SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 23

 

1. Info

To:    soma pavamāna
From:   asita kāśyapa or devala kāśyapa
Metres:   1st set of styles: nicṛdgāyatrī (1, 4, 6); gāyatrī (2, 3, 5); virāḍgāyatrī (7)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.023.01   (Mandala. Sukta. Rik)

6.8.13.01    (Ashtaka. Adhyaya. Varga. Rik)

09.01.191   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोमा॑ असृग्रमा॒शवो॒ मधो॒र्मद॑स्य॒ धार॑या ।

अ॒भि विश्वा॑नि॒ काव्या॑ ॥

Samhita Devanagari Nonaccented

सोमा असृग्रमाशवो मधोर्मदस्य धारया ।

अभि विश्वानि काव्या ॥

Samhita Transcription Accented

sómā asṛgramāśávo mádhormádasya dhā́rayā ǀ

abhí víśvāni kā́vyā ǁ

Samhita Transcription Nonaccented

somā asṛgramāśavo madhormadasya dhārayā ǀ

abhi viśvāni kāvyā ǁ

Padapatha Devanagari Accented

सोमाः॑ । अ॒सृ॒ग्र॒म् । आ॒शवः॑ । मधोः॑ । मद॑स्य । धार॑या ।

अ॒भि । विश्वा॑नि । काव्या॑ ॥

Padapatha Devanagari Nonaccented

सोमाः । असृग्रम् । आशवः । मधोः । मदस्य । धारया ।

अभि । विश्वानि । काव्या ॥

Padapatha Transcription Accented

sómāḥ ǀ asṛgram ǀ āśávaḥ ǀ mádhoḥ ǀ mádasya ǀ dhā́rayā ǀ

abhí ǀ víśvāni ǀ kā́vyā ǁ

Padapatha Transcription Nonaccented

somāḥ ǀ asṛgram ǀ āśavaḥ ǀ madhoḥ ǀ madasya ǀ dhārayā ǀ

abhi ǀ viśvāni ǀ kāvyā ǁ

09.023.02   (Mandala. Sukta. Rik)

6.8.13.02    (Ashtaka. Adhyaya. Varga. Rik)

09.01.192   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अनु॑ प्र॒त्नास॑ आ॒यवः॑ प॒दं नवी॑यो अक्रमुः ।

रु॒चे ज॑नंत॒ सूर्यं॑ ॥

Samhita Devanagari Nonaccented

अनु प्रत्नास आयवः पदं नवीयो अक्रमुः ।

रुचे जनंत सूर्यं ॥

Samhita Transcription Accented

ánu pratnā́sa āyávaḥ padám návīyo akramuḥ ǀ

rucé jananta sū́ryam ǁ

Samhita Transcription Nonaccented

anu pratnāsa āyavaḥ padam navīyo akramuḥ ǀ

ruce jananta sūryam ǁ

Padapatha Devanagari Accented

अनु॑ । प्र॒त्नासः॑ । आ॒यवः॑ । प॒दम् । नवी॑यः । अ॒क्र॒मुः॒ ।

रु॒चे । ज॒न॒न्त॒ । सूर्य॑म् ॥

Padapatha Devanagari Nonaccented

अनु । प्रत्नासः । आयवः । पदम् । नवीयः । अक्रमुः ।

रुचे । जनन्त । सूर्यम् ॥

Padapatha Transcription Accented

ánu ǀ pratnā́saḥ ǀ āyávaḥ ǀ padám ǀ návīyaḥ ǀ akramuḥ ǀ

rucé ǀ jananta ǀ sū́ryam ǁ

Padapatha Transcription Nonaccented

anu ǀ pratnāsaḥ ǀ āyavaḥ ǀ padam ǀ navīyaḥ ǀ akramuḥ ǀ

ruce ǀ jananta ǀ sūryam ǁ

09.023.03   (Mandala. Sukta. Rik)

6.8.13.03    (Ashtaka. Adhyaya. Varga. Rik)

09.01.193   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ प॑वमान नो भरा॒र्यो अदा॑शुषो॒ गयं॑ ।

कृ॒धि प्र॒जाव॑ती॒रिषः॑ ॥

Samhita Devanagari Nonaccented

आ पवमान नो भरार्यो अदाशुषो गयं ।

कृधि प्रजावतीरिषः ॥

Samhita Transcription Accented

ā́ pavamāna no bharāryó ádāśuṣo gáyam ǀ

kṛdhí prajā́vatīríṣaḥ ǁ

Samhita Transcription Nonaccented

ā pavamāna no bharāryo adāśuṣo gayam ǀ

kṛdhi prajāvatīriṣaḥ ǁ

Padapatha Devanagari Accented

आ । प॒व॒मा॒न॒ । नः॒ । भ॒र॒ । अ॒र्यः । अदा॑शुषः । गय॑म् ।

कृ॒धि । प्र॒जाऽव॑तीः । इषः॑ ॥

Padapatha Devanagari Nonaccented

आ । पवमान । नः । भर । अर्यः । अदाशुषः । गयम् ।

कृधि । प्रजाऽवतीः । इषः ॥

Padapatha Transcription Accented

ā́ ǀ pavamāna ǀ naḥ ǀ bhara ǀ aryáḥ ǀ ádāśuṣaḥ ǀ gáyam ǀ

kṛdhí ǀ prajā́-vatīḥ ǀ íṣaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ pavamāna ǀ naḥ ǀ bhara ǀ aryaḥ ǀ adāśuṣaḥ ǀ gayam ǀ

kṛdhi ǀ prajā-vatīḥ ǀ iṣaḥ ǁ

09.023.04   (Mandala. Sukta. Rik)

6.8.13.04    (Ashtaka. Adhyaya. Varga. Rik)

09.01.194   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि सोमा॑स आ॒यवः॒ पवं॑ते॒ मद्यं॒ मदं॑ ।

अ॒भि कोशं॑ मधु॒श्चुतं॑ ॥

Samhita Devanagari Nonaccented

अभि सोमास आयवः पवंते मद्यं मदं ।

अभि कोशं मधुश्चुतं ॥

Samhita Transcription Accented

abhí sómāsa āyávaḥ pávante mádyam mádam ǀ

abhí kóśam madhuścútam ǁ

Samhita Transcription Nonaccented

abhi somāsa āyavaḥ pavante madyam madam ǀ

abhi kośam madhuścutam ǁ

Padapatha Devanagari Accented

अ॒भि । सोमा॑सः । आ॒यवः॑ । पव॑न्ते । मद्य॑म् । मद॑म् ।

अ॒भि । कोश॑म् । म॒धु॒ऽश्चुत॑म् ॥

Padapatha Devanagari Nonaccented

अभि । सोमासः । आयवः । पवन्ते । मद्यम् । मदम् ।

अभि । कोशम् । मधुऽश्चुतम् ॥

Padapatha Transcription Accented

abhí ǀ sómāsaḥ ǀ āyávaḥ ǀ pávante ǀ mádyam ǀ mádam ǀ

abhí ǀ kóśam ǀ madhu-ścútam ǁ

Padapatha Transcription Nonaccented

abhi ǀ somāsaḥ ǀ āyavaḥ ǀ pavante ǀ madyam ǀ madam ǀ

abhi ǀ kośam ǀ madhu-ścutam ǁ

09.023.05   (Mandala. Sukta. Rik)

6.8.13.05    (Ashtaka. Adhyaya. Varga. Rik)

09.01.195   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोमो॑ अर्षति धर्ण॒सिर्दधा॑न इंद्रि॒यं रसं॑ ।

सु॒वीरो॑ अभिशस्ति॒पाः ॥

Samhita Devanagari Nonaccented

सोमो अर्षति धर्णसिर्दधान इंद्रियं रसं ।

सुवीरो अभिशस्तिपाः ॥

Samhita Transcription Accented

sómo arṣati dharṇasírdádhāna indriyám rásam ǀ

suvī́ro abhiśastipā́ḥ ǁ

Samhita Transcription Nonaccented

somo arṣati dharṇasirdadhāna indriyam rasam ǀ

suvīro abhiśastipāḥ ǁ

Padapatha Devanagari Accented

सोमः॑ । अ॒र्ष॒ति॒ । ध॒र्ण॒सिः । दधा॑नः । इ॒न्द्रि॒यम् । रस॑म् ।

सु॒ऽवीरः॑ । अ॒भि॒श॒स्ति॒ऽपाः ॥

Padapatha Devanagari Nonaccented

सोमः । अर्षति । धर्णसिः । दधानः । इन्द्रियम् । रसम् ।

सुऽवीरः । अभिशस्तिऽपाः ॥

Padapatha Transcription Accented

sómaḥ ǀ arṣati ǀ dharṇasíḥ ǀ dádhānaḥ ǀ indriyám ǀ rásam ǀ

su-vī́raḥ ǀ abhiśasti-pā́ḥ ǁ

Padapatha Transcription Nonaccented

somaḥ ǀ arṣati ǀ dharṇasiḥ ǀ dadhānaḥ ǀ indriyam ǀ rasam ǀ

su-vīraḥ ǀ abhiśasti-pāḥ ǁ

09.023.06   (Mandala. Sukta. Rik)

6.8.13.06    (Ashtaka. Adhyaya. Varga. Rik)

09.01.196   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑य सोम पवसे दे॒वेभ्यः॑ सध॒माद्यः॑ ।

इंदो॒ वाजं॑ सिषाससि ॥

Samhita Devanagari Nonaccented

इंद्राय सोम पवसे देवेभ्यः सधमाद्यः ।

इंदो वाजं सिषाससि ॥

Samhita Transcription Accented

índrāya soma pavase devébhyaḥ sadhamā́dyaḥ ǀ

índo vā́jam siṣāsasi ǁ

Samhita Transcription Nonaccented

indrāya soma pavase devebhyaḥ sadhamādyaḥ ǀ

indo vājam siṣāsasi ǁ

Padapatha Devanagari Accented

इन्द्रा॑य । सो॒म॒ । प॒व॒से॒ । दे॒वेभ्यः॑ । स॒ध॒ऽमाद्यः॑ ।

इन्दो॒ इति॑ । वाज॑म् । सि॒सा॒स॒सि॒ ॥

Padapatha Devanagari Nonaccented

इन्द्राय । सोम । पवसे । देवेभ्यः । सधऽमाद्यः ।

इन्दो इति । वाजम् । सिसाससि ॥

Padapatha Transcription Accented

índrāya ǀ soma ǀ pavase ǀ devébhyaḥ ǀ sadha-mā́dyaḥ ǀ

índo íti ǀ vā́jam ǀ sisāsasi ǁ

Padapatha Transcription Nonaccented

indrāya ǀ soma ǀ pavase ǀ devebhyaḥ ǀ sadha-mādyaḥ ǀ

indo iti ǀ vājam ǀ sisāsasi ǁ

09.023.07   (Mandala. Sukta. Rik)

6.8.13.07    (Ashtaka. Adhyaya. Varga. Rik)

09.01.197   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्य पी॒त्वा मदा॑ना॒मिंद्रो॑ वृ॒त्राण्य॑प्र॒ति ।

ज॒घान॑ ज॒घन॑च्च॒ नु ॥

Samhita Devanagari Nonaccented

अस्य पीत्वा मदानामिंद्रो वृत्राण्यप्रति ।

जघान जघनच्च नु ॥

Samhita Transcription Accented

asyá pītvā́ mádānāmíndro vṛtrā́ṇyapratí ǀ

jaghā́na jaghánacca nú ǁ

Samhita Transcription Nonaccented

asya pītvā madānāmindro vṛtrāṇyaprati ǀ

jaghāna jaghanacca nu ǁ

Padapatha Devanagari Accented

अ॒स्य । पी॒त्वा । मदा॑नाम् । इन्द्रः॑ । वृ॒त्राणि॑ । अ॒प्र॒ति ।

ज॒घान॑ । ज॒घन॑त् । च॒ । नु ॥

Padapatha Devanagari Nonaccented

अस्य । पीत्वा । मदानाम् । इन्द्रः । वृत्राणि । अप्रति ।

जघान । जघनत् । च । नु ॥

Padapatha Transcription Accented

asyá ǀ pītvā́ ǀ mádānām ǀ índraḥ ǀ vṛtrā́ṇi ǀ apratí ǀ

jaghā́na ǀ jaghánat ǀ ca ǀ nú ǁ

Padapatha Transcription Nonaccented

asya ǀ pītvā ǀ madānām ǀ indraḥ ǀ vṛtrāṇi ǀ aprati ǀ

jaghāna ǀ jaghanat ǀ ca ǀ nu ǁ