SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 7

 

1. Info

To:    soma pavamāna
From:   asita kāśyapa or devala kāśyapa
Metres:   1st set of styles: gāyatrī (1, 3, 5-9); nicṛdgāyatrī (2); virāḍgāyatrī (4)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.007.01   (Mandala. Sukta. Rik)

6.7.28.01    (Ashtaka. Adhyaya. Varga. Rik)

09.01.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

असृ॑ग्र॒मिंद॑वः प॒था धर्म॑न्नृ॒तस्य॑ सु॒श्रियः॑ ।

वि॒दा॒ना अ॑स्य॒ योज॑नं ॥

Samhita Devanagari Nonaccented

असृग्रमिंदवः पथा धर्मन्नृतस्य सुश्रियः ।

विदाना अस्य योजनं ॥

Samhita Transcription Accented

ásṛgramíndavaḥ pathā́ dhármannṛtásya suśríyaḥ ǀ

vidānā́ asya yójanam ǁ

Samhita Transcription Nonaccented

asṛgramindavaḥ pathā dharmannṛtasya suśriyaḥ ǀ

vidānā asya yojanam ǁ

Padapatha Devanagari Accented

असृ॑ग्रम् । इन्द॑वः । प॒था । धर्म॑न् । ऋ॒तस्य॑ । सु॒ऽश्रियः॑ ।

वि॒दा॒नाः । अ॒स्य॒ । योज॑नम् ॥

Padapatha Devanagari Nonaccented

असृग्रम् । इन्दवः । पथा । धर्मन् । ऋतस्य । सुऽश्रियः ।

विदानाः । अस्य । योजनम् ॥

Padapatha Transcription Accented

ásṛgram ǀ índavaḥ ǀ pathā́ ǀ dhárman ǀ ṛtásya ǀ su-śríyaḥ ǀ

vidānā́ḥ ǀ asya ǀ yójanam ǁ

Padapatha Transcription Nonaccented

asṛgram ǀ indavaḥ ǀ pathā ǀ dharman ǀ ṛtasya ǀ su-śriyaḥ ǀ

vidānāḥ ǀ asya ǀ yojanam ǁ

09.007.02   (Mandala. Sukta. Rik)

6.7.28.02    (Ashtaka. Adhyaya. Varga. Rik)

09.01.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र धारा॒ मध्वो॑ अग्रि॒यो म॒हीर॒पो वि गा॑हते ।

ह॒विर्ह॒विष्षु॒ वंद्यः॑ ॥

Samhita Devanagari Nonaccented

प्र धारा मध्वो अग्रियो महीरपो वि गाहते ।

हविर्हविष्षु वंद्यः ॥

Samhita Transcription Accented

prá dhā́rā mádhvo agriyó mahī́rapó ví gāhate ǀ

havírhavíṣṣu vándyaḥ ǁ

Samhita Transcription Nonaccented

pra dhārā madhvo agriyo mahīrapo vi gāhate ǀ

havirhaviṣṣu vandyaḥ ǁ

Padapatha Devanagari Accented

प्र । धारा॑ । मध्वः॑ । अ॒ग्रि॒यः । म॒हीः । अ॒पः । वि । गा॒ह॒ते॒ ।

ह॒विः । ह॒विष्षु॑ । वन्द्यः॑ ॥

Padapatha Devanagari Nonaccented

प्र । धारा । मध्वः । अग्रियः । महीः । अपः । वि । गाहते ।

हविः । हविष्षु । वन्द्यः ॥

Padapatha Transcription Accented

prá ǀ dhā́rā ǀ mádhvaḥ ǀ agriyáḥ ǀ mahī́ḥ ǀ apáḥ ǀ ví ǀ gāhate ǀ

havíḥ ǀ havíṣṣu ǀ vándyaḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ dhārā ǀ madhvaḥ ǀ agriyaḥ ǀ mahīḥ ǀ apaḥ ǀ vi ǀ gāhate ǀ

haviḥ ǀ haviṣṣu ǀ vandyaḥ ǁ

09.007.03   (Mandala. Sukta. Rik)

6.7.28.03    (Ashtaka. Adhyaya. Varga. Rik)

09.01.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र यु॒जो वा॒चो अ॑ग्रि॒यो वृषाव॑ चक्रद॒द्वने॑ ।

सद्मा॒भि स॒त्यो अ॑ध्व॒रः ॥

Samhita Devanagari Nonaccented

प्र युजो वाचो अग्रियो वृषाव चक्रदद्वने ।

सद्माभि सत्यो अध्वरः ॥

Samhita Transcription Accented

prá yujó vācó agriyó vṛ́ṣā́va cakradadváne ǀ

sádmābhí satyó adhvaráḥ ǁ

Samhita Transcription Nonaccented

pra yujo vāco agriyo vṛṣāva cakradadvane ǀ

sadmābhi satyo adhvaraḥ ǁ

Padapatha Devanagari Accented

प्र । यु॒जः । वा॒चः । अ॒ग्रि॒यः । वृषा॑ । अव॑ । च॒क्र॒द॒त् । वने॑ ।

सद्म॑ । अ॒भि । स॒त्यः । अ॒ध्व॒रः ॥

Padapatha Devanagari Nonaccented

प्र । युजः । वाचः । अग्रियः । वृषा । अव । चक्रदत् । वने ।

सद्म । अभि । सत्यः । अध्वरः ॥

Padapatha Transcription Accented

prá ǀ yujáḥ ǀ vācáḥ ǀ agriyáḥ ǀ vṛ́ṣā ǀ áva ǀ cakradat ǀ váne ǀ

sádma ǀ abhí ǀ satyáḥ ǀ adhvaráḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ yujaḥ ǀ vācaḥ ǀ agriyaḥ ǀ vṛṣā ǀ ava ǀ cakradat ǀ vane ǀ

sadma ǀ abhi ǀ satyaḥ ǀ adhvaraḥ ǁ

09.007.04   (Mandala. Sukta. Rik)

6.7.28.04    (Ashtaka. Adhyaya. Varga. Rik)

09.01.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॒ यत्काव्या॑ क॒विर्नृ॒म्णा वसा॑नो॒ अर्ष॑ति ।

स्व॑र्वा॒जी सि॑षासति ॥

Samhita Devanagari Nonaccented

परि यत्काव्या कविर्नृम्णा वसानो अर्षति ।

स्वर्वाजी सिषासति ॥

Samhita Transcription Accented

pári yátkā́vyā kavírnṛmṇā́ vásāno árṣati ǀ

svárvājī́ siṣāsati ǁ

Samhita Transcription Nonaccented

pari yatkāvyā kavirnṛmṇā vasāno arṣati ǀ

svarvājī siṣāsati ǁ

Padapatha Devanagari Accented

परि॑ । यत् । काव्या॑ । क॒विः । नृ॒म्णा । वसा॑नः । अर्ष॑ति ।

स्वः॑ । वा॒जी । सि॒सा॒स॒ति॒ ॥

Padapatha Devanagari Nonaccented

परि । यत् । काव्या । कविः । नृम्णा । वसानः । अर्षति ।

स्वः । वाजी । सिसासति ॥

Padapatha Transcription Accented

pári ǀ yát ǀ kā́vyā ǀ kavíḥ ǀ nṛmṇā́ ǀ vásānaḥ ǀ árṣati ǀ

sváḥ ǀ vājī́ ǀ sisāsati ǁ

Padapatha Transcription Nonaccented

pari ǀ yat ǀ kāvyā ǀ kaviḥ ǀ nṛmṇā ǀ vasānaḥ ǀ arṣati ǀ

svaḥ ǀ vājī ǀ sisāsati ǁ

09.007.05   (Mandala. Sukta. Rik)

6.7.28.05    (Ashtaka. Adhyaya. Varga. Rik)

09.01.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑मानो अ॒भि स्पृधो॒ विशो॒ राजे॑व सीदति ।

यदी॑मृ॒ण्वंति॑ वे॒धसः॑ ॥

Samhita Devanagari Nonaccented

पवमानो अभि स्पृधो विशो राजेव सीदति ।

यदीमृण्वंति वेधसः ॥

Samhita Transcription Accented

pávamāno abhí spṛ́dho víśo rā́jeva sīdati ǀ

yádīmṛṇvánti vedhásaḥ ǁ

Samhita Transcription Nonaccented

pavamāno abhi spṛdho viśo rājeva sīdati ǀ

yadīmṛṇvanti vedhasaḥ ǁ

Padapatha Devanagari Accented

पव॑मानः । अ॒भि । स्पृधः॑ । विशः॑ । राजा॑ऽइव । सी॒द॒ति॒ ।

यत् । ई॒म् । ऋ॒ण्वन्ति॑ । वे॒धसः॑ ॥

Padapatha Devanagari Nonaccented

पवमानः । अभि । स्पृधः । विशः । राजाऽइव । सीदति ।

यत् । ईम् । ऋण्वन्ति । वेधसः ॥

Padapatha Transcription Accented

pávamānaḥ ǀ abhí ǀ spṛ́dhaḥ ǀ víśaḥ ǀ rā́jā-iva ǀ sīdati ǀ

yát ǀ īm ǀ ṛṇvánti ǀ vedhásaḥ ǁ

Padapatha Transcription Nonaccented

pavamānaḥ ǀ abhi ǀ spṛdhaḥ ǀ viśaḥ ǀ rājā-iva ǀ sīdati ǀ

yat ǀ īm ǀ ṛṇvanti ǀ vedhasaḥ ǁ

09.007.06   (Mandala. Sukta. Rik)

6.7.29.01    (Ashtaka. Adhyaya. Varga. Rik)

09.01.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अव्यो॒ वारे॒ परि॑ प्रि॒यो हरि॒र्वने॑षु सीदति ।

रे॒भो व॑नुष्यते म॒ती ॥

Samhita Devanagari Nonaccented

अव्यो वारे परि प्रियो हरिर्वनेषु सीदति ।

रेभो वनुष्यते मती ॥

Samhita Transcription Accented

ávyo vā́re pári priyó hárirváneṣu sīdati ǀ

rebhó vanuṣyate matī́ ǁ

Samhita Transcription Nonaccented

avyo vāre pari priyo harirvaneṣu sīdati ǀ

rebho vanuṣyate matī ǁ

Padapatha Devanagari Accented

अव्यः॑ । वारे॑ । परि॑ । प्रि॒यः । हरिः॑ । वने॑षु । सी॒द॒ति॒ ।

रे॒भः । व॒नु॒ष्य॒ते॒ । म॒ती ॥

Padapatha Devanagari Nonaccented

अव्यः । वारे । परि । प्रियः । हरिः । वनेषु । सीदति ।

रेभः । वनुष्यते । मती ॥

Padapatha Transcription Accented

ávyaḥ ǀ vā́re ǀ pári ǀ priyáḥ ǀ háriḥ ǀ váneṣu ǀ sīdati ǀ

rebháḥ ǀ vanuṣyate ǀ matī́ ǁ

Padapatha Transcription Nonaccented

avyaḥ ǀ vāre ǀ pari ǀ priyaḥ ǀ hariḥ ǀ vaneṣu ǀ sīdati ǀ

rebhaḥ ǀ vanuṣyate ǀ matī ǁ

09.007.07   (Mandala. Sukta. Rik)

6.7.29.02    (Ashtaka. Adhyaya. Varga. Rik)

09.01.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स वा॒युमिंद्र॑म॒श्विना॑ सा॒कं मदे॑न गच्छति ।

रणा॒ यो अ॑स्य॒ धर्म॑भिः ॥

Samhita Devanagari Nonaccented

स वायुमिंद्रमश्विना साकं मदेन गच्छति ।

रणा यो अस्य धर्मभिः ॥

Samhita Transcription Accented

sá vāyúmíndramaśvínā sākám mádena gacchati ǀ

ráṇā yó asya dhármabhiḥ ǁ

Samhita Transcription Nonaccented

sa vāyumindramaśvinā sākam madena gacchati ǀ

raṇā yo asya dharmabhiḥ ǁ

Padapatha Devanagari Accented

सः । वा॒युम् । इन्द्र॑म् । अ॒श्विना॑ । सा॒कम् । मदे॑न । ग॒च्छ॒ति॒ ।

रण॑ । यः । अ॒स्य॒ । धर्म॑ऽभिः ॥

Padapatha Devanagari Nonaccented

सः । वायुम् । इन्द्रम् । अश्विना । साकम् । मदेन । गच्छति ।

रण । यः । अस्य । धर्मऽभिः ॥

Padapatha Transcription Accented

sáḥ ǀ vāyúm ǀ índram ǀ aśvínā ǀ sākám ǀ mádena ǀ gacchati ǀ

ráṇa ǀ yáḥ ǀ asya ǀ dhárma-bhiḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ vāyum ǀ indram ǀ aśvinā ǀ sākam ǀ madena ǀ gacchati ǀ

raṇa ǀ yaḥ ǀ asya ǀ dharma-bhiḥ ǁ

09.007.08   (Mandala. Sukta. Rik)

6.7.29.03    (Ashtaka. Adhyaya. Varga. Rik)

09.01.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ मि॒त्रावरु॑णा॒ भगं॒ मध्वः॑ पवंत ऊ॒र्मयः॑ ।

वि॒दा॒ना अ॑स्य॒ शक्म॑भिः ॥

Samhita Devanagari Nonaccented

आ मित्रावरुणा भगं मध्वः पवंत ऊर्मयः ।

विदाना अस्य शक्मभिः ॥

Samhita Transcription Accented

ā́ mitrā́váruṇā bhágam mádhvaḥ pavanta ūrmáyaḥ ǀ

vidānā́ asya śákmabhiḥ ǁ

Samhita Transcription Nonaccented

ā mitrāvaruṇā bhagam madhvaḥ pavanta ūrmayaḥ ǀ

vidānā asya śakmabhiḥ ǁ

Padapatha Devanagari Accented

आ । मि॒त्रावरु॑णा । भग॑म् । मध्वः॑ । प॒व॒न्ते॒ । ऊ॒र्मयः॑ ।

वि॒दा॒नाः । अ॒स्य॒ । शक्म॑ऽभिः ॥

Padapatha Devanagari Nonaccented

आ । मित्रावरुणा । भगम् । मध्वः । पवन्ते । ऊर्मयः ।

विदानाः । अस्य । शक्मऽभिः ॥

Padapatha Transcription Accented

ā́ ǀ mitrā́váruṇā ǀ bhágam ǀ mádhvaḥ ǀ pavante ǀ ūrmáyaḥ ǀ

vidānā́ḥ ǀ asya ǀ śákma-bhiḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ mitrāvaruṇā ǀ bhagam ǀ madhvaḥ ǀ pavante ǀ ūrmayaḥ ǀ

vidānāḥ ǀ asya ǀ śakma-bhiḥ ǁ

09.007.09   (Mandala. Sukta. Rik)

6.7.29.04    (Ashtaka. Adhyaya. Varga. Rik)

09.01.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मभ्यं॑ रोदसी र॒यिं मध्वो॒ वाज॑स्य सा॒तये॑ ।

श्रवो॒ वसू॑नि॒ सं जि॑तं ॥

Samhita Devanagari Nonaccented

अस्मभ्यं रोदसी रयिं मध्वो वाजस्य सातये ।

श्रवो वसूनि सं जितं ॥

Samhita Transcription Accented

asmábhyam rodasī rayím mádhvo vā́jasya sātáye ǀ

śrávo vásūni sám jitam ǁ

Samhita Transcription Nonaccented

asmabhyam rodasī rayim madhvo vājasya sātaye ǀ

śravo vasūni sam jitam ǁ

Padapatha Devanagari Accented

अ॒स्मभ्य॑म् । रो॒द॒सी॒ इति॑ । र॒यिम् । मध्वः॑ । वाज॑स्य । सा॒तये॑ ।

श्रवः॑ । वसू॑नि । सम् । जि॒त॒म् ॥

Padapatha Devanagari Nonaccented

अस्मभ्यम् । रोदसी इति । रयिम् । मध्वः । वाजस्य । सातये ।

श्रवः । वसूनि । सम् । जितम् ॥

Padapatha Transcription Accented

asmábhyam ǀ rodasī íti ǀ rayím ǀ mádhvaḥ ǀ vā́jasya ǀ sātáye ǀ

śrávaḥ ǀ vásūni ǀ sám ǀ jitam ǁ

Padapatha Transcription Nonaccented

asmabhyam ǀ rodasī iti ǀ rayim ǀ madhvaḥ ǀ vājasya ǀ sātaye ǀ

śravaḥ ǀ vasūni ǀ sam ǀ jitam ǁ