SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 8

 

1. Info

To:    soma pavamāna
From:   asita kāśyapa or devala kāśyapa
Metres:   1st set of styles: nicṛdgāyatrī (1, 2, 5, 8); gāyatrī (3, 4, 7); gāyatrī (pādanicṛdgāyatrī) (6); virāḍgāyatrī (9)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.008.01   (Mandala. Sukta. Rik)

6.7.30.01    (Ashtaka. Adhyaya. Varga. Rik)

09.01.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ते सोमा॑ अ॒भि प्रि॒यमिंद्र॑स्य॒ काम॑मक्षरन् ।

वर्धं॑तो अस्य वी॒र्यं॑ ॥

Samhita Devanagari Nonaccented

एते सोमा अभि प्रियमिंद्रस्य काममक्षरन् ।

वर्धंतो अस्य वीर्यं ॥

Samhita Transcription Accented

eté sómā abhí priyámíndrasya kā́mamakṣaran ǀ

várdhanto asya vīryám ǁ

Samhita Transcription Nonaccented

ete somā abhi priyamindrasya kāmamakṣaran ǀ

vardhanto asya vīryam ǁ

Padapatha Devanagari Accented

ए॒ते । सोमाः॑ । अ॒भि । प्रि॒यम् । इन्द्र॑स्य । काम॑म् । अ॒क्ष॒र॒न् ।

वर्ध॑न्तः । अ॒स्य॒ । वी॒र्य॑म् ॥

Padapatha Devanagari Nonaccented

एते । सोमाः । अभि । प्रियम् । इन्द्रस्य । कामम् । अक्षरन् ।

वर्धन्तः । अस्य । वीर्यम् ॥

Padapatha Transcription Accented

eté ǀ sómāḥ ǀ abhí ǀ priyám ǀ índrasya ǀ kā́mam ǀ akṣaran ǀ

várdhantaḥ ǀ asya ǀ vīryám ǁ

Padapatha Transcription Nonaccented

ete ǀ somāḥ ǀ abhi ǀ priyam ǀ indrasya ǀ kāmam ǀ akṣaran ǀ

vardhantaḥ ǀ asya ǀ vīryam ǁ

09.008.02   (Mandala. Sukta. Rik)

6.7.30.02    (Ashtaka. Adhyaya. Varga. Rik)

09.01.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒ना॒नास॑श्चमू॒षदो॒ गच्छं॑तो वा॒युम॒श्विना॑ ।

ते नो॑ धांतु सु॒वीर्यं॑ ॥

Samhita Devanagari Nonaccented

पुनानासश्चमूषदो गच्छंतो वायुमश्विना ।

ते नो धांतु सुवीर्यं ॥

Samhita Transcription Accented

punānā́saścamūṣádo gácchanto vāyúmaśvínā ǀ

té no dhāntu suvī́ryam ǁ

Samhita Transcription Nonaccented

punānāsaścamūṣado gacchanto vāyumaśvinā ǀ

te no dhāntu suvīryam ǁ

Padapatha Devanagari Accented

पु॒ना॒नासः॑ । च॒मू॒ऽसदः॑ । गच्छ॑न्तः । वा॒युम् । अ॒श्विना॑ ।

ते । नः॒ । धा॒न्तु॒ । सु॒ऽवीर्य॑म् ॥

Padapatha Devanagari Nonaccented

पुनानासः । चमूऽसदः । गच्छन्तः । वायुम् । अश्विना ।

ते । नः । धान्तु । सुऽवीर्यम् ॥

Padapatha Transcription Accented

punānā́saḥ ǀ camū-sádaḥ ǀ gácchantaḥ ǀ vāyúm ǀ aśvínā ǀ

té ǀ naḥ ǀ dhāntu ǀ su-vī́ryam ǁ

Padapatha Transcription Nonaccented

punānāsaḥ ǀ camū-sadaḥ ǀ gacchantaḥ ǀ vāyum ǀ aśvinā ǀ

te ǀ naḥ ǀ dhāntu ǀ su-vīryam ǁ

09.008.03   (Mandala. Sukta. Rik)

6.7.30.03    (Ashtaka. Adhyaya. Varga. Rik)

09.01.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑स्य सोम॒ राध॑से पुना॒नो हार्दि॑ चोदय ।

ऋ॒तस्य॒ योनि॑मा॒सदं॑ ॥

Samhita Devanagari Nonaccented

इंद्रस्य सोम राधसे पुनानो हार्दि चोदय ।

ऋतस्य योनिमासदं ॥

Samhita Transcription Accented

índrasya soma rā́dhase punānó hā́rdi codaya ǀ

ṛtásya yónimāsádam ǁ

Samhita Transcription Nonaccented

indrasya soma rādhase punāno hārdi codaya ǀ

ṛtasya yonimāsadam ǁ

Padapatha Devanagari Accented

इन्द्र॑स्य । सो॒म॒ । राध॑से । पु॒ना॒नः । हार्दि॑ । चो॒द॒य॒ ।

ऋ॒तस्य॑ । योनि॑म् । आ॒ऽसद॑म् ॥

Padapatha Devanagari Nonaccented

इन्द्रस्य । सोम । राधसे । पुनानः । हार्दि । चोदय ।

ऋतस्य । योनिम् । आऽसदम् ॥

Padapatha Transcription Accented

índrasya ǀ soma ǀ rā́dhase ǀ punānáḥ ǀ hā́rdi ǀ codaya ǀ

ṛtásya ǀ yónim ǀ ā-sádam ǁ

Padapatha Transcription Nonaccented

indrasya ǀ soma ǀ rādhase ǀ punānaḥ ǀ hārdi ǀ codaya ǀ

ṛtasya ǀ yonim ǀ ā-sadam ǁ

09.008.04   (Mandala. Sukta. Rik)

6.7.30.04    (Ashtaka. Adhyaya. Varga. Rik)

09.01.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मृ॒जंति॑ त्वा॒ दश॒ क्षिपो॑ हि॒न्वंति॑ स॒प्त धी॒तयः॑ ।

अनु॒ विप्रा॑ अमादिषुः ॥

Samhita Devanagari Nonaccented

मृजंति त्वा दश क्षिपो हिन्वंति सप्त धीतयः ।

अनु विप्रा अमादिषुः ॥

Samhita Transcription Accented

mṛjánti tvā dáśa kṣípo hinvánti saptá dhītáyaḥ ǀ

ánu víprā amādiṣuḥ ǁ

Samhita Transcription Nonaccented

mṛjanti tvā daśa kṣipo hinvanti sapta dhītayaḥ ǀ

anu viprā amādiṣuḥ ǁ

Padapatha Devanagari Accented

मृ॒जन्ति॑ । त्वा॒ । दश॑ । क्षिपः॑ । हि॒न्वन्ति॑ । स॒प्त । धी॒तयः॑ ।

अनु॑ । विप्राः॑ । अ॒मा॒दि॒षुः॒ ॥

Padapatha Devanagari Nonaccented

मृजन्ति । त्वा । दश । क्षिपः । हिन्वन्ति । सप्त । धीतयः ।

अनु । विप्राः । अमादिषुः ॥

Padapatha Transcription Accented

mṛjánti ǀ tvā ǀ dáśa ǀ kṣípaḥ ǀ hinvánti ǀ saptá ǀ dhītáyaḥ ǀ

ánu ǀ víprāḥ ǀ amādiṣuḥ ǁ

Padapatha Transcription Nonaccented

mṛjanti ǀ tvā ǀ daśa ǀ kṣipaḥ ǀ hinvanti ǀ sapta ǀ dhītayaḥ ǀ

anu ǀ viprāḥ ǀ amādiṣuḥ ǁ

09.008.05   (Mandala. Sukta. Rik)

6.7.30.05    (Ashtaka. Adhyaya. Varga. Rik)

09.01.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वेभ्य॑स्त्वा॒ मदा॑य॒ कं सृ॑जा॒नमति॑ मे॒ष्यः॑ ।

सं गोभि॑र्वासयामसि ॥

Samhita Devanagari Nonaccented

देवेभ्यस्त्वा मदाय कं सृजानमति मेष्यः ।

सं गोभिर्वासयामसि ॥

Samhita Transcription Accented

devébhyastvā mádāya kám sṛjānámáti meṣyáḥ ǀ

sám góbhirvāsayāmasi ǁ

Samhita Transcription Nonaccented

devebhyastvā madāya kam sṛjānamati meṣyaḥ ǀ

sam gobhirvāsayāmasi ǁ

Padapatha Devanagari Accented

दे॒वेभ्यः॑ । त्वा॒ । मदा॑य । कम् । सृ॒जा॒नम् । अति॑ । मे॒ष्यः॑ ।

सम् । गोभिः॑ । वा॒स॒या॒म॒सि॒ ॥

Padapatha Devanagari Nonaccented

देवेभ्यः । त्वा । मदाय । कम् । सृजानम् । अति । मेष्यः ।

सम् । गोभिः । वासयामसि ॥

Padapatha Transcription Accented

devébhyaḥ ǀ tvā ǀ mádāya ǀ kám ǀ sṛjānám ǀ áti ǀ meṣyáḥ ǀ

sám ǀ góbhiḥ ǀ vāsayāmasi ǁ

Padapatha Transcription Nonaccented

devebhyaḥ ǀ tvā ǀ madāya ǀ kam ǀ sṛjānam ǀ ati ǀ meṣyaḥ ǀ

sam ǀ gobhiḥ ǀ vāsayāmasi ǁ

09.008.06   (Mandala. Sukta. Rik)

6.7.31.01    (Ashtaka. Adhyaya. Varga. Rik)

09.01.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒ना॒नः क॒लशे॒ष्वा वस्त्रा॑ण्यरु॒षो हरिः॑ ।

परि॒ गव्या॑न्यव्यत ॥

Samhita Devanagari Nonaccented

पुनानः कलशेष्वा वस्त्राण्यरुषो हरिः ।

परि गव्यान्यव्यत ॥

Samhita Transcription Accented

punānáḥ kaláśeṣvā́ vástrāṇyaruṣó háriḥ ǀ

pári gávyānyavyata ǁ

Samhita Transcription Nonaccented

punānaḥ kalaśeṣvā vastrāṇyaruṣo hariḥ ǀ

pari gavyānyavyata ǁ

Padapatha Devanagari Accented

पु॒ना॒नः । क॒लशे॑षु । आ । वस्त्रा॑णि । अ॒रु॒षः । हरिः॑ ।

परि॑ । गव्या॑नि । अ॒व्य॒त॒ ॥

Padapatha Devanagari Nonaccented

पुनानः । कलशेषु । आ । वस्त्राणि । अरुषः । हरिः ।

परि । गव्यानि । अव्यत ॥

Padapatha Transcription Accented

punānáḥ ǀ kaláśeṣu ǀ ā́ ǀ vástrāṇi ǀ aruṣáḥ ǀ háriḥ ǀ

pári ǀ gávyāni ǀ avyata ǁ

Padapatha Transcription Nonaccented

punānaḥ ǀ kalaśeṣu ǀ ā ǀ vastrāṇi ǀ aruṣaḥ ǀ hariḥ ǀ

pari ǀ gavyāni ǀ avyata ǁ

09.008.07   (Mandala. Sukta. Rik)

6.7.31.02    (Ashtaka. Adhyaya. Varga. Rik)

09.01.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒घोन॒ आ प॑वस्व नो ज॒हि विश्वा॒ अप॒ द्विषः॑ ।

इंदो॒ सखा॑य॒मा वि॑श ॥

Samhita Devanagari Nonaccented

मघोन आ पवस्व नो जहि विश्वा अप द्विषः ।

इंदो सखायमा विश ॥

Samhita Transcription Accented

maghóna ā́ pavasva no jahí víśvā ápa dvíṣaḥ ǀ

índo sákhāyamā́ viśa ǁ

Samhita Transcription Nonaccented

maghona ā pavasva no jahi viśvā apa dviṣaḥ ǀ

indo sakhāyamā viśa ǁ

Padapatha Devanagari Accented

म॒घोनः॑ । आ । प॒व॒स्व॒ । नः॒ । ज॒हि । विश्वाः॑ । अप॑ । द्विषः॑ ।

इन्दो॒ इति॑ । सखा॑यम् । आ । वि॒श॒ ॥

Padapatha Devanagari Nonaccented

मघोनः । आ । पवस्व । नः । जहि । विश्वाः । अप । द्विषः ।

इन्दो इति । सखायम् । आ । विश ॥

Padapatha Transcription Accented

maghónaḥ ǀ ā́ ǀ pavasva ǀ naḥ ǀ jahí ǀ víśvāḥ ǀ ápa ǀ dvíṣaḥ ǀ

índo íti ǀ sákhāyam ǀ ā́ ǀ viśa ǁ

Padapatha Transcription Nonaccented

maghonaḥ ǀ ā ǀ pavasva ǀ naḥ ǀ jahi ǀ viśvāḥ ǀ apa ǀ dviṣaḥ ǀ

indo iti ǀ sakhāyam ǀ ā ǀ viśa ǁ

09.008.08   (Mandala. Sukta. Rik)

6.7.31.03    (Ashtaka. Adhyaya. Varga. Rik)

09.01.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृ॒ष्टिं दि॒वः परि॑ स्रव द्यु॒म्नं पृ॑थि॒व्या अधि॑ ।

सहो॑ नः सोम पृ॒त्सु धाः॑ ॥

Samhita Devanagari Nonaccented

वृष्टिं दिवः परि स्रव द्युम्नं पृथिव्या अधि ।

सहो नः सोम पृत्सु धाः ॥

Samhita Transcription Accented

vṛṣṭím diváḥ pári srava dyumnám pṛthivyā́ ádhi ǀ

sáho naḥ soma pṛtsú dhāḥ ǁ

Samhita Transcription Nonaccented

vṛṣṭim divaḥ pari srava dyumnam pṛthivyā adhi ǀ

saho naḥ soma pṛtsu dhāḥ ǁ

Padapatha Devanagari Accented

वृ॒ष्टिम् । दि॒वः । परि॑ । स्र॒व॒ । द्यु॒म्नम् । पृ॒थि॒व्याः । अधि॑ ।

सहः॑ । नः॒ । सो॒म॒ । पृ॒त्ऽसु । धाः॒ ॥

Padapatha Devanagari Nonaccented

वृष्टिम् । दिवः । परि । स्रव । द्युम्नम् । पृथिव्याः । अधि ।

सहः । नः । सोम । पृत्ऽसु । धाः ॥

Padapatha Transcription Accented

vṛṣṭím ǀ diváḥ ǀ pári ǀ srava ǀ dyumnám ǀ pṛthivyā́ḥ ǀ ádhi ǀ

sáhaḥ ǀ naḥ ǀ soma ǀ pṛt-sú ǀ dhāḥ ǁ

Padapatha Transcription Nonaccented

vṛṣṭim ǀ divaḥ ǀ pari ǀ srava ǀ dyumnam ǀ pṛthivyāḥ ǀ adhi ǀ

sahaḥ ǀ naḥ ǀ soma ǀ pṛt-su ǀ dhāḥ ǁ

09.008.09   (Mandala. Sukta. Rik)

6.7.31.04    (Ashtaka. Adhyaya. Varga. Rik)

09.01.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नृ॒चक्ष॑सं त्वा व॒यमिंद्र॑पीतं स्व॒र्विदं॑ ।

भ॒क्षी॒महि॑ प्र॒जामिषं॑ ॥

Samhita Devanagari Nonaccented

नृचक्षसं त्वा वयमिंद्रपीतं स्वर्विदं ।

भक्षीमहि प्रजामिषं ॥

Samhita Transcription Accented

nṛcákṣasam tvā vayámíndrapītam svarvídam ǀ

bhakṣīmáhi prajā́míṣam ǁ

Samhita Transcription Nonaccented

nṛcakṣasam tvā vayamindrapītam svarvidam ǀ

bhakṣīmahi prajāmiṣam ǁ

Padapatha Devanagari Accented

नृ॒ऽचक्ष॑सम् । त्वा॒ । व॒यम् । इन्द्र॑ऽपीतम् । स्वः॒ऽविद॑म् ।

भ॒क्षी॒महि॑ । प्र॒ऽजाम् । इष॑म् ॥

Padapatha Devanagari Nonaccented

नृऽचक्षसम् । त्वा । वयम् । इन्द्रऽपीतम् । स्वःऽविदम् ।

भक्षीमहि । प्रऽजाम् । इषम् ॥

Padapatha Transcription Accented

nṛ-cákṣasam ǀ tvā ǀ vayám ǀ índra-pītam ǀ svaḥ-vídam ǀ

bhakṣīmáhi ǀ pra-jā́m ǀ íṣam ǁ

Padapatha Transcription Nonaccented

nṛ-cakṣasam ǀ tvā ǀ vayam ǀ indra-pītam ǀ svaḥ-vidam ǀ

bhakṣīmahi ǀ pra-jām ǀ iṣam ǁ