SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 46

 

1. Info

To:    soma pavamāna
From:   ayāsya āṅgirasa
Metres:   1st set of styles: nicṛdgāyatrī (2, 4, 6); gāyatrī (3, 5); kakummatīgāyatrī (1)

2nd set of styles: gāyatrī
 

 

2. Audio (Samhita)

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Video (Padapatha)

 

by  Vasudevan Namboodiri in the pada adhyana style of Thirunavaya Veda Padasala with Hasta Mudras

 

 

4. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

5. Text

09.046.01   (Mandala. Sukta. Rik)

7.1.03.01    (Ashtaka. Adhyaya. Varga. Rik)

09.02.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

असृ॑ग्रंदे॒ववी॑त॒येऽत्या॑सः॒ कृत्व्या॑ इव ।

क्षरं॑तः पर्वता॒वृधः॑ ॥

Samhita Devanagari Nonaccented

असृग्रंदेववीतयेऽत्यासः कृत्व्या इव ।

क्षरंतः पर्वतावृधः ॥

Samhita Transcription Accented

ásṛgrandevávītayé’tyāsaḥ kṛ́tvyā iva ǀ

kṣárantaḥ parvatāvṛ́dhaḥ ǁ

Samhita Transcription Nonaccented

asṛgrandevavītaye’tyāsaḥ kṛtvyā iva ǀ

kṣarantaḥ parvatāvṛdhaḥ ǁ

Padapatha Devanagari Accented

असृ॑ग्रन् । दे॒वऽवी॑तये । अत्या॑सः । कृत्व्याः॑ऽइव ।

क्षर॑न्तः । प॒र्व॒त॒ऽवृधः॑ ॥

Padapatha Devanagari Nonaccented

असृग्रन् । देवऽवीतये । अत्यासः । कृत्व्याःऽइव ।

क्षरन्तः । पर्वतऽवृधः ॥

Padapatha Transcription Accented

ásṛgran ǀ devá-vītaye ǀ átyāsaḥ ǀ kṛ́tvyāḥ-iva ǀ

kṣárantaḥ ǀ parvata-vṛ́dhaḥ ǁ

Padapatha Transcription Nonaccented

asṛgran ǀ deva-vītaye ǀ atyāsaḥ ǀ kṛtvyāḥ-iva ǀ

kṣarantaḥ ǀ parvata-vṛdhaḥ ǁ

09.046.02   (Mandala. Sukta. Rik)

7.1.03.02    (Ashtaka. Adhyaya. Varga. Rik)

09.02.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॑ष्कृतास॒ इंद॑वो॒ योषे॑व॒ पित्र्या॑वती ।

वा॒युं सोमा॑ असृक्षत ॥

Samhita Devanagari Nonaccented

परिष्कृतास इंदवो योषेव पित्र्यावती ।

वायुं सोमा असृक्षत ॥

Samhita Transcription Accented

páriṣkṛtāsa índavo yóṣeva pítryāvatī ǀ

vāyúm sómā asṛkṣata ǁ

Samhita Transcription Nonaccented

pariṣkṛtāsa indavo yoṣeva pitryāvatī ǀ

vāyum somā asṛkṣata ǁ

Padapatha Devanagari Accented

परि॑ऽकृतासः । इन्द॑वः । योषा॑ऽइव । पित्र्य॑ऽवती ।

वा॒युम् । सोमाः॑ । अ॒सृ॒क्ष॒त॒ ॥

Padapatha Devanagari Nonaccented

परिऽकृतासः । इन्दवः । योषाऽइव । पित्र्यऽवती ।

वायुम् । सोमाः । असृक्षत ॥

Padapatha Transcription Accented

pári-kṛtāsaḥ ǀ índavaḥ ǀ yóṣā-iva ǀ pítrya-vatī ǀ

vāyúm ǀ sómāḥ ǀ asṛkṣata ǁ

Padapatha Transcription Nonaccented

pari-kṛtāsaḥ ǀ indavaḥ ǀ yoṣā-iva ǀ pitrya-vatī ǀ

vāyum ǀ somāḥ ǀ asṛkṣata ǁ

09.046.03   (Mandala. Sukta. Rik)

7.1.03.03    (Ashtaka. Adhyaya. Varga. Rik)

09.02.129   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ते सोमा॑स॒ इंद॑वः॒ प्रय॑स्वंतश्च॒मू सु॒ताः ।

इंद्रं॑ वर्धंति॒ कर्म॑भिः ॥

Samhita Devanagari Nonaccented

एते सोमास इंदवः प्रयस्वंतश्चमू सुताः ।

इंद्रं वर्धंति कर्मभिः ॥

Samhita Transcription Accented

eté sómāsa índavaḥ práyasvantaścamū́ sutā́ḥ ǀ

índram vardhanti kármabhiḥ ǁ

Samhita Transcription Nonaccented

ete somāsa indavaḥ prayasvantaścamū sutāḥ ǀ

indram vardhanti karmabhiḥ ǁ

Padapatha Devanagari Accented

ए॒ते । सोमा॑सः । इन्द॑वः । प्रय॑स्वन्तः । च॒मू इति॑ । सु॒ताः ।

इन्द्र॑म् । व॒र्ध॒न्ति॒ । कर्म॑ऽभिः ॥

Padapatha Devanagari Nonaccented

एते । सोमासः । इन्दवः । प्रयस्वन्तः । चमू इति । सुताः ।

इन्द्रम् । वर्धन्ति । कर्मऽभिः ॥

Padapatha Transcription Accented

eté ǀ sómāsaḥ ǀ índavaḥ ǀ práyasvantaḥ ǀ camū́ íti ǀ sutā́ḥ ǀ

índram ǀ vardhanti ǀ kárma-bhiḥ ǁ

Padapatha Transcription Nonaccented

ete ǀ somāsaḥ ǀ indavaḥ ǀ prayasvantaḥ ǀ camū iti ǀ sutāḥ ǀ

indram ǀ vardhanti ǀ karma-bhiḥ ǁ

09.046.04   (Mandala. Sukta. Rik)

7.1.03.04    (Ashtaka. Adhyaya. Varga. Rik)

09.02.130   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ धा॑वता सुहस्त्यः शु॒क्रा गृ॑भ्णीत मं॒थिना॑ ।

गोभिः॑ श्रीणीत मत्स॒रं ॥

Samhita Devanagari Nonaccented

आ धावता सुहस्त्यः शुक्रा गृभ्णीत मंथिना ।

गोभिः श्रीणीत मत्सरं ॥

Samhita Transcription Accented

ā́ dhāvatā suhastyaḥ śukrā́ gṛbhṇīta manthínā ǀ

góbhiḥ śrīṇīta matsarám ǁ

Samhita Transcription Nonaccented

ā dhāvatā suhastyaḥ śukrā gṛbhṇīta manthinā ǀ

gobhiḥ śrīṇīta matsaram ǁ

Padapatha Devanagari Accented

आ । धा॒व॒त॒ । सु॒ऽह॒स्त्यः॒ । शु॒क्रा । गृ॒भ्णी॒त॒ । म॒न्थिना॑ ।

गोभिः॑ । श्री॒णी॒त॒ । म॒त्स॒रम् ॥

Padapatha Devanagari Nonaccented

आ । धावत । सुऽहस्त्यः । शुक्रा । गृभ्णीत । मन्थिना ।

गोभिः । श्रीणीत । मत्सरम् ॥

Padapatha Transcription Accented

ā́ ǀ dhāvata ǀ su-hastyaḥ ǀ śukrā́ ǀ gṛbhṇīta ǀ manthínā ǀ

góbhiḥ ǀ śrīṇīta ǀ matsarám ǁ

Padapatha Transcription Nonaccented

ā ǀ dhāvata ǀ su-hastyaḥ ǀ śukrā ǀ gṛbhṇīta ǀ manthinā ǀ

gobhiḥ ǀ śrīṇīta ǀ matsaram ǁ

09.046.05   (Mandala. Sukta. Rik)

7.1.03.05    (Ashtaka. Adhyaya. Varga. Rik)

09.02.131   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स प॑वस्व धनंजय प्रयं॒ता राध॑सो म॒हः ।

अ॒स्मभ्यं॑ सोम गातु॒वित् ॥

Samhita Devanagari Nonaccented

स पवस्व धनंजय प्रयंता राधसो महः ।

अस्मभ्यं सोम गातुवित् ॥

Samhita Transcription Accented

sá pavasva dhanaṃjaya prayantā́ rā́dhaso maháḥ ǀ

asmábhyam soma gātuvít ǁ

Samhita Transcription Nonaccented

sa pavasva dhanaṃjaya prayantā rādhaso mahaḥ ǀ

asmabhyam soma gātuvit ǁ

Padapatha Devanagari Accented

सः । प॒व॒स्व॒ । ध॒न॒म्ऽज॒य॒ । प्र॒ऽय॒न्ता । राध॑सः । म॒हः ।

अ॒स्मभ्य॑म् । सो॒म॒ । गा॒तु॒ऽवित् ॥

Padapatha Devanagari Nonaccented

सः । पवस्व । धनम्ऽजय । प्रऽयन्ता । राधसः । महः ।

अस्मभ्यम् । सोम । गातुऽवित् ॥

Padapatha Transcription Accented

sáḥ ǀ pavasva ǀ dhanam-jaya ǀ pra-yantā́ ǀ rā́dhasaḥ ǀ maháḥ ǀ

asmábhyam ǀ soma ǀ gātu-vít ǁ

Padapatha Transcription Nonaccented

saḥ ǀ pavasva ǀ dhanam-jaya ǀ pra-yantā ǀ rādhasaḥ ǀ mahaḥ ǀ

asmabhyam ǀ soma ǀ gātu-vit ǁ

09.046.06   (Mandala. Sukta. Rik)

7.1.03.06    (Ashtaka. Adhyaya. Varga. Rik)

09.02.132   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒तं मृ॑जंति॒ मर्ज्यं॒ पव॑मानं॒ दश॒ क्षिपः॑ ।

इंद्रा॑य मत्स॒रं मदं॑ ॥

Samhita Devanagari Nonaccented

एतं मृजंति मर्ज्यं पवमानं दश क्षिपः ।

इंद्राय मत्सरं मदं ॥

Samhita Transcription Accented

etám mṛjanti márjyam pávamānam dáśa kṣípaḥ ǀ

índrāya matsarám mádam ǁ

Samhita Transcription Nonaccented

etam mṛjanti marjyam pavamānam daśa kṣipaḥ ǀ

indrāya matsaram madam ǁ

Padapatha Devanagari Accented

ए॒तम् । मृ॒ज॒न्ति॒ । मर्ज्य॑म् । पव॑मानम् । दश॑ । क्षिपः॑ ।

इन्द्रा॑य । म॒त्स॒रम् । मद॑म् ॥

Padapatha Devanagari Nonaccented

एतम् । मृजन्ति । मर्ज्यम् । पवमानम् । दश । क्षिपः ।

इन्द्राय । मत्सरम् । मदम् ॥

Padapatha Transcription Accented

etám ǀ mṛjanti ǀ márjyam ǀ pávamānam ǀ dáśa ǀ kṣípaḥ ǀ

índrāya ǀ matsarám ǀ mádam ǁ

Padapatha Transcription Nonaccented

etam ǀ mṛjanti ǀ marjyam ǀ pavamānam ǀ daśa ǀ kṣipaḥ ǀ

indrāya ǀ matsaram ǀ madam ǁ