SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 64

 

1. Info

To:    soma pavamāna
From:   kaśyapa mārīca
Metres:   1st set of styles: nicṛdgāyatrī (2, 5, 6, 8-11, 14, 16, 20, 23, 25, 29); gāyatrī (1, 3, 4, 7, 12, 13, 15, 17, 19, 22, 24, 26); virāḍgāyatrī (18, 21, 27, 28); yavamadhyāgāyatrī (30)

2nd set of styles: gāyatrī
 

 

2. Audio (Samhita)

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Video (Padapatha)

 

by  Vasudevan Namboodiri in the pada adhyana style of Thirunavaya Veda Padasala with Hasta Mudras

 

 

4. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

5. Text

09.064.01   (Mandala. Sukta. Rik)

7.1.36.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृषा॑ सोम द्यु॒माँ अ॑सि॒ वृषा॑ देव॒ वृष॑व्रतः ।

वृषा॒ धर्मा॑णि दधिषे ॥

Samhita Devanagari Nonaccented

वृषा सोम द्युमाँ असि वृषा देव वृषव्रतः ।

वृषा धर्माणि दधिषे ॥

Samhita Transcription Accented

vṛ́ṣā soma dyumā́m̐ asi vṛ́ṣā deva vṛ́ṣavrataḥ ǀ

vṛ́ṣā dhármāṇi dadhiṣe ǁ

Samhita Transcription Nonaccented

vṛṣā soma dyumām̐ asi vṛṣā deva vṛṣavrataḥ ǀ

vṛṣā dharmāṇi dadhiṣe ǁ

Padapatha Devanagari Accented

वृषा॑ । सो॒म॒ । द्यु॒ऽमान् । अ॒सि॒ । वृषा॑ । दे॒व॒ । वृष॑ऽव्रतः ।

वृषा॑ । धर्मा॑णि । द॒धि॒षे॒ ॥

Padapatha Devanagari Nonaccented

वृषा । सोम । द्युऽमान् । असि । वृषा । देव । वृषऽव्रतः ।

वृषा । धर्माणि । दधिषे ॥

Padapatha Transcription Accented

vṛ́ṣā ǀ soma ǀ dyu-mā́n ǀ asi ǀ vṛ́ṣā ǀ deva ǀ vṛ́ṣa-vrataḥ ǀ

vṛ́ṣā ǀ dhármāṇi ǀ dadhiṣe ǁ

Padapatha Transcription Nonaccented

vṛṣā ǀ soma ǀ dyu-mān ǀ asi ǀ vṛṣā ǀ deva ǀ vṛṣa-vrataḥ ǀ

vṛṣā ǀ dharmāṇi ǀ dadhiṣe ǁ

09.064.02   (Mandala. Sukta. Rik)

7.1.36.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृष्ण॑स्ते॒ वृष्ण्यं॒ शवो॒ वृषा॒ वनं॒ वृषा॒ मदः॑ ।

स॒त्यं वृ॑ष॒न्वृषेद॑सि ॥

Samhita Devanagari Nonaccented

वृष्णस्ते वृष्ण्यं शवो वृषा वनं वृषा मदः ।

सत्यं वृषन्वृषेदसि ॥

Samhita Transcription Accented

vṛ́ṣṇaste vṛ́ṣṇyam śávo vṛ́ṣā vánam vṛ́ṣā mádaḥ ǀ

satyám vṛṣanvṛ́ṣédasi ǁ

Samhita Transcription Nonaccented

vṛṣṇaste vṛṣṇyam śavo vṛṣā vanam vṛṣā madaḥ ǀ

satyam vṛṣanvṛṣedasi ǁ

Padapatha Devanagari Accented

वृष्णः॑ । ते॒ । वृष्ण्य॑म् । शवः॑ । वृषा॑ । वन॑म् । वृषा॑ । मदः॑ ।

स॒त्यम् । वृ॒ष॒न् । वृषा॑ । इत् । अ॒सि॒ ॥

Padapatha Devanagari Nonaccented

वृष्णः । ते । वृष्ण्यम् । शवः । वृषा । वनम् । वृषा । मदः ।

सत्यम् । वृषन् । वृषा । इत् । असि ॥

Padapatha Transcription Accented

vṛ́ṣṇaḥ ǀ te ǀ vṛ́ṣṇyam ǀ śávaḥ ǀ vṛ́ṣā ǀ vánam ǀ vṛ́ṣā ǀ mádaḥ ǀ

satyám ǀ vṛṣan ǀ vṛ́ṣā ǀ ít ǀ asi ǁ

Padapatha Transcription Nonaccented

vṛṣṇaḥ ǀ te ǀ vṛṣṇyam ǀ śavaḥ ǀ vṛṣā ǀ vanam ǀ vṛṣā ǀ madaḥ ǀ

satyam ǀ vṛṣan ǀ vṛṣā ǀ it ǀ asi ǁ

09.064.03   (Mandala. Sukta. Rik)

7.1.36.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अश्वो॒ न च॑क्रदो॒ वृषा॒ सं गा इं॑दो॒ समर्व॑तः ।

वि नो॑ रा॒ये दुरो॑ वृधि ॥

Samhita Devanagari Nonaccented

अश्वो न चक्रदो वृषा सं गा इंदो समर्वतः ।

वि नो राये दुरो वृधि ॥

Samhita Transcription Accented

áśvo ná cakrado vṛ́ṣā sám gā́ indo sámárvataḥ ǀ

ví no rāyé dúro vṛdhi ǁ

Samhita Transcription Nonaccented

aśvo na cakrado vṛṣā sam gā indo samarvataḥ ǀ

vi no rāye duro vṛdhi ǁ

Padapatha Devanagari Accented

अश्वः॑ । न । च॒क्र॒दः॒ । वृषा॑ । सम् । गाः । इ॒न्दो॒ इति॑ । सम् । अर्व॑तः ।

वि । नः॒ । रा॒ये । दुरः॑ । वृ॒धि॒ ॥

Padapatha Devanagari Nonaccented

अश्वः । न । चक्रदः । वृषा । सम् । गाः । इन्दो इति । सम् । अर्वतः ।

वि । नः । राये । दुरः । वृधि ॥

Padapatha Transcription Accented

áśvaḥ ǀ ná ǀ cakradaḥ ǀ vṛ́ṣā ǀ sám ǀ gā́ḥ ǀ indo íti ǀ sám ǀ árvataḥ ǀ

ví ǀ naḥ ǀ rāyé ǀ dúraḥ ǀ vṛdhi ǁ

Padapatha Transcription Nonaccented

aśvaḥ ǀ na ǀ cakradaḥ ǀ vṛṣā ǀ sam ǀ gāḥ ǀ indo iti ǀ sam ǀ arvataḥ ǀ

vi ǀ naḥ ǀ rāye ǀ duraḥ ǀ vṛdhi ǁ

09.064.04   (Mandala. Sukta. Rik)

7.1.36.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

असृ॑क्षत॒ प्र वा॒जिनो॑ ग॒व्या सोमा॑सो अश्व॒या ।

शु॒क्रासो॑ वीर॒याशवः॑ ॥

Samhita Devanagari Nonaccented

असृक्षत प्र वाजिनो गव्या सोमासो अश्वया ।

शुक्रासो वीरयाशवः ॥

Samhita Transcription Accented

ásṛkṣata prá vājíno gavyā́ sómāso aśvayā́ ǀ

śukrā́so vīrayā́śávaḥ ǁ

Samhita Transcription Nonaccented

asṛkṣata pra vājino gavyā somāso aśvayā ǀ

śukrāso vīrayāśavaḥ ǁ

Padapatha Devanagari Accented

असृ॑क्षत । प्र । वा॒जिनः॑ । ग॒व्या । सोमा॑सः । अ॒श्व॒ऽया ।

शु॒क्रासः॑ । वी॒र॒ऽया । आ॒शवः॑ ॥

Padapatha Devanagari Nonaccented

असृक्षत । प्र । वाजिनः । गव्या । सोमासः । अश्वऽया ।

शुक्रासः । वीरऽया । आशवः ॥

Padapatha Transcription Accented

ásṛkṣata ǀ prá ǀ vājínaḥ ǀ gavyā́ ǀ sómāsaḥ ǀ aśva-yā́ ǀ

śukrā́saḥ ǀ vīra-yā́ ǀ āśávaḥ ǁ

Padapatha Transcription Nonaccented

asṛkṣata ǀ pra ǀ vājinaḥ ǀ gavyā ǀ somāsaḥ ǀ aśva-yā ǀ

śukrāsaḥ ǀ vīra-yā ǀ āśavaḥ ǁ

09.064.05   (Mandala. Sukta. Rik)

7.1.36.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शुं॒भमा॑ना ऋता॒युभि॑र्मृ॒ज्यमा॑ना॒ गभ॑स्त्योः ।

पवं॑ते॒ वारे॑ अ॒व्यये॑ ॥

Samhita Devanagari Nonaccented

शुंभमाना ऋतायुभिर्मृज्यमाना गभस्त्योः ।

पवंते वारे अव्यये ॥

Samhita Transcription Accented

śumbhámānā ṛtāyúbhirmṛjyámānā gábhastyoḥ ǀ

pávante vā́re avyáye ǁ

Samhita Transcription Nonaccented

śumbhamānā ṛtāyubhirmṛjyamānā gabhastyoḥ ǀ

pavante vāre avyaye ǁ

Padapatha Devanagari Accented

शु॒म्भमा॑नाः । ऋ॒त॒युऽभिः॑ । मृ॒ज्यमा॑नाः । गभ॑स्त्योः ।

पव॑न्ते । वारे॑ । अ॒व्यये॑ ॥

Padapatha Devanagari Nonaccented

शुम्भमानाः । ऋतयुऽभिः । मृज्यमानाः । गभस्त्योः ।

पवन्ते । वारे । अव्यये ॥

Padapatha Transcription Accented

śumbhámānāḥ ǀ ṛtayú-bhiḥ ǀ mṛjyámānāḥ ǀ gábhastyoḥ ǀ

pávante ǀ vā́re ǀ avyáye ǁ

Padapatha Transcription Nonaccented

śumbhamānāḥ ǀ ṛtayu-bhiḥ ǀ mṛjyamānāḥ ǀ gabhastyoḥ ǀ

pavante ǀ vāre ǀ avyaye ǁ

09.064.06   (Mandala. Sukta. Rik)

7.1.37.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते विश्वा॑ दा॒शुषे॒ वसु॒ सोमा॑ दि॒व्यानि॒ पार्थि॑वा ।

पवं॑ता॒मांतरि॑क्ष्या ॥

Samhita Devanagari Nonaccented

ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा ।

पवंतामांतरिक्ष्या ॥

Samhita Transcription Accented

té víśvā dāśúṣe vásu sómā divyā́ni pā́rthivā ǀ

pávantāmā́ntárikṣyā ǁ

Samhita Transcription Nonaccented

te viśvā dāśuṣe vasu somā divyāni pārthivā ǀ

pavantāmāntarikṣyā ǁ

Padapatha Devanagari Accented

ते । विश्वा॑ । दा॒शुषे॑ । वसु॑ । सोमाः॑ । दि॒व्यानि॑ । पार्थि॑वा ।

पव॑न्ताम् । आ । अ॒न्तरि॑क्ष्या ॥

Padapatha Devanagari Nonaccented

ते । विश्वा । दाशुषे । वसु । सोमाः । दिव्यानि । पार्थिवा ।

पवन्ताम् । आ । अन्तरिक्ष्या ॥

Padapatha Transcription Accented

té ǀ víśvā ǀ dāśúṣe ǀ vásu ǀ sómāḥ ǀ divyā́ni ǀ pā́rthivā ǀ

pávantām ǀ ā́ ǀ antárikṣyā ǁ

Padapatha Transcription Nonaccented

te ǀ viśvā ǀ dāśuṣe ǀ vasu ǀ somāḥ ǀ divyāni ǀ pārthivā ǀ

pavantām ǀ ā ǀ antarikṣyā ǁ

09.064.07   (Mandala. Sukta. Rik)

7.1.37.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑मानस्य विश्ववि॒त्प्र ते॒ सर्गा॑ असृक्षत ।

सूर्य॑स्येव॒ न र॒श्मयः॑ ॥

Samhita Devanagari Nonaccented

पवमानस्य विश्ववित्प्र ते सर्गा असृक्षत ।

सूर्यस्येव न रश्मयः ॥

Samhita Transcription Accented

pávamānasya viśvavitprá te sárgā asṛkṣata ǀ

sū́ryasyeva ná raśmáyaḥ ǁ

Samhita Transcription Nonaccented

pavamānasya viśvavitpra te sargā asṛkṣata ǀ

sūryasyeva na raśmayaḥ ǁ

Padapatha Devanagari Accented

पव॑मानस्य । वि॒श्व॒ऽवि॒त् । प्र । ते॒ । सर्गाः॑ । अ॒सृ॒क्ष॒त॒ ।

सूर्य॑स्यऽइव । न । र॒श्मयः॑ ॥

Padapatha Devanagari Nonaccented

पवमानस्य । विश्वऽवित् । प्र । ते । सर्गाः । असृक्षत ।

सूर्यस्यऽइव । न । रश्मयः ॥

Padapatha Transcription Accented

pávamānasya ǀ viśva-vit ǀ prá ǀ te ǀ sárgāḥ ǀ asṛkṣata ǀ

sū́ryasya-iva ǀ ná ǀ raśmáyaḥ ǁ

Padapatha Transcription Nonaccented

pavamānasya ǀ viśva-vit ǀ pra ǀ te ǀ sargāḥ ǀ asṛkṣata ǀ

sūryasya-iva ǀ na ǀ raśmayaḥ ǁ

09.064.08   (Mandala. Sukta. Rik)

7.1.37.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

के॒तुं कृ॒ण्वंदि॒वस्परि॒ विश्वा॑ रू॒पाभ्य॑र्षसि ।

स॒मु॒द्रः सो॑म पिन्वसे ॥

Samhita Devanagari Nonaccented

केतुं कृण्वंदिवस्परि विश्वा रूपाभ्यर्षसि ।

समुद्रः सोम पिन्वसे ॥

Samhita Transcription Accented

ketúm kṛṇvándiváspári víśvā rūpā́bhyárṣasi ǀ

samudráḥ soma pinvase ǁ

Samhita Transcription Nonaccented

ketum kṛṇvandivaspari viśvā rūpābhyarṣasi ǀ

samudraḥ soma pinvase ǁ

Padapatha Devanagari Accented

के॒तुम् । कृ॒ण्वन् । दि॒वः । परि॑ । विश्वा॑ । रू॒पा । अ॒भि । अ॒र्ष॒सि॒ ।

स॒मु॒द्रः । सो॒म॒ । पि॒न्व॒से॒ ॥

Padapatha Devanagari Nonaccented

केतुम् । कृण्वन् । दिवः । परि । विश्वा । रूपा । अभि । अर्षसि ।

समुद्रः । सोम । पिन्वसे ॥

Padapatha Transcription Accented

ketúm ǀ kṛṇván ǀ diváḥ ǀ pári ǀ víśvā ǀ rūpā́ ǀ abhí ǀ arṣasi ǀ

samudráḥ ǀ soma ǀ pinvase ǁ

Padapatha Transcription Nonaccented

ketum ǀ kṛṇvan ǀ divaḥ ǀ pari ǀ viśvā ǀ rūpā ǀ abhi ǀ arṣasi ǀ

samudraḥ ǀ soma ǀ pinvase ǁ

09.064.09   (Mandala. Sukta. Rik)

7.1.37.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हि॒न्वा॒नो वाच॑मिष्यसि॒ पव॑मान॒ विध॑र्मणि ।

अक्रां॑दे॒वो न सूर्यः॑ ॥

Samhita Devanagari Nonaccented

हिन्वानो वाचमिष्यसि पवमान विधर्मणि ।

अक्रांदेवो न सूर्यः ॥

Samhita Transcription Accented

hinvānó vā́camiṣyasi pávamāna vídharmaṇi ǀ

ákrāndevó ná sū́ryaḥ ǁ

Samhita Transcription Nonaccented

hinvāno vācamiṣyasi pavamāna vidharmaṇi ǀ

akrāndevo na sūryaḥ ǁ

Padapatha Devanagari Accented

हि॒न्वा॒नः । वाच॑म् । इ॒ष्य॒सि॒ । पव॑मान । विऽध॑र्मणि ।

अक्रा॑न् । दे॒वः । न । सूर्यः॑ ॥

Padapatha Devanagari Nonaccented

हिन्वानः । वाचम् । इष्यसि । पवमान । विऽधर्मणि ।

अक्रान् । देवः । न । सूर्यः ॥

Padapatha Transcription Accented

hinvānáḥ ǀ vā́cam ǀ iṣyasi ǀ pávamāna ǀ ví-dharmaṇi ǀ

ákrān ǀ deváḥ ǀ ná ǀ sū́ryaḥ ǁ

Padapatha Transcription Nonaccented

hinvānaḥ ǀ vācam ǀ iṣyasi ǀ pavamāna ǀ vi-dharmaṇi ǀ

akrān ǀ devaḥ ǀ na ǀ sūryaḥ ǁ

09.064.10   (Mandala. Sukta. Rik)

7.1.37.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंदुः॑ पविष्ट॒ चेत॑नः प्रि॒यः क॑वी॒नां म॒ती ।

सृ॒जदश्वं॑ र॒थीरि॑व ॥

Samhita Devanagari Nonaccented

इंदुः पविष्ट चेतनः प्रियः कवीनां मती ।

सृजदश्वं रथीरिव ॥

Samhita Transcription Accented

índuḥ paviṣṭa cétanaḥ priyáḥ kavīnā́m matī́ ǀ

sṛjádáśvam rathī́riva ǁ

Samhita Transcription Nonaccented

induḥ paviṣṭa cetanaḥ priyaḥ kavīnām matī ǀ

sṛjadaśvam rathīriva ǁ

Padapatha Devanagari Accented

इन्दुः॑ । प॒वि॒ष्ट॒ । चेत॑नः । प्रि॒यः । क॒वी॒नाम् । म॒ती ।

सृ॒जत् । अश्व॑म् । र॒थीःऽइ॑व ॥

Padapatha Devanagari Nonaccented

इन्दुः । पविष्ट । चेतनः । प्रियः । कवीनाम् । मती ।

सृजत् । अश्वम् । रथीःऽइव ॥

Padapatha Transcription Accented

índuḥ ǀ paviṣṭa ǀ cétanaḥ ǀ priyáḥ ǀ kavīnā́m ǀ matī́ ǀ

sṛját ǀ áśvam ǀ rathī́ḥ-iva ǁ

Padapatha Transcription Nonaccented

induḥ ǀ paviṣṭa ǀ cetanaḥ ǀ priyaḥ ǀ kavīnām ǀ matī ǀ

sṛjat ǀ aśvam ǀ rathīḥ-iva ǁ

09.064.11   (Mandala. Sukta. Rik)

7.1.38.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऊ॒र्मिर्यस्ते॑ प॒वित्र॒ आ दे॑वा॒वीः प॒र्यक्ष॑रत् ।

सीद॑न्नृ॒तस्य॒ योनि॒मा ॥

Samhita Devanagari Nonaccented

ऊर्मिर्यस्ते पवित्र आ देवावीः पर्यक्षरत् ।

सीदन्नृतस्य योनिमा ॥

Samhita Transcription Accented

ūrmíryáste pavítra ā́ devāvī́ḥ paryákṣarat ǀ

sī́dannṛtásya yónimā́ ǁ

Samhita Transcription Nonaccented

ūrmiryaste pavitra ā devāvīḥ paryakṣarat ǀ

sīdannṛtasya yonimā ǁ

Padapatha Devanagari Accented

ऊ॒र्मिः । यः । ते॒ । प॒वित्रे॑ । आ । दे॒व॒ऽअ॒वीः । प॒रि॒ऽअक्ष॑रत् ।

सीद॑न् । ऋ॒तस्य॑ । योनि॑म् । आ ॥

Padapatha Devanagari Nonaccented

ऊर्मिः । यः । ते । पवित्रे । आ । देवऽअवीः । परिऽअक्षरत् ।

सीदन् । ऋतस्य । योनिम् । आ ॥

Padapatha Transcription Accented

ūrmíḥ ǀ yáḥ ǀ te ǀ pavítre ǀ ā́ ǀ deva-avī́ḥ ǀ pari-ákṣarat ǀ

sī́dan ǀ ṛtásya ǀ yónim ǀ ā́ ǁ

Padapatha Transcription Nonaccented

ūrmiḥ ǀ yaḥ ǀ te ǀ pavitre ǀ ā ǀ deva-avīḥ ǀ pari-akṣarat ǀ

sīdan ǀ ṛtasya ǀ yonim ǀ ā ǁ

09.064.12   (Mandala. Sukta. Rik)

7.1.38.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नो॑ अर्ष प॒वित्र॒ आ मदो॒ यो दे॑व॒वीत॑मः ।

इंद॒विंद्रा॑य पी॒तये॑ ॥

Samhita Devanagari Nonaccented

स नो अर्ष पवित्र आ मदो यो देववीतमः ।

इंदविंद्राय पीतये ॥

Samhita Transcription Accented

sá no arṣa pavítra ā́ mádo yó devavī́tamaḥ ǀ

índavíndrāya pītáye ǁ

Samhita Transcription Nonaccented

sa no arṣa pavitra ā mado yo devavītamaḥ ǀ

indavindrāya pītaye ǁ

Padapatha Devanagari Accented

सः । नः॒ । अ॒र्ष॒ । प॒वित्रे॑ । आ । मदः॑ । यः । दे॒व॒ऽवीत॑मः ।

इन्दो॒ इति॑ । इन्द्रा॑य । पी॒तये॑ ॥

Padapatha Devanagari Nonaccented

सः । नः । अर्ष । पवित्रे । आ । मदः । यः । देवऽवीतमः ।

इन्दो इति । इन्द्राय । पीतये ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ arṣa ǀ pavítre ǀ ā́ ǀ mádaḥ ǀ yáḥ ǀ deva-vī́tamaḥ ǀ

índo íti ǀ índrāya ǀ pītáye ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ arṣa ǀ pavitre ǀ ā ǀ madaḥ ǀ yaḥ ǀ deva-vītamaḥ ǀ

indo iti ǀ indrāya ǀ pītaye ǁ

09.064.13   (Mandala. Sukta. Rik)

7.1.38.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒षे प॑वस्व॒ धार॑या मृ॒ज्यमा॑नो मनी॒षिभिः॑ ।

इंदो॑ रु॒चाभि गा इ॑हि ॥

Samhita Devanagari Nonaccented

इषे पवस्व धारया मृज्यमानो मनीषिभिः ।

इंदो रुचाभि गा इहि ॥

Samhita Transcription Accented

iṣé pavasva dhā́rayā mṛjyámāno manīṣíbhiḥ ǀ

índo rucā́bhí gā́ ihi ǁ

Samhita Transcription Nonaccented

iṣe pavasva dhārayā mṛjyamāno manīṣibhiḥ ǀ

indo rucābhi gā ihi ǁ

Padapatha Devanagari Accented

इ॒षे । प॒व॒स्व॒ । धार॑या । मृ॒ज्यमा॑नः । म॒नी॒षिऽभिः॑ ।

इन्दो॒ इति॑ । रु॒चा । अ॒भि । गाः । इ॒हि॒ ॥

Padapatha Devanagari Nonaccented

इषे । पवस्व । धारया । मृज्यमानः । मनीषिऽभिः ।

इन्दो इति । रुचा । अभि । गाः । इहि ॥

Padapatha Transcription Accented

iṣé ǀ pavasva ǀ dhā́rayā ǀ mṛjyámānaḥ ǀ manīṣí-bhiḥ ǀ

índo íti ǀ rucā́ ǀ abhí ǀ gā́ḥ ǀ ihi ǁ

Padapatha Transcription Nonaccented

iṣe ǀ pavasva ǀ dhārayā ǀ mṛjyamānaḥ ǀ manīṣi-bhiḥ ǀ

indo iti ǀ rucā ǀ abhi ǀ gāḥ ǀ ihi ǁ

09.064.14   (Mandala. Sukta. Rik)

7.1.38.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒ना॒नो वरि॑वस्कृ॒ध्यूर्जं॒ जना॑य गिर्वणः ।

हरे॑ सृजा॒न आ॒शिरं॑ ॥

Samhita Devanagari Nonaccented

पुनानो वरिवस्कृध्यूर्जं जनाय गिर्वणः ।

हरे सृजान आशिरं ॥

Samhita Transcription Accented

punānó várivaskṛdhyū́rjam jánāya girvaṇaḥ ǀ

háre sṛjāná āśíram ǁ

Samhita Transcription Nonaccented

punāno varivaskṛdhyūrjam janāya girvaṇaḥ ǀ

hare sṛjāna āśiram ǁ

Padapatha Devanagari Accented

पु॒ना॒नः । वरि॑वः । कृ॒धि॒ । ऊर्ज॑म् । जना॑य । गि॒र्व॒णः॒ ।

हरे॑ । सृ॒जा॒नः । आ॒ऽशिर॑म् ॥

Padapatha Devanagari Nonaccented

पुनानः । वरिवः । कृधि । ऊर्जम् । जनाय । गिर्वणः ।

हरे । सृजानः । आऽशिरम् ॥

Padapatha Transcription Accented

punānáḥ ǀ várivaḥ ǀ kṛdhi ǀ ū́rjam ǀ jánāya ǀ girvaṇaḥ ǀ

háre ǀ sṛjānáḥ ǀ ā-śíram ǁ

Padapatha Transcription Nonaccented

punānaḥ ǀ varivaḥ ǀ kṛdhi ǀ ūrjam ǀ janāya ǀ girvaṇaḥ ǀ

hare ǀ sṛjānaḥ ǀ ā-śiram ǁ

09.064.15   (Mandala. Sukta. Rik)

7.1.38.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒ना॒नो दे॒ववी॑तय॒ इंद्र॑स्य याहि निष्कृ॒तं ।

द्यु॒ता॒नो वा॒जिभि॑र्य॒तः ॥

Samhita Devanagari Nonaccented

पुनानो देववीतय इंद्रस्य याहि निष्कृतं ।

द्युतानो वाजिभिर्यतः ॥

Samhita Transcription Accented

punānó devávītaya índrasya yāhi niṣkṛtám ǀ

dyutānó vājíbhiryatáḥ ǁ

Samhita Transcription Nonaccented

punāno devavītaya indrasya yāhi niṣkṛtam ǀ

dyutāno vājibhiryataḥ ǁ

Padapatha Devanagari Accented

पु॒ना॒नः । दे॒वऽवी॑तये । इन्द्र॑स्य । या॒हि॒ । निः॒ऽकृ॒तम् ।

द्यु॒ता॒नः । वा॒जिऽभिः॑ । य॒तः ॥

Padapatha Devanagari Nonaccented

पुनानः । देवऽवीतये । इन्द्रस्य । याहि । निःऽकृतम् ।

द्युतानः । वाजिऽभिः । यतः ॥

Padapatha Transcription Accented

punānáḥ ǀ devá-vītaye ǀ índrasya ǀ yāhi ǀ niḥ-kṛtám ǀ

dyutānáḥ ǀ vājí-bhiḥ ǀ yatáḥ ǁ

Padapatha Transcription Nonaccented

punānaḥ ǀ deva-vītaye ǀ indrasya ǀ yāhi ǀ niḥ-kṛtam ǀ

dyutānaḥ ǀ vāji-bhiḥ ǀ yataḥ ǁ

09.064.16   (Mandala. Sukta. Rik)

7.1.39.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र हि॑न्वा॒नास॒ इंद॒वोऽच्छा॑ समु॒द्रमा॒शवः॑ ।

धि॒या जू॒ता अ॑सृक्षत ॥

Samhita Devanagari Nonaccented

प्र हिन्वानास इंदवोऽच्छा समुद्रमाशवः ।

धिया जूता असृक्षत ॥

Samhita Transcription Accented

prá hinvānā́sa índavó’cchā samudrámāśávaḥ ǀ

dhiyā́ jūtā́ asṛkṣata ǁ

Samhita Transcription Nonaccented

pra hinvānāsa indavo’cchā samudramāśavaḥ ǀ

dhiyā jūtā asṛkṣata ǁ

Padapatha Devanagari Accented

प्र । हि॒न्वा॒नासः॑ । इन्द॑वः । अच्छ॑ । स॒मु॒द्रम् । आ॒शवः॑ ।

धि॒या । जू॒ताः । अ॒सृ॒क्ष॒त॒ ॥

Padapatha Devanagari Nonaccented

प्र । हिन्वानासः । इन्दवः । अच्छ । समुद्रम् । आशवः ।

धिया । जूताः । असृक्षत ॥

Padapatha Transcription Accented

prá ǀ hinvānā́saḥ ǀ índavaḥ ǀ áccha ǀ samudrám ǀ āśávaḥ ǀ

dhiyā́ ǀ jūtā́ḥ ǀ asṛkṣata ǁ

Padapatha Transcription Nonaccented

pra ǀ hinvānāsaḥ ǀ indavaḥ ǀ accha ǀ samudram ǀ āśavaḥ ǀ

dhiyā ǀ jūtāḥ ǀ asṛkṣata ǁ

09.064.17   (Mandala. Sukta. Rik)

7.1.39.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒र्मृ॒जा॒नास॑ आ॒यवो॒ वृथा॑ समु॒द्रमिंद॑वः ।

अग्म॑न्नृ॒तस्य॒ योनि॒मा ॥

Samhita Devanagari Nonaccented

मर्मृजानास आयवो वृथा समुद्रमिंदवः ।

अग्मन्नृतस्य योनिमा ॥

Samhita Transcription Accented

marmṛjānā́sa āyávo vṛ́thā samudrámíndavaḥ ǀ

ágmannṛtásya yónimā́ ǁ

Samhita Transcription Nonaccented

marmṛjānāsa āyavo vṛthā samudramindavaḥ ǀ

agmannṛtasya yonimā ǁ

Padapatha Devanagari Accented

म॒र्मृ॒जा॒नासः॑ । आ॒यवः॑ । वृथा॑ । स॒मु॒द्रम् । इन्द॑वः ।

अग्म॑न् । ऋ॒तस्य॑ । योनि॑म् । आ ॥

Padapatha Devanagari Nonaccented

मर्मृजानासः । आयवः । वृथा । समुद्रम् । इन्दवः ।

अग्मन् । ऋतस्य । योनिम् । आ ॥

Padapatha Transcription Accented

marmṛjānā́saḥ ǀ āyávaḥ ǀ vṛ́thā ǀ samudrám ǀ índavaḥ ǀ

ágman ǀ ṛtásya ǀ yónim ǀ ā́ ǁ

Padapatha Transcription Nonaccented

marmṛjānāsaḥ ǀ āyavaḥ ǀ vṛthā ǀ samudram ǀ indavaḥ ǀ

agman ǀ ṛtasya ǀ yonim ǀ ā ǁ

09.064.18   (Mandala. Sukta. Rik)

7.1.39.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॑ णो याह्यस्म॒युर्विश्वा॒ वसू॒न्योज॑सा ।

पा॒हि नः॒ शर्म॑ वी॒रव॑त् ॥

Samhita Devanagari Nonaccented

परि णो याह्यस्मयुर्विश्वा वसून्योजसा ।

पाहि नः शर्म वीरवत् ॥

Samhita Transcription Accented

pári ṇo yāhyasmayúrvíśvā vásūnyójasā ǀ

pāhí naḥ śárma vīrávat ǁ

Samhita Transcription Nonaccented

pari ṇo yāhyasmayurviśvā vasūnyojasā ǀ

pāhi naḥ śarma vīravat ǁ

Padapatha Devanagari Accented

परि॑ । नः॒ । या॒हि॒ । अ॒स्म॒ऽयुः । विश्वा॑ । वसू॑नि । ओज॑सा ।

पा॒हि । नः॒ । शर्म॑ । वी॒रऽव॑त् ॥

Padapatha Devanagari Nonaccented

परि । नः । याहि । अस्मऽयुः । विश्वा । वसूनि । ओजसा ।

पाहि । नः । शर्म । वीरऽवत् ॥

Padapatha Transcription Accented

pári ǀ naḥ ǀ yāhi ǀ asma-yúḥ ǀ víśvā ǀ vásūni ǀ ójasā ǀ

pāhí ǀ naḥ ǀ śárma ǀ vīrá-vat ǁ

Padapatha Transcription Nonaccented

pari ǀ naḥ ǀ yāhi ǀ asma-yuḥ ǀ viśvā ǀ vasūni ǀ ojasā ǀ

pāhi ǀ naḥ ǀ śarma ǀ vīra-vat ǁ

09.064.19   (Mandala. Sukta. Rik)

7.1.39.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मिमा॑ति॒ वह्नि॒रेत॑शः प॒दं यु॑जा॒न ऋक्व॑भिः ।

प्र यत्स॑मु॒द्र आहि॑तः ॥

Samhita Devanagari Nonaccented

मिमाति वह्निरेतशः पदं युजान ऋक्वभिः ।

प्र यत्समुद्र आहितः ॥

Samhita Transcription Accented

mímāti váhnirétaśaḥ padám yujāná ṛ́kvabhiḥ ǀ

prá yátsamudrá ā́hitaḥ ǁ

Samhita Transcription Nonaccented

mimāti vahniretaśaḥ padam yujāna ṛkvabhiḥ ǀ

pra yatsamudra āhitaḥ ǁ

Padapatha Devanagari Accented

मिमा॑ति । वह्निः॑ । एत॑शः । प॒दम् । यु॒जा॒नः । ऋक्व॑ऽभिः ।

प्र । यत् । स॒मु॒द्रे । आऽहि॑तः ॥

Padapatha Devanagari Nonaccented

मिमाति । वह्निः । एतशः । पदम् । युजानः । ऋक्वऽभिः ।

प्र । यत् । समुद्रे । आऽहितः ॥

Padapatha Transcription Accented

mímāti ǀ váhniḥ ǀ étaśaḥ ǀ padám ǀ yujānáḥ ǀ ṛ́kva-bhiḥ ǀ

prá ǀ yát ǀ samudré ǀ ā́-hitaḥ ǁ

Padapatha Transcription Nonaccented

mimāti ǀ vahniḥ ǀ etaśaḥ ǀ padam ǀ yujānaḥ ǀ ṛkva-bhiḥ ǀ

pra ǀ yat ǀ samudre ǀ ā-hitaḥ ǁ

09.064.20   (Mandala. Sukta. Rik)

7.1.39.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ यद्योनिं॑ हिर॒ण्यय॑मा॒शुर्ऋ॒तस्य॒ सीद॑ति ।

जहा॒त्यप्र॑चेतसः ॥

Samhita Devanagari Nonaccented

आ यद्योनिं हिरण्ययमाशुर्ऋतस्य सीदति ।

जहात्यप्रचेतसः ॥

Samhita Transcription Accented

ā́ yádyónim hiraṇyáyamāśúrṛtásya sī́dati ǀ

jáhātyápracetasaḥ ǁ

Samhita Transcription Nonaccented

ā yadyonim hiraṇyayamāśurṛtasya sīdati ǀ

jahātyapracetasaḥ ǁ

Padapatha Devanagari Accented

आ । यत् । योनि॑म् । हि॒र॒ण्यय॑म् । आ॒शुः । ऋ॒तस्य॑ । सीद॑ति ।

जहा॑ति । अप्र॑ऽचेतसः ॥

Padapatha Devanagari Nonaccented

आ । यत् । योनिम् । हिरण्ययम् । आशुः । ऋतस्य । सीदति ।

जहाति । अप्रऽचेतसः ॥

Padapatha Transcription Accented

ā́ ǀ yát ǀ yónim ǀ hiraṇyáyam ǀ āśúḥ ǀ ṛtásya ǀ sī́dati ǀ

jáhāti ǀ ápra-cetasaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ yat ǀ yonim ǀ hiraṇyayam ǀ āśuḥ ǀ ṛtasya ǀ sīdati ǀ

jahāti ǀ apra-cetasaḥ ǁ

09.064.21   (Mandala. Sukta. Rik)

7.1.40.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि वे॒ना अ॑नूष॒तेय॑क्षंति॒ प्रचे॑तसः ।

मज्जं॒त्यवि॑चेतसः ॥

Samhita Devanagari Nonaccented

अभि वेना अनूषतेयक्षंति प्रचेतसः ।

मज्जंत्यविचेतसः ॥

Samhita Transcription Accented

abhí venā́ anūṣatéyakṣanti prácetasaḥ ǀ

májjantyávicetasaḥ ǁ

Samhita Transcription Nonaccented

abhi venā anūṣateyakṣanti pracetasaḥ ǀ

majjantyavicetasaḥ ǁ

Padapatha Devanagari Accented

अ॒भि । वे॒नाः । अ॒नू॒ष॒त॒ । इय॑क्षन्ति । प्रऽचे॑तसः ।

मज्ज॑न्ति । अवि॑ऽचेतसः ॥

Padapatha Devanagari Nonaccented

अभि । वेनाः । अनूषत । इयक्षन्ति । प्रऽचेतसः ।

मज्जन्ति । अविऽचेतसः ॥

Padapatha Transcription Accented

abhí ǀ venā́ḥ ǀ anūṣata ǀ íyakṣanti ǀ prá-cetasaḥ ǀ

májjanti ǀ ávi-cetasaḥ ǁ

Padapatha Transcription Nonaccented

abhi ǀ venāḥ ǀ anūṣata ǀ iyakṣanti ǀ pra-cetasaḥ ǀ

majjanti ǀ avi-cetasaḥ ǁ

09.064.22   (Mandala. Sukta. Rik)

7.1.40.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑येंदो म॒रुत्व॑ते॒ पव॑स्व॒ मधु॑मत्तमः ।

ऋ॒तस्य॒ योनि॑मा॒सदं॑ ॥

Samhita Devanagari Nonaccented

इंद्रायेंदो मरुत्वते पवस्व मधुमत्तमः ।

ऋतस्य योनिमासदं ॥

Samhita Transcription Accented

índrāyendo marútvate pávasva mádhumattamaḥ ǀ

ṛtásya yónimāsádam ǁ

Samhita Transcription Nonaccented

indrāyendo marutvate pavasva madhumattamaḥ ǀ

ṛtasya yonimāsadam ǁ

Padapatha Devanagari Accented

इन्द्रा॑य । इ॒न्दो॒ इति॑ । म॒रुत्व॑ते । पव॑स्व । मधु॑मत्ऽतमः ।

ऋ॒तस्य॑ । योनि॑म् । आ॒ऽसद॑म् ॥

Padapatha Devanagari Nonaccented

इन्द्राय । इन्दो इति । मरुत्वते । पवस्व । मधुमत्ऽतमः ।

ऋतस्य । योनिम् । आऽसदम् ॥

Padapatha Transcription Accented

índrāya ǀ indo íti ǀ marútvate ǀ pávasva ǀ mádhumat-tamaḥ ǀ

ṛtásya ǀ yónim ǀ ā-sádam ǁ

Padapatha Transcription Nonaccented

indrāya ǀ indo iti ǀ marutvate ǀ pavasva ǀ madhumat-tamaḥ ǀ

ṛtasya ǀ yonim ǀ ā-sadam ǁ

09.064.23   (Mandala. Sukta. Rik)

7.1.40.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं त्वा॒ विप्रा॑ वचो॒विदः॒ परि॑ ष्कृण्वंति वे॒धसः॑ ।

सं त्वा॑ मृजंत्या॒यवः॑ ॥

Samhita Devanagari Nonaccented

तं त्वा विप्रा वचोविदः परि ष्कृण्वंति वेधसः ।

सं त्वा मृजंत्यायवः ॥

Samhita Transcription Accented

tám tvā víprā vacovídaḥ pári ṣkṛṇvanti vedhásaḥ ǀ

sám tvā mṛjantyāyávaḥ ǁ

Samhita Transcription Nonaccented

tam tvā viprā vacovidaḥ pari ṣkṛṇvanti vedhasaḥ ǀ

sam tvā mṛjantyāyavaḥ ǁ

Padapatha Devanagari Accented

तम् । त्वा॒ । विप्राः॑ । व॒चः॒ऽविदः॑ । परि॑ । कृ॒ण्व॒न्ति॒ । वे॒धसः॑ ।

सम् । त्वा॒ । मृ॒ज॒न्ति॒ । आ॒यवः॑ ॥

Padapatha Devanagari Nonaccented

तम् । त्वा । विप्राः । वचःऽविदः । परि । कृण्वन्ति । वेधसः ।

सम् । त्वा । मृजन्ति । आयवः ॥

Padapatha Transcription Accented

tám ǀ tvā ǀ víprāḥ ǀ vacaḥ-vídaḥ ǀ pári ǀ kṛṇvanti ǀ vedhásaḥ ǀ

sám ǀ tvā ǀ mṛjanti ǀ āyávaḥ ǁ

Padapatha Transcription Nonaccented

tam ǀ tvā ǀ viprāḥ ǀ vacaḥ-vidaḥ ǀ pari ǀ kṛṇvanti ǀ vedhasaḥ ǀ

sam ǀ tvā ǀ mṛjanti ǀ āyavaḥ ǁ

09.064.24   (Mandala. Sukta. Rik)

7.1.40.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रसं॑ ते मि॒त्रो अ॑र्य॒मा पिबं॑ति॒ वरु॑णः कवे ।

पव॑मानस्य म॒रुतः॑ ॥

Samhita Devanagari Nonaccented

रसं ते मित्रो अर्यमा पिबंति वरुणः कवे ।

पवमानस्य मरुतः ॥

Samhita Transcription Accented

rásam te mitró aryamā́ píbanti váruṇaḥ kave ǀ

pávamānasya marútaḥ ǁ

Samhita Transcription Nonaccented

rasam te mitro aryamā pibanti varuṇaḥ kave ǀ

pavamānasya marutaḥ ǁ

Padapatha Devanagari Accented

रस॑म् । ते॒ । मि॒त्रः । अ॒र्य॒मा । पिब॑न्ति । वरु॑णः । क॒वे॒ ।

पव॑मानस्य । म॒रुतः॑ ॥

Padapatha Devanagari Nonaccented

रसम् । ते । मित्रः । अर्यमा । पिबन्ति । वरुणः । कवे ।

पवमानस्य । मरुतः ॥

Padapatha Transcription Accented

rásam ǀ te ǀ mitráḥ ǀ aryamā́ ǀ píbanti ǀ váruṇaḥ ǀ kave ǀ

pávamānasya ǀ marútaḥ ǁ

Padapatha Transcription Nonaccented

rasam ǀ te ǀ mitraḥ ǀ aryamā ǀ pibanti ǀ varuṇaḥ ǀ kave ǀ

pavamānasya ǀ marutaḥ ǁ

09.064.25   (Mandala. Sukta. Rik)

7.1.40.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं सो॑म विप॒श्चितं॑ पुना॒नो वाच॑मिष्यसि ।

इंदो॑ स॒हस्र॑भर्णसं ॥

Samhita Devanagari Nonaccented

त्वं सोम विपश्चितं पुनानो वाचमिष्यसि ।

इंदो सहस्रभर्णसं ॥

Samhita Transcription Accented

tvám soma vipaścítam punānó vā́camiṣyasi ǀ

índo sahásrabharṇasam ǁ

Samhita Transcription Nonaccented

tvam soma vipaścitam punāno vācamiṣyasi ǀ

indo sahasrabharṇasam ǁ

Padapatha Devanagari Accented

त्वम् । सो॒म॒ । वि॒पः॒ऽचित॑म् । पु॒ना॒नः । वाच॑म् । इ॒ष्य॒सि॒ ।

इन्दो॒ इति॑ । स॒हस्र॑ऽभर्णसम् ॥

Padapatha Devanagari Nonaccented

त्वम् । सोम । विपःऽचितम् । पुनानः । वाचम् । इष्यसि ।

इन्दो इति । सहस्रऽभर्णसम् ॥

Padapatha Transcription Accented

tvám ǀ soma ǀ vipaḥ-cítam ǀ punānáḥ ǀ vā́cam ǀ iṣyasi ǀ

índo íti ǀ sahásra-bharṇasam ǁ

Padapatha Transcription Nonaccented

tvam ǀ soma ǀ vipaḥ-citam ǀ punānaḥ ǀ vācam ǀ iṣyasi ǀ

indo iti ǀ sahasra-bharṇasam ǁ

09.064.26   (Mandala. Sukta. Rik)

7.1.41.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒तो स॒हस्र॑भर्णसं॒ वाचं॑ सोम मख॒स्युवं॑ ।

पु॒ना॒न इं॑द॒वा भ॑र ॥

Samhita Devanagari Nonaccented

उतो सहस्रभर्णसं वाचं सोम मखस्युवं ।

पुनान इंदवा भर ॥

Samhita Transcription Accented

utó sahásrabharṇasam vā́cam soma makhasyúvam ǀ

punāná indavā́ bhara ǁ

Samhita Transcription Nonaccented

uto sahasrabharṇasam vācam soma makhasyuvam ǀ

punāna indavā bhara ǁ

Padapatha Devanagari Accented

उ॒तो इति॑ । स॒हस्र॑ऽभर्णसम् । वाच॑म् । सो॒म॒ । म॒ख॒स्युव॑म् ।

पु॒ना॒नः । इ॒न्दो॒ इति॑ । आ । भ॒र॒ ॥

Padapatha Devanagari Nonaccented

उतो इति । सहस्रऽभर्णसम् । वाचम् । सोम । मखस्युवम् ।

पुनानः । इन्दो इति । आ । भर ॥

Padapatha Transcription Accented

utó íti ǀ sahásra-bharṇasam ǀ vā́cam ǀ soma ǀ makhasyúvam ǀ

punānáḥ ǀ indo íti ǀ ā́ ǀ bhara ǁ

Padapatha Transcription Nonaccented

uto iti ǀ sahasra-bharṇasam ǀ vācam ǀ soma ǀ makhasyuvam ǀ

punānaḥ ǀ indo iti ǀ ā ǀ bhara ǁ

09.064.27   (Mandala. Sukta. Rik)

7.1.41.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒ना॒न इं॑दवेषां॒ पुरु॑हूत॒ जना॑नां ।

प्रि॒यः स॑मु॒द्रमा वि॑श ॥

Samhita Devanagari Nonaccented

पुनान इंदवेषां पुरुहूत जनानां ।

प्रियः समुद्रमा विश ॥

Samhita Transcription Accented

punāná indaveṣām púruhūta jánānām ǀ

priyáḥ samudrámā́ viśa ǁ

Samhita Transcription Nonaccented

punāna indaveṣām puruhūta janānām ǀ

priyaḥ samudramā viśa ǁ

Padapatha Devanagari Accented

पु॒ना॒नः । इ॒न्दो॒ इति॑ । ए॒षा॒म् । पुरु॑ऽहूत । जना॑नाम् ।

प्रि॒यः । स॒मु॒द्रम् । आ । वि॒श॒ ॥

Padapatha Devanagari Nonaccented

पुनानः । इन्दो इति । एषाम् । पुरुऽहूत । जनानाम् ।

प्रियः । समुद्रम् । आ । विश ॥

Padapatha Transcription Accented

punānáḥ ǀ indo íti ǀ eṣām ǀ púru-hūta ǀ jánānām ǀ

priyáḥ ǀ samudrám ǀ ā́ ǀ viśa ǁ

Padapatha Transcription Nonaccented

punānaḥ ǀ indo iti ǀ eṣām ǀ puru-hūta ǀ janānām ǀ

priyaḥ ǀ samudram ǀ ā ǀ viśa ǁ

09.064.28   (Mandala. Sukta. Rik)

7.1.41.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दवि॑द्युतत्या रु॒चा प॑रि॒ष्टोभं॑त्या कृ॒पा ।

सोमाः॑ शु॒क्रा गवा॑शिरः ॥

Samhita Devanagari Nonaccented

दविद्युतत्या रुचा परिष्टोभंत्या कृपा ।

सोमाः शुक्रा गवाशिरः ॥

Samhita Transcription Accented

dávidyutatyā rucā́ pariṣṭóbhantyā kṛpā́ ǀ

sómāḥ śukrā́ gávāśiraḥ ǁ

Samhita Transcription Nonaccented

davidyutatyā rucā pariṣṭobhantyā kṛpā ǀ

somāḥ śukrā gavāśiraḥ ǁ

Padapatha Devanagari Accented

दवि॑द्युतत्या । रु॒चा । प॒रि॒ऽस्तोभ॑न्त्या । कृ॒पा ।

सोमाः॑ । शु॒क्राः । गोऽआ॑शिरः ॥

Padapatha Devanagari Nonaccented

दविद्युतत्या । रुचा । परिऽस्तोभन्त्या । कृपा ।

सोमाः । शुक्राः । गोऽआशिरः ॥

Padapatha Transcription Accented

dávidyutatyā ǀ rucā́ ǀ pari-stóbhantyā ǀ kṛpā́ ǀ

sómāḥ ǀ śukrā́ḥ ǀ gó-āśiraḥ ǁ

Padapatha Transcription Nonaccented

davidyutatyā ǀ rucā ǀ pari-stobhantyā ǀ kṛpā ǀ

somāḥ ǀ śukrāḥ ǀ go-āśiraḥ ǁ

09.064.29   (Mandala. Sukta. Rik)

7.1.41.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हि॒न्वा॒नो हे॒तृभि॑र्य॒त आ वाजं॑ वा॒ज्य॑क्रमीत् ।

सीदं॑तो व॒नुषो॑ यथा ॥

Samhita Devanagari Nonaccented

हिन्वानो हेतृभिर्यत आ वाजं वाज्यक्रमीत् ।

सीदंतो वनुषो यथा ॥

Samhita Transcription Accented

hinvānó hetṛ́bhiryatá ā́ vā́jam vājyákramīt ǀ

sī́danto vanúṣo yathā ǁ

Samhita Transcription Nonaccented

hinvāno hetṛbhiryata ā vājam vājyakramīt ǀ

sīdanto vanuṣo yathā ǁ

Padapatha Devanagari Accented

हि॒न्वा॒नः । हे॒तृऽभिः॑ । य॒तः । आ । वाज॑म् । वा॒जी । अ॒क्र॒मी॒त् ।

सीद॑न्तः । व॒नुषः॑ । य॒था॒ ॥

Padapatha Devanagari Nonaccented

हिन्वानः । हेतृऽभिः । यतः । आ । वाजम् । वाजी । अक्रमीत् ।

सीदन्तः । वनुषः । यथा ॥

Padapatha Transcription Accented

hinvānáḥ ǀ hetṛ́-bhiḥ ǀ yatáḥ ǀ ā́ ǀ vā́jam ǀ vājī́ ǀ akramīt ǀ

sī́dantaḥ ǀ vanúṣaḥ ǀ yathā ǁ

Padapatha Transcription Nonaccented

hinvānaḥ ǀ hetṛ-bhiḥ ǀ yataḥ ǀ ā ǀ vājam ǀ vājī ǀ akramīt ǀ

sīdantaḥ ǀ vanuṣaḥ ǀ yathā ǁ

09.064.30   (Mandala. Sukta. Rik)

7.1.41.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒धक्सो॑म स्व॒स्तये॑ संजग्मा॒नो दि॒वः क॒विः ।

पव॑स्व॒ सूर्यो॑ दृ॒शे ॥

Samhita Devanagari Nonaccented

ऋधक्सोम स्वस्तये संजग्मानो दिवः कविः ।

पवस्व सूर्यो दृशे ॥

Samhita Transcription Accented

ṛdháksoma svastáye saṃjagmānó diváḥ kavíḥ ǀ

pávasva sū́ryo dṛśé ǁ

Samhita Transcription Nonaccented

ṛdhaksoma svastaye saṃjagmāno divaḥ kaviḥ ǀ

pavasva sūryo dṛśe ǁ

Padapatha Devanagari Accented

ऋ॒धक् । सो॒म॒ । स्व॒स्तये॑ । स॒म्ऽज॒ग्मा॒नः । दि॒वः । क॒विः ।

पव॑स्व । सूर्यः॑ । दृ॒शे ॥

Padapatha Devanagari Nonaccented

ऋधक् । सोम । स्वस्तये । सम्ऽजग्मानः । दिवः । कविः ।

पवस्व । सूर्यः । दृशे ॥

Padapatha Transcription Accented

ṛdhák ǀ soma ǀ svastáye ǀ sam-jagmānáḥ ǀ diváḥ ǀ kavíḥ ǀ

pávasva ǀ sū́ryaḥ ǀ dṛśé ǁ

Padapatha Transcription Nonaccented

ṛdhak ǀ soma ǀ svastaye ǀ sam-jagmānaḥ ǀ divaḥ ǀ kaviḥ ǀ

pavasva ǀ sūryaḥ ǀ dṛśe ǁ