SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 63

 

1. Info

To:    soma pavamāna
From:   nidhruvi kāśyapa
Metres:   1st set of styles: nicṛdgāyatrī (1, 2, 4, 12, 17, 20, 22, 23, 25, 27, 28, 30); gāyatrī (3, 7-11, 16, 18, 19, 21, 24, 26); virāḍgāyatrī (5, 13, 15); kakummatīgāyatrī (6, 14, 29)

2nd set of styles: gāyatrī
 

 

2. Audio (Samhita)

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Video (Padapatha)

 

by  Vasudevan Namboodiri in the pada adhyana style of Thirunavaya Veda Padasala with Hasta Mudras

 

 

4. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

5. Text

09.063.01   (Mandala. Sukta. Rik)

7.1.30.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ प॑वस्व सह॒स्रिणं॑ र॒यिं सो॑म सु॒वीर्यं॑ ।

अ॒स्मे श्रवां॑सि धारय ॥

Samhita Devanagari Nonaccented

आ पवस्व सहस्रिणं रयिं सोम सुवीर्यं ।

अस्मे श्रवांसि धारय ॥

Samhita Transcription Accented

ā́ pavasva sahasríṇam rayím soma suvī́ryam ǀ

asmé śrávāṃsi dhāraya ǁ

Samhita Transcription Nonaccented

ā pavasva sahasriṇam rayim soma suvīryam ǀ

asme śravāṃsi dhāraya ǁ

Padapatha Devanagari Accented

आ । प॒व॒स्व॒ । स॒ह॒स्रिण॑म् । र॒यिम् । सो॒म॒ । सु॒ऽवीर्य॑म् ।

अ॒स्मे इति॑ । श्रवां॑सि । धा॒र॒य॒ ॥

Padapatha Devanagari Nonaccented

आ । पवस्व । सहस्रिणम् । रयिम् । सोम । सुऽवीर्यम् ।

अस्मे इति । श्रवांसि । धारय ॥

Padapatha Transcription Accented

ā́ ǀ pavasva ǀ sahasríṇam ǀ rayím ǀ soma ǀ su-vī́ryam ǀ

asmé íti ǀ śrávāṃsi ǀ dhāraya ǁ

Padapatha Transcription Nonaccented

ā ǀ pavasva ǀ sahasriṇam ǀ rayim ǀ soma ǀ su-vīryam ǀ

asme iti ǀ śravāṃsi ǀ dhāraya ǁ

09.063.02   (Mandala. Sukta. Rik)

7.1.30.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इष॒मूर्जं॑ च पिन्वस॒ इंद्रा॑य मत्स॒रिंत॑मः ।

च॒मूष्वा नि षी॑दसि ॥

Samhita Devanagari Nonaccented

इषमूर्जं च पिन्वस इंद्राय मत्सरिंतमः ।

चमूष्वा नि षीदसि ॥

Samhita Transcription Accented

íṣamū́rjam ca pinvasa índrāya matsaríntamaḥ ǀ

camū́ṣvā́ ní ṣīdasi ǁ

Samhita Transcription Nonaccented

iṣamūrjam ca pinvasa indrāya matsarintamaḥ ǀ

camūṣvā ni ṣīdasi ǁ

Padapatha Devanagari Accented

इष॑म् । ऊर्ज॑म् । च॒ । पि॒न्व॒से॒ । इन्द्रा॑य । म॒त्स॒रिन्ऽत॑मः ।

च॒मूषु॑ । आ । नि । सी॒द॒सि॒ ॥

Padapatha Devanagari Nonaccented

इषम् । ऊर्जम् । च । पिन्वसे । इन्द्राय । मत्सरिन्ऽतमः ।

चमूषु । आ । नि । सीदसि ॥

Padapatha Transcription Accented

íṣam ǀ ū́rjam ǀ ca ǀ pinvase ǀ índrāya ǀ matsarín-tamaḥ ǀ

camū́ṣu ǀ ā́ ǀ ní ǀ sīdasi ǁ

Padapatha Transcription Nonaccented

iṣam ǀ ūrjam ǀ ca ǀ pinvase ǀ indrāya ǀ matsarin-tamaḥ ǀ

camūṣu ǀ ā ǀ ni ǀ sīdasi ǁ

09.063.03   (Mandala. Sukta. Rik)

7.1.30.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒त इंद्रा॑य॒ विष्ण॑वे॒ सोमः॑ क॒लशे॑ अक्षरत् ।

मधु॑माँ अस्तु वा॒यवे॑ ॥

Samhita Devanagari Nonaccented

सुत इंद्राय विष्णवे सोमः कलशे अक्षरत् ।

मधुमाँ अस्तु वायवे ॥

Samhita Transcription Accented

sutá índrāya víṣṇave sómaḥ kaláśe akṣarat ǀ

mádhumām̐ astu vāyáve ǁ

Samhita Transcription Nonaccented

suta indrāya viṣṇave somaḥ kalaśe akṣarat ǀ

madhumām̐ astu vāyave ǁ

Padapatha Devanagari Accented

सु॒तः । इन्द्रा॑य । विष्ण॑वे । सोमः॑ । क॒लशे॑ । अ॒क्ष॒र॒त् ।

मधु॑ऽमान् । अ॒स्तु॒ । वा॒यवे॑ ॥

Padapatha Devanagari Nonaccented

सुतः । इन्द्राय । विष्णवे । सोमः । कलशे । अक्षरत् ।

मधुऽमान् । अस्तु । वायवे ॥

Padapatha Transcription Accented

sutáḥ ǀ índrāya ǀ víṣṇave ǀ sómaḥ ǀ kaláśe ǀ akṣarat ǀ

mádhu-mān ǀ astu ǀ vāyáve ǁ

Padapatha Transcription Nonaccented

sutaḥ ǀ indrāya ǀ viṣṇave ǀ somaḥ ǀ kalaśe ǀ akṣarat ǀ

madhu-mān ǀ astu ǀ vāyave ǁ

09.063.04   (Mandala. Sukta. Rik)

7.1.30.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ते अ॑सृग्रमा॒शवोऽति॒ ह्वरां॑सि ब॒भ्रवः॑ ।

सोमा॑ ऋ॒तस्य॒ धार॑या ॥

Samhita Devanagari Nonaccented

एते असृग्रमाशवोऽति ह्वरांसि बभ्रवः ।

सोमा ऋतस्य धारया ॥

Samhita Transcription Accented

eté asṛgramāśávó’ti hvárāṃsi babhrávaḥ ǀ

sómā ṛtásya dhā́rayā ǁ

Samhita Transcription Nonaccented

ete asṛgramāśavo’ti hvarāṃsi babhravaḥ ǀ

somā ṛtasya dhārayā ǁ

Padapatha Devanagari Accented

ए॒ते । अ॒सृ॒ग्र॒म् । आ॒शवः॑ । अति॑ । ह्वरां॑सि । ब॒भ्रवः॑ ।

सोमाः॑ । ऋ॒तस्य॑ । धार॑या ॥

Padapatha Devanagari Nonaccented

एते । असृग्रम् । आशवः । अति । ह्वरांसि । बभ्रवः ।

सोमाः । ऋतस्य । धारया ॥

Padapatha Transcription Accented

eté ǀ asṛgram ǀ āśávaḥ ǀ áti ǀ hvárāṃsi ǀ babhrávaḥ ǀ

sómāḥ ǀ ṛtásya ǀ dhā́rayā ǁ

Padapatha Transcription Nonaccented

ete ǀ asṛgram ǀ āśavaḥ ǀ ati ǀ hvarāṃsi ǀ babhravaḥ ǀ

somāḥ ǀ ṛtasya ǀ dhārayā ǁ

09.063.05   (Mandala. Sukta. Rik)

7.1.30.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रं॒ वर्धं॑तो अ॒प्तुरः॑ कृ॒ण्वंतो॒ विश्व॒मार्यं॑ ।

अ॒प॒घ्नंतो॒ अरा॑व्णः ॥

Samhita Devanagari Nonaccented

इंद्रं वर्धंतो अप्तुरः कृण्वंतो विश्वमार्यं ।

अपघ्नंतो अराव्णः ॥

Samhita Transcription Accented

índram várdhanto aptúraḥ kṛṇvánto víśvamā́ryam ǀ

apaghnánto árāvṇaḥ ǁ

Samhita Transcription Nonaccented

indram vardhanto apturaḥ kṛṇvanto viśvamāryam ǀ

apaghnanto arāvṇaḥ ǁ

Padapatha Devanagari Accented

इन्द्र॑म् । वर्ध॑न्तः । अ॒प्ऽतुरः॑ । कृ॒ण्वन्तः॑ । विश्व॑म् । आर्य॑म् ।

अ॒प॒ऽघ्नन्तः॑ । अरा॑व्णः ॥

Padapatha Devanagari Nonaccented

इन्द्रम् । वर्धन्तः । अप्ऽतुरः । कृण्वन्तः । विश्वम् । आर्यम् ।

अपऽघ्नन्तः । अराव्णः ॥

Padapatha Transcription Accented

índram ǀ várdhantaḥ ǀ ap-túraḥ ǀ kṛṇvántaḥ ǀ víśvam ǀ ā́ryam ǀ

apa-ghnántaḥ ǀ árāvṇaḥ ǁ

Padapatha Transcription Nonaccented

indram ǀ vardhantaḥ ǀ ap-turaḥ ǀ kṛṇvantaḥ ǀ viśvam ǀ āryam ǀ

apa-ghnantaḥ ǀ arāvṇaḥ ǁ

09.063.06   (Mandala. Sukta. Rik)

7.1.31.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒ता अनु॒ स्वमा रजो॒ऽभ्य॑र्षंति ब॒भ्रवः॑ ।

इंद्रं॒ गच्छं॑त॒ इंद॑वः ॥

Samhita Devanagari Nonaccented

सुता अनु स्वमा रजोऽभ्यर्षंति बभ्रवः ।

इंद्रं गच्छंत इंदवः ॥

Samhita Transcription Accented

sutā́ ánu svámā́ rájo’bhyárṣanti babhrávaḥ ǀ

índram gácchanta índavaḥ ǁ

Samhita Transcription Nonaccented

sutā anu svamā rajo’bhyarṣanti babhravaḥ ǀ

indram gacchanta indavaḥ ǁ

Padapatha Devanagari Accented

सु॒ताः । अनु॑ । स्वम् । आ । रजः॑ । अ॒भि । अ॒र्ष॒न्ति॒ । ब॒भ्रवः॑ ।

इन्द्र॑म् । गच्छ॑न्तः । इन्द॑वः ॥

Padapatha Devanagari Nonaccented

सुताः । अनु । स्वम् । आ । रजः । अभि । अर्षन्ति । बभ्रवः ।

इन्द्रम् । गच्छन्तः । इन्दवः ॥

Padapatha Transcription Accented

sutā́ḥ ǀ ánu ǀ svám ǀ ā́ ǀ rájaḥ ǀ abhí ǀ arṣanti ǀ babhrávaḥ ǀ

índram ǀ gácchantaḥ ǀ índavaḥ ǁ

Padapatha Transcription Nonaccented

sutāḥ ǀ anu ǀ svam ǀ ā ǀ rajaḥ ǀ abhi ǀ arṣanti ǀ babhravaḥ ǀ

indram ǀ gacchantaḥ ǀ indavaḥ ǁ

09.063.07   (Mandala. Sukta. Rik)

7.1.31.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒या प॑वस्व॒ धार॑या॒ यया॒ सूर्य॒मरो॑चयः ।

हि॒न्वा॒नो मानु॑षीर॒पः ॥

Samhita Devanagari Nonaccented

अया पवस्व धारया यया सूर्यमरोचयः ।

हिन्वानो मानुषीरपः ॥

Samhita Transcription Accented

ayā́ pavasva dhā́rayā yáyā sū́ryamárocayaḥ ǀ

hinvānó mā́nuṣīrapáḥ ǁ

Samhita Transcription Nonaccented

ayā pavasva dhārayā yayā sūryamarocayaḥ ǀ

hinvāno mānuṣīrapaḥ ǁ

Padapatha Devanagari Accented

अ॒या । प॒व॒स्व॒ । धार॑या । यया॑ । सूर्य॑म् । अरो॑चयः ।

हि॒न्वा॒नः । मानु॑षीः । अ॒पः ॥

Padapatha Devanagari Nonaccented

अया । पवस्व । धारया । यया । सूर्यम् । अरोचयः ।

हिन्वानः । मानुषीः । अपः ॥

Padapatha Transcription Accented

ayā́ ǀ pavasva ǀ dhā́rayā ǀ yáyā ǀ sū́ryam ǀ árocayaḥ ǀ

hinvānáḥ ǀ mā́nuṣīḥ ǀ apáḥ ǁ

Padapatha Transcription Nonaccented

ayā ǀ pavasva ǀ dhārayā ǀ yayā ǀ sūryam ǀ arocayaḥ ǀ

hinvānaḥ ǀ mānuṣīḥ ǀ apaḥ ǁ

09.063.08   (Mandala. Sukta. Rik)

7.1.31.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अयु॑क्त॒ सूर॒ एत॑शं॒ पव॑मानो म॒नावधि॑ ।

अं॒तरि॑क्षेण॒ यात॑वे ॥

Samhita Devanagari Nonaccented

अयुक्त सूर एतशं पवमानो मनावधि ।

अंतरिक्षेण यातवे ॥

Samhita Transcription Accented

áyukta sū́ra étaśam pávamāno manā́vádhi ǀ

antárikṣeṇa yā́tave ǁ

Samhita Transcription Nonaccented

ayukta sūra etaśam pavamāno manāvadhi ǀ

antarikṣeṇa yātave ǁ

Padapatha Devanagari Accented

अयु॑क्त । सूरः॑ । एत॑शम् । पव॑मानः । म॒नौ । अधि॑ ।

अ॒न्तरि॑क्षेण । यात॑वे ॥

Padapatha Devanagari Nonaccented

अयुक्त । सूरः । एतशम् । पवमानः । मनौ । अधि ।

अन्तरिक्षेण । यातवे ॥

Padapatha Transcription Accented

áyukta ǀ sū́raḥ ǀ étaśam ǀ pávamānaḥ ǀ manáu ǀ ádhi ǀ

antárikṣeṇa ǀ yā́tave ǁ

Padapatha Transcription Nonaccented

ayukta ǀ sūraḥ ǀ etaśam ǀ pavamānaḥ ǀ manau ǀ adhi ǀ

antarikṣeṇa ǀ yātave ǁ

09.063.09   (Mandala. Sukta. Rik)

7.1.31.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त त्या ह॒रितो॒ दश॒ सूरो॑ अयुक्त॒ यात॑वे ।

इंदु॒रिंद्र॒ इति॑ ब्रु॒वन् ॥

Samhita Devanagari Nonaccented

उत त्या हरितो दश सूरो अयुक्त यातवे ।

इंदुरिंद्र इति ब्रुवन् ॥

Samhita Transcription Accented

utá tyā́ haríto dáśa sū́ro ayukta yā́tave ǀ

índuríndra íti bruván ǁ

Samhita Transcription Nonaccented

uta tyā harito daśa sūro ayukta yātave ǀ

indurindra iti bruvan ǁ

Padapatha Devanagari Accented

उ॒त । त्याः । ह॒रितः॑ । दश॑ । सूरः॑ । अ॒यु॒क्त॒ । यात॑वे ।

इन्दुः॑ । इन्द्रः॑ । इति॑ । ब्रु॒वन् ॥

Padapatha Devanagari Nonaccented

उत । त्याः । हरितः । दश । सूरः । अयुक्त । यातवे ।

इन्दुः । इन्द्रः । इति । ब्रुवन् ॥

Padapatha Transcription Accented

utá ǀ tyā́ḥ ǀ harítaḥ ǀ dáśa ǀ sū́raḥ ǀ ayukta ǀ yā́tave ǀ

índuḥ ǀ índraḥ ǀ íti ǀ bruván ǁ

Padapatha Transcription Nonaccented

uta ǀ tyāḥ ǀ haritaḥ ǀ daśa ǀ sūraḥ ǀ ayukta ǀ yātave ǀ

induḥ ǀ indraḥ ǀ iti ǀ bruvan ǁ

09.063.10   (Mandala. Sukta. Rik)

7.1.31.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परी॒तो वा॒यवे॑ सु॒तं गिर॒ इंद्रा॑य मत्स॒रं ।

अव्यो॒ वारे॑षु सिंचत ॥

Samhita Devanagari Nonaccented

परीतो वायवे सुतं गिर इंद्राय मत्सरं ।

अव्यो वारेषु सिंचत ॥

Samhita Transcription Accented

párītó vāyáve sutám gíra índrāya matsarám ǀ

ávyo vā́reṣu siñcata ǁ

Samhita Transcription Nonaccented

parīto vāyave sutam gira indrāya matsaram ǀ

avyo vāreṣu siñcata ǁ

Padapatha Devanagari Accented

परि॑ । इ॒तः । वा॒यवे॑ । सु॒तम् । गिरः॑ । इन्द्रा॑य । म॒त्स॒रम् ।

अव्यः॑ । वारे॑षु । सि॒ञ्च॒त॒ ॥

Padapatha Devanagari Nonaccented

परि । इतः । वायवे । सुतम् । गिरः । इन्द्राय । मत्सरम् ।

अव्यः । वारेषु । सिञ्चत ॥

Padapatha Transcription Accented

pári ǀ itáḥ ǀ vāyáve ǀ sutám ǀ gíraḥ ǀ índrāya ǀ matsarám ǀ

ávyaḥ ǀ vā́reṣu ǀ siñcata ǁ

Padapatha Transcription Nonaccented

pari ǀ itaḥ ǀ vāyave ǀ sutam ǀ giraḥ ǀ indrāya ǀ matsaram ǀ

avyaḥ ǀ vāreṣu ǀ siñcata ǁ

09.063.11   (Mandala. Sukta. Rik)

7.1.32.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑मान वि॒दा र॒यिम॒स्मभ्यं॑ सोम दु॒ष्टरं॑ ।

यो दू॒णाशो॑ वनुष्य॒ता ॥

Samhita Devanagari Nonaccented

पवमान विदा रयिमस्मभ्यं सोम दुष्टरं ।

यो दूणाशो वनुष्यता ॥

Samhita Transcription Accented

pávamāna vidā́ rayímasmábhyam soma duṣṭáram ǀ

yó dūṇā́śo vanuṣyatā́ ǁ

Samhita Transcription Nonaccented

pavamāna vidā rayimasmabhyam soma duṣṭaram ǀ

yo dūṇāśo vanuṣyatā ǁ

Padapatha Devanagari Accented

पव॑मान । वि॒दाः । र॒यिम् । अ॒स्मभ्य॑म् । सो॒म॒ । दु॒स्तर॑म् ।

यः । दुः॒ऽनशः॑ । व॒नु॒ष्य॒ता ॥

Padapatha Devanagari Nonaccented

पवमान । विदाः । रयिम् । अस्मभ्यम् । सोम । दुस्तरम् ।

यः । दुःऽनशः । वनुष्यता ॥

Padapatha Transcription Accented

pávamāna ǀ vidā́ḥ ǀ rayím ǀ asmábhyam ǀ soma ǀ dustáram ǀ

yáḥ ǀ duḥ-náśaḥ ǀ vanuṣyatā́ ǁ

Padapatha Transcription Nonaccented

pavamāna ǀ vidāḥ ǀ rayim ǀ asmabhyam ǀ soma ǀ dustaram ǀ

yaḥ ǀ duḥ-naśaḥ ǀ vanuṣyatā ǁ

09.063.12   (Mandala. Sukta. Rik)

7.1.32.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भ्य॑र्ष सह॒स्रिणं॑ र॒यिं गोमं॑तम॒श्विनं॑ ।

अ॒भि वाज॑मु॒त श्रवः॑ ॥

Samhita Devanagari Nonaccented

अभ्यर्ष सहस्रिणं रयिं गोमंतमश्विनं ।

अभि वाजमुत श्रवः ॥

Samhita Transcription Accented

abhyárṣa sahasríṇam rayím gómantamaśvínam ǀ

abhí vā́jamutá śrávaḥ ǁ

Samhita Transcription Nonaccented

abhyarṣa sahasriṇam rayim gomantamaśvinam ǀ

abhi vājamuta śravaḥ ǁ

Padapatha Devanagari Accented

अ॒भि । अ॒र्ष॒ । स॒ह॒स्रिण॑म् । र॒यिम् । गोऽम॑न्तम् । अ॒श्विन॑म् ।

अ॒भि । वाज॑म् । उ॒त । श्रवः॑ ॥

Padapatha Devanagari Nonaccented

अभि । अर्ष । सहस्रिणम् । रयिम् । गोऽमन्तम् । अश्विनम् ।

अभि । वाजम् । उत । श्रवः ॥

Padapatha Transcription Accented

abhí ǀ arṣa ǀ sahasríṇam ǀ rayím ǀ gó-mantam ǀ aśvínam ǀ

abhí ǀ vā́jam ǀ utá ǀ śrávaḥ ǁ

Padapatha Transcription Nonaccented

abhi ǀ arṣa ǀ sahasriṇam ǀ rayim ǀ go-mantam ǀ aśvinam ǀ

abhi ǀ vājam ǀ uta ǀ śravaḥ ǁ

09.063.13   (Mandala. Sukta. Rik)

7.1.32.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोमो॑ दे॒वो न सूर्योऽद्रि॑भिः पवते सु॒तः ।

दधा॑नः क॒लशे॒ रसं॑ ॥

Samhita Devanagari Nonaccented

सोमो देवो न सूर्योऽद्रिभिः पवते सुतः ।

दधानः कलशे रसं ॥

Samhita Transcription Accented

sómo devó ná sū́ryó’dribhiḥ pavate sutáḥ ǀ

dádhānaḥ kaláśe rásam ǁ

Samhita Transcription Nonaccented

somo devo na sūryo’dribhiḥ pavate sutaḥ ǀ

dadhānaḥ kalaśe rasam ǁ

Padapatha Devanagari Accented

सोमः॑ । दे॒वः । न । सूर्यः॑ । अद्रि॑ऽभिः । प॒व॒ते॒ । सु॒तः ।

दधा॑नः । क॒लशे॑ । रस॑म् ॥

Padapatha Devanagari Nonaccented

सोमः । देवः । न । सूर्यः । अद्रिऽभिः । पवते । सुतः ।

दधानः । कलशे । रसम् ॥

Padapatha Transcription Accented

sómaḥ ǀ deváḥ ǀ ná ǀ sū́ryaḥ ǀ ádri-bhiḥ ǀ pavate ǀ sutáḥ ǀ

dádhānaḥ ǀ kaláśe ǀ rásam ǁ

Padapatha Transcription Nonaccented

somaḥ ǀ devaḥ ǀ na ǀ sūryaḥ ǀ adri-bhiḥ ǀ pavate ǀ sutaḥ ǀ

dadhānaḥ ǀ kalaśe ǀ rasam ǁ

09.063.14   (Mandala. Sukta. Rik)

7.1.32.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ते धामा॒न्यार्या॑ शु॒क्रा ऋ॒तस्य॒ धार॑या ।

वाजं॒ गोमं॑तमक्षरन् ॥

Samhita Devanagari Nonaccented

एते धामान्यार्या शुक्रा ऋतस्य धारया ।

वाजं गोमंतमक्षरन् ॥

Samhita Transcription Accented

eté dhā́mānyā́ryā śukrā́ ṛtásya dhā́rayā ǀ

vā́jam gómantamakṣaran ǁ

Samhita Transcription Nonaccented

ete dhāmānyāryā śukrā ṛtasya dhārayā ǀ

vājam gomantamakṣaran ǁ

Padapatha Devanagari Accented

ए॒ते । धामा॑नि । आर्या॑ । शु॒क्राः । ऋ॒तस्य॑ । धार॑या ।

वाज॑म् । गोऽम॑न्तम् । अ॒क्ष॒र॒न् ॥

Padapatha Devanagari Nonaccented

एते । धामानि । आर्या । शुक्राः । ऋतस्य । धारया ।

वाजम् । गोऽमन्तम् । अक्षरन् ॥

Padapatha Transcription Accented

eté ǀ dhā́māni ǀ ā́ryā ǀ śukrā́ḥ ǀ ṛtásya ǀ dhā́rayā ǀ

vā́jam ǀ gó-mantam ǀ akṣaran ǁ

Padapatha Transcription Nonaccented

ete ǀ dhāmāni ǀ āryā ǀ śukrāḥ ǀ ṛtasya ǀ dhārayā ǀ

vājam ǀ go-mantam ǀ akṣaran ǁ

09.063.15   (Mandala. Sukta. Rik)

7.1.32.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒ता इंद्रा॑य व॒ज्रिणे॒ सोमा॑सो॒ दध्या॑शिरः ।

प॒वित्र॒मत्य॑क्षरन् ॥

Samhita Devanagari Nonaccented

सुता इंद्राय वज्रिणे सोमासो दध्याशिरः ।

पवित्रमत्यक्षरन् ॥

Samhita Transcription Accented

sutā́ índrāya vajríṇe sómāso dádhyāśiraḥ ǀ

pavítramátyakṣaran ǁ

Samhita Transcription Nonaccented

sutā indrāya vajriṇe somāso dadhyāśiraḥ ǀ

pavitramatyakṣaran ǁ

Padapatha Devanagari Accented

सु॒ताः । इन्द्रा॑य । व॒ज्रिणे॑ । सोमा॑सः । दधि॑ऽआशिरः ।

प॒वित्र॑म् । अति॑ । अ॒क्ष॒र॒न् ॥

Padapatha Devanagari Nonaccented

सुताः । इन्द्राय । वज्रिणे । सोमासः । दधिऽआशिरः ।

पवित्रम् । अति । अक्षरन् ॥

Padapatha Transcription Accented

sutā́ḥ ǀ índrāya ǀ vajríṇe ǀ sómāsaḥ ǀ dádhi-āśiraḥ ǀ

pavítram ǀ áti ǀ akṣaran ǁ

Padapatha Transcription Nonaccented

sutāḥ ǀ indrāya ǀ vajriṇe ǀ somāsaḥ ǀ dadhi-āśiraḥ ǀ

pavitram ǀ ati ǀ akṣaran ǁ

09.063.16   (Mandala. Sukta. Rik)

7.1.33.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र सो॑म॒ मधु॑मत्तमो रा॒ये अ॑र्ष प॒वित्र॒ आ ।

मदो॒ यो दे॑व॒वीत॑मः ॥

Samhita Devanagari Nonaccented

प्र सोम मधुमत्तमो राये अर्ष पवित्र आ ।

मदो यो देववीतमः ॥

Samhita Transcription Accented

prá soma mádhumattamo rāyé arṣa pavítra ā́ ǀ

mádo yó devavī́tamaḥ ǁ

Samhita Transcription Nonaccented

pra soma madhumattamo rāye arṣa pavitra ā ǀ

mado yo devavītamaḥ ǁ

Padapatha Devanagari Accented

प्र । सो॒म॒ । मधु॑मत्ऽतमः । रा॒ये । अ॒र्ष॒ । प॒वित्रे॑ । आ ।

मदः॑ । यः । दे॒व॒ऽवीत॑मः ॥

Padapatha Devanagari Nonaccented

प्र । सोम । मधुमत्ऽतमः । राये । अर्ष । पवित्रे । आ ।

मदः । यः । देवऽवीतमः ॥

Padapatha Transcription Accented

prá ǀ soma ǀ mádhumat-tamaḥ ǀ rāyé ǀ arṣa ǀ pavítre ǀ ā́ ǀ

mádaḥ ǀ yáḥ ǀ deva-vī́tamaḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ soma ǀ madhumat-tamaḥ ǀ rāye ǀ arṣa ǀ pavitre ǀ ā ǀ

madaḥ ǀ yaḥ ǀ deva-vītamaḥ ǁ

09.063.17   (Mandala. Sukta. Rik)

7.1.33.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमी॑ मृजंत्या॒यवो॒ हरिं॑ न॒दीषु॑ वा॒जिनं॑ ।

इंदु॒मिंद्रा॑य मत्स॒रं ॥

Samhita Devanagari Nonaccented

तमी मृजंत्यायवो हरिं नदीषु वाजिनं ।

इंदुमिंद्राय मत्सरं ॥

Samhita Transcription Accented

támī mṛjantyāyávo hárim nadī́ṣu vājínam ǀ

índumíndrāya matsarám ǁ

Samhita Transcription Nonaccented

tamī mṛjantyāyavo harim nadīṣu vājinam ǀ

indumindrāya matsaram ǁ

Padapatha Devanagari Accented

तम् । ई॒मिति॑ । मृ॒ज॒न्ति॒ । आ॒यवः॑ । हरि॑म् । न॒दीषु॑ । वा॒जिन॑म् ।

इन्दु॑म् । इन्द्रा॑य । म॒त्स॒रम् ॥

Padapatha Devanagari Nonaccented

तम् । ईमिति । मृजन्ति । आयवः । हरिम् । नदीषु । वाजिनम् ।

इन्दुम् । इन्द्राय । मत्सरम् ॥

Padapatha Transcription Accented

tám ǀ īmíti ǀ mṛjanti ǀ āyávaḥ ǀ hárim ǀ nadī́ṣu ǀ vājínam ǀ

índum ǀ índrāya ǀ matsarám ǁ

Padapatha Transcription Nonaccented

tam ǀ īmiti ǀ mṛjanti ǀ āyavaḥ ǀ harim ǀ nadīṣu ǀ vājinam ǀ

indum ǀ indrāya ǀ matsaram ǁ

09.063.18   (Mandala. Sukta. Rik)

7.1.33.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ प॑वस्व॒ हिर॑ण्यव॒दश्वा॑वत्सोम वी॒रव॑त् ।

वाजं॒ गोमं॑त॒मा भ॑र ॥

Samhita Devanagari Nonaccented

आ पवस्व हिरण्यवदश्वावत्सोम वीरवत् ।

वाजं गोमंतमा भर ॥

Samhita Transcription Accented

ā́ pavasva híraṇyavadáśvāvatsoma vīrávat ǀ

vā́jam gómantamā́ bhara ǁ

Samhita Transcription Nonaccented

ā pavasva hiraṇyavadaśvāvatsoma vīravat ǀ

vājam gomantamā bhara ǁ

Padapatha Devanagari Accented

आ । प॒व॒स्व॒ । हिर॑ण्यऽवत् । अश्व॑ऽवत् । सो॒म॒ । वी॒रऽव॑त् ।

वाज॑म् । गोऽम॑न्तम् । आ । भ॒र॒ ॥

Padapatha Devanagari Nonaccented

आ । पवस्व । हिरण्यऽवत् । अश्वऽवत् । सोम । वीरऽवत् ।

वाजम् । गोऽमन्तम् । आ । भर ॥

Padapatha Transcription Accented

ā́ ǀ pavasva ǀ híraṇya-vat ǀ áśva-vat ǀ soma ǀ vīrá-vat ǀ

vā́jam ǀ gó-mantam ǀ ā́ ǀ bhara ǁ

Padapatha Transcription Nonaccented

ā ǀ pavasva ǀ hiraṇya-vat ǀ aśva-vat ǀ soma ǀ vīra-vat ǀ

vājam ǀ go-mantam ǀ ā ǀ bhara ǁ

09.063.19   (Mandala. Sukta. Rik)

7.1.33.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॒ वाजे॒ न वा॑ज॒युमव्यो॒ वारे॑षु सिंचत ।

इंद्रा॑य॒ मधु॑मत्तमं ॥

Samhita Devanagari Nonaccented

परि वाजे न वाजयुमव्यो वारेषु सिंचत ।

इंद्राय मधुमत्तमं ॥

Samhita Transcription Accented

pári vā́je ná vājayúmávyo vā́reṣu siñcata ǀ

índrāya mádhumattamam ǁ

Samhita Transcription Nonaccented

pari vāje na vājayumavyo vāreṣu siñcata ǀ

indrāya madhumattamam ǁ

Padapatha Devanagari Accented

परि॑ । वाजे॑ । न । वा॒ज॒ऽयुम् । अव्यः॑ । वारे॑षु । सि॒ञ्च॒त॒ ।

इन्द्रा॑य । मधु॑मत्ऽतमम् ॥

Padapatha Devanagari Nonaccented

परि । वाजे । न । वाजऽयुम् । अव्यः । वारेषु । सिञ्चत ।

इन्द्राय । मधुमत्ऽतमम् ॥

Padapatha Transcription Accented

pári ǀ vā́je ǀ ná ǀ vāja-yúm ǀ ávyaḥ ǀ vā́reṣu ǀ siñcata ǀ

índrāya ǀ mádhumat-tamam ǁ

Padapatha Transcription Nonaccented

pari ǀ vāje ǀ na ǀ vāja-yum ǀ avyaḥ ǀ vāreṣu ǀ siñcata ǀ

indrāya ǀ madhumat-tamam ǁ

09.063.20   (Mandala. Sukta. Rik)

7.1.33.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क॒विं मृ॑जंति॒ मर्ज्यं॑ धी॒भिर्विप्रा॑ अव॒स्यवः॑ ।

वृषा॒ कनि॑क्रदर्षति ॥

Samhita Devanagari Nonaccented

कविं मृजंति मर्ज्यं धीभिर्विप्रा अवस्यवः ।

वृषा कनिक्रदर्षति ॥

Samhita Transcription Accented

kavím mṛjanti márjyam dhībhírvíprā avasyávaḥ ǀ

vṛ́ṣā kánikradarṣati ǁ

Samhita Transcription Nonaccented

kavim mṛjanti marjyam dhībhirviprā avasyavaḥ ǀ

vṛṣā kanikradarṣati ǁ

Padapatha Devanagari Accented

क॒विम् । मृ॒ज॒न्ति॒ । मर्ज्य॑म् । धी॒भिः । विप्राः॑ । अ॒व॒स्यवः॑ ।

वृषा॑ । कनि॑क्रत् । अ॒र्ष॒ति॒ ॥

Padapatha Devanagari Nonaccented

कविम् । मृजन्ति । मर्ज्यम् । धीभिः । विप्राः । अवस्यवः ।

वृषा । कनिक्रत् । अर्षति ॥

Padapatha Transcription Accented

kavím ǀ mṛjanti ǀ márjyam ǀ dhībhíḥ ǀ víprāḥ ǀ avasyávaḥ ǀ

vṛ́ṣā ǀ kánikrat ǀ arṣati ǁ

Padapatha Transcription Nonaccented

kavim ǀ mṛjanti ǀ marjyam ǀ dhībhiḥ ǀ viprāḥ ǀ avasyavaḥ ǀ

vṛṣā ǀ kanikrat ǀ arṣati ǁ

09.063.21   (Mandala. Sukta. Rik)

7.1.34.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृष॑णं धी॒भिर॒प्तुरं॒ सोम॑मृ॒तस्य॒ धार॑या ।

म॒ती विप्राः॒ सम॑स्वरन् ॥

Samhita Devanagari Nonaccented

वृषणं धीभिरप्तुरं सोममृतस्य धारया ।

मती विप्राः समस्वरन् ॥

Samhita Transcription Accented

vṛ́ṣaṇam dhībhíraptúram sómamṛtásya dhā́rayā ǀ

matī́ víprāḥ sámasvaran ǁ

Samhita Transcription Nonaccented

vṛṣaṇam dhībhirapturam somamṛtasya dhārayā ǀ

matī viprāḥ samasvaran ǁ

Padapatha Devanagari Accented

वृष॑णम् । धी॒भिः । अ॒प्ऽतुर॑म् । सोम॑म् । ऋ॒तस्य॑ । धार॑या ।

म॒ती । विप्राः॑ । सम् । अ॒स्व॒र॒न् ॥

Padapatha Devanagari Nonaccented

वृषणम् । धीभिः । अप्ऽतुरम् । सोमम् । ऋतस्य । धारया ।

मती । विप्राः । सम् । अस्वरन् ॥

Padapatha Transcription Accented

vṛ́ṣaṇam ǀ dhībhíḥ ǀ ap-túram ǀ sómam ǀ ṛtásya ǀ dhā́rayā ǀ

matī́ ǀ víprāḥ ǀ sám ǀ asvaran ǁ

Padapatha Transcription Nonaccented

vṛṣaṇam ǀ dhībhiḥ ǀ ap-turam ǀ somam ǀ ṛtasya ǀ dhārayā ǀ

matī ǀ viprāḥ ǀ sam ǀ asvaran ǁ

09.063.22   (Mandala. Sukta. Rik)

7.1.34.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑स्व देवायु॒षगिंद्रं॑ गच्छतु ते॒ मदः॑ ।

वा॒युमा रो॑ह॒ धर्म॑णा ॥

Samhita Devanagari Nonaccented

पवस्व देवायुषगिंद्रं गच्छतु ते मदः ।

वायुमा रोह धर्मणा ॥

Samhita Transcription Accented

pávasva devāyuṣágíndram gacchatu te mádaḥ ǀ

vāyúmā́ roha dhármaṇā ǁ

Samhita Transcription Nonaccented

pavasva devāyuṣagindram gacchatu te madaḥ ǀ

vāyumā roha dharmaṇā ǁ

Padapatha Devanagari Accented

पव॑स्व । दे॒व॒ । आ॒यु॒षक् । इन्द्र॑म् । ग॒च्छ॒तु॒ । ते॒ । मदः॑ ।

वा॒युम् । आ । रो॒ह॒ । धर्म॑णा ॥

Padapatha Devanagari Nonaccented

पवस्व । देव । आयुषक् । इन्द्रम् । गच्छतु । ते । मदः ।

वायुम् । आ । रोह । धर्मणा ॥

Padapatha Transcription Accented

pávasva ǀ deva ǀ āyuṣák ǀ índram ǀ gacchatu ǀ te ǀ mádaḥ ǀ

vāyúm ǀ ā́ ǀ roha ǀ dhármaṇā ǁ

Padapatha Transcription Nonaccented

pavasva ǀ deva ǀ āyuṣak ǀ indram ǀ gacchatu ǀ te ǀ madaḥ ǀ

vāyum ǀ ā ǀ roha ǀ dharmaṇā ǁ

09.063.23   (Mandala. Sukta. Rik)

7.1.34.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑मान॒ नि तो॑शसे र॒यिं सो॑म श्र॒वाय्यं॑ ।

प्रि॒यः स॑मु॒द्रमा वि॑श ॥

Samhita Devanagari Nonaccented

पवमान नि तोशसे रयिं सोम श्रवाय्यं ।

प्रियः समुद्रमा विश ॥

Samhita Transcription Accented

pávamāna ní tośase rayím soma śravā́yyam ǀ

priyáḥ samudrámā́ viśa ǁ

Samhita Transcription Nonaccented

pavamāna ni tośase rayim soma śravāyyam ǀ

priyaḥ samudramā viśa ǁ

Padapatha Devanagari Accented

पव॑मान । नि । तो॒श॒से॒ । र॒यिम् । सो॒म॒ । श्र॒वाय्य॑म् ।

प्रि॒यः । स॒मु॒द्रम् । आ । वि॒श॒ ॥

Padapatha Devanagari Nonaccented

पवमान । नि । तोशसे । रयिम् । सोम । श्रवाय्यम् ।

प्रियः । समुद्रम् । आ । विश ॥

Padapatha Transcription Accented

pávamāna ǀ ní ǀ tośase ǀ rayím ǀ soma ǀ śravā́yyam ǀ

priyáḥ ǀ samudrám ǀ ā́ ǀ viśa ǁ

Padapatha Transcription Nonaccented

pavamāna ǀ ni ǀ tośase ǀ rayim ǀ soma ǀ śravāyyam ǀ

priyaḥ ǀ samudram ǀ ā ǀ viśa ǁ

09.063.24   (Mandala. Sukta. Rik)

7.1.34.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒प॒घ्नन्प॑वसे॒ मृधः॑ क्रतु॒वित्सो॑म मत्स॒रः ।

नु॒दस्वादे॑वयुं॒ जनं॑ ॥

Samhita Devanagari Nonaccented

अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः ।

नुदस्वादेवयुं जनं ॥

Samhita Transcription Accented

apaghnánpavase mṛ́dhaḥ kratuvítsoma matsaráḥ ǀ

nudásvā́devayum jánam ǁ

Samhita Transcription Nonaccented

apaghnanpavase mṛdhaḥ kratuvitsoma matsaraḥ ǀ

nudasvādevayum janam ǁ

Padapatha Devanagari Accented

अ॒प॒ऽघ्नन् । प॒व॒से॒ । मृधः॑ । क्र॒तु॒ऽवित् । सो॒म॒ । म॒त्स॒रः ।

नु॒दस्व॑ । अदे॑वऽयुम् । जन॑म् ॥

Padapatha Devanagari Nonaccented

अपऽघ्नन् । पवसे । मृधः । क्रतुऽवित् । सोम । मत्सरः ।

नुदस्व । अदेवऽयुम् । जनम् ॥

Padapatha Transcription Accented

apa-ghnán ǀ pavase ǀ mṛ́dhaḥ ǀ kratu-vít ǀ soma ǀ matsaráḥ ǀ

nudásva ǀ ádeva-yum ǀ jánam ǁ

Padapatha Transcription Nonaccented

apa-ghnan ǀ pavase ǀ mṛdhaḥ ǀ kratu-vit ǀ soma ǀ matsaraḥ ǀ

nudasva ǀ adeva-yum ǀ janam ǁ

09.063.25   (Mandala. Sukta. Rik)

7.1.34.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑माना असृक्षत॒ सोमाः॑ शु॒क्रास॒ इंद॑वः ।

अ॒भि विश्वा॑नि॒ काव्या॑ ॥

Samhita Devanagari Nonaccented

पवमाना असृक्षत सोमाः शुक्रास इंदवः ।

अभि विश्वानि काव्या ॥

Samhita Transcription Accented

pávamānā asṛkṣata sómāḥ śukrā́sa índavaḥ ǀ

abhí víśvāni kā́vyā ǁ

Samhita Transcription Nonaccented

pavamānā asṛkṣata somāḥ śukrāsa indavaḥ ǀ

abhi viśvāni kāvyā ǁ

Padapatha Devanagari Accented

पव॑मानाः । अ॒सृ॒क्ष॒त॒ । सोमाः॑ । शु॒क्रासः॑ । इन्द॑वः ।

अ॒भि । विश्वा॑नि । काव्या॑ ॥

Padapatha Devanagari Nonaccented

पवमानाः । असृक्षत । सोमाः । शुक्रासः । इन्दवः ।

अभि । विश्वानि । काव्या ॥

Padapatha Transcription Accented

pávamānāḥ ǀ asṛkṣata ǀ sómāḥ ǀ śukrā́saḥ ǀ índavaḥ ǀ

abhí ǀ víśvāni ǀ kā́vyā ǁ

Padapatha Transcription Nonaccented

pavamānāḥ ǀ asṛkṣata ǀ somāḥ ǀ śukrāsaḥ ǀ indavaḥ ǀ

abhi ǀ viśvāni ǀ kāvyā ǁ

09.063.26   (Mandala. Sukta. Rik)

7.1.35.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑मानास आ॒शवः॑ शु॒भ्रा अ॑सृग्र॒मिंद॑वः ।

घ्नंतो॒ विश्वा॒ अप॒ द्विषः॑ ॥

Samhita Devanagari Nonaccented

पवमानास आशवः शुभ्रा असृग्रमिंदवः ।

घ्नंतो विश्वा अप द्विषः ॥

Samhita Transcription Accented

pávamānāsa āśávaḥ śubhrā́ asṛgramíndavaḥ ǀ

ghnánto víśvā ápa dvíṣaḥ ǁ

Samhita Transcription Nonaccented

pavamānāsa āśavaḥ śubhrā asṛgramindavaḥ ǀ

ghnanto viśvā apa dviṣaḥ ǁ

Padapatha Devanagari Accented

पव॑मानासः । आ॒शवः॑ । शु॒भ्राः । अ॒सृ॒ग्र॒म् । इन्द॑वः ।

घ्नन्तः॑ । विश्वाः॑ । अप॑ । द्विषः॑ ॥

Padapatha Devanagari Nonaccented

पवमानासः । आशवः । शुभ्राः । असृग्रम् । इन्दवः ।

घ्नन्तः । विश्वाः । अप । द्विषः ॥

Padapatha Transcription Accented

pávamānāsaḥ ǀ āśávaḥ ǀ śubhrā́ḥ ǀ asṛgram ǀ índavaḥ ǀ

ghnántaḥ ǀ víśvāḥ ǀ ápa ǀ dvíṣaḥ ǁ

Padapatha Transcription Nonaccented

pavamānāsaḥ ǀ āśavaḥ ǀ śubhrāḥ ǀ asṛgram ǀ indavaḥ ǀ

ghnantaḥ ǀ viśvāḥ ǀ apa ǀ dviṣaḥ ǁ

09.063.27   (Mandala. Sukta. Rik)

7.1.35.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑माना दि॒वस्पर्यं॒तरि॑क्षादसृक्षत ।

पृ॒थि॒व्या अधि॒ सान॑वि ॥

Samhita Devanagari Nonaccented

पवमाना दिवस्पर्यंतरिक्षादसृक्षत ।

पृथिव्या अधि सानवि ॥

Samhita Transcription Accented

pávamānā diváspáryantárikṣādasṛkṣata ǀ

pṛthivyā́ ádhi sā́navi ǁ

Samhita Transcription Nonaccented

pavamānā divasparyantarikṣādasṛkṣata ǀ

pṛthivyā adhi sānavi ǁ

Padapatha Devanagari Accented

पव॑मानाः । दि॒वः । परि॑ । अ॒न्तरि॑क्षात् । अ॒सृ॒क्ष॒त॒ ।

पृ॒थि॒व्याः । अधि॑ । सान॑वि ॥

Padapatha Devanagari Nonaccented

पवमानाः । दिवः । परि । अन्तरिक्षात् । असृक्षत ।

पृथिव्याः । अधि । सानवि ॥

Padapatha Transcription Accented

pávamānāḥ ǀ diváḥ ǀ pári ǀ antárikṣāt ǀ asṛkṣata ǀ

pṛthivyā́ḥ ǀ ádhi ǀ sā́navi ǁ

Padapatha Transcription Nonaccented

pavamānāḥ ǀ divaḥ ǀ pari ǀ antarikṣāt ǀ asṛkṣata ǀ

pṛthivyāḥ ǀ adhi ǀ sānavi ǁ

09.063.28   (Mandala. Sukta. Rik)

7.1.35.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒ना॒नः सो॑म॒ धार॒येंदो॒ विश्वा॒ अप॒ स्रिधः॑ ।

ज॒हि रक्षां॑सि सुक्रतो ॥

Samhita Devanagari Nonaccented

पुनानः सोम धारयेंदो विश्वा अप स्रिधः ।

जहि रक्षांसि सुक्रतो ॥

Samhita Transcription Accented

punānáḥ soma dhā́rayéndo víśvā ápa srídhaḥ ǀ

jahí rákṣāṃsi sukrato ǁ

Samhita Transcription Nonaccented

punānaḥ soma dhārayendo viśvā apa sridhaḥ ǀ

jahi rakṣāṃsi sukrato ǁ

Padapatha Devanagari Accented

पु॒ना॒नः । सो॒म॒ । धार॑या । इन्दो॒ इति॑ । विश्वा॑ । अप॑ । स्रिधः॑ ।

ज॒हि । रक्षां॑सि । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ॥

Padapatha Devanagari Nonaccented

पुनानः । सोम । धारया । इन्दो इति । विश्वा । अप । स्रिधः ।

जहि । रक्षांसि । सुक्रतो इति सुऽक्रतो ॥

Padapatha Transcription Accented

punānáḥ ǀ soma ǀ dhā́rayā ǀ índo íti ǀ víśvā ǀ ápa ǀ srídhaḥ ǀ

jahí ǀ rákṣāṃsi ǀ sukrato íti su-krato ǁ

Padapatha Transcription Nonaccented

punānaḥ ǀ soma ǀ dhārayā ǀ indo iti ǀ viśvā ǀ apa ǀ sridhaḥ ǀ

jahi ǀ rakṣāṃsi ǀ sukrato iti su-krato ǁ

09.063.29   (Mandala. Sukta. Rik)

7.1.35.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒प॒घ्नन्त्सो॑म र॒क्षसो॒ऽभ्य॑र्ष॒ कनि॑क्रदत् ।

द्यु॒मंतं॒ शुष्म॑मुत्त॒मं ॥

Samhita Devanagari Nonaccented

अपघ्नन्त्सोम रक्षसोऽभ्यर्ष कनिक्रदत् ।

द्युमंतं शुष्ममुत्तमं ॥

Samhita Transcription Accented

apaghnántsoma rakṣáso’bhyárṣa kánikradat ǀ

dyumántam śúṣmamuttamám ǁ

Samhita Transcription Nonaccented

apaghnantsoma rakṣaso’bhyarṣa kanikradat ǀ

dyumantam śuṣmamuttamam ǁ

Padapatha Devanagari Accented

अ॒प॒ऽघ्नन् । सो॒म॒ । र॒क्षसः॑ । अ॒भि । अ॒र्ष॒ । कनि॑क्रदत् ।

द्यु॒ऽमन्त॑म् । शुष्म॑म् । उ॒त्ऽत॒मम् ॥

Padapatha Devanagari Nonaccented

अपऽघ्नन् । सोम । रक्षसः । अभि । अर्ष । कनिक्रदत् ।

द्युऽमन्तम् । शुष्मम् । उत्ऽतमम् ॥

Padapatha Transcription Accented

apa-ghnán ǀ soma ǀ rakṣásaḥ ǀ abhí ǀ arṣa ǀ kánikradat ǀ

dyu-mántam ǀ śúṣmam ǀ ut-tamám ǁ

Padapatha Transcription Nonaccented

apa-ghnan ǀ soma ǀ rakṣasaḥ ǀ abhi ǀ arṣa ǀ kanikradat ǀ

dyu-mantam ǀ śuṣmam ǀ ut-tamam ǁ

09.063.30   (Mandala. Sukta. Rik)

7.1.35.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मे वसू॑नि धारय॒ सोम॑ दि॒व्यानि॒ पार्थि॑वा ।

इंदो॒ विश्वा॑नि॒ वार्या॑ ॥

Samhita Devanagari Nonaccented

अस्मे वसूनि धारय सोम दिव्यानि पार्थिवा ।

इंदो विश्वानि वार्या ॥

Samhita Transcription Accented

asmé vásūni dhāraya sóma divyā́ni pā́rthivā ǀ

índo víśvāni vā́ryā ǁ

Samhita Transcription Nonaccented

asme vasūni dhāraya soma divyāni pārthivā ǀ

indo viśvāni vāryā ǁ

Padapatha Devanagari Accented

अ॒स्मे इति॑ । वसू॑नि । धा॒र॒य॒ । सोम॑ । दि॒व्यानि॑ । पार्थि॑वा ।

इन्दो॒ इति॑ । विश्वा॑नि । वार्या॑ ॥

Padapatha Devanagari Nonaccented

अस्मे इति । वसूनि । धारय । सोम । दिव्यानि । पार्थिवा ।

इन्दो इति । विश्वानि । वार्या ॥

Padapatha Transcription Accented

asmé íti ǀ vásūni ǀ dhāraya ǀ sóma ǀ divyā́ni ǀ pā́rthivā ǀ

índo íti ǀ víśvāni ǀ vā́ryā ǁ

Padapatha Transcription Nonaccented

asme iti ǀ vasūni ǀ dhāraya ǀ soma ǀ divyāni ǀ pārthivā ǀ

indo iti ǀ viśvāni ǀ vāryā ǁ