SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 65

 

1. Info

To:    soma pavamāna
From:   bhṛgu vāruṇi or jamadagni bhārgava
Metres:   1st set of styles: gāyatrī (1, 9, 10, 12, 13, 16, 18, 21, 22, 24-26); nicṛdgāyatrī (3, 6-8, 19, 20, 27, 28); virāḍgāyatrī (2, 11, 14, 15, 29, 30); gāyatrī (pādanicṛdgāyatrī) (4, 5); kakummatīgāyatrī (17, 23)

2nd set of styles: gāyatrī
 

 

2. Audio (Samhita)

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Video (Padapatha)

 

by  Vasudevan Namboodiri in the pada adhyana style of Thirunavaya Veda Padasala with Hasta Mudras

 

 

4. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

5. Text

09.065.01   (Mandala. Sukta. Rik)

7.2.01.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हि॒न्वंति॒ सूर॒मुस्र॑यः॒ स्वसा॑रो जा॒मय॒स्पतिं॑ ।

म॒हामिंदुं॑ मही॒युवः॑ ॥

Samhita Devanagari Nonaccented

हिन्वंति सूरमुस्रयः स्वसारो जामयस्पतिं ।

महामिंदुं महीयुवः ॥

Samhita Transcription Accented

hinvánti sū́ramúsrayaḥ svásāro jāmáyaspátim ǀ

mahā́míndum mahīyúvaḥ ǁ

Samhita Transcription Nonaccented

hinvanti sūramusrayaḥ svasāro jāmayaspatim ǀ

mahāmindum mahīyuvaḥ ǁ

Padapatha Devanagari Accented

हि॒न्वन्ति॑ । सूर॑म् । उस्र॑यः । स्वसा॑रः । जा॒मयः॑ । पति॑म् ।

म॒हाम् । इन्दु॑म् । म॒ही॒युवः॑ ॥

Padapatha Devanagari Nonaccented

हिन्वन्ति । सूरम् । उस्रयः । स्वसारः । जामयः । पतिम् ।

महाम् । इन्दुम् । महीयुवः ॥

Padapatha Transcription Accented

hinvánti ǀ sū́ram ǀ úsrayaḥ ǀ svásāraḥ ǀ jāmáyaḥ ǀ pátim ǀ

mahā́m ǀ índum ǀ mahīyúvaḥ ǁ

Padapatha Transcription Nonaccented

hinvanti ǀ sūram ǀ usrayaḥ ǀ svasāraḥ ǀ jāmayaḥ ǀ patim ǀ

mahām ǀ indum ǀ mahīyuvaḥ ǁ

09.065.02   (Mandala. Sukta. Rik)

7.2.01.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑मान रु॒चारु॑चा दे॒वो दे॒वेभ्य॒स्परि॑ ।

विश्वा॒ वसू॒न्या वि॑श ॥

Samhita Devanagari Nonaccented

पवमान रुचारुचा देवो देवेभ्यस्परि ।

विश्वा वसून्या विश ॥

Samhita Transcription Accented

pávamāna rucā́rucā devó devébhyaspári ǀ

víśvā vásūnyā́ viśa ǁ

Samhita Transcription Nonaccented

pavamāna rucārucā devo devebhyaspari ǀ

viśvā vasūnyā viśa ǁ

Padapatha Devanagari Accented

पव॑मान । रु॒चाऽरु॑चा । दे॒वः । दे॒वेभ्यः॑ । परि॑ ।

विश्वा॑ । वसू॑नि । आ । वि॒श॒ ॥

Padapatha Devanagari Nonaccented

पवमान । रुचाऽरुचा । देवः । देवेभ्यः । परि ।

विश्वा । वसूनि । आ । विश ॥

Padapatha Transcription Accented

pávamāna ǀ rucā́-rucā ǀ deváḥ ǀ devébhyaḥ ǀ pári ǀ

víśvā ǀ vásūni ǀ ā́ ǀ viśa ǁ

Padapatha Transcription Nonaccented

pavamāna ǀ rucā-rucā ǀ devaḥ ǀ devebhyaḥ ǀ pari ǀ

viśvā ǀ vasūni ǀ ā ǀ viśa ǁ

09.065.03   (Mandala. Sukta. Rik)

7.2.01.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ प॑वमान सुष्टु॒तिं वृ॒ष्टिं दे॒वेभ्यो॒ दुवः॑ ।

इ॒षे प॑वस्व सं॒यतं॑ ॥

Samhita Devanagari Nonaccented

आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः ।

इषे पवस्व संयतं ॥

Samhita Transcription Accented

ā́ pavamāna suṣṭutím vṛṣṭím devébhyo dúvaḥ ǀ

iṣé pavasva saṃyátam ǁ

Samhita Transcription Nonaccented

ā pavamāna suṣṭutim vṛṣṭim devebhyo duvaḥ ǀ

iṣe pavasva saṃyatam ǁ

Padapatha Devanagari Accented

आ । प॒व॒मा॒न॒ । सु॒ऽस्तु॒तिम् । वृ॒ष्टिम् । दे॒वेभ्यः॑ । दुवः॑ ।

इ॒षे । प॒व॒स्व॒ । स॒म्ऽयत॑म् ॥

Padapatha Devanagari Nonaccented

आ । पवमान । सुऽस्तुतिम् । वृष्टिम् । देवेभ्यः । दुवः ।

इषे । पवस्व । सम्ऽयतम् ॥

Padapatha Transcription Accented

ā́ ǀ pavamāna ǀ su-stutím ǀ vṛṣṭím ǀ devébhyaḥ ǀ dúvaḥ ǀ

iṣé ǀ pavasva ǀ sam-yátam ǁ

Padapatha Transcription Nonaccented

ā ǀ pavamāna ǀ su-stutim ǀ vṛṣṭim ǀ devebhyaḥ ǀ duvaḥ ǀ

iṣe ǀ pavasva ǀ sam-yatam ǁ

09.065.04   (Mandala. Sukta. Rik)

7.2.01.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृषा॒ ह्यसि॑ भा॒नुना॑ द्यु॒मंतं॑ त्वा हवामहे ।

पव॑मान स्वा॒ध्यः॑ ॥

Samhita Devanagari Nonaccented

वृषा ह्यसि भानुना द्युमंतं त्वा हवामहे ।

पवमान स्वाध्यः ॥

Samhita Transcription Accented

vṛ́ṣā hyási bhānúnā dyumántam tvā havāmahe ǀ

pávamāna svādhyáḥ ǁ

Samhita Transcription Nonaccented

vṛṣā hyasi bhānunā dyumantam tvā havāmahe ǀ

pavamāna svādhyaḥ ǁ

Padapatha Devanagari Accented

वृषा॑ । हि । असि॑ । भा॒नुना॑ । द्यु॒ऽमन्त॑म् । त्वा॒ । ह॒वा॒म॒हे॒ ।

पव॑मान । सु॒ऽआ॒ध्यः॑ ॥

Padapatha Devanagari Nonaccented

वृषा । हि । असि । भानुना । द्युऽमन्तम् । त्वा । हवामहे ।

पवमान । सुऽआध्यः ॥

Padapatha Transcription Accented

vṛ́ṣā ǀ hí ǀ ási ǀ bhānúnā ǀ dyu-mántam ǀ tvā ǀ havāmahe ǀ

pávamāna ǀ su-ādhyáḥ ǁ

Padapatha Transcription Nonaccented

vṛṣā ǀ hi ǀ asi ǀ bhānunā ǀ dyu-mantam ǀ tvā ǀ havāmahe ǀ

pavamāna ǀ su-ādhyaḥ ǁ

09.065.05   (Mandala. Sukta. Rik)

7.2.01.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ प॑वस्व सु॒वीर्यं॒ मंद॑मानः स्वायुध ।

इ॒हो ष्विं॑द॒वा ग॑हि ॥

Samhita Devanagari Nonaccented

आ पवस्व सुवीर्यं मंदमानः स्वायुध ।

इहो ष्विंदवा गहि ॥

Samhita Transcription Accented

ā́ pavasva suvī́ryam mándamānaḥ svāyudha ǀ

ihó ṣvíndavā́ gahi ǁ

Samhita Transcription Nonaccented

ā pavasva suvīryam mandamānaḥ svāyudha ǀ

iho ṣvindavā gahi ǁ

Padapatha Devanagari Accented

आ । प॒व॒स्व॒ । सु॒ऽवीर्य॑म् । मन्द॑मानः । सु॒ऽआ॒यु॒ध॒ ।

इ॒हो इति॑ । सु । इ॒न्दो॒ इति॑ । आ । ग॒हि॒ ॥

Padapatha Devanagari Nonaccented

आ । पवस्व । सुऽवीर्यम् । मन्दमानः । सुऽआयुध ।

इहो इति । सु । इन्दो इति । आ । गहि ॥

Padapatha Transcription Accented

ā́ ǀ pavasva ǀ su-vī́ryam ǀ mándamānaḥ ǀ su-āyudha ǀ

ihó íti ǀ sú ǀ indo íti ǀ ā́ ǀ gahi ǁ

Padapatha Transcription Nonaccented

ā ǀ pavasva ǀ su-vīryam ǀ mandamānaḥ ǀ su-āyudha ǀ

iho iti ǀ su ǀ indo iti ǀ ā ǀ gahi ǁ

09.065.06   (Mandala. Sukta. Rik)

7.2.02.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद॒द्भिः प॑रिषि॒च्यसे॑ मृ॒ज्यमा॑नो॒ गभ॑स्त्योः ।

द्रुणा॑ स॒धस्थ॑मश्नुषे ॥

Samhita Devanagari Nonaccented

यदद्भिः परिषिच्यसे मृज्यमानो गभस्त्योः ।

द्रुणा सधस्थमश्नुषे ॥

Samhita Transcription Accented

yádadbhíḥ pariṣicyáse mṛjyámāno gábhastyoḥ ǀ

drúṇā sadhásthamaśnuṣe ǁ

Samhita Transcription Nonaccented

yadadbhiḥ pariṣicyase mṛjyamāno gabhastyoḥ ǀ

druṇā sadhasthamaśnuṣe ǁ

Padapatha Devanagari Accented

यत् । अ॒त्ऽभिः । प॒रि॒ऽसि॒च्यसे॑ । मृ॒ज्यमा॑नः । गभ॑स्त्योः ।

द्रुणा॑ । स॒धऽस्थ॑म् । अ॒श्नु॒षे॒ ॥

Padapatha Devanagari Nonaccented

यत् । अत्ऽभिः । परिऽसिच्यसे । मृज्यमानः । गभस्त्योः ।

द्रुणा । सधऽस्थम् । अश्नुषे ॥

Padapatha Transcription Accented

yát ǀ at-bhíḥ ǀ pari-sicyáse ǀ mṛjyámānaḥ ǀ gábhastyoḥ ǀ

drúṇā ǀ sadhá-stham ǀ aśnuṣe ǁ

Padapatha Transcription Nonaccented

yat ǀ at-bhiḥ ǀ pari-sicyase ǀ mṛjyamānaḥ ǀ gabhastyoḥ ǀ

druṇā ǀ sadha-stham ǀ aśnuṣe ǁ

09.065.07   (Mandala. Sukta. Rik)

7.2.02.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र सोमा॑य व्यश्व॒वत्पव॑मानाय गायत ।

म॒हे स॒हस्र॑चक्षसे ॥

Samhita Devanagari Nonaccented

प्र सोमाय व्यश्ववत्पवमानाय गायत ।

महे सहस्रचक्षसे ॥

Samhita Transcription Accented

prá sómāya vyaśvavátpávamānāya gāyata ǀ

mahé sahásracakṣase ǁ

Samhita Transcription Nonaccented

pra somāya vyaśvavatpavamānāya gāyata ǀ

mahe sahasracakṣase ǁ

Padapatha Devanagari Accented

प्र । सोमा॑य । व्य॒श्व॒ऽवत् । पव॑मानाय । गा॒य॒त॒ ।

म॒हे । स॒हस्र॑ऽचक्षसे ॥

Padapatha Devanagari Nonaccented

प्र । सोमाय । व्यश्वऽवत् । पवमानाय । गायत ।

महे । सहस्रऽचक्षसे ॥

Padapatha Transcription Accented

prá ǀ sómāya ǀ vyaśva-vát ǀ pávamānāya ǀ gāyata ǀ

mahé ǀ sahásra-cakṣase ǁ

Padapatha Transcription Nonaccented

pra ǀ somāya ǀ vyaśva-vat ǀ pavamānāya ǀ gāyata ǀ

mahe ǀ sahasra-cakṣase ǁ

09.065.08   (Mandala. Sukta. Rik)

7.2.02.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्य॒ वर्णं॑ मधु॒श्चुतं॒ हरिं॑ हि॒न्वंत्यद्रि॑भिः ।

इंदु॒मिंद्रा॑य पी॒तये॑ ॥

Samhita Devanagari Nonaccented

यस्य वर्णं मधुश्चुतं हरिं हिन्वंत्यद्रिभिः ।

इंदुमिंद्राय पीतये ॥

Samhita Transcription Accented

yásya várṇam madhuścútam hárim hinvántyádribhiḥ ǀ

índumíndrāya pītáye ǁ

Samhita Transcription Nonaccented

yasya varṇam madhuścutam harim hinvantyadribhiḥ ǀ

indumindrāya pītaye ǁ

Padapatha Devanagari Accented

यस्य॑ । वर्ण॑म् । म॒धु॒ऽश्चुत॑म् । हरि॑म् । हि॒न्वन्ति॑ । अद्रि॑ऽभिः ।

इन्दु॑म् । इन्द्रा॑य । पी॒तये॑ ॥

Padapatha Devanagari Nonaccented

यस्य । वर्णम् । मधुऽश्चुतम् । हरिम् । हिन्वन्ति । अद्रिऽभिः ।

इन्दुम् । इन्द्राय । पीतये ॥

Padapatha Transcription Accented

yásya ǀ várṇam ǀ madhu-ścútam ǀ hárim ǀ hinvánti ǀ ádri-bhiḥ ǀ

índum ǀ índrāya ǀ pītáye ǁ

Padapatha Transcription Nonaccented

yasya ǀ varṇam ǀ madhu-ścutam ǀ harim ǀ hinvanti ǀ adri-bhiḥ ǀ

indum ǀ indrāya ǀ pītaye ǁ

09.065.09   (Mandala. Sukta. Rik)

7.2.02.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.129   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तस्य॑ ते वा॒जिनो॑ व॒यं विश्वा॒ धना॑नि जि॒ग्युषः॑ ।

स॒खि॒त्वमा वृ॑णीमहे ॥

Samhita Devanagari Nonaccented

तस्य ते वाजिनो वयं विश्वा धनानि जिग्युषः ।

सखित्वमा वृणीमहे ॥

Samhita Transcription Accented

tásya te vājíno vayám víśvā dhánāni jigyúṣaḥ ǀ

sakhitvámā́ vṛṇīmahe ǁ

Samhita Transcription Nonaccented

tasya te vājino vayam viśvā dhanāni jigyuṣaḥ ǀ

sakhitvamā vṛṇīmahe ǁ

Padapatha Devanagari Accented

तस्य॑ । ते॒ । वा॒जिनः॑ । व॒यम् । विश्वा॑ । धना॑नि । जि॒ग्युषः॑ ।

स॒खि॒ऽत्वम् । आ । वृ॒णी॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

तस्य । ते । वाजिनः । वयम् । विश्वा । धनानि । जिग्युषः ।

सखिऽत्वम् । आ । वृणीमहे ॥

Padapatha Transcription Accented

tásya ǀ te ǀ vājínaḥ ǀ vayám ǀ víśvā ǀ dhánāni ǀ jigyúṣaḥ ǀ

sakhi-tvám ǀ ā́ ǀ vṛṇīmahe ǁ

Padapatha Transcription Nonaccented

tasya ǀ te ǀ vājinaḥ ǀ vayam ǀ viśvā ǀ dhanāni ǀ jigyuṣaḥ ǀ

sakhi-tvam ǀ ā ǀ vṛṇīmahe ǁ

09.065.10   (Mandala. Sukta. Rik)

7.2.02.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.130   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृषा॑ पवस्व॒ धार॑या म॒रुत्व॑ते च मत्स॒रः ।

विश्वा॒ दधा॑न॒ ओज॑सा ॥

Samhita Devanagari Nonaccented

वृषा पवस्व धारया मरुत्वते च मत्सरः ।

विश्वा दधान ओजसा ॥

Samhita Transcription Accented

vṛ́ṣā pavasva dhā́rayā marútvate ca matsaráḥ ǀ

víśvā dádhāna ójasā ǁ

Samhita Transcription Nonaccented

vṛṣā pavasva dhārayā marutvate ca matsaraḥ ǀ

viśvā dadhāna ojasā ǁ

Padapatha Devanagari Accented

वृषा॑ । प॒व॒स्व॒ । धार॑या । म॒रुत्व॑ते । च॒ । म॒त्स॒रः ।

विश्वा॑ । दधा॑नः । ओज॑सा ॥

Padapatha Devanagari Nonaccented

वृषा । पवस्व । धारया । मरुत्वते । च । मत्सरः ।

विश्वा । दधानः । ओजसा ॥

Padapatha Transcription Accented

vṛ́ṣā ǀ pavasva ǀ dhā́rayā ǀ marútvate ǀ ca ǀ matsaráḥ ǀ

víśvā ǀ dádhānaḥ ǀ ójasā ǁ

Padapatha Transcription Nonaccented

vṛṣā ǀ pavasva ǀ dhārayā ǀ marutvate ǀ ca ǀ matsaraḥ ǀ

viśvā ǀ dadhānaḥ ǀ ojasā ǁ

09.065.11   (Mandala. Sukta. Rik)

7.2.03.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.131   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं त्वा॑ ध॒र्तार॑मो॒ण्योः॒३॒॑ पव॑मान स्व॒र्दृशं॑ ।

हि॒न्वे वाजे॑षु वा॒जिनं॑ ॥

Samhita Devanagari Nonaccented

तं त्वा धर्तारमोण्योः पवमान स्वर्दृशं ।

हिन्वे वाजेषु वाजिनं ॥

Samhita Transcription Accented

tám tvā dhartā́ramoṇyóḥ pávamāna svardṛ́śam ǀ

hinvé vā́jeṣu vājínam ǁ

Samhita Transcription Nonaccented

tam tvā dhartāramoṇyoḥ pavamāna svardṛśam ǀ

hinve vājeṣu vājinam ǁ

Padapatha Devanagari Accented

तम् । त्वा॒ । ध॒र्तार॑म् । ओ॒ण्योः॑ । पव॑मान । स्वः॒ऽदृश॑म् ।

हि॒न्वे । वाजे॑षु । वा॒जिन॑म् ॥

Padapatha Devanagari Nonaccented

तम् । त्वा । धर्तारम् । ओण्योः । पवमान । स्वःऽदृशम् ।

हिन्वे । वाजेषु । वाजिनम् ॥

Padapatha Transcription Accented

tám ǀ tvā ǀ dhartā́ram ǀ oṇyóḥ ǀ pávamāna ǀ svaḥ-dṛ́śam ǀ

hinvé ǀ vā́jeṣu ǀ vājínam ǁ

Padapatha Transcription Nonaccented

tam ǀ tvā ǀ dhartāram ǀ oṇyoḥ ǀ pavamāna ǀ svaḥ-dṛśam ǀ

hinve ǀ vājeṣu ǀ vājinam ǁ

09.065.12   (Mandala. Sukta. Rik)

7.2.03.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.132   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒या चि॒त्तो वि॒पानया॒ हरिः॑ पवस्व॒ धार॑या ।

युजं॒ वाजे॑षु चोदय ॥

Samhita Devanagari Nonaccented

अया चित्तो विपानया हरिः पवस्व धारया ।

युजं वाजेषु चोदय ॥

Samhita Transcription Accented

ayā́ cittó vipā́náyā háriḥ pavasva dhā́rayā ǀ

yújam vā́jeṣu codaya ǁ

Samhita Transcription Nonaccented

ayā citto vipānayā hariḥ pavasva dhārayā ǀ

yujam vājeṣu codaya ǁ

Padapatha Devanagari Accented

अ॒या । चि॒त्तः । वि॒पा । अ॒नया॑ । हरिः॑ । प॒व॒स्व॒ । धार॑या ।

युज॑म् । वाजे॑षु । चो॒द॒य॒ ॥

Padapatha Devanagari Nonaccented

अया । चित्तः । विपा । अनया । हरिः । पवस्व । धारया ।

युजम् । वाजेषु । चोदय ॥

Padapatha Transcription Accented

ayā́ ǀ cittáḥ ǀ vipā́ ǀ anáyā ǀ háriḥ ǀ pavasva ǀ dhā́rayā ǀ

yújam ǀ vā́jeṣu ǀ codaya ǁ

Padapatha Transcription Nonaccented

ayā ǀ cittaḥ ǀ vipā ǀ anayā ǀ hariḥ ǀ pavasva ǀ dhārayā ǀ

yujam ǀ vājeṣu ǀ codaya ǁ

09.065.13   (Mandala. Sukta. Rik)

7.2.03.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.133   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ न॑ इंदो म॒हीमिषं॒ पव॑स्व वि॒श्वद॑र्शतः ।

अ॒स्मभ्यं॑ सोम गातु॒वित् ॥

Samhita Devanagari Nonaccented

आ न इंदो महीमिषं पवस्व विश्वदर्शतः ।

अस्मभ्यं सोम गातुवित् ॥

Samhita Transcription Accented

ā́ na indo mahī́míṣam pávasva viśvádarśataḥ ǀ

asmábhyam soma gātuvít ǁ

Samhita Transcription Nonaccented

ā na indo mahīmiṣam pavasva viśvadarśataḥ ǀ

asmabhyam soma gātuvit ǁ

Padapatha Devanagari Accented

आ । नः॒ । इ॒न्दो॒ इति॑ । म॒हीम् । इष॑म् । पव॑स्व । वि॒श्वऽद॑र्शतः ।

अ॒स्मभ्य॑म् । सो॒म॒ । गा॒तु॒ऽवित् ॥

Padapatha Devanagari Nonaccented

आ । नः । इन्दो इति । महीम् । इषम् । पवस्व । विश्वऽदर्शतः ।

अस्मभ्यम् । सोम । गातुऽवित् ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ indo íti ǀ mahī́m ǀ íṣam ǀ pávasva ǀ viśvá-darśataḥ ǀ

asmábhyam ǀ soma ǀ gātu-vít ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ indo iti ǀ mahīm ǀ iṣam ǀ pavasva ǀ viśva-darśataḥ ǀ

asmabhyam ǀ soma ǀ gātu-vit ǁ

09.065.14   (Mandala. Sukta. Rik)

7.2.03.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.134   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ क॒लशा॑ अनूष॒तेंदो॒ धारा॑भि॒रोज॑सा ।

एंद्र॑स्य पी॒तये॑ विश ॥

Samhita Devanagari Nonaccented

आ कलशा अनूषतेंदो धाराभिरोजसा ।

एंद्रस्य पीतये विश ॥

Samhita Transcription Accented

ā́ kaláśā anūṣaténdo dhā́rābhirójasā ǀ

éndrasya pītáye viśa ǁ

Samhita Transcription Nonaccented

ā kalaśā anūṣatendo dhārābhirojasā ǀ

endrasya pītaye viśa ǁ

Padapatha Devanagari Accented

आ । क॒लशाः॑ । अ॒नू॒ष॒त॒ । इन्दो॒ इति॑ । धारा॑भिः । ओज॑सा ।

आ । इन्द्र॑स्य । पी॒तये॑ । वि॒श॒ ॥

Padapatha Devanagari Nonaccented

आ । कलशाः । अनूषत । इन्दो इति । धाराभिः । ओजसा ।

आ । इन्द्रस्य । पीतये । विश ॥

Padapatha Transcription Accented

ā́ ǀ kaláśāḥ ǀ anūṣata ǀ índo íti ǀ dhā́rābhiḥ ǀ ójasā ǀ

ā́ ǀ índrasya ǀ pītáye ǀ viśa ǁ

Padapatha Transcription Nonaccented

ā ǀ kalaśāḥ ǀ anūṣata ǀ indo iti ǀ dhārābhiḥ ǀ ojasā ǀ

ā ǀ indrasya ǀ pītaye ǀ viśa ǁ

09.065.15   (Mandala. Sukta. Rik)

7.2.03.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.135   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्य॑ ते॒ मद्यं॒ रसं॑ ती॒व्रं दु॒हंत्यद्रि॑भिः ।

स प॑वस्वाभिमाति॒हा ॥

Samhita Devanagari Nonaccented

यस्य ते मद्यं रसं तीव्रं दुहंत्यद्रिभिः ।

स पवस्वाभिमातिहा ॥

Samhita Transcription Accented

yásya te mádyam rásam tīvrám duhántyádribhiḥ ǀ

sá pavasvābhimātihā́ ǁ

Samhita Transcription Nonaccented

yasya te madyam rasam tīvram duhantyadribhiḥ ǀ

sa pavasvābhimātihā ǁ

Padapatha Devanagari Accented

यस्य॑ । ते॒ । मद्य॑म् । रस॑म् । ती॒व्रम् । दु॒हन्ति॑ । अद्रि॑ऽभिः ।

सः । प॒व॒स्व॒ । अ॒भि॒मा॒ति॒ऽहा ॥

Padapatha Devanagari Nonaccented

यस्य । ते । मद्यम् । रसम् । तीव्रम् । दुहन्ति । अद्रिऽभिः ।

सः । पवस्व । अभिमातिऽहा ॥

Padapatha Transcription Accented

yásya ǀ te ǀ mádyam ǀ rásam ǀ tīvrám ǀ duhánti ǀ ádri-bhiḥ ǀ

sáḥ ǀ pavasva ǀ abhimāti-hā́ ǁ

Padapatha Transcription Nonaccented

yasya ǀ te ǀ madyam ǀ rasam ǀ tīvram ǀ duhanti ǀ adri-bhiḥ ǀ

saḥ ǀ pavasva ǀ abhimāti-hā ǁ

09.065.16   (Mandala. Sukta. Rik)

7.2.04.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.136   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

राजा॑ मे॒धाभि॑रीयते॒ पव॑मानो म॒नावधि॑ ।

अं॒तरि॑क्षेण॒ यात॑वे ॥

Samhita Devanagari Nonaccented

राजा मेधाभिरीयते पवमानो मनावधि ।

अंतरिक्षेण यातवे ॥

Samhita Transcription Accented

rā́jā medhā́bhirīyate pávamāno manā́vádhi ǀ

antárikṣeṇa yā́tave ǁ

Samhita Transcription Nonaccented

rājā medhābhirīyate pavamāno manāvadhi ǀ

antarikṣeṇa yātave ǁ

Padapatha Devanagari Accented

राजा॑ । मे॒धाभिः॑ । ई॒य॒ते॒ । पव॑मानः । म॒नौ । अधि॑ ।

अ॒न्तरि॑क्षेण । यात॑वे ॥

Padapatha Devanagari Nonaccented

राजा । मेधाभिः । ईयते । पवमानः । मनौ । अधि ।

अन्तरिक्षेण । यातवे ॥

Padapatha Transcription Accented

rā́jā ǀ medhā́bhiḥ ǀ īyate ǀ pávamānaḥ ǀ manáu ǀ ádhi ǀ

antárikṣeṇa ǀ yā́tave ǁ

Padapatha Transcription Nonaccented

rājā ǀ medhābhiḥ ǀ īyate ǀ pavamānaḥ ǀ manau ǀ adhi ǀ

antarikṣeṇa ǀ yātave ǁ

09.065.17   (Mandala. Sukta. Rik)

7.2.04.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.137   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ न॑ इंदो शत॒ग्विनं॒ गवां॒ पोषं॒ स्वश्व्यं॑ ।

वहा॒ भग॑त्तिमू॒तये॑ ॥

Samhita Devanagari Nonaccented

आ न इंदो शतग्विनं गवां पोषं स्वश्व्यं ।

वहा भगत्तिमूतये ॥

Samhita Transcription Accented

ā́ na indo śatagvínam gávām póṣam sváśvyam ǀ

váhā bhágattimūtáye ǁ

Samhita Transcription Nonaccented

ā na indo śatagvinam gavām poṣam svaśvyam ǀ

vahā bhagattimūtaye ǁ

Padapatha Devanagari Accented

आ । नः॒ । इ॒न्दो॒ इति॑ । श॒त॒ऽग्विन॑म् । गवा॑म् । पोष॑म् । सु॒ऽअश्व्य॑म् ।

वह॑ । भग॑त्तिम् । ऊ॒तये॑ ॥

Padapatha Devanagari Nonaccented

आ । नः । इन्दो इति । शतऽग्विनम् । गवाम् । पोषम् । सुऽअश्व्यम् ।

वह । भगत्तिम् । ऊतये ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ indo íti ǀ śata-gvínam ǀ gávām ǀ póṣam ǀ su-áśvyam ǀ

váha ǀ bhágattim ǀ ūtáye ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ indo iti ǀ śata-gvinam ǀ gavām ǀ poṣam ǀ su-aśvyam ǀ

vaha ǀ bhagattim ǀ ūtaye ǁ

09.065.18   (Mandala. Sukta. Rik)

7.2.04.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.138   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नः॑ सोम॒ सहो॒ जुवो॑ रू॒पं न वर्च॑से भर ।

सु॒ष्वा॒णो दे॒ववी॑तये ॥

Samhita Devanagari Nonaccented

आ नः सोम सहो जुवो रूपं न वर्चसे भर ।

सुष्वाणो देववीतये ॥

Samhita Transcription Accented

ā́ naḥ soma sáho júvo rūpám ná várcase bhara ǀ

suṣvāṇó devávītaye ǁ

Samhita Transcription Nonaccented

ā naḥ soma saho juvo rūpam na varcase bhara ǀ

suṣvāṇo devavītaye ǁ

Padapatha Devanagari Accented

आ । नः॒ । सो॒म॒ । सहः॑ । जुवः॑ । रू॒पम् । न । वर्च॑से । भ॒र॒ ।

सु॒स्वा॒नः । दे॒वऽवी॑तये ॥

Padapatha Devanagari Nonaccented

आ । नः । सोम । सहः । जुवः । रूपम् । न । वर्चसे । भर ।

सुस्वानः । देवऽवीतये ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ soma ǀ sáhaḥ ǀ júvaḥ ǀ rūpám ǀ ná ǀ várcase ǀ bhara ǀ

susvānáḥ ǀ devá-vītaye ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ soma ǀ sahaḥ ǀ juvaḥ ǀ rūpam ǀ na ǀ varcase ǀ bhara ǀ

susvānaḥ ǀ deva-vītaye ǁ

09.065.19   (Mandala. Sukta. Rik)

7.2.04.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.139   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अर्षा॑ सोम द्यु॒मत्त॑मो॒ऽभि द्रोणा॑नि॒ रोरु॑वत् ।

सीदं॑छ्ये॒नो न योनि॒मा ॥

Samhita Devanagari Nonaccented

अर्षा सोम द्युमत्तमोऽभि द्रोणानि रोरुवत् ।

सीदंछ्येनो न योनिमा ॥

Samhita Transcription Accented

árṣā soma dyumáttamo’bhí dróṇāni róruvat ǀ

sī́dañchyenó ná yónimā́ ǁ

Samhita Transcription Nonaccented

arṣā soma dyumattamo’bhi droṇāni roruvat ǀ

sīdañchyeno na yonimā ǁ

Padapatha Devanagari Accented

अर्ष॑ । सो॒म॒ । द्यु॒मत्ऽत॑मः । अ॒भि । द्रोणा॑नि । रोरु॑वत् ।

सीद॑न् । श्ये॒नः । न । योनि॑म् । आ ॥

Padapatha Devanagari Nonaccented

अर्ष । सोम । द्युमत्ऽतमः । अभि । द्रोणानि । रोरुवत् ।

सीदन् । श्येनः । न । योनिम् । आ ॥

Padapatha Transcription Accented

árṣa ǀ soma ǀ dyumát-tamaḥ ǀ abhí ǀ dróṇāni ǀ róruvat ǀ

sī́dan ǀ śyenáḥ ǀ ná ǀ yónim ǀ ā́ ǁ

Padapatha Transcription Nonaccented

arṣa ǀ soma ǀ dyumat-tamaḥ ǀ abhi ǀ droṇāni ǀ roruvat ǀ

sīdan ǀ śyenaḥ ǀ na ǀ yonim ǀ ā ǁ

09.065.20   (Mandala. Sukta. Rik)

7.2.04.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.140   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒प्सा इंद्रा॑य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ ।

सोमो॑ अर्षति॒ विष्ण॑वे ॥

Samhita Devanagari Nonaccented

अप्सा इंद्राय वायवे वरुणाय मरुद्भ्यः ।

सोमो अर्षति विष्णवे ॥

Samhita Transcription Accented

apsā́ índrāya vāyáve váruṇāya marúdbhyaḥ ǀ

sómo arṣati víṣṇave ǁ

Samhita Transcription Nonaccented

apsā indrāya vāyave varuṇāya marudbhyaḥ ǀ

somo arṣati viṣṇave ǁ

Padapatha Devanagari Accented

अ॒प्साः । इन्द्रा॑य । वा॒यवे॑ । वरु॑णाय । म॒रुत्ऽभ्यः॑ ।

सोमः॑ । अ॒र्ष॒ति॒ । विष्ण॑वे ॥

Padapatha Devanagari Nonaccented

अप्साः । इन्द्राय । वायवे । वरुणाय । मरुत्ऽभ्यः ।

सोमः । अर्षति । विष्णवे ॥

Padapatha Transcription Accented

apsā́ḥ ǀ índrāya ǀ vāyáve ǀ váruṇāya ǀ marút-bhyaḥ ǀ

sómaḥ ǀ arṣati ǀ víṣṇave ǁ

Padapatha Transcription Nonaccented

apsāḥ ǀ indrāya ǀ vāyave ǀ varuṇāya ǀ marut-bhyaḥ ǀ

somaḥ ǀ arṣati ǀ viṣṇave ǁ

09.065.21   (Mandala. Sukta. Rik)

7.2.05.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.141   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इषं॑ तो॒काय॑ नो॒ दध॑द॒स्मभ्यं॑ सोम वि॒श्वतः॑ ।

आ प॑वस्व सह॒स्रिणं॑ ॥

Samhita Devanagari Nonaccented

इषं तोकाय नो दधदस्मभ्यं सोम विश्वतः ।

आ पवस्व सहस्रिणं ॥

Samhita Transcription Accented

íṣam tokā́ya no dádhadasmábhyam soma viśvátaḥ ǀ

ā́ pavasva sahasríṇam ǁ

Samhita Transcription Nonaccented

iṣam tokāya no dadhadasmabhyam soma viśvataḥ ǀ

ā pavasva sahasriṇam ǁ

Padapatha Devanagari Accented

इष॑म् । तो॒काय॑ । नः॒ । दध॑त् । अ॒स्मभ्य॑म् । सो॒म॒ । वि॒श्वतः॑ ।

आ । प॒व॒स्व॒ । स॒ह॒स्रिण॑म् ॥

Padapatha Devanagari Nonaccented

इषम् । तोकाय । नः । दधत् । अस्मभ्यम् । सोम । विश्वतः ।

आ । पवस्व । सहस्रिणम् ॥

Padapatha Transcription Accented

íṣam ǀ tokā́ya ǀ naḥ ǀ dádhat ǀ asmábhyam ǀ soma ǀ viśvátaḥ ǀ

ā́ ǀ pavasva ǀ sahasríṇam ǁ

Padapatha Transcription Nonaccented

iṣam ǀ tokāya ǀ naḥ ǀ dadhat ǀ asmabhyam ǀ soma ǀ viśvataḥ ǀ

ā ǀ pavasva ǀ sahasriṇam ǁ

09.065.22   (Mandala. Sukta. Rik)

7.2.05.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.142   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये सोमा॑सः परा॒वति॒ ये अ॑र्वा॒वति॑ सुन्वि॒रे ।

ये वा॒दः श॑र्य॒णाव॑ति ॥

Samhita Devanagari Nonaccented

ये सोमासः परावति ये अर्वावति सुन्विरे ।

ये वादः शर्यणावति ॥

Samhita Transcription Accented

yé sómāsaḥ parāváti yé arvāváti sunviré ǀ

yé vādáḥ śaryaṇā́vati ǁ

Samhita Transcription Nonaccented

ye somāsaḥ parāvati ye arvāvati sunvire ǀ

ye vādaḥ śaryaṇāvati ǁ

Padapatha Devanagari Accented

ये । सोमा॑सः । प॒रा॒ऽवति॑ । ये । अ॒र्वा॒ऽवति॑ । सु॒न्वि॒रे ।

ये । वा॒ । अ॒दः । श॒र्य॒णाऽव॑ति ॥

Padapatha Devanagari Nonaccented

ये । सोमासः । पराऽवति । ये । अर्वाऽवति । सुन्विरे ।

ये । वा । अदः । शर्यणाऽवति ॥

Padapatha Transcription Accented

yé ǀ sómāsaḥ ǀ parā-váti ǀ yé ǀ arvā-váti ǀ sunviré ǀ

yé ǀ vā ǀ adáḥ ǀ śaryaṇā́-vati ǁ

Padapatha Transcription Nonaccented

ye ǀ somāsaḥ ǀ parā-vati ǀ ye ǀ arvā-vati ǀ sunvire ǀ

ye ǀ vā ǀ adaḥ ǀ śaryaṇā-vati ǁ

09.065.23   (Mandala. Sukta. Rik)

7.2.05.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.143   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य आ॑र्जी॒केषु॒ कृत्व॑सु॒ ये मध्ये॑ प॒स्त्या॑नां ।

ये वा॒ जने॑षु पं॒चसु॑ ॥

Samhita Devanagari Nonaccented

य आर्जीकेषु कृत्वसु ये मध्ये पस्त्यानां ।

ये वा जनेषु पंचसु ॥

Samhita Transcription Accented

yá ārjīkéṣu kṛ́tvasu yé mádhye pastyā́nām ǀ

yé vā jáneṣu pañcásu ǁ

Samhita Transcription Nonaccented

ya ārjīkeṣu kṛtvasu ye madhye pastyānām ǀ

ye vā janeṣu pañcasu ǁ

Padapatha Devanagari Accented

ये । आ॒र्जी॒केषु॑ । कृत्व॑ऽसु । ये । मध्ये॑ । प॒स्त्या॑नाम् ।

ये । वा॒ । जने॑षु । प॒ञ्चऽसु॑ ॥

Padapatha Devanagari Nonaccented

ये । आर्जीकेषु । कृत्वऽसु । ये । मध्ये । पस्त्यानाम् ।

ये । वा । जनेषु । पञ्चऽसु ॥

Padapatha Transcription Accented

yé ǀ ārjīkéṣu ǀ kṛ́tva-su ǀ yé ǀ mádhye ǀ pastyā́nām ǀ

yé ǀ vā ǀ jáneṣu ǀ pañcá-su ǁ

Padapatha Transcription Nonaccented

ye ǀ ārjīkeṣu ǀ kṛtva-su ǀ ye ǀ madhye ǀ pastyānām ǀ

ye ǀ vā ǀ janeṣu ǀ pañca-su ǁ

09.065.24   (Mandala. Sukta. Rik)

7.2.05.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.144   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते नो॑ वृ॒ष्टिं दि॒वस्परि॒ पवं॑ता॒मा सु॒वीर्यं॑ ।

सु॒वा॒ना दे॒वास॒ इंद॑वः ॥

Samhita Devanagari Nonaccented

ते नो वृष्टिं दिवस्परि पवंतामा सुवीर्यं ।

सुवाना देवास इंदवः ॥

Samhita Transcription Accented

té no vṛṣṭím diváspári pávantāmā́ suvī́ryam ǀ

suvānā́ devā́sa índavaḥ ǁ

Samhita Transcription Nonaccented

te no vṛṣṭim divaspari pavantāmā suvīryam ǀ

suvānā devāsa indavaḥ ǁ

Padapatha Devanagari Accented

ते । नः॒ । वृ॒ष्टिम् । दि॒वः । परि॑ । पव॑न्ताम् । आ । सु॒ऽवीर्य॑म् ।

सु॒वा॒नाः । दे॒वासः॑ । इन्द॑वः ॥

Padapatha Devanagari Nonaccented

ते । नः । वृष्टिम् । दिवः । परि । पवन्ताम् । आ । सुऽवीर्यम् ।

सुवानाः । देवासः । इन्दवः ॥

Padapatha Transcription Accented

té ǀ naḥ ǀ vṛṣṭím ǀ diváḥ ǀ pári ǀ pávantām ǀ ā́ ǀ su-vī́ryam ǀ

suvānā́ḥ ǀ devā́saḥ ǀ índavaḥ ǁ

Padapatha Transcription Nonaccented

te ǀ naḥ ǀ vṛṣṭim ǀ divaḥ ǀ pari ǀ pavantām ǀ ā ǀ su-vīryam ǀ

suvānāḥ ǀ devāsaḥ ǀ indavaḥ ǁ

09.065.25   (Mandala. Sukta. Rik)

7.2.05.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.145   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑ते हर्य॒तो हरि॑र्गृणा॒नो ज॒मद॑ग्निना ।

हि॒न्वा॒नो गोरधि॑ त्व॒चि ॥

Samhita Devanagari Nonaccented

पवते हर्यतो हरिर्गृणानो जमदग्निना ।

हिन्वानो गोरधि त्वचि ॥

Samhita Transcription Accented

pávate haryató hárirgṛṇānó jamádagninā ǀ

hinvānó górádhi tvací ǁ

Samhita Transcription Nonaccented

pavate haryato harirgṛṇāno jamadagninā ǀ

hinvāno goradhi tvaci ǁ

Padapatha Devanagari Accented

पव॑ते । ह॒र्य॒तः । हरिः॑ । गृ॒णा॒नः । ज॒मत्ऽअ॑ग्निना ।

हि॒न्वा॒नः । गोः । अधि॑ । त्व॒चि ॥

Padapatha Devanagari Nonaccented

पवते । हर्यतः । हरिः । गृणानः । जमत्ऽअग्निना ।

हिन्वानः । गोः । अधि । त्वचि ॥

Padapatha Transcription Accented

pávate ǀ haryatáḥ ǀ háriḥ ǀ gṛṇānáḥ ǀ jamát-agninā ǀ

hinvānáḥ ǀ góḥ ǀ ádhi ǀ tvací ǁ

Padapatha Transcription Nonaccented

pavate ǀ haryataḥ ǀ hariḥ ǀ gṛṇānaḥ ǀ jamat-agninā ǀ

hinvānaḥ ǀ goḥ ǀ adhi ǀ tvaci ǁ

09.065.26   (Mandala. Sukta. Rik)

7.2.06.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.146   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र शु॒क्रासो॑ वयो॒जुवो॑ हिन्वा॒नासो॒ न सप्त॑यः ।

श्री॒णा॒ना अ॒प्सु मृं॑जत ॥

Samhita Devanagari Nonaccented

प्र शुक्रासो वयोजुवो हिन्वानासो न सप्तयः ।

श्रीणाना अप्सु मृंजत ॥

Samhita Transcription Accented

prá śukrā́so vayojúvo hinvānā́so ná sáptayaḥ ǀ

śrīṇānā́ apsú mṛñjata ǁ

Samhita Transcription Nonaccented

pra śukrāso vayojuvo hinvānāso na saptayaḥ ǀ

śrīṇānā apsu mṛñjata ǁ

Padapatha Devanagari Accented

प्र । शु॒क्रासः॑ । व॒यः॒ऽजुवः॑ । हि॒न्वा॒नासः॑ । न । सप्त॑यः ।

श्री॒णा॒नाः । अ॒प्ऽसु । मृ॒ञ्ज॒त॒ ॥

Padapatha Devanagari Nonaccented

प्र । शुक्रासः । वयःऽजुवः । हिन्वानासः । न । सप्तयः ।

श्रीणानाः । अप्ऽसु । मृञ्जत ॥

Padapatha Transcription Accented

prá ǀ śukrā́saḥ ǀ vayaḥ-júvaḥ ǀ hinvānā́saḥ ǀ ná ǀ sáptayaḥ ǀ

śrīṇānā́ḥ ǀ ap-sú ǀ mṛñjata ǁ

Padapatha Transcription Nonaccented

pra ǀ śukrāsaḥ ǀ vayaḥ-juvaḥ ǀ hinvānāsaḥ ǀ na ǀ saptayaḥ ǀ

śrīṇānāḥ ǀ ap-su ǀ mṛñjata ǁ

09.065.27   (Mandala. Sukta. Rik)

7.2.06.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.147   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं त्वा॑ सु॒तेष्वा॒भुवो॑ हिन्वि॒रे दे॒वता॑तये ।

स प॑वस्वा॒नया॑ रु॒चा ॥

Samhita Devanagari Nonaccented

तं त्वा सुतेष्वाभुवो हिन्विरे देवतातये ।

स पवस्वानया रुचा ॥

Samhita Transcription Accented

tám tvā sutéṣvābhúvo hinviré devátātaye ǀ

sá pavasvānáyā rucā́ ǁ

Samhita Transcription Nonaccented

tam tvā suteṣvābhuvo hinvire devatātaye ǀ

sa pavasvānayā rucā ǁ

Padapatha Devanagari Accented

तम् । त्वा॒ । सु॒तेषु॑ । आ॒ऽभुवः॑ । हि॒न्वि॒रे । दे॒वऽता॑तये ।

सः । प॒व॒स्व॒ । अ॒नया॑ । रु॒चा ॥

Padapatha Devanagari Nonaccented

तम् । त्वा । सुतेषु । आऽभुवः । हिन्विरे । देवऽतातये ।

सः । पवस्व । अनया । रुचा ॥

Padapatha Transcription Accented

tám ǀ tvā ǀ sutéṣu ǀ ā-bhúvaḥ ǀ hinviré ǀ devá-tātaye ǀ

sáḥ ǀ pavasva ǀ anáyā ǀ rucā́ ǁ

Padapatha Transcription Nonaccented

tam ǀ tvā ǀ suteṣu ǀ ā-bhuvaḥ ǀ hinvire ǀ deva-tātaye ǀ

saḥ ǀ pavasva ǀ anayā ǀ rucā ǁ

09.065.28   (Mandala. Sukta. Rik)

7.2.06.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.148   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ ते॒ दक्षं॑ मयो॒भुवं॒ वह्नि॑म॒द्या वृ॑णीमहे ।

पांत॒मा पु॑रु॒स्पृहं॑ ॥

Samhita Devanagari Nonaccented

आ ते दक्षं मयोभुवं वह्निमद्या वृणीमहे ।

पांतमा पुरुस्पृहं ॥

Samhita Transcription Accented

ā́ te dákṣam mayobhúvam váhnimadyā́ vṛṇīmahe ǀ

pā́ntamā́ puruspṛ́ham ǁ

Samhita Transcription Nonaccented

ā te dakṣam mayobhuvam vahnimadyā vṛṇīmahe ǀ

pāntamā puruspṛham ǁ

Padapatha Devanagari Accented

आ । ते॒ । दक्ष॑म् । म॒यः॒ऽभुव॑म् । वह्नि॑म् । अ॒द्य । वृ॒णी॒म॒हे॒ ।

पान्त॑म् । आ । पु॒रु॒ऽस्पृह॑म् ॥

Padapatha Devanagari Nonaccented

आ । ते । दक्षम् । मयःऽभुवम् । वह्निम् । अद्य । वृणीमहे ।

पान्तम् । आ । पुरुऽस्पृहम् ॥

Padapatha Transcription Accented

ā́ ǀ te ǀ dákṣam ǀ mayaḥ-bhúvam ǀ váhnim ǀ adyá ǀ vṛṇīmahe ǀ

pā́ntam ǀ ā́ ǀ puru-spṛ́ham ǁ

Padapatha Transcription Nonaccented

ā ǀ te ǀ dakṣam ǀ mayaḥ-bhuvam ǀ vahnim ǀ adya ǀ vṛṇīmahe ǀ

pāntam ǀ ā ǀ puru-spṛham ǁ

09.065.29   (Mandala. Sukta. Rik)

7.2.06.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.149   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ मं॒द्रमा वरे॑ण्य॒मा विप्र॒मा म॑नी॒षिणं॑ ।

पांत॒मा पु॑रु॒स्पृहं॑ ॥

Samhita Devanagari Nonaccented

आ मंद्रमा वरेण्यमा विप्रमा मनीषिणं ।

पांतमा पुरुस्पृहं ॥

Samhita Transcription Accented

ā́ mandrámā́ váreṇyamā́ vípramā́ manīṣíṇam ǀ

pā́ntamā́ puruspṛ́ham ǁ

Samhita Transcription Nonaccented

ā mandramā vareṇyamā vipramā manīṣiṇam ǀ

pāntamā puruspṛham ǁ

Padapatha Devanagari Accented

आ । म॒न्द्रम् । आ । वरे॑ण्यम् । आ । विप्र॑म् । आ । म॒नी॒षिण॑म् ।

पान्त॑म् । आ । पु॒रु॒ऽस्पृह॑म् ॥

Padapatha Devanagari Nonaccented

आ । मन्द्रम् । आ । वरेण्यम् । आ । विप्रम् । आ । मनीषिणम् ।

पान्तम् । आ । पुरुऽस्पृहम् ॥

Padapatha Transcription Accented

ā́ ǀ mandrám ǀ ā́ ǀ váreṇyam ǀ ā́ ǀ vípram ǀ ā́ ǀ manīṣíṇam ǀ

pā́ntam ǀ ā́ ǀ puru-spṛ́ham ǁ

Padapatha Transcription Nonaccented

ā ǀ mandram ǀ ā ǀ vareṇyam ǀ ā ǀ vipram ǀ ā ǀ manīṣiṇam ǀ

pāntam ǀ ā ǀ puru-spṛham ǁ

09.065.30   (Mandala. Sukta. Rik)

7.2.06.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.150   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ र॒यिमा सु॑चे॒तुन॒मा सु॑क्रतो त॒नूष्वा ।

पांत॒मा पु॑रु॒स्पृहं॑ ॥

Samhita Devanagari Nonaccented

आ रयिमा सुचेतुनमा सुक्रतो तनूष्वा ।

पांतमा पुरुस्पृहं ॥

Samhita Transcription Accented

ā́ rayímā́ sucetúnamā́ sukrato tanū́ṣvā́ ǀ

pā́ntamā́ puruspṛ́ham ǁ

Samhita Transcription Nonaccented

ā rayimā sucetunamā sukrato tanūṣvā ǀ

pāntamā puruspṛham ǁ

Padapatha Devanagari Accented

आ । र॒यिम् । आ । सु॒ऽचे॒तुन॑म् । आ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । त॒नूषु॑ । आ ।

पान्त॑म् । आ । पु॒रु॒ऽस्पृह॑म् ॥

Padapatha Devanagari Nonaccented

आ । रयिम् । आ । सुऽचेतुनम् । आ । सुक्रतो इति सुऽक्रतो । तनूषु । आ ।

पान्तम् । आ । पुरुऽस्पृहम् ॥

Padapatha Transcription Accented

ā́ ǀ rayím ǀ ā́ ǀ su-cetúnam ǀ ā́ ǀ sukrato íti su-krato ǀ tanū́ṣu ǀ ā́ ǀ

pā́ntam ǀ ā́ ǀ puru-spṛ́ham ǁ

Padapatha Transcription Nonaccented

ā ǀ rayim ǀ ā ǀ su-cetunam ǀ ā ǀ sukrato iti su-krato ǀ tanūṣu ǀ ā ǀ

pāntam ǀ ā ǀ puru-spṛham ǁ