SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 36

 

1. Info

To:    soma pavamāna
From:   prabhūvasu āṅgirasa
Metres:   1st set of styles: nicṛdgāyatrī (3-5); gāyatrī (2, 6); gāyatrī (pādanicṛdgāyatrī) (1)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.036.01   (Mandala. Sukta. Rik)

6.8.26.01    (Ashtaka. Adhyaya. Varga. Rik)

09.02.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अस॑र्जि॒ रथ्यो॑ यथा प॒वित्रे॑ च॒म्वोः॑ सु॒तः ।

कार्ष्म॑न्वा॒जी न्य॑क्रमीत् ॥

Samhita Devanagari Nonaccented

असर्जि रथ्यो यथा पवित्रे चम्वोः सुतः ।

कार्ष्मन्वाजी न्यक्रमीत् ॥

Samhita Transcription Accented

ásarji ráthyo yathā pavítre camvóḥ sutáḥ ǀ

kā́rṣmanvājī́ nyákramīt ǁ

Samhita Transcription Nonaccented

asarji rathyo yathā pavitre camvoḥ sutaḥ ǀ

kārṣmanvājī nyakramīt ǁ

Padapatha Devanagari Accented

अस॑र्जि । रथ्यः॑ । य॒था॒ । प॒वित्रे॑ । च॒म्वोः॑ । सु॒तः ।

कार्ष्म॑न् । वा॒जी । नि । अ॒क्र॒मी॒त् ॥

Padapatha Devanagari Nonaccented

असर्जि । रथ्यः । यथा । पवित्रे । चम्वोः । सुतः ।

कार्ष्मन् । वाजी । नि । अक्रमीत् ॥

Padapatha Transcription Accented

ásarji ǀ ráthyaḥ ǀ yathā ǀ pavítre ǀ camvóḥ ǀ sutáḥ ǀ

kā́rṣman ǀ vājī́ ǀ ní ǀ akramīt ǁ

Padapatha Transcription Nonaccented

asarji ǀ rathyaḥ ǀ yathā ǀ pavitre ǀ camvoḥ ǀ sutaḥ ǀ

kārṣman ǀ vājī ǀ ni ǀ akramīt ǁ

09.036.02   (Mandala. Sukta. Rik)

6.8.26.02    (Ashtaka. Adhyaya. Varga. Rik)

09.02.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स वह्निः॑ सोम॒ जागृ॑विः॒ पव॑स्व देव॒वीरति॑ ।

अ॒भि कोशं॑ मधु॒श्चुतं॑ ॥

Samhita Devanagari Nonaccented

स वह्निः सोम जागृविः पवस्व देववीरति ।

अभि कोशं मधुश्चुतं ॥

Samhita Transcription Accented

sá váhniḥ soma jā́gṛviḥ pávasva devavī́ráti ǀ

abhí kóśam madhuścútam ǁ

Samhita Transcription Nonaccented

sa vahniḥ soma jāgṛviḥ pavasva devavīrati ǀ

abhi kośam madhuścutam ǁ

Padapatha Devanagari Accented

सः । वह्निः॑ । सो॒म॒ । जागृ॑विः । पव॑स्व । दे॒व॒ऽवीः । अति॑ ।

अ॒भि । कोश॑म् । म॒धु॒ऽश्चुत॑म् ॥

Padapatha Devanagari Nonaccented

सः । वह्निः । सोम । जागृविः । पवस्व । देवऽवीः । अति ।

अभि । कोशम् । मधुऽश्चुतम् ॥

Padapatha Transcription Accented

sáḥ ǀ váhniḥ ǀ soma ǀ jā́gṛviḥ ǀ pávasva ǀ deva-vī́ḥ ǀ áti ǀ

abhí ǀ kóśam ǀ madhu-ścútam ǁ

Padapatha Transcription Nonaccented

saḥ ǀ vahniḥ ǀ soma ǀ jāgṛviḥ ǀ pavasva ǀ deva-vīḥ ǀ ati ǀ

abhi ǀ kośam ǀ madhu-ścutam ǁ

09.036.03   (Mandala. Sukta. Rik)

6.8.26.03    (Ashtaka. Adhyaya. Varga. Rik)

09.02.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नो॒ ज्योतीं॑षि पूर्व्य॒ पव॑मान॒ वि रो॑चय ।

क्रत्वे॒ दक्षा॑य नो हिनु ॥

Samhita Devanagari Nonaccented

स नो ज्योतींषि पूर्व्य पवमान वि रोचय ।

क्रत्वे दक्षाय नो हिनु ॥

Samhita Transcription Accented

sá no jyótīṃṣi pūrvya pávamāna ví rocaya ǀ

krátve dákṣāya no hinu ǁ

Samhita Transcription Nonaccented

sa no jyotīṃṣi pūrvya pavamāna vi rocaya ǀ

kratve dakṣāya no hinu ǁ

Padapatha Devanagari Accented

सः । नः॒ । ज्योतीं॑षि । पू॒र्व्य॒ । पव॑मान । वि । रो॒च॒य॒ ।

क्रत्वे॑ । दक्षा॑य । नः॒ । हि॒नु॒ ॥

Padapatha Devanagari Nonaccented

सः । नः । ज्योतींषि । पूर्व्य । पवमान । वि । रोचय ।

क्रत्वे । दक्षाय । नः । हिनु ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ jyótīṃṣi ǀ pūrvya ǀ pávamāna ǀ ví ǀ rocaya ǀ

krátve ǀ dákṣāya ǀ naḥ ǀ hinu ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ jyotīṃṣi ǀ pūrvya ǀ pavamāna ǀ vi ǀ rocaya ǀ

kratve ǀ dakṣāya ǀ naḥ ǀ hinu ǁ

09.036.04   (Mandala. Sukta. Rik)

6.8.26.04    (Ashtaka. Adhyaya. Varga. Rik)

09.02.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शुं॒भमा॑न ऋता॒युभि॑र्मृ॒ज्यमा॑नो॒ गभ॑स्त्योः ।

पव॑ते॒ वारे॑ अ॒व्यये॑ ॥

Samhita Devanagari Nonaccented

शुंभमान ऋतायुभिर्मृज्यमानो गभस्त्योः ।

पवते वारे अव्यये ॥

Samhita Transcription Accented

śumbhámāna ṛtāyúbhirmṛjyámāno gábhastyoḥ ǀ

pávate vā́re avyáye ǁ

Samhita Transcription Nonaccented

śumbhamāna ṛtāyubhirmṛjyamāno gabhastyoḥ ǀ

pavate vāre avyaye ǁ

Padapatha Devanagari Accented

शु॒म्भमा॑नः । ऋ॒त॒युऽभिः॑ । मृ॒ज्यमा॑नः । गभ॑स्त्योः ।

पव॑ते । वारे॑ । अ॒व्यये॑ ॥

Padapatha Devanagari Nonaccented

शुम्भमानः । ऋतयुऽभिः । मृज्यमानः । गभस्त्योः ।

पवते । वारे । अव्यये ॥

Padapatha Transcription Accented

śumbhámānaḥ ǀ ṛtayú-bhiḥ ǀ mṛjyámānaḥ ǀ gábhastyoḥ ǀ

pávate ǀ vā́re ǀ avyáye ǁ

Padapatha Transcription Nonaccented

śumbhamānaḥ ǀ ṛtayu-bhiḥ ǀ mṛjyamānaḥ ǀ gabhastyoḥ ǀ

pavate ǀ vāre ǀ avyaye ǁ

09.036.05   (Mandala. Sukta. Rik)

6.8.26.05    (Ashtaka. Adhyaya. Varga. Rik)

09.02.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स विश्वा॑ दा॒शुषे॒ वसु॒ सोमो॑ दि॒व्यानि॒ पार्थि॑वा ।

पव॑ता॒मांतरि॑क्ष्या ॥

Samhita Devanagari Nonaccented

स विश्वा दाशुषे वसु सोमो दिव्यानि पार्थिवा ।

पवतामांतरिक्ष्या ॥

Samhita Transcription Accented

sá víśvā dāśúṣe vásu sómo divyā́ni pā́rthivā ǀ

pávatāmā́ntárikṣyā ǁ

Samhita Transcription Nonaccented

sa viśvā dāśuṣe vasu somo divyāni pārthivā ǀ

pavatāmāntarikṣyā ǁ

Padapatha Devanagari Accented

सः । विश्वा॑ । दा॒शुषे॑ । वसु॑ । सोमः॑ । दि॒व्यानि॑ । पार्थि॑वा ।

पव॑ताम् । आ । अ॒न्तरि॑क्ष्या ॥

Padapatha Devanagari Nonaccented

सः । विश्वा । दाशुषे । वसु । सोमः । दिव्यानि । पार्थिवा ।

पवताम् । आ । अन्तरिक्ष्या ॥

Padapatha Transcription Accented

sáḥ ǀ víśvā ǀ dāśúṣe ǀ vásu ǀ sómaḥ ǀ divyā́ni ǀ pā́rthivā ǀ

pávatām ǀ ā́ ǀ antárikṣyā ǁ

Padapatha Transcription Nonaccented

saḥ ǀ viśvā ǀ dāśuṣe ǀ vasu ǀ somaḥ ǀ divyāni ǀ pārthivā ǀ

pavatām ǀ ā ǀ antarikṣyā ǁ

09.036.06   (Mandala. Sukta. Rik)

6.8.26.06    (Ashtaka. Adhyaya. Varga. Rik)

09.02.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ दि॒वस्पृ॒ष्ठम॑श्व॒युर्ग॑व्य॒युः सो॑म रोहसि ।

वी॒र॒युः श॑वसस्पते ॥

Samhita Devanagari Nonaccented

आ दिवस्पृष्ठमश्वयुर्गव्ययुः सोम रोहसि ।

वीरयुः शवसस्पते ॥

Samhita Transcription Accented

ā́ diváspṛṣṭhámaśvayúrgavyayúḥ soma rohasi ǀ

vīrayúḥ śavasaspate ǁ

Samhita Transcription Nonaccented

ā divaspṛṣṭhamaśvayurgavyayuḥ soma rohasi ǀ

vīrayuḥ śavasaspate ǁ

Padapatha Devanagari Accented

आ । दि॒वः । पृ॒ष्ठम् । अ॒श्व॒ऽयुः । ग॒व्य॒ऽयुः । सो॒म॒ । रो॒ह॒सि॒ ।

वी॒र॒ऽयुः । श॒व॒सः॒ । प॒ते॒ ॥

Padapatha Devanagari Nonaccented

आ । दिवः । पृष्ठम् । अश्वऽयुः । गव्यऽयुः । सोम । रोहसि ।

वीरऽयुः । शवसः । पते ॥

Padapatha Transcription Accented

ā́ ǀ diváḥ ǀ pṛṣṭhám ǀ aśva-yúḥ ǀ gavya-yúḥ ǀ soma ǀ rohasi ǀ

vīra-yúḥ ǀ śavasaḥ ǀ pate ǁ

Padapatha Transcription Nonaccented

ā ǀ divaḥ ǀ pṛṣṭham ǀ aśva-yuḥ ǀ gavya-yuḥ ǀ soma ǀ rohasi ǀ

vīra-yuḥ ǀ śavasaḥ ǀ pate ǁ