SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 22

 

1. Info

To:    soma pavamāna
From:   asita kāśyapa or devala kāśyapa
Metres:   1st set of styles: nicṛdgāyatrī (4-7); gāyatrī (1, 2); virāḍgāyatrī (3)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.022.01   (Mandala. Sukta. Rik)

6.8.12.01    (Ashtaka. Adhyaya. Varga. Rik)

09.01.184   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ते सोमा॑स आ॒शवो॒ रथा॑ इव॒ प्र वा॒जिनः॑ ।

सर्गाः॑ सृ॒ष्टा अ॑हेषत ॥

Samhita Devanagari Nonaccented

एते सोमास आशवो रथा इव प्र वाजिनः ।

सर्गाः सृष्टा अहेषत ॥

Samhita Transcription Accented

eté sómāsa āśávo ráthā iva prá vājínaḥ ǀ

sárgāḥ sṛṣṭā́ aheṣata ǁ

Samhita Transcription Nonaccented

ete somāsa āśavo rathā iva pra vājinaḥ ǀ

sargāḥ sṛṣṭā aheṣata ǁ

Padapatha Devanagari Accented

ए॒ते । सोमा॑सः । आ॒शवः॑ । रथाः॑ऽइव । प्र । वा॒जिनः॑ ।

सर्गाः॑ । सृ॒ष्टाः । अ॒हे॒ष॒त॒ ॥

Padapatha Devanagari Nonaccented

एते । सोमासः । आशवः । रथाःऽइव । प्र । वाजिनः ।

सर्गाः । सृष्टाः । अहेषत ॥

Padapatha Transcription Accented

eté ǀ sómāsaḥ ǀ āśávaḥ ǀ ráthāḥ-iva ǀ prá ǀ vājínaḥ ǀ

sárgāḥ ǀ sṛṣṭā́ḥ ǀ aheṣata ǁ

Padapatha Transcription Nonaccented

ete ǀ somāsaḥ ǀ āśavaḥ ǀ rathāḥ-iva ǀ pra ǀ vājinaḥ ǀ

sargāḥ ǀ sṛṣṭāḥ ǀ aheṣata ǁ

09.022.02   (Mandala. Sukta. Rik)

6.8.12.02    (Ashtaka. Adhyaya. Varga. Rik)

09.01.185   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ते वाता॑ इवो॒रवः॑ प॒र्जन्य॑स्येव वृ॒ष्टयः॑ ।

अ॒ग्नेरि॑व भ्र॒मा वृथा॑ ॥

Samhita Devanagari Nonaccented

एते वाता इवोरवः पर्जन्यस्येव वृष्टयः ।

अग्नेरिव भ्रमा वृथा ॥

Samhita Transcription Accented

eté vā́tā ivorávaḥ parjányasyeva vṛṣṭáyaḥ ǀ

agnériva bhramā́ vṛ́thā ǁ

Samhita Transcription Nonaccented

ete vātā ivoravaḥ parjanyasyeva vṛṣṭayaḥ ǀ

agneriva bhramā vṛthā ǁ

Padapatha Devanagari Accented

ए॒ते । वाताः॑ऽइव । उ॒रवः॑ । प॒र्जन्य॑स्यऽइव । वृ॒ष्टयः॑ ।

अ॒ग्नेःऽइ॑व । भ्र॒माः । वृथा॑ ॥

Padapatha Devanagari Nonaccented

एते । वाताःऽइव । उरवः । पर्जन्यस्यऽइव । वृष्टयः ।

अग्नेःऽइव । भ्रमाः । वृथा ॥

Padapatha Transcription Accented

eté ǀ vā́tāḥ-iva ǀ urávaḥ ǀ parjányasya-iva ǀ vṛṣṭáyaḥ ǀ

agnéḥ-iva ǀ bhramā́ḥ ǀ vṛ́thā ǁ

Padapatha Transcription Nonaccented

ete ǀ vātāḥ-iva ǀ uravaḥ ǀ parjanyasya-iva ǀ vṛṣṭayaḥ ǀ

agneḥ-iva ǀ bhramāḥ ǀ vṛthā ǁ

09.022.03   (Mandala. Sukta. Rik)

6.8.12.03    (Ashtaka. Adhyaya. Varga. Rik)

09.01.186   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ते पू॒ता वि॑प॒श्चितः॒ सोमा॑सो॒ दध्या॑शिरः ।

वि॒पा व्या॑नशु॒र्धियः॑ ॥

Samhita Devanagari Nonaccented

एते पूता विपश्चितः सोमासो दध्याशिरः ।

विपा व्यानशुर्धियः ॥

Samhita Transcription Accented

eté pūtā́ vipaścítaḥ sómāso dádhyāśiraḥ ǀ

vipā́ vyā́naśurdhíyaḥ ǁ

Samhita Transcription Nonaccented

ete pūtā vipaścitaḥ somāso dadhyāśiraḥ ǀ

vipā vyānaśurdhiyaḥ ǁ

Padapatha Devanagari Accented

ए॒ते । पू॒ताः । वि॒पः॒ऽचितः॑ । सोमा॑सः । दधि॑ऽआशिरः ।

वि॒पा । वि । आ॒न॒शुः॒ । धियः॑ ॥

Padapatha Devanagari Nonaccented

एते । पूताः । विपःऽचितः । सोमासः । दधिऽआशिरः ।

विपा । वि । आनशुः । धियः ॥

Padapatha Transcription Accented

eté ǀ pūtā́ḥ ǀ vipaḥ-cítaḥ ǀ sómāsaḥ ǀ dádhi-āśiraḥ ǀ

vipā́ ǀ ví ǀ ānaśuḥ ǀ dhíyaḥ ǁ

Padapatha Transcription Nonaccented

ete ǀ pūtāḥ ǀ vipaḥ-citaḥ ǀ somāsaḥ ǀ dadhi-āśiraḥ ǀ

vipā ǀ vi ǀ ānaśuḥ ǀ dhiyaḥ ǁ

09.022.04   (Mandala. Sukta. Rik)

6.8.12.04    (Ashtaka. Adhyaya. Varga. Rik)

09.01.187   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ते मृ॒ष्टा अम॑र्त्याः ससृ॒वांसो॒ न श॑श्रमुः ।

इय॑क्षंतः प॒थो रजः॑ ॥

Samhita Devanagari Nonaccented

एते मृष्टा अमर्त्याः ससृवांसो न शश्रमुः ।

इयक्षंतः पथो रजः ॥

Samhita Transcription Accented

eté mṛṣṭā́ ámartyāḥ sasṛvā́ṃso ná śaśramuḥ ǀ

íyakṣantaḥ pathó rájaḥ ǁ

Samhita Transcription Nonaccented

ete mṛṣṭā amartyāḥ sasṛvāṃso na śaśramuḥ ǀ

iyakṣantaḥ patho rajaḥ ǁ

Padapatha Devanagari Accented

ए॒ते । मृ॒ष्टाः । अम॑र्त्याः । स॒सृ॒ऽवांसः॑ । न । श॒श्र॒मुः॒ ।

इय॑क्षन्तः । प॒थः । रजः॑ ॥

Padapatha Devanagari Nonaccented

एते । मृष्टाः । अमर्त्याः । ससृऽवांसः । न । शश्रमुः ।

इयक्षन्तः । पथः । रजः ॥

Padapatha Transcription Accented

eté ǀ mṛṣṭā́ḥ ǀ ámartyāḥ ǀ sasṛ-vā́ṃsaḥ ǀ ná ǀ śaśramuḥ ǀ

íyakṣantaḥ ǀ patháḥ ǀ rájaḥ ǁ

Padapatha Transcription Nonaccented

ete ǀ mṛṣṭāḥ ǀ amartyāḥ ǀ sasṛ-vāṃsaḥ ǀ na ǀ śaśramuḥ ǀ

iyakṣantaḥ ǀ pathaḥ ǀ rajaḥ ǁ

09.022.05   (Mandala. Sukta. Rik)

6.8.12.05    (Ashtaka. Adhyaya. Varga. Rik)

09.01.188   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ते पृ॒ष्ठानि॒ रोद॑सोर्विप्र॒यंतो॒ व्या॑नशुः ।

उ॒तेदमु॑त्त॒मं रजः॑ ॥

Samhita Devanagari Nonaccented

एते पृष्ठानि रोदसोर्विप्रयंतो व्यानशुः ।

उतेदमुत्तमं रजः ॥

Samhita Transcription Accented

eté pṛṣṭhā́ni ródasorviprayánto vyā́naśuḥ ǀ

utédámuttamám rájaḥ ǁ

Samhita Transcription Nonaccented

ete pṛṣṭhāni rodasorviprayanto vyānaśuḥ ǀ

utedamuttamam rajaḥ ǁ

Padapatha Devanagari Accented

ए॒ते । पृ॒ष्ठानि॑ । रोद॑सोः । वि॒ऽप्र॒यन्तः॑ । वि । आ॒न॒शुः॒ ।

उ॒त । इ॒दम् । उ॒त्ऽत॒मम् । रजः॑ ॥

Padapatha Devanagari Nonaccented

एते । पृष्ठानि । रोदसोः । विऽप्रयन्तः । वि । आनशुः ।

उत । इदम् । उत्ऽतमम् । रजः ॥

Padapatha Transcription Accented

eté ǀ pṛṣṭhā́ni ǀ ródasoḥ ǀ vi-prayántaḥ ǀ ví ǀ ānaśuḥ ǀ

utá ǀ idám ǀ ut-tamám ǀ rájaḥ ǁ

Padapatha Transcription Nonaccented

ete ǀ pṛṣṭhāni ǀ rodasoḥ ǀ vi-prayantaḥ ǀ vi ǀ ānaśuḥ ǀ

uta ǀ idam ǀ ut-tamam ǀ rajaḥ ǁ

09.022.06   (Mandala. Sukta. Rik)

6.8.12.06    (Ashtaka. Adhyaya. Varga. Rik)

09.01.189   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तंतुं॑ तन्वा॒नमु॑त्त॒ममनु॑ प्र॒वत॑ आशत ।

उ॒तेदमु॑त्त॒माय्यं॑ ॥

Samhita Devanagari Nonaccented

तंतुं तन्वानमुत्तममनु प्रवत आशत ।

उतेदमुत्तमाय्यं ॥

Samhita Transcription Accented

tántum tanvānámuttamámánu praváta āśata ǀ

utédámuttamā́yyam ǁ

Samhita Transcription Nonaccented

tantum tanvānamuttamamanu pravata āśata ǀ

utedamuttamāyyam ǁ

Padapatha Devanagari Accented

तन्तु॑म् । त॒न्वा॒नम् । उ॒त्ऽत॒मम् । अनु॑ । प्र॒ऽवतः॑ । आ॒श॒त॒ ।

उ॒त । इ॒दम् । उ॒त्त॒माय्य॑म् ॥

Padapatha Devanagari Nonaccented

तन्तुम् । तन्वानम् । उत्ऽतमम् । अनु । प्रऽवतः । आशत ।

उत । इदम् । उत्तमाय्यम् ॥

Padapatha Transcription Accented

tántum ǀ tanvānám ǀ ut-tamám ǀ ánu ǀ pra-vátaḥ ǀ āśata ǀ

utá ǀ idám ǀ uttamā́yyam ǁ

Padapatha Transcription Nonaccented

tantum ǀ tanvānam ǀ ut-tamam ǀ anu ǀ pra-vataḥ ǀ āśata ǀ

uta ǀ idam ǀ uttamāyyam ǁ

09.022.07   (Mandala. Sukta. Rik)

6.8.12.07    (Ashtaka. Adhyaya. Varga. Rik)

09.01.190   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं सो॑म प॒णिभ्य॒ आ वसु॒ गव्या॑नि धारयः ।

त॒तं तंतु॑मचिक्रदः ॥

Samhita Devanagari Nonaccented

त्वं सोम पणिभ्य आ वसु गव्यानि धारयः ।

ततं तंतुमचिक्रदः ॥

Samhita Transcription Accented

tvám soma paṇíbhya ā́ vásu gávyāni dhārayaḥ ǀ

tatám tántumacikradaḥ ǁ

Samhita Transcription Nonaccented

tvam soma paṇibhya ā vasu gavyāni dhārayaḥ ǀ

tatam tantumacikradaḥ ǁ

Padapatha Devanagari Accented

त्वम् । सो॒म॒ । प॒णिऽभ्यः॑ । आ । वसु॑ । गव्या॑नि । धा॒र॒यः॒ ।

त॒तम् । तन्तु॑म् । अ॒चि॒क्र॒दः॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । सोम । पणिऽभ्यः । आ । वसु । गव्यानि । धारयः ।

ततम् । तन्तुम् । अचिक्रदः ॥

Padapatha Transcription Accented

tvám ǀ soma ǀ paṇí-bhyaḥ ǀ ā́ ǀ vásu ǀ gávyāni ǀ dhārayaḥ ǀ

tatám ǀ tántum ǀ acikradaḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ soma ǀ paṇi-bhyaḥ ǀ ā ǀ vasu ǀ gavyāni ǀ dhārayaḥ ǀ

tatam ǀ tantum ǀ acikradaḥ ǁ