SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 66

 

1. Info

To:    1-18, 22-30: soma pavamāna;
19-21: agni
From:   hundred vaikhānasa ṛṣis
Metres:   1st set of styles: gāyatrī (2, 3, 5-8, 10, 11, 13, 15-17, 19, 20, 23-26, 30); nicṛdgāyatrī (9, 12, 21, 28, 29); virāḍgāyatrī (4, 14, 22, 27); gāyatrī (pādanicṛdgāyatrī) (1); pādanicṛdanuṣṭup (18)

2nd set of styles: gāyatrī (1-17, 19-30); anuṣṭubh (18)
 

 

2. Audio (Samhita)

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Video (Padapatha)

 

by  Vasudevan Namboodiri in the pada adhyana style of Thirunavaya Veda Padasala with Hasta Mudras

 

 

4. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

5. Text

09.066.01   (Mandala. Sukta. Rik)

7.2.07.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.151   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑स्व विश्वचर्षणे॒ऽभि विश्वा॑नि॒ काव्या॑ ।

सखा॒ सखि॑भ्य॒ ईड्यः॑ ॥

Samhita Devanagari Nonaccented

पवस्व विश्वचर्षणेऽभि विश्वानि काव्या ।

सखा सखिभ्य ईड्यः ॥

Samhita Transcription Accented

pávasva viśvacarṣaṇe’bhí víśvāni kā́vyā ǀ

sákhā sákhibhya ī́ḍyaḥ ǁ

Samhita Transcription Nonaccented

pavasva viśvacarṣaṇe’bhi viśvāni kāvyā ǀ

sakhā sakhibhya īḍyaḥ ǁ

Padapatha Devanagari Accented

पव॑स्व । वि॒श्व॒ऽच॒र्ष॒णे॒ । अ॒भि । विश्वा॑नि । काव्या॑ ।

सखा॑ । सखि॑ऽभ्यः । ईड्यः॑ ॥

Padapatha Devanagari Nonaccented

पवस्व । विश्वऽचर्षणे । अभि । विश्वानि । काव्या ।

सखा । सखिऽभ्यः । ईड्यः ॥

Padapatha Transcription Accented

pávasva ǀ viśva-carṣaṇe ǀ abhí ǀ víśvāni ǀ kā́vyā ǀ

sákhā ǀ sákhi-bhyaḥ ǀ ī́ḍyaḥ ǁ

Padapatha Transcription Nonaccented

pavasva ǀ viśva-carṣaṇe ǀ abhi ǀ viśvāni ǀ kāvyā ǀ

sakhā ǀ sakhi-bhyaḥ ǀ īḍyaḥ ǁ

09.066.02   (Mandala. Sukta. Rik)

7.2.07.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.152   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ताभ्यां॒ विश्व॑स्य राजसि॒ ये प॑वमान॒ धाम॑नी ।

प्र॒ती॒ची सो॑म त॒स्थतुः॑ ॥

Samhita Devanagari Nonaccented

ताभ्यां विश्वस्य राजसि ये पवमान धामनी ।

प्रतीची सोम तस्थतुः ॥

Samhita Transcription Accented

tā́bhyām víśvasya rājasi yé pavamāna dhā́manī ǀ

pratīcī́ soma tasthátuḥ ǁ

Samhita Transcription Nonaccented

tābhyām viśvasya rājasi ye pavamāna dhāmanī ǀ

pratīcī soma tasthatuḥ ǁ

Padapatha Devanagari Accented

ताभ्या॑म् । विश्व॑स्य । रा॒ज॒सि॒ । ये इति॑ । प॒व॒मा॒न॒ । धाम॑नी॒ इति॑ ।

प्र॒ती॒ची इति॑ । सो॒म॒ । त॒स्थतुः॑ ॥

Padapatha Devanagari Nonaccented

ताभ्याम् । विश्वस्य । राजसि । ये इति । पवमान । धामनी इति ।

प्रतीची इति । सोम । तस्थतुः ॥

Padapatha Transcription Accented

tā́bhyām ǀ víśvasya ǀ rājasi ǀ yé íti ǀ pavamāna ǀ dhā́manī íti ǀ

pratīcī́ íti ǀ soma ǀ tasthátuḥ ǁ

Padapatha Transcription Nonaccented

tābhyām ǀ viśvasya ǀ rājasi ǀ ye iti ǀ pavamāna ǀ dhāmanī iti ǀ

pratīcī iti ǀ soma ǀ tasthatuḥ ǁ

09.066.03   (Mandala. Sukta. Rik)

7.2.07.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.153   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॒ धामा॑नि॒ यानि॑ ते॒ त्वं सो॑मासि वि॒श्वतः॑ ।

पव॑मान ऋ॒तुभिः॑ कवे ॥

Samhita Devanagari Nonaccented

परि धामानि यानि ते त्वं सोमासि विश्वतः ।

पवमान ऋतुभिः कवे ॥

Samhita Transcription Accented

pári dhā́māni yā́ni te tvám somāsi viśvátaḥ ǀ

pávamāna ṛtúbhiḥ kave ǁ

Samhita Transcription Nonaccented

pari dhāmāni yāni te tvam somāsi viśvataḥ ǀ

pavamāna ṛtubhiḥ kave ǁ

Padapatha Devanagari Accented

परि॑ । धामा॑नि । यानि॑ । ते॒ । त्वम् । सो॒म॒ । अ॒सि॒ । वि॒श्वतः॑ ।

पव॑मान । ऋ॒तुऽभिः॑ । क॒वे॒ ॥

Padapatha Devanagari Nonaccented

परि । धामानि । यानि । ते । त्वम् । सोम । असि । विश्वतः ।

पवमान । ऋतुऽभिः । कवे ॥

Padapatha Transcription Accented

pári ǀ dhā́māni ǀ yā́ni ǀ te ǀ tvám ǀ soma ǀ asi ǀ viśvátaḥ ǀ

pávamāna ǀ ṛtú-bhiḥ ǀ kave ǁ

Padapatha Transcription Nonaccented

pari ǀ dhāmāni ǀ yāni ǀ te ǀ tvam ǀ soma ǀ asi ǀ viśvataḥ ǀ

pavamāna ǀ ṛtu-bhiḥ ǀ kave ǁ

09.066.04   (Mandala. Sukta. Rik)

7.2.07.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.154   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑स्व ज॒नय॒न्निषो॒ऽभि विश्वा॑नि॒ वार्या॑ ।

सखा॒ सखि॑भ्य ऊ॒तये॑ ॥

Samhita Devanagari Nonaccented

पवस्व जनयन्निषोऽभि विश्वानि वार्या ।

सखा सखिभ्य ऊतये ॥

Samhita Transcription Accented

pávasva janáyanníṣo’bhí víśvāni vā́ryā ǀ

sákhā sákhibhya ūtáye ǁ

Samhita Transcription Nonaccented

pavasva janayanniṣo’bhi viśvāni vāryā ǀ

sakhā sakhibhya ūtaye ǁ

Padapatha Devanagari Accented

पव॑स्व । ज॒नय॑न् । इषः॑ । अ॒भि । विश्वा॑नि । वार्या॑ ।

सखा॑ । सखि॑ऽभ्यः । ऊ॒तये॑ ॥

Padapatha Devanagari Nonaccented

पवस्व । जनयन् । इषः । अभि । विश्वानि । वार्या ।

सखा । सखिऽभ्यः । ऊतये ॥

Padapatha Transcription Accented

pávasva ǀ janáyan ǀ íṣaḥ ǀ abhí ǀ víśvāni ǀ vā́ryā ǀ

sákhā ǀ sákhi-bhyaḥ ǀ ūtáye ǁ

Padapatha Transcription Nonaccented

pavasva ǀ janayan ǀ iṣaḥ ǀ abhi ǀ viśvāni ǀ vāryā ǀ

sakhā ǀ sakhi-bhyaḥ ǀ ūtaye ǁ

09.066.05   (Mandala. Sukta. Rik)

7.2.07.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.155   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तव॑ शु॒क्रासो॑ अ॒र्चयो॑ दि॒वस्पृ॒ष्ठे वि त॑न्वते ।

प॒वित्रं॑ सोम॒ धाम॑भिः ॥

Samhita Devanagari Nonaccented

तव शुक्रासो अर्चयो दिवस्पृष्ठे वि तन्वते ।

पवित्रं सोम धामभिः ॥

Samhita Transcription Accented

táva śukrā́so arcáyo diváspṛṣṭhé ví tanvate ǀ

pavítram soma dhā́mabhiḥ ǁ

Samhita Transcription Nonaccented

tava śukrāso arcayo divaspṛṣṭhe vi tanvate ǀ

pavitram soma dhāmabhiḥ ǁ

Padapatha Devanagari Accented

तव॑ । शु॒क्रासः॑ । अ॒र्चयः॑ । दि॒वः । पृ॒ष्ठे । वि । त॒न्व॒ते॒ ।

प॒वित्र॑म् । सो॒म॒ । धाम॑ऽभिः ॥

Padapatha Devanagari Nonaccented

तव । शुक्रासः । अर्चयः । दिवः । पृष्ठे । वि । तन्वते ।

पवित्रम् । सोम । धामऽभिः ॥

Padapatha Transcription Accented

táva ǀ śukrā́saḥ ǀ arcáyaḥ ǀ diváḥ ǀ pṛṣṭhé ǀ ví ǀ tanvate ǀ

pavítram ǀ soma ǀ dhā́ma-bhiḥ ǁ

Padapatha Transcription Nonaccented

tava ǀ śukrāsaḥ ǀ arcayaḥ ǀ divaḥ ǀ pṛṣṭhe ǀ vi ǀ tanvate ǀ

pavitram ǀ soma ǀ dhāma-bhiḥ ǁ

09.066.06   (Mandala. Sukta. Rik)

7.2.08.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.156   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तवे॒मे स॒प्त सिंध॑वः प्र॒शिषं॑ सोम सिस्रते ।

तुभ्यं॑ धावंति धे॒नवः॑ ॥

Samhita Devanagari Nonaccented

तवेमे सप्त सिंधवः प्रशिषं सोम सिस्रते ।

तुभ्यं धावंति धेनवः ॥

Samhita Transcription Accented

távemé saptá síndhavaḥ praśíṣam soma sisrate ǀ

túbhyam dhāvanti dhenávaḥ ǁ

Samhita Transcription Nonaccented

taveme sapta sindhavaḥ praśiṣam soma sisrate ǀ

tubhyam dhāvanti dhenavaḥ ǁ

Padapatha Devanagari Accented

तव॑ । इ॒मे । स॒प्त । सिन्ध॑वः । प्र॒ऽशिष॑म् । सो॒म॒ । सि॒स्र॒ते॒ ।

तुभ्य॑म् । धा॒व॒न्ति॒ । धे॒नवः॑ ॥

Padapatha Devanagari Nonaccented

तव । इमे । सप्त । सिन्धवः । प्रऽशिषम् । सोम । सिस्रते ।

तुभ्यम् । धावन्ति । धेनवः ॥

Padapatha Transcription Accented

táva ǀ imé ǀ saptá ǀ síndhavaḥ ǀ pra-śíṣam ǀ soma ǀ sisrate ǀ

túbhyam ǀ dhāvanti ǀ dhenávaḥ ǁ

Padapatha Transcription Nonaccented

tava ǀ ime ǀ sapta ǀ sindhavaḥ ǀ pra-śiṣam ǀ soma ǀ sisrate ǀ

tubhyam ǀ dhāvanti ǀ dhenavaḥ ǁ

09.066.07   (Mandala. Sukta. Rik)

7.2.08.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.157   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र सो॑म याहि॒ धार॑या सु॒त इंद्रा॑य मत्स॒रः ।

दधा॑नो॒ अक्षि॑ति॒ श्रवः॑ ॥

Samhita Devanagari Nonaccented

प्र सोम याहि धारया सुत इंद्राय मत्सरः ।

दधानो अक्षिति श्रवः ॥

Samhita Transcription Accented

prá soma yāhi dhā́rayā sutá índrāya matsaráḥ ǀ

dádhāno ákṣiti śrávaḥ ǁ

Samhita Transcription Nonaccented

pra soma yāhi dhārayā suta indrāya matsaraḥ ǀ

dadhāno akṣiti śravaḥ ǁ

Padapatha Devanagari Accented

प्र । सो॒म॒ । या॒हि॒ । धार॑या । सु॒तः । इन्द्रा॑य । म॒त्स॒रः ।

दधा॑नः । अक्षि॑ति । श्रवः॑ ॥

Padapatha Devanagari Nonaccented

प्र । सोम । याहि । धारया । सुतः । इन्द्राय । मत्सरः ।

दधानः । अक्षिति । श्रवः ॥

Padapatha Transcription Accented

prá ǀ soma ǀ yāhi ǀ dhā́rayā ǀ sutáḥ ǀ índrāya ǀ matsaráḥ ǀ

dádhānaḥ ǀ ákṣiti ǀ śrávaḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ soma ǀ yāhi ǀ dhārayā ǀ sutaḥ ǀ indrāya ǀ matsaraḥ ǀ

dadhānaḥ ǀ akṣiti ǀ śravaḥ ǁ

09.066.08   (Mandala. Sukta. Rik)

7.2.08.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.158   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

समु॑ त्वा धी॒भिर॑स्वरन्हिन्व॒तीः स॒प्त जा॒मयः॑ ।

विप्र॑मा॒जा वि॒वस्व॑तः ॥

Samhita Devanagari Nonaccented

समु त्वा धीभिरस्वरन्हिन्वतीः सप्त जामयः ।

विप्रमाजा विवस्वतः ॥

Samhita Transcription Accented

sámu tvā dhībhírasvaranhinvatī́ḥ saptá jāmáyaḥ ǀ

vípramājā́ vivásvataḥ ǁ

Samhita Transcription Nonaccented

samu tvā dhībhirasvaranhinvatīḥ sapta jāmayaḥ ǀ

vipramājā vivasvataḥ ǁ

Padapatha Devanagari Accented

सम् । ऊं॒ इति॑ । त्वा॒ । धी॒भिः । अ॒स्व॒र॒न् । हि॒न्व॒तीः । स॒प्त । जा॒मयः॑ ।

विप्र॑म् । आ॒जा । वि॒वस्व॑तः ॥

Padapatha Devanagari Nonaccented

सम् । ऊं इति । त्वा । धीभिः । अस्वरन् । हिन्वतीः । सप्त । जामयः ।

विप्रम् । आजा । विवस्वतः ॥

Padapatha Transcription Accented

sám ǀ ūṃ íti ǀ tvā ǀ dhībhíḥ ǀ asvaran ǀ hinvatī́ḥ ǀ saptá ǀ jāmáyaḥ ǀ

vípram ǀ ājā́ ǀ vivásvataḥ ǁ

Padapatha Transcription Nonaccented

sam ǀ ūṃ iti ǀ tvā ǀ dhībhiḥ ǀ asvaran ǀ hinvatīḥ ǀ sapta ǀ jāmayaḥ ǀ

vipram ǀ ājā ǀ vivasvataḥ ǁ

09.066.09   (Mandala. Sukta. Rik)

7.2.08.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.159   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मृ॒जंति॑ त्वा॒ सम॒ग्रुवोऽव्ये॑ जी॒रावधि॒ ष्वणि॑ ।

रे॒भो यद॒ज्यसे॒ वने॑ ॥

Samhita Devanagari Nonaccented

मृजंति त्वा समग्रुवोऽव्ये जीरावधि ष्वणि ।

रेभो यदज्यसे वने ॥

Samhita Transcription Accented

mṛjánti tvā sámagrúvó’vye jīrā́vádhi ṣváṇi ǀ

rebhó yádajyáse váne ǁ

Samhita Transcription Nonaccented

mṛjanti tvā samagruvo’vye jīrāvadhi ṣvaṇi ǀ

rebho yadajyase vane ǁ

Padapatha Devanagari Accented

मृ॒जन्ति॑ । त्वा॒ । सम् । अ॒ग्रुवः॑ । अव्ये॑ । जी॒रौ । अधि॑ । स्वनि॑ ।

रे॒भः । यत् । अ॒ज्यसे॑ । वने॑ ॥

Padapatha Devanagari Nonaccented

मृजन्ति । त्वा । सम् । अग्रुवः । अव्ये । जीरौ । अधि । स्वनि ।

रेभः । यत् । अज्यसे । वने ॥

Padapatha Transcription Accented

mṛjánti ǀ tvā ǀ sám ǀ agrúvaḥ ǀ ávye ǀ jīráu ǀ ádhi ǀ sváni ǀ

rebháḥ ǀ yát ǀ ajyáse ǀ váne ǁ

Padapatha Transcription Nonaccented

mṛjanti ǀ tvā ǀ sam ǀ agruvaḥ ǀ avye ǀ jīrau ǀ adhi ǀ svani ǀ

rebhaḥ ǀ yat ǀ ajyase ǀ vane ǁ

09.066.10   (Mandala. Sukta. Rik)

7.2.08.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.160   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑मानस्य ते कवे॒ वाजि॒न्त्सर्गा॑ असृक्षत ।

अर्वं॑तो॒ न श्र॑व॒स्यवः॑ ॥

Samhita Devanagari Nonaccented

पवमानस्य ते कवे वाजिन्त्सर्गा असृक्षत ।

अर्वंतो न श्रवस्यवः ॥

Samhita Transcription Accented

pávamānasya te kave vā́jintsárgā asṛkṣata ǀ

árvanto ná śravasyávaḥ ǁ

Samhita Transcription Nonaccented

pavamānasya te kave vājintsargā asṛkṣata ǀ

arvanto na śravasyavaḥ ǁ

Padapatha Devanagari Accented

पव॑मानस्य । ते॒ । क॒वे॒ । वाजि॑न् । सर्गाः॑ । अ॒सृ॒क्ष॒त॒ ।

अर्व॑न्तः । न । श्र॒व॒स्यवः॑ ॥

Padapatha Devanagari Nonaccented

पवमानस्य । ते । कवे । वाजिन् । सर्गाः । असृक्षत ।

अर्वन्तः । न । श्रवस्यवः ॥

Padapatha Transcription Accented

pávamānasya ǀ te ǀ kave ǀ vā́jin ǀ sárgāḥ ǀ asṛkṣata ǀ

árvantaḥ ǀ ná ǀ śravasyávaḥ ǁ

Padapatha Transcription Nonaccented

pavamānasya ǀ te ǀ kave ǀ vājin ǀ sargāḥ ǀ asṛkṣata ǀ

arvantaḥ ǀ na ǀ śravasyavaḥ ǁ

09.066.11   (Mandala. Sukta. Rik)

7.2.09.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.161   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अच्छा॒ कोशं॑ मधु॒श्चुत॒मसृ॑ग्रं॒ वारे॑ अ॒व्यये॑ ।

अवा॑वशंत धी॒तयः॑ ॥

Samhita Devanagari Nonaccented

अच्छा कोशं मधुश्चुतमसृग्रं वारे अव्यये ।

अवावशंत धीतयः ॥

Samhita Transcription Accented

ácchā kóśam madhuścútamásṛgram vā́re avyáye ǀ

ávāvaśanta dhītáyaḥ ǁ

Samhita Transcription Nonaccented

acchā kośam madhuścutamasṛgram vāre avyaye ǀ

avāvaśanta dhītayaḥ ǁ

Padapatha Devanagari Accented

अच्छ॑ । कोश॑म् । म॒धु॒ऽश्चुत॑म् । असृ॑ग्रम् । वारे॑ । अ॒व्यये॑ ।

अवा॑वशन्त । धी॒तयः॑ ॥

Padapatha Devanagari Nonaccented

अच्छ । कोशम् । मधुऽश्चुतम् । असृग्रम् । वारे । अव्यये ।

अवावशन्त । धीतयः ॥

Padapatha Transcription Accented

áccha ǀ kóśam ǀ madhu-ścútam ǀ ásṛgram ǀ vā́re ǀ avyáye ǀ

ávāvaśanta ǀ dhītáyaḥ ǁ

Padapatha Transcription Nonaccented

accha ǀ kośam ǀ madhu-ścutam ǀ asṛgram ǀ vāre ǀ avyaye ǀ

avāvaśanta ǀ dhītayaḥ ǁ

09.066.12   (Mandala. Sukta. Rik)

7.2.09.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.162   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अच्छा॑ समु॒द्रमिंद॒वोऽस्तं॒ गावो॒ न धे॒नवः॑ ।

अग्म॑न्नृ॒तस्य॒ योनि॒मा ॥

Samhita Devanagari Nonaccented

अच्छा समुद्रमिंदवोऽस्तं गावो न धेनवः ।

अग्मन्नृतस्य योनिमा ॥

Samhita Transcription Accented

ácchā samudrámíndavó’stam gā́vo ná dhenávaḥ ǀ

ágmannṛtásya yónimā́ ǁ

Samhita Transcription Nonaccented

acchā samudramindavo’stam gāvo na dhenavaḥ ǀ

agmannṛtasya yonimā ǁ

Padapatha Devanagari Accented

अच्छ॑ । स॒मु॒द्रम् । इन्द॑वः । अस्त॑म् । गावः॑ । न । धे॒नवः॑ ।

अग्म॑न् । ऋ॒तस्य॑ । योनि॑म् । आ ॥

Padapatha Devanagari Nonaccented

अच्छ । समुद्रम् । इन्दवः । अस्तम् । गावः । न । धेनवः ।

अग्मन् । ऋतस्य । योनिम् । आ ॥

Padapatha Transcription Accented

áccha ǀ samudrám ǀ índavaḥ ǀ ástam ǀ gā́vaḥ ǀ ná ǀ dhenávaḥ ǀ

ágman ǀ ṛtásya ǀ yónim ǀ ā́ ǁ

Padapatha Transcription Nonaccented

accha ǀ samudram ǀ indavaḥ ǀ astam ǀ gāvaḥ ǀ na ǀ dhenavaḥ ǀ

agman ǀ ṛtasya ǀ yonim ǀ ā ǁ

09.066.13   (Mandala. Sukta. Rik)

7.2.09.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.163   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र ण॑ इंदो म॒हे रण॒ आपो॑ अर्षंति॒ सिंध॑वः ।

यद्गोभि॑र्वासयि॒ष्यसे॑ ॥

Samhita Devanagari Nonaccented

प्र ण इंदो महे रण आपो अर्षंति सिंधवः ।

यद्गोभिर्वासयिष्यसे ॥

Samhita Transcription Accented

prá ṇa indo mahé ráṇa ā́po arṣanti síndhavaḥ ǀ

yádgóbhirvāsayiṣyáse ǁ

Samhita Transcription Nonaccented

pra ṇa indo mahe raṇa āpo arṣanti sindhavaḥ ǀ

yadgobhirvāsayiṣyase ǁ

Padapatha Devanagari Accented

प्र । नः॒ । इ॒न्दो॒ इति॑ । म॒हे । रणे॑ । आपः॑ । अ॒र्ष॒न्ति॒ । सिन्ध॑वः ।

यत् । गोभिः॑ । वा॒स॒यि॒ष्यसे॑ ॥

Padapatha Devanagari Nonaccented

प्र । नः । इन्दो इति । महे । रणे । आपः । अर्षन्ति । सिन्धवः ।

यत् । गोभिः । वासयिष्यसे ॥

Padapatha Transcription Accented

prá ǀ naḥ ǀ indo íti ǀ mahé ǀ ráṇe ǀ ā́paḥ ǀ arṣanti ǀ síndhavaḥ ǀ

yát ǀ góbhiḥ ǀ vāsayiṣyáse ǁ

Padapatha Transcription Nonaccented

pra ǀ naḥ ǀ indo iti ǀ mahe ǀ raṇe ǀ āpaḥ ǀ arṣanti ǀ sindhavaḥ ǀ

yat ǀ gobhiḥ ǀ vāsayiṣyase ǁ

09.066.14   (Mandala. Sukta. Rik)

7.2.09.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.164   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अस्य॑ ते स॒ख्ये व॒यमिय॑क्षंत॒स्त्वोत॑यः ।

इंदो॑ सखि॒त्वमु॑श्मसि ॥

Samhita Devanagari Nonaccented

अस्य ते सख्ये वयमियक्षंतस्त्वोतयः ।

इंदो सखित्वमुश्मसि ॥

Samhita Transcription Accented

ásya te sakhyé vayámíyakṣantastvótayaḥ ǀ

índo sakhitvámuśmasi ǁ

Samhita Transcription Nonaccented

asya te sakhye vayamiyakṣantastvotayaḥ ǀ

indo sakhitvamuśmasi ǁ

Padapatha Devanagari Accented

अस्य॑ । ते॒ । स॒ख्ये । व॒यम् । इय॑क्षन्तः । त्वाऽऊ॑तयः ।

इन्दो॒ इति॑ । स॒खि॒ऽत्वम् । उ॒श्म॒सि॒ ॥

Padapatha Devanagari Nonaccented

अस्य । ते । सख्ये । वयम् । इयक्षन्तः । त्वाऽऊतयः ।

इन्दो इति । सखिऽत्वम् । उश्मसि ॥

Padapatha Transcription Accented

ásya ǀ te ǀ sakhyé ǀ vayám ǀ íyakṣantaḥ ǀ tvā́-ūtayaḥ ǀ

índo íti ǀ sakhi-tvám ǀ uśmasi ǁ

Padapatha Transcription Nonaccented

asya ǀ te ǀ sakhye ǀ vayam ǀ iyakṣantaḥ ǀ tvā-ūtayaḥ ǀ

indo iti ǀ sakhi-tvam ǀ uśmasi ǁ

09.066.15   (Mandala. Sukta. Rik)

7.2.09.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.165   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ प॑वस्व॒ गवि॑ष्टये म॒हे सो॑म नृ॒चक्ष॑से ।

एंद्र॑स्य ज॒ठरे॑ विश ॥

Samhita Devanagari Nonaccented

आ पवस्व गविष्टये महे सोम नृचक्षसे ।

एंद्रस्य जठरे विश ॥

Samhita Transcription Accented

ā́ pavasva gáviṣṭaye mahé soma nṛcákṣase ǀ

éndrasya jaṭháre viśa ǁ

Samhita Transcription Nonaccented

ā pavasva gaviṣṭaye mahe soma nṛcakṣase ǀ

endrasya jaṭhare viśa ǁ

Padapatha Devanagari Accented

आ । प॒व॒स्व॒ । गोऽइ॑ष्टये । म॒हे । सो॒म॒ । नृ॒ऽचक्ष॑से ।

आ । इन्द्र॑स्य । ज॒ठरे॑ । वि॒श॒ ॥

Padapatha Devanagari Nonaccented

आ । पवस्व । गोऽइष्टये । महे । सोम । नृऽचक्षसे ।

आ । इन्द्रस्य । जठरे । विश ॥

Padapatha Transcription Accented

ā́ ǀ pavasva ǀ gó-iṣṭaye ǀ mahé ǀ soma ǀ nṛ-cákṣase ǀ

ā́ ǀ índrasya ǀ jaṭháre ǀ viśa ǁ

Padapatha Transcription Nonaccented

ā ǀ pavasva ǀ go-iṣṭaye ǀ mahe ǀ soma ǀ nṛ-cakṣase ǀ

ā ǀ indrasya ǀ jaṭhare ǀ viśa ǁ

09.066.16   (Mandala. Sukta. Rik)

7.2.10.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.166   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒हाँ अ॑सि सोम॒ ज्येष्ठ॑ उ॒ग्राणा॑मिंद॒ ओजि॑ष्ठः ।

युध्वा॒ संछश्व॑ज्जिगेथ ॥

Samhita Devanagari Nonaccented

महाँ असि सोम ज्येष्ठ उग्राणामिंद ओजिष्ठः ।

युध्वा संछश्वज्जिगेथ ॥

Samhita Transcription Accented

mahā́m̐ asi soma jyéṣṭha ugrā́ṇāminda ójiṣṭhaḥ ǀ

yúdhvā sáñcháśvajjigetha ǁ

Samhita Transcription Nonaccented

mahām̐ asi soma jyeṣṭha ugrāṇāminda ojiṣṭhaḥ ǀ

yudhvā sañchaśvajjigetha ǁ

Padapatha Devanagari Accented

म॒हान् । अ॒सि॒ । सो॒म॒ । ज्येष्ठः॑ । उ॒ग्राणा॑म् । इ॒न्दो॒ इति॑ । ओजि॑ष्ठः ।

युध्वा॑ । सन् । शश्व॑त् । जि॒गे॒थ॒ ॥

Padapatha Devanagari Nonaccented

महान् । असि । सोम । ज्येष्ठः । उग्राणाम् । इन्दो इति । ओजिष्ठः ।

युध्वा । सन् । शश्वत् । जिगेथ ॥

Padapatha Transcription Accented

mahā́n ǀ asi ǀ soma ǀ jyéṣṭhaḥ ǀ ugrā́ṇām ǀ indo íti ǀ ójiṣṭhaḥ ǀ

yúdhvā ǀ sán ǀ śáśvat ǀ jigetha ǁ

Padapatha Transcription Nonaccented

mahān ǀ asi ǀ soma ǀ jyeṣṭhaḥ ǀ ugrāṇām ǀ indo iti ǀ ojiṣṭhaḥ ǀ

yudhvā ǀ san ǀ śaśvat ǀ jigetha ǁ

09.066.17   (Mandala. Sukta. Rik)

7.2.10.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.167   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य उ॒ग्रेभ्य॑श्चि॒दोजी॑यां॒छूरे॑भ्यश्चि॒च्छूर॑तरः ।

भू॒रि॒दाभ्य॑श्चि॒न्मंही॑यान् ॥

Samhita Devanagari Nonaccented

य उग्रेभ्यश्चिदोजीयांछूरेभ्यश्चिच्छूरतरः ।

भूरिदाभ्यश्चिन्मंहीयान् ॥

Samhita Transcription Accented

yá ugrébhyaścidójīyāñchū́rebhyaścicchū́rataraḥ ǀ

bhūridā́bhyaścinmáṃhīyān ǁ

Samhita Transcription Nonaccented

ya ugrebhyaścidojīyāñchūrebhyaścicchūrataraḥ ǀ

bhūridābhyaścinmaṃhīyān ǁ

Padapatha Devanagari Accented

यः । उ॒ग्रेभ्यः॑ । चि॒त् । ओजी॑यान् । शूरे॑भ्यः । चि॒त् । शूर॑ऽतरः ।

भू॒रि॒ऽदाभ्यः॑ । चि॒त् । मंही॑यान् ॥

Padapatha Devanagari Nonaccented

यः । उग्रेभ्यः । चित् । ओजीयान् । शूरेभ्यः । चित् । शूरऽतरः ।

भूरिऽदाभ्यः । चित् । मंहीयान् ॥

Padapatha Transcription Accented

yáḥ ǀ ugrébhyaḥ ǀ cit ǀ ójīyān ǀ śū́rebhyaḥ ǀ cit ǀ śū́ra-taraḥ ǀ

bhūri-dā́bhyaḥ ǀ cit ǀ máṃhīyān ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ ugrebhyaḥ ǀ cit ǀ ojīyān ǀ śūrebhyaḥ ǀ cit ǀ śūra-taraḥ ǀ

bhūri-dābhyaḥ ǀ cit ǀ maṃhīyān ǁ

09.066.18   (Mandala. Sukta. Rik)

7.2.10.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.168   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं सो॑म॒ सूर॒ एष॑स्तो॒कस्य॑ सा॒ता त॒नूनां॑ ।

वृ॒णी॒महे॑ स॒ख्याय॑ वृणी॒महे॒ युज्या॑य ॥

Samhita Devanagari Nonaccented

त्वं सोम सूर एषस्तोकस्य साता तनूनां ।

वृणीमहे सख्याय वृणीमहे युज्याय ॥

Samhita Transcription Accented

tvám soma sū́ra éṣastokásya sātā́ tanū́nām ǀ

vṛṇīmáhe sakhyā́ya vṛṇīmáhe yújyāya ǁ

Samhita Transcription Nonaccented

tvam soma sūra eṣastokasya sātā tanūnām ǀ

vṛṇīmahe sakhyāya vṛṇīmahe yujyāya ǁ

Padapatha Devanagari Accented

त्वम् । सो॒म॒ । सूरः॑ । आ । इषः॑ । तो॒कस्य॑ । सा॒ता । त॒नूना॑म् ।

वृ॒णी॒महे॑ । स॒ख्याय॑ । वृ॒णी॒महे॑ । युज्या॑य ॥

Padapatha Devanagari Nonaccented

त्वम् । सोम । सूरः । आ । इषः । तोकस्य । साता । तनूनाम् ।

वृणीमहे । सख्याय । वृणीमहे । युज्याय ॥

Padapatha Transcription Accented

tvám ǀ soma ǀ sū́raḥ ǀ ā́ ǀ íṣaḥ ǀ tokásya ǀ sātā́ ǀ tanū́nām ǀ

vṛṇīmáhe ǀ sakhyā́ya ǀ vṛṇīmáhe ǀ yújyāya ǁ

Padapatha Transcription Nonaccented

tvam ǀ soma ǀ sūraḥ ǀ ā ǀ iṣaḥ ǀ tokasya ǀ sātā ǀ tanūnām ǀ

vṛṇīmahe ǀ sakhyāya ǀ vṛṇīmahe ǀ yujyāya ǁ

09.066.19   (Mandala. Sukta. Rik)

7.2.10.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.169   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्न॒ आयूं॑षि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः ।

आ॒रे बा॑धस्व दु॒च्छुनां॑ ॥

Samhita Devanagari Nonaccented

अग्न आयूंषि पवस आ सुवोर्जमिषं च नः ।

आरे बाधस्व दुच्छुनां ॥

Samhita Transcription Accented

ágna ā́yūṃṣi pavasa ā́ suvórjamíṣam ca naḥ ǀ

āré bādhasva ducchúnām ǁ

Samhita Transcription Nonaccented

agna āyūṃṣi pavasa ā suvorjamiṣam ca naḥ ǀ

āre bādhasva ducchunām ǁ

Padapatha Devanagari Accented

अग्ने॑ । आयूं॑षि । प॒व॒से॒ । आ । सु॒व॒ । ऊर्ज॑म् । इष॑म् । च॒ । नः॒ ।

आ॒रे । बा॒ध॒स्व॒ । दु॒च्छुना॑म् ॥

Padapatha Devanagari Nonaccented

अग्ने । आयूंषि । पवसे । आ । सुव । ऊर्जम् । इषम् । च । नः ।

आरे । बाधस्व । दुच्छुनाम् ॥

Padapatha Transcription Accented

ágne ǀ ā́yūṃṣi ǀ pavase ǀ ā́ ǀ suva ǀ ū́rjam ǀ íṣam ǀ ca ǀ naḥ ǀ

āré ǀ bādhasva ǀ ducchúnām ǁ

Padapatha Transcription Nonaccented

agne ǀ āyūṃṣi ǀ pavase ǀ ā ǀ suva ǀ ūrjam ǀ iṣam ǀ ca ǀ naḥ ǀ

āre ǀ bādhasva ǀ ducchunām ǁ

09.066.20   (Mandala. Sukta. Rik)

7.2.10.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.170   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निर्ऋषिः॒ पव॑मानः॒ पांच॑जन्यः पु॒रोहि॑तः ।

तमी॑महे महाग॒यं ॥

Samhita Devanagari Nonaccented

अग्निर्ऋषिः पवमानः पांचजन्यः पुरोहितः ।

तमीमहे महागयं ॥

Samhita Transcription Accented

agnírṛ́ṣiḥ pávamānaḥ pā́ñcajanyaḥ puróhitaḥ ǀ

támīmahe mahāgayám ǁ

Samhita Transcription Nonaccented

agnirṛṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ ǀ

tamīmahe mahāgayam ǁ

Padapatha Devanagari Accented

अ॒ग्निः । ऋषिः॑ । पव॑मानः । पाञ्च॑ऽजन्यः । पु॒रःऽहि॑तः ।

तम् । ई॒म॒हे॒ । म॒हा॒ऽग॒यम् ॥

Padapatha Devanagari Nonaccented

अग्निः । ऋषिः । पवमानः । पाञ्चऽजन्यः । पुरःऽहितः ।

तम् । ईमहे । महाऽगयम् ॥

Padapatha Transcription Accented

agníḥ ǀ ṛ́ṣiḥ ǀ pávamānaḥ ǀ pā́ñca-janyaḥ ǀ puráḥ-hitaḥ ǀ

tám ǀ īmahe ǀ mahā-gayám ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ ṛṣiḥ ǀ pavamānaḥ ǀ pāñca-janyaḥ ǀ puraḥ-hitaḥ ǀ

tam ǀ īmahe ǀ mahā-gayam ǁ

09.066.21   (Mandala. Sukta. Rik)

7.2.11.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.171   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्यं॑ ।

दध॑द्र॒यिं मयि॒ पोषं॑ ॥

Samhita Devanagari Nonaccented

अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यं ।

दधद्रयिं मयि पोषं ॥

Samhita Transcription Accented

ágne pávasva svápā asmé várcaḥ suvī́ryam ǀ

dádhadrayím máyi póṣam ǁ

Samhita Transcription Nonaccented

agne pavasva svapā asme varcaḥ suvīryam ǀ

dadhadrayim mayi poṣam ǁ

Padapatha Devanagari Accented

अग्ने॑ । पव॑स्व । सु॒ऽअपाः॑ । अ॒स्मे इति॑ । वर्चः॑ । सु॒ऽवीर्य॑म् ।

दध॑त् । र॒यिम् । मयि॑ । पोष॑म् ॥

Padapatha Devanagari Nonaccented

अग्ने । पवस्व । सुऽअपाः । अस्मे इति । वर्चः । सुऽवीर्यम् ।

दधत् । रयिम् । मयि । पोषम् ॥

Padapatha Transcription Accented

ágne ǀ pávasva ǀ su-ápāḥ ǀ asmé íti ǀ várcaḥ ǀ su-vī́ryam ǀ

dádhat ǀ rayím ǀ máyi ǀ póṣam ǁ

Padapatha Transcription Nonaccented

agne ǀ pavasva ǀ su-apāḥ ǀ asme iti ǀ varcaḥ ǀ su-vīryam ǀ

dadhat ǀ rayim ǀ mayi ǀ poṣam ǁ

09.066.22   (Mandala. Sukta. Rik)

7.2.11.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.172   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑मानो॒ अति॒ स्रिधो॒ऽभ्य॑र्षति सुष्टु॒तिं ।

सूरो॒ न वि॒श्वद॑र्शतः ॥

Samhita Devanagari Nonaccented

पवमानो अति स्रिधोऽभ्यर्षति सुष्टुतिं ।

सूरो न विश्वदर्शतः ॥

Samhita Transcription Accented

pávamāno áti srídho’bhyárṣati suṣṭutím ǀ

sū́ro ná viśvádarśataḥ ǁ

Samhita Transcription Nonaccented

pavamāno ati sridho’bhyarṣati suṣṭutim ǀ

sūro na viśvadarśataḥ ǁ

Padapatha Devanagari Accented

पव॑मानः । अति॑ । स्रिधः॑ । अ॒भि । अ॒र्ष॒ति॒ । सु॒ऽस्तु॒तिम् ।

सूरः॑ । न । वि॒श्वऽद॑र्शतः ॥

Padapatha Devanagari Nonaccented

पवमानः । अति । स्रिधः । अभि । अर्षति । सुऽस्तुतिम् ।

सूरः । न । विश्वऽदर्शतः ॥

Padapatha Transcription Accented

pávamānaḥ ǀ áti ǀ srídhaḥ ǀ abhí ǀ arṣati ǀ su-stutím ǀ

sū́raḥ ǀ ná ǀ viśvá-darśataḥ ǁ

Padapatha Transcription Nonaccented

pavamānaḥ ǀ ati ǀ sridhaḥ ǀ abhi ǀ arṣati ǀ su-stutim ǀ

sūraḥ ǀ na ǀ viśva-darśataḥ ǁ

09.066.23   (Mandala. Sukta. Rik)

7.2.11.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.173   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स म॑र्मृजा॒न आ॒युभिः॒ प्रय॑स्वा॒न्प्रय॑से हि॒तः ।

इंदु॒रत्यो॑ विचक्ष॒णः ॥

Samhita Devanagari Nonaccented

स मर्मृजान आयुभिः प्रयस्वान्प्रयसे हितः ।

इंदुरत्यो विचक्षणः ॥

Samhita Transcription Accented

sá marmṛjāná āyúbhiḥ práyasvānpráyase hitáḥ ǀ

índurátyo vicakṣaṇáḥ ǁ

Samhita Transcription Nonaccented

sa marmṛjāna āyubhiḥ prayasvānprayase hitaḥ ǀ

induratyo vicakṣaṇaḥ ǁ

Padapatha Devanagari Accented

सः । म॒र्मृ॒जा॒नः । आ॒युऽभिः॑ । प्रय॑स्वान् । प्रय॑से । हि॒तः ।

इन्दुः॑ । अत्यः॑ । वि॒ऽच॒क्ष॒णः ॥

Padapatha Devanagari Nonaccented

सः । मर्मृजानः । आयुऽभिः । प्रयस्वान् । प्रयसे । हितः ।

इन्दुः । अत्यः । विऽचक्षणः ॥

Padapatha Transcription Accented

sáḥ ǀ marmṛjānáḥ ǀ āyú-bhiḥ ǀ práyasvān ǀ práyase ǀ hitáḥ ǀ

índuḥ ǀ átyaḥ ǀ vi-cakṣaṇáḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ marmṛjānaḥ ǀ āyu-bhiḥ ǀ prayasvān ǀ prayase ǀ hitaḥ ǀ

induḥ ǀ atyaḥ ǀ vi-cakṣaṇaḥ ǁ

09.066.24   (Mandala. Sukta. Rik)

7.2.11.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.174   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑मान ऋ॒तं बृ॒हच्छु॒क्रं ज्योति॑रजीजनत् ।

कृ॒ष्णा तमां॑सि॒ जंघ॑नत् ॥

Samhita Devanagari Nonaccented

पवमान ऋतं बृहच्छुक्रं ज्योतिरजीजनत् ।

कृष्णा तमांसि जंघनत् ॥

Samhita Transcription Accented

pávamāna ṛtám bṛhácchukrám jyótirajījanat ǀ

kṛṣṇā́ támāṃsi jáṅghanat ǁ

Samhita Transcription Nonaccented

pavamāna ṛtam bṛhacchukram jyotirajījanat ǀ

kṛṣṇā tamāṃsi jaṅghanat ǁ

Padapatha Devanagari Accented

पव॑मानः । ऋ॒तम् । बृ॒हत् । शु॒क्रम् । ज्योतिः॑ । अ॒जी॒ज॒न॒त् ।

कृ॒ष्णा । तमां॑सि । जङ्घ॑नत् ॥

Padapatha Devanagari Nonaccented

पवमानः । ऋतम् । बृहत् । शुक्रम् । ज्योतिः । अजीजनत् ।

कृष्णा । तमांसि । जङ्घनत् ॥

Padapatha Transcription Accented

pávamānaḥ ǀ ṛtám ǀ bṛhát ǀ śukrám ǀ jyótiḥ ǀ ajījanat ǀ

kṛṣṇā́ ǀ támāṃsi ǀ jáṅghanat ǁ

Padapatha Transcription Nonaccented

pavamānaḥ ǀ ṛtam ǀ bṛhat ǀ śukram ǀ jyotiḥ ǀ ajījanat ǀ

kṛṣṇā ǀ tamāṃsi ǀ jaṅghanat ǁ

09.066.25   (Mandala. Sukta. Rik)

7.2.11.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.175   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑मानस्य॒ जंघ्न॑तो॒ हरे॑श्चं॒द्रा अ॑सृक्षत ।

जी॒रा अ॑जि॒रशो॑चिषः ॥

Samhita Devanagari Nonaccented

पवमानस्य जंघ्नतो हरेश्चंद्रा असृक्षत ।

जीरा अजिरशोचिषः ॥

Samhita Transcription Accented

pávamānasya jáṅghnato háreścandrā́ asṛkṣata ǀ

jīrā́ ajiráśociṣaḥ ǁ

Samhita Transcription Nonaccented

pavamānasya jaṅghnato hareścandrā asṛkṣata ǀ

jīrā ajiraśociṣaḥ ǁ

Padapatha Devanagari Accented

पव॑मानस्य । जङ्घ्न॑तः । हरेः॑ । च॒न्द्राः । अ॒सृ॒क्ष॒त॒ ।

जी॒राः । अ॒जि॒रऽशो॑चिषः ॥

Padapatha Devanagari Nonaccented

पवमानस्य । जङ्घ्नतः । हरेः । चन्द्राः । असृक्षत ।

जीराः । अजिरऽशोचिषः ॥

Padapatha Transcription Accented

pávamānasya ǀ jáṅghnataḥ ǀ háreḥ ǀ candrā́ḥ ǀ asṛkṣata ǀ

jīrā́ḥ ǀ ajirá-śociṣaḥ ǁ

Padapatha Transcription Nonaccented

pavamānasya ǀ jaṅghnataḥ ǀ hareḥ ǀ candrāḥ ǀ asṛkṣata ǀ

jīrāḥ ǀ ajira-śociṣaḥ ǁ

09.066.26   (Mandala. Sukta. Rik)

7.2.12.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.176   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑मानो र॒थीत॑मः शु॒भ्रेभिः॑ शु॒भ्रश॑स्तमः ।

हरि॑श्चंद्रो म॒रुद्ग॑णः ॥

Samhita Devanagari Nonaccented

पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः ।

हरिश्चंद्रो मरुद्गणः ॥

Samhita Transcription Accented

pávamāno rathī́tamaḥ śubhrébhiḥ śubhráśastamaḥ ǀ

háriścandro marúdgaṇaḥ ǁ

Samhita Transcription Nonaccented

pavamāno rathītamaḥ śubhrebhiḥ śubhraśastamaḥ ǀ

hariścandro marudgaṇaḥ ǁ

Padapatha Devanagari Accented

पव॑मानः । र॒थिऽत॑मः । शु॒भ्रेभिः॑ । शु॒भ्रशः॑ऽतमः ।

हरि॑ऽचन्द्रः । म॒रुत्ऽग॑णः ॥

Padapatha Devanagari Nonaccented

पवमानः । रथिऽतमः । शुभ्रेभिः । शुभ्रशःऽतमः ।

हरिऽचन्द्रः । मरुत्ऽगणः ॥

Padapatha Transcription Accented

pávamānaḥ ǀ rathí-tamaḥ ǀ śubhrébhiḥ ǀ śubhráśaḥ-tamaḥ ǀ

hári-candraḥ ǀ marút-gaṇaḥ ǁ

Padapatha Transcription Nonaccented

pavamānaḥ ǀ rathi-tamaḥ ǀ śubhrebhiḥ ǀ śubhraśaḥ-tamaḥ ǀ

hari-candraḥ ǀ marut-gaṇaḥ ǁ

09.066.27   (Mandala. Sukta. Rik)

7.2.12.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.177   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑मानो॒ व्य॑श्नवद्र॒श्मिभि॑र्वाज॒सात॑मः ।

दध॑त्स्तो॒त्रे सु॒वीर्यं॑ ॥

Samhita Devanagari Nonaccented

पवमानो व्यश्नवद्रश्मिभिर्वाजसातमः ।

दधत्स्तोत्रे सुवीर्यं ॥

Samhita Transcription Accented

pávamāno vyáśnavadraśmíbhirvājasā́tamaḥ ǀ

dádhatstotré suvī́ryam ǁ

Samhita Transcription Nonaccented

pavamāno vyaśnavadraśmibhirvājasātamaḥ ǀ

dadhatstotre suvīryam ǁ

Padapatha Devanagari Accented

पव॑मानः । वि । अ॒श्न॒व॒त् । र॒श्मिऽभिः॑ । वा॒ज॒ऽसात॑मः ।

दध॑त् । स्तो॒त्रे । सु॒ऽवीर्य॑म् ॥

Padapatha Devanagari Nonaccented

पवमानः । वि । अश्नवत् । रश्मिऽभिः । वाजऽसातमः ।

दधत् । स्तोत्रे । सुऽवीर्यम् ॥

Padapatha Transcription Accented

pávamānaḥ ǀ ví ǀ aśnavat ǀ raśmí-bhiḥ ǀ vāja-sā́tamaḥ ǀ

dádhat ǀ stotré ǀ su-vī́ryam ǁ

Padapatha Transcription Nonaccented

pavamānaḥ ǀ vi ǀ aśnavat ǀ raśmi-bhiḥ ǀ vāja-sātamaḥ ǀ

dadhat ǀ stotre ǀ su-vīryam ǁ

09.066.28   (Mandala. Sukta. Rik)

7.2.12.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.178   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र सु॑वा॒न इंदु॑रक्षाः प॒वित्र॒मत्य॒व्ययं॑ ।

पु॒ना॒न इंदु॒रिंद्र॒मा ॥

Samhita Devanagari Nonaccented

प्र सुवान इंदुरक्षाः पवित्रमत्यव्ययं ।

पुनान इंदुरिंद्रमा ॥

Samhita Transcription Accented

prá suvāná índurakṣāḥ pavítramátyavyáyam ǀ

punāná índuríndramā́ ǁ

Samhita Transcription Nonaccented

pra suvāna indurakṣāḥ pavitramatyavyayam ǀ

punāna indurindramā ǁ

Padapatha Devanagari Accented

प्र । सु॒वा॒नः । इन्दुः॑ । अ॒क्षा॒रिति॑ । प॒वित्र॑म् । अति॑ । अ॒व्यय॑म् ।

पु॒ना॒नः । इन्दुः॑ । इन्द्र॑म् । आ ॥

Padapatha Devanagari Nonaccented

प्र । सुवानः । इन्दुः । अक्षारिति । पवित्रम् । अति । अव्ययम् ।

पुनानः । इन्दुः । इन्द्रम् । आ ॥

Padapatha Transcription Accented

prá ǀ suvānáḥ ǀ índuḥ ǀ akṣāríti ǀ pavítram ǀ áti ǀ avyáyam ǀ

punānáḥ ǀ índuḥ ǀ índram ǀ ā́ ǁ

Padapatha Transcription Nonaccented

pra ǀ suvānaḥ ǀ induḥ ǀ akṣāriti ǀ pavitram ǀ ati ǀ avyayam ǀ

punānaḥ ǀ induḥ ǀ indram ǀ ā ǁ

09.066.29   (Mandala. Sukta. Rik)

7.2.12.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.179   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष सोमो॒ अधि॑ त्व॒चि गवां॑ क्रीळ॒त्यद्रि॑भिः ।

इंद्रं॒ मदा॑य॒ जोहु॑वत् ॥

Samhita Devanagari Nonaccented

एष सोमो अधि त्वचि गवां क्रीळत्यद्रिभिः ।

इंद्रं मदाय जोहुवत् ॥

Samhita Transcription Accented

eṣá sómo ádhi tvací gávām krīḷatyádribhiḥ ǀ

índram mádāya jóhuvat ǁ

Samhita Transcription Nonaccented

eṣa somo adhi tvaci gavām krīḷatyadribhiḥ ǀ

indram madāya johuvat ǁ

Padapatha Devanagari Accented

ए॒षः । सोमः॑ । अधि॑ । त्व॒चि । गवा॑म् । क्री॒ळ॒ति॒ । अद्रि॑ऽभिः ।

इन्द्र॑म् । मदा॑य । जोहु॑वत् ॥

Padapatha Devanagari Nonaccented

एषः । सोमः । अधि । त्वचि । गवाम् । क्रीळति । अद्रिऽभिः ।

इन्द्रम् । मदाय । जोहुवत् ॥

Padapatha Transcription Accented

eṣáḥ ǀ sómaḥ ǀ ádhi ǀ tvací ǀ gávām ǀ krīḷati ǀ ádri-bhiḥ ǀ

índram ǀ mádāya ǀ jóhuvat ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ somaḥ ǀ adhi ǀ tvaci ǀ gavām ǀ krīḷati ǀ adri-bhiḥ ǀ

indram ǀ madāya ǀ johuvat ǁ

09.066.30   (Mandala. Sukta. Rik)

7.2.12.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.180   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्य॑ ते द्यु॒म्नव॒त्पयः॒ पव॑मा॒नाभृ॑तं दि॒वः ।

तेन॑ नो मृळ जी॒वसे॑ ॥

Samhita Devanagari Nonaccented

यस्य ते द्युम्नवत्पयः पवमानाभृतं दिवः ।

तेन नो मृळ जीवसे ॥

Samhita Transcription Accented

yásya te dyumnávatpáyaḥ pávamānā́bhṛtam diváḥ ǀ

téna no mṛḷa jīváse ǁ

Samhita Transcription Nonaccented

yasya te dyumnavatpayaḥ pavamānābhṛtam divaḥ ǀ

tena no mṛḷa jīvase ǁ

Padapatha Devanagari Accented

यस्य॑ । ते॒ । द्यु॒म्नऽव॑त् । पयः॑ । पव॑मान । आऽभृ॑तम् । दि॒वः ।

तेन॑ । नः॒ । मृ॒ळ॒ । जी॒वसे॑ ॥

Padapatha Devanagari Nonaccented

यस्य । ते । द्युम्नऽवत् । पयः । पवमान । आऽभृतम् । दिवः ।

तेन । नः । मृळ । जीवसे ॥

Padapatha Transcription Accented

yásya ǀ te ǀ dyumná-vat ǀ páyaḥ ǀ pávamāna ǀ ā́-bhṛtam ǀ diváḥ ǀ

téna ǀ naḥ ǀ mṛḷa ǀ jīváse ǁ

Padapatha Transcription Nonaccented

yasya ǀ te ǀ dyumna-vat ǀ payaḥ ǀ pavamāna ǀ ā-bhṛtam ǀ divaḥ ǀ

tena ǀ naḥ ǀ mṛḷa ǀ jīvase ǁ