SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 67

 

1. Info

To:    1-9, 11-22, 28-30: soma pavamāna;
10: pūṣan;
23, 24: agni;
25: savitṛ;
26: agni, savitṛ;
27: agni, viśvedevās;
31, 32: praise of the student of the pāvamānī hymns
From:   1-3: bharadvāja bārhaspatya;
4-6: kaśyapa mārīca;
7-9: gotama rāhūgaṇa;
10-12: atri;
13-15: viśvāmitra;
16-18: jamadagni bhārgava;
19-21: vasiṣṭha maitrāvaruṇi;
22-32: pavitra āṅgirasa or vasiṣṭha maitrāvaruṇi or both together
Metres:   1st set of styles: nicṛdgāyatrī (1, 2, 4, 5, 11-13, 15, 19, 23, 25); gāyatrī (6, 7, 9, 14, 20-22, 24, 26, 28, 29); virāḍārcīgāyatrī (16-18); virāḍgāyatrī (3, 8); nicṛdanuṣṭup (31, 32); yavamadhyāgāyatrī (10); anuṣṭup (27); purauṣṇik (30)

2nd set of styles: gāyatrī (1-15, 19-26, 28, 29); dvipadā gāyatrī (16-18); anuṣṭubh (27, 31, 32); pura-uṣṇih (30)
 

 

2. Audio (Samhita)

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Video (Padapatha)

 

by  Vasudevan Namboodiri in the pada adhyana style of Thirunavaya Veda Padasala with Hasta Mudras

 

 

4. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

5. Text

09.067.01   (Mandala. Sukta. Rik)

7.2.13.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.181   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं सो॑मासि धार॒युर्मं॒द्र ओजि॑ष्ठो अध्व॒रे ।

पव॑स्व मंह॒यद्र॑यिः ॥

Samhita Devanagari Nonaccented

त्वं सोमासि धारयुर्मंद्र ओजिष्ठो अध्वरे ।

पवस्व मंहयद्रयिः ॥

Samhita Transcription Accented

tvám somāsi dhārayúrmandrá ójiṣṭho adhvaré ǀ

pávasva maṃhayádrayiḥ ǁ

Samhita Transcription Nonaccented

tvam somāsi dhārayurmandra ojiṣṭho adhvare ǀ

pavasva maṃhayadrayiḥ ǁ

Padapatha Devanagari Accented

त्वम् । सो॒म॒ । अ॒सि॒ । धा॒र॒युः । म॒न्द्रः । ओजि॑ष्ठः । अ॒ध्व॒रे ।

पव॑स्व । मं॒ह॒यत्ऽर॑यिः ॥

Padapatha Devanagari Nonaccented

त्वम् । सोम । असि । धारयुः । मन्द्रः । ओजिष्ठः । अध्वरे ।

पवस्व । मंहयत्ऽरयिः ॥

Padapatha Transcription Accented

tvám ǀ soma ǀ asi ǀ dhārayúḥ ǀ mandráḥ ǀ ójiṣṭhaḥ ǀ adhvaré ǀ

pávasva ǀ maṃhayát-rayiḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ soma ǀ asi ǀ dhārayuḥ ǀ mandraḥ ǀ ojiṣṭhaḥ ǀ adhvare ǀ

pavasva ǀ maṃhayat-rayiḥ ǁ

09.067.02   (Mandala. Sukta. Rik)

7.2.13.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.182   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं सु॒तो नृ॒माद॑नो दध॒न्वान्म॑त्स॒रिंत॑मः ।

इंद्रा॑य सू॒रिरंध॑सा ॥

Samhita Devanagari Nonaccented

त्वं सुतो नृमादनो दधन्वान्मत्सरिंतमः ।

इंद्राय सूरिरंधसा ॥

Samhita Transcription Accented

tvám sutó nṛmā́dano dadhanvā́nmatsaríntamaḥ ǀ

índrāya sūrírándhasā ǁ

Samhita Transcription Nonaccented

tvam suto nṛmādano dadhanvānmatsarintamaḥ ǀ

indrāya sūrirandhasā ǁ

Padapatha Devanagari Accented

त्वम् । सु॒तः । नृ॒ऽमाद॑नः । द॒ध॒न्वान् । म॒त्स॒रिन्ऽत॑मः ।

इन्द्रा॑य । सू॒रिः । अन्ध॑सा ॥

Padapatha Devanagari Nonaccented

त्वम् । सुतः । नृऽमादनः । दधन्वान् । मत्सरिन्ऽतमः ।

इन्द्राय । सूरिः । अन्धसा ॥

Padapatha Transcription Accented

tvám ǀ sutáḥ ǀ nṛ-mā́danaḥ ǀ dadhanvā́n ǀ matsarín-tamaḥ ǀ

índrāya ǀ sūríḥ ǀ ándhasā ǁ

Padapatha Transcription Nonaccented

tvam ǀ sutaḥ ǀ nṛ-mādanaḥ ǀ dadhanvān ǀ matsarin-tamaḥ ǀ

indrāya ǀ sūriḥ ǀ andhasā ǁ

09.067.03   (Mandala. Sukta. Rik)

7.2.13.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.183   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं सु॑ष्वा॒णो अद्रि॑भिर॒भ्य॑र्ष॒ कनि॑क्रदत् ।

द्यु॒मंतं॒ शुष्म॑मुत्त॒मं ॥

Samhita Devanagari Nonaccented

त्वं सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत् ।

द्युमंतं शुष्ममुत्तमं ॥

Samhita Transcription Accented

tvám suṣvāṇó ádribhirabhyárṣa kánikradat ǀ

dyumántam śúṣmamuttamám ǁ

Samhita Transcription Nonaccented

tvam suṣvāṇo adribhirabhyarṣa kanikradat ǀ

dyumantam śuṣmamuttamam ǁ

Padapatha Devanagari Accented

त्वम् । सु॒स्वा॒नः । अद्रि॑ऽभिः । अ॒भि । अ॒र्ष॒ । कनि॑क्रदत् ।

द्यु॒ऽमन्त॑म् । शुष्म॑म् । उ॒त्ऽत॒मम् ॥

Padapatha Devanagari Nonaccented

त्वम् । सुस्वानः । अद्रिऽभिः । अभि । अर्ष । कनिक्रदत् ।

द्युऽमन्तम् । शुष्मम् । उत्ऽतमम् ॥

Padapatha Transcription Accented

tvám ǀ susvānáḥ ǀ ádri-bhiḥ ǀ abhí ǀ arṣa ǀ kánikradat ǀ

dyu-mántam ǀ śúṣmam ǀ ut-tamám ǁ

Padapatha Transcription Nonaccented

tvam ǀ susvānaḥ ǀ adri-bhiḥ ǀ abhi ǀ arṣa ǀ kanikradat ǀ

dyu-mantam ǀ śuṣmam ǀ ut-tamam ǁ

09.067.04   (Mandala. Sukta. Rik)

7.2.13.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.184   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंदु॑र्हिन्वा॒नो अ॑र्षति ति॒रो वारा॑ण्य॒व्यया॑ ।

हरि॒र्वाज॑मचिक्रदत् ॥

Samhita Devanagari Nonaccented

इंदुर्हिन्वानो अर्षति तिरो वाराण्यव्यया ।

हरिर्वाजमचिक्रदत् ॥

Samhita Transcription Accented

índurhinvānó arṣati tiró vā́rāṇyavyáyā ǀ

hárirvā́jamacikradat ǁ

Samhita Transcription Nonaccented

indurhinvāno arṣati tiro vārāṇyavyayā ǀ

harirvājamacikradat ǁ

Padapatha Devanagari Accented

इन्दुः॑ । हि॒न्वा॒नः । अ॒र्ष॒ति॒ । ति॒रः । वारा॑णि । अ॒व्यया॑ ।

हरिः॑ । वाज॑म् । अ॒चि॒क्र॒द॒त् ॥

Padapatha Devanagari Nonaccented

इन्दुः । हिन्वानः । अर्षति । तिरः । वाराणि । अव्यया ।

हरिः । वाजम् । अचिक्रदत् ॥

Padapatha Transcription Accented

índuḥ ǀ hinvānáḥ ǀ arṣati ǀ tiráḥ ǀ vā́rāṇi ǀ avyáyā ǀ

háriḥ ǀ vā́jam ǀ acikradat ǁ

Padapatha Transcription Nonaccented

induḥ ǀ hinvānaḥ ǀ arṣati ǀ tiraḥ ǀ vārāṇi ǀ avyayā ǀ

hariḥ ǀ vājam ǀ acikradat ǁ

09.067.05   (Mandala. Sukta. Rik)

7.2.13.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.185   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंदो॒ व्यव्य॑मर्षसि॒ वि श्रवां॑सि॒ वि सौभ॑गा ।

वि वाजा॑न्त्सोम॒ गोम॑तः ॥

Samhita Devanagari Nonaccented

इंदो व्यव्यमर्षसि वि श्रवांसि वि सौभगा ।

वि वाजान्त्सोम गोमतः ॥

Samhita Transcription Accented

índo vyávyamarṣasi ví śrávāṃsi ví sáubhagā ǀ

ví vā́jāntsoma gómataḥ ǁ

Samhita Transcription Nonaccented

indo vyavyamarṣasi vi śravāṃsi vi saubhagā ǀ

vi vājāntsoma gomataḥ ǁ

Padapatha Devanagari Accented

इन्दो॒ इति॑ । वि । अव्य॑म् । अ॒र्ष॒सि॒ । वि । श्रवां॑सि । वि । सौभ॑गा ।

वि । वाजा॑न् । सो॒म॒ । गोऽम॑तः ॥

Padapatha Devanagari Nonaccented

इन्दो इति । वि । अव्यम् । अर्षसि । वि । श्रवांसि । वि । सौभगा ।

वि । वाजान् । सोम । गोऽमतः ॥

Padapatha Transcription Accented

índo íti ǀ ví ǀ ávyam ǀ arṣasi ǀ ví ǀ śrávāṃsi ǀ ví ǀ sáubhagā ǀ

ví ǀ vā́jān ǀ soma ǀ gó-mataḥ ǁ

Padapatha Transcription Nonaccented

indo iti ǀ vi ǀ avyam ǀ arṣasi ǀ vi ǀ śravāṃsi ǀ vi ǀ saubhagā ǀ

vi ǀ vājān ǀ soma ǀ go-mataḥ ǁ

09.067.06   (Mandala. Sukta. Rik)

7.2.14.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.186   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ न॑ इंदो शत॒ग्विनं॑ र॒यिं गोमं॑तम॒श्विनं॑ ।

भरा॑ सोम सह॒स्रिणं॑ ॥

Samhita Devanagari Nonaccented

आ न इंदो शतग्विनं रयिं गोमंतमश्विनं ।

भरा सोम सहस्रिणं ॥

Samhita Transcription Accented

ā́ na indo śatagvínam rayím gómantamaśvínam ǀ

bhárā soma sahasríṇam ǁ

Samhita Transcription Nonaccented

ā na indo śatagvinam rayim gomantamaśvinam ǀ

bharā soma sahasriṇam ǁ

Padapatha Devanagari Accented

आ । नः॒ । इ॒न्दो॒ इति॑ । श॒त॒ऽग्विन॑म् । र॒यिम् । गोऽम॑न्तम् । अ॒श्विन॑म् ।

भर॑ । सो॒म॒ । स॒ह॒स्रिण॑म् ॥

Padapatha Devanagari Nonaccented

आ । नः । इन्दो इति । शतऽग्विनम् । रयिम् । गोऽमन्तम् । अश्विनम् ।

भर । सोम । सहस्रिणम् ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ indo íti ǀ śata-gvínam ǀ rayím ǀ gó-mantam ǀ aśvínam ǀ

bhára ǀ soma ǀ sahasríṇam ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ indo iti ǀ śata-gvinam ǀ rayim ǀ go-mantam ǀ aśvinam ǀ

bhara ǀ soma ǀ sahasriṇam ǁ

09.067.07   (Mandala. Sukta. Rik)

7.2.14.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.187   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑मानास॒ इंद॑वस्ति॒रः प॒वित्र॑मा॒शवः॑ ।

इंद्रं॒ यामे॑भिराशत ॥

Samhita Devanagari Nonaccented

पवमानास इंदवस्तिरः पवित्रमाशवः ।

इंद्रं यामेभिराशत ॥

Samhita Transcription Accented

pávamānāsa índavastiráḥ pavítramāśávaḥ ǀ

índram yā́mebhirāśata ǁ

Samhita Transcription Nonaccented

pavamānāsa indavastiraḥ pavitramāśavaḥ ǀ

indram yāmebhirāśata ǁ

Padapatha Devanagari Accented

पव॑मानासः । इन्द॑वः । ति॒रः । प॒वित्र॑म् । आ॒शवः॑ ।

इन्द्र॑म् । यामे॑भिः । आ॒श॒त॒ ॥

Padapatha Devanagari Nonaccented

पवमानासः । इन्दवः । तिरः । पवित्रम् । आशवः ।

इन्द्रम् । यामेभिः । आशत ॥

Padapatha Transcription Accented

pávamānāsaḥ ǀ índavaḥ ǀ tiráḥ ǀ pavítram ǀ āśávaḥ ǀ

índram ǀ yā́mebhiḥ ǀ āśata ǁ

Padapatha Transcription Nonaccented

pavamānāsaḥ ǀ indavaḥ ǀ tiraḥ ǀ pavitram ǀ āśavaḥ ǀ

indram ǀ yāmebhiḥ ǀ āśata ǁ

09.067.08   (Mandala. Sukta. Rik)

7.2.14.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.188   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क॒कु॒हः सो॒म्यो रस॒ इंदु॒रिंद्रा॑य पू॒र्व्यः ।

आ॒युः प॑वत आ॒यवे॑ ॥

Samhita Devanagari Nonaccented

ककुहः सोम्यो रस इंदुरिंद्राय पूर्व्यः ।

आयुः पवत आयवे ॥

Samhita Transcription Accented

kakuháḥ somyó rása índuríndrāya pūrvyáḥ ǀ

āyúḥ pavata āyáve ǁ

Samhita Transcription Nonaccented

kakuhaḥ somyo rasa indurindrāya pūrvyaḥ ǀ

āyuḥ pavata āyave ǁ

Padapatha Devanagari Accented

क॒कु॒हः । सो॒म्यः । रसः॑ । इन्दुः॑ । इन्द्रा॑य । पू॒र्व्यः ।

आ॒युः । प॒व॒ते॒ । आ॒यवे॑ ॥

Padapatha Devanagari Nonaccented

ककुहः । सोम्यः । रसः । इन्दुः । इन्द्राय । पूर्व्यः ।

आयुः । पवते । आयवे ॥

Padapatha Transcription Accented

kakuháḥ ǀ somyáḥ ǀ rásaḥ ǀ índuḥ ǀ índrāya ǀ pūrvyáḥ ǀ

āyúḥ ǀ pavate ǀ āyáve ǁ

Padapatha Transcription Nonaccented

kakuhaḥ ǀ somyaḥ ǀ rasaḥ ǀ induḥ ǀ indrāya ǀ pūrvyaḥ ǀ

āyuḥ ǀ pavate ǀ āyave ǁ

09.067.09   (Mandala. Sukta. Rik)

7.2.14.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.189   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हि॒न्वंति॒ सूर॒मुस्र॑यः॒ पव॑मानं मधु॒श्चुतं॑ ।

अ॒भि गि॒रा सम॑स्वरन् ॥

Samhita Devanagari Nonaccented

हिन्वंति सूरमुस्रयः पवमानं मधुश्चुतं ।

अभि गिरा समस्वरन् ॥

Samhita Transcription Accented

hinvánti sū́ramúsrayaḥ pávamānam madhuścútam ǀ

abhí girā́ sámasvaran ǁ

Samhita Transcription Nonaccented

hinvanti sūramusrayaḥ pavamānam madhuścutam ǀ

abhi girā samasvaran ǁ

Padapatha Devanagari Accented

हि॒न्वन्ति॑ । सूर॑म् । उस्र॑यः । पव॑मानम् । म॒धु॒ऽश्चुत॑म् ।

अ॒भि । गि॒रा । सम् । अ॒स्व॒र॒न् ॥

Padapatha Devanagari Nonaccented

हिन्वन्ति । सूरम् । उस्रयः । पवमानम् । मधुऽश्चुतम् ।

अभि । गिरा । सम् । अस्वरन् ॥

Padapatha Transcription Accented

hinvánti ǀ sū́ram ǀ úsrayaḥ ǀ pávamānam ǀ madhu-ścútam ǀ

abhí ǀ girā́ ǀ sám ǀ asvaran ǁ

Padapatha Transcription Nonaccented

hinvanti ǀ sūram ǀ usrayaḥ ǀ pavamānam ǀ madhu-ścutam ǀ

abhi ǀ girā ǀ sam ǀ asvaran ǁ

09.067.10   (Mandala. Sukta. Rik)

7.2.14.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.190   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒वि॒ता नो॑ अ॒जाश्वः॑ पू॒षा याम॑नियामनि ।

आ भ॑क्षत्क॒न्या॑सु नः ॥

Samhita Devanagari Nonaccented

अविता नो अजाश्वः पूषा यामनियामनि ।

आ भक्षत्कन्यासु नः ॥

Samhita Transcription Accented

avitā́ no ajā́śvaḥ pūṣā́ yā́maniyāmani ǀ

ā́ bhakṣatkanyā́su naḥ ǁ

Samhita Transcription Nonaccented

avitā no ajāśvaḥ pūṣā yāmaniyāmani ǀ

ā bhakṣatkanyāsu naḥ ǁ

Padapatha Devanagari Accented

अ॒वि॒ता । नः॒ । अ॒जऽअ॑श्वः । पू॒षा । याम॑निऽयामनि ।

आ । भ॒क्ष॒त् । क॒न्या॑सु । नः॒ ॥

Padapatha Devanagari Nonaccented

अविता । नः । अजऽअश्वः । पूषा । यामनिऽयामनि ।

आ । भक्षत् । कन्यासु । नः ॥

Padapatha Transcription Accented

avitā́ ǀ naḥ ǀ ajá-aśvaḥ ǀ pūṣā́ ǀ yā́mani-yāmani ǀ

ā́ ǀ bhakṣat ǀ kanyā́su ǀ naḥ ǁ

Padapatha Transcription Nonaccented

avitā ǀ naḥ ǀ aja-aśvaḥ ǀ pūṣā ǀ yāmani-yāmani ǀ

ā ǀ bhakṣat ǀ kanyāsu ǀ naḥ ǁ

09.067.11   (Mandala. Sukta. Rik)

7.2.15.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.191   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं सोमः॑ कप॒र्दिने॑ घृ॒तं न प॑वते॒ मधु॑ ।

आ भ॑क्षत्क॒न्या॑सु नः ॥

Samhita Devanagari Nonaccented

अयं सोमः कपर्दिने घृतं न पवते मधु ।

आ भक्षत्कन्यासु नः ॥

Samhita Transcription Accented

ayám sómaḥ kapardíne ghṛtám ná pavate mádhu ǀ

ā́ bhakṣatkanyā́su naḥ ǁ

Samhita Transcription Nonaccented

ayam somaḥ kapardine ghṛtam na pavate madhu ǀ

ā bhakṣatkanyāsu naḥ ǁ

Padapatha Devanagari Accented

अ॒यम् । सोमः॑ । क॒प॒र्दिने॑ । घृ॒तम् । न । प॒व॒ते॒ । मधु॑ ।

आ । भ॒क्ष॒त् । क॒न्या॑सु । नः॒ ॥

Padapatha Devanagari Nonaccented

अयम् । सोमः । कपर्दिने । घृतम् । न । पवते । मधु ।

आ । भक्षत् । कन्यासु । नः ॥

Padapatha Transcription Accented

ayám ǀ sómaḥ ǀ kapardíne ǀ ghṛtám ǀ ná ǀ pavate ǀ mádhu ǀ

ā́ ǀ bhakṣat ǀ kanyā́su ǀ naḥ ǁ

Padapatha Transcription Nonaccented

ayam ǀ somaḥ ǀ kapardine ǀ ghṛtam ǀ na ǀ pavate ǀ madhu ǀ

ā ǀ bhakṣat ǀ kanyāsu ǀ naḥ ǁ

09.067.12   (Mandala. Sukta. Rik)

7.2.15.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.192   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं त॑ आघृणे सु॒तो घृ॒तं न प॑वते॒ शुचि॑ ।

आ भ॑क्षत्क॒न्या॑सु नः ॥

Samhita Devanagari Nonaccented

अयं त आघृणे सुतो घृतं न पवते शुचि ।

आ भक्षत्कन्यासु नः ॥

Samhita Transcription Accented

ayám ta āghṛṇe sutó ghṛtám ná pavate śúci ǀ

ā́ bhakṣatkanyā́su naḥ ǁ

Samhita Transcription Nonaccented

ayam ta āghṛṇe suto ghṛtam na pavate śuci ǀ

ā bhakṣatkanyāsu naḥ ǁ

Padapatha Devanagari Accented

अ॒यम् । ते॒ । आ॒घृ॒णे॒ । सु॒तः । घृ॒तम् । न । प॒व॒ते॒ । शुचि॑ ।

आ । भ॒क्ष॒त् । क॒न्या॑सु । नः॒ ॥

Padapatha Devanagari Nonaccented

अयम् । ते । आघृणे । सुतः । घृतम् । न । पवते । शुचि ।

आ । भक्षत् । कन्यासु । नः ॥

Padapatha Transcription Accented

ayám ǀ te ǀ āghṛṇe ǀ sutáḥ ǀ ghṛtám ǀ ná ǀ pavate ǀ śúci ǀ

ā́ ǀ bhakṣat ǀ kanyā́su ǀ naḥ ǁ

Padapatha Transcription Nonaccented

ayam ǀ te ǀ āghṛṇe ǀ sutaḥ ǀ ghṛtam ǀ na ǀ pavate ǀ śuci ǀ

ā ǀ bhakṣat ǀ kanyāsu ǀ naḥ ǁ

09.067.13   (Mandala. Sukta. Rik)

7.2.15.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.193   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वा॒चो जं॒तुः क॑वी॒नां पव॑स्व सोम॒ धार॑या ।

दे॒वेषु॑ रत्न॒धा अ॑सि ॥

Samhita Devanagari Nonaccented

वाचो जंतुः कवीनां पवस्व सोम धारया ।

देवेषु रत्नधा असि ॥

Samhita Transcription Accented

vācó jantúḥ kavīnā́m pávasva soma dhā́rayā ǀ

devéṣu ratnadhā́ asi ǁ

Samhita Transcription Nonaccented

vāco jantuḥ kavīnām pavasva soma dhārayā ǀ

deveṣu ratnadhā asi ǁ

Padapatha Devanagari Accented

वा॒चः । ज॒न्तुः । क॒वी॒नाम् । पव॑स्व । सो॒म॒ । धार॑या ।

दे॒वेषु॑ । र॒त्न॒ऽधाः । अ॒सि॒ ॥

Padapatha Devanagari Nonaccented

वाचः । जन्तुः । कवीनाम् । पवस्व । सोम । धारया ।

देवेषु । रत्नऽधाः । असि ॥

Padapatha Transcription Accented

vācáḥ ǀ jantúḥ ǀ kavīnā́m ǀ pávasva ǀ soma ǀ dhā́rayā ǀ

devéṣu ǀ ratna-dhā́ḥ ǀ asi ǁ

Padapatha Transcription Nonaccented

vācaḥ ǀ jantuḥ ǀ kavīnām ǀ pavasva ǀ soma ǀ dhārayā ǀ

deveṣu ǀ ratna-dhāḥ ǀ asi ǁ

09.067.14   (Mandala. Sukta. Rik)

7.2.15.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.194   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ क॒लशे॑षु धावति श्ये॒नो वर्म॒ वि गा॑हते ।

अ॒भि द्रोणा॒ कनि॑क्रदत् ॥

Samhita Devanagari Nonaccented

आ कलशेषु धावति श्येनो वर्म वि गाहते ।

अभि द्रोणा कनिक्रदत् ॥

Samhita Transcription Accented

ā́ kaláśeṣu dhāvati śyenó várma ví gāhate ǀ

abhí dróṇā kánikradat ǁ

Samhita Transcription Nonaccented

ā kalaśeṣu dhāvati śyeno varma vi gāhate ǀ

abhi droṇā kanikradat ǁ

Padapatha Devanagari Accented

आ । क॒लशे॑षु । धा॒व॒ति॒ । श्ये॒नः । वर्म॑ । वि । गा॒ह॒ते॒ ।

अ॒भि । द्रोणा॑ । कनि॑क्रदत् ॥

Padapatha Devanagari Nonaccented

आ । कलशेषु । धावति । श्येनः । वर्म । वि । गाहते ।

अभि । द्रोणा । कनिक्रदत् ॥

Padapatha Transcription Accented

ā́ ǀ kaláśeṣu ǀ dhāvati ǀ śyenáḥ ǀ várma ǀ ví ǀ gāhate ǀ

abhí ǀ dróṇā ǀ kánikradat ǁ

Padapatha Transcription Nonaccented

ā ǀ kalaśeṣu ǀ dhāvati ǀ śyenaḥ ǀ varma ǀ vi ǀ gāhate ǀ

abhi ǀ droṇā ǀ kanikradat ǁ

09.067.15   (Mandala. Sukta. Rik)

7.2.15.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.195   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॒ प्र सो॑म ते॒ रसोऽस॑र्जि क॒लशे॑ सु॒तः ।

श्ये॒नो न त॒क्तो अ॑र्षति ॥

Samhita Devanagari Nonaccented

परि प्र सोम ते रसोऽसर्जि कलशे सुतः ।

श्येनो न तक्तो अर्षति ॥

Samhita Transcription Accented

pári prá soma te rásó’sarji kaláśe sutáḥ ǀ

śyenó ná taktó arṣati ǁ

Samhita Transcription Nonaccented

pari pra soma te raso’sarji kalaśe sutaḥ ǀ

śyeno na takto arṣati ǁ

Padapatha Devanagari Accented

परि॑ । प्र । सो॒म॒ । ते॒ । रसः॑ । अस॑र्जि । क॒लशे॑ । सु॒तः ।

श्ये॒नः । न । त॒क्तः । अ॒र्ष॒ति॒ ॥

Padapatha Devanagari Nonaccented

परि । प्र । सोम । ते । रसः । असर्जि । कलशे । सुतः ।

श्येनः । न । तक्तः । अर्षति ॥

Padapatha Transcription Accented

pári ǀ prá ǀ soma ǀ te ǀ rásaḥ ǀ ásarji ǀ kaláśe ǀ sutáḥ ǀ

śyenáḥ ǀ ná ǀ taktáḥ ǀ arṣati ǁ

Padapatha Transcription Nonaccented

pari ǀ pra ǀ soma ǀ te ǀ rasaḥ ǀ asarji ǀ kalaśe ǀ sutaḥ ǀ

śyenaḥ ǀ na ǀ taktaḥ ǀ arṣati ǁ

09.067.16   (Mandala. Sukta. Rik)

7.2.16.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.196   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑स्व सोम मं॒दय॒न्निंद्रा॑य॒ मधु॑मत्तमः ॥

Samhita Devanagari Nonaccented

पवस्व सोम मंदयन्निंद्राय मधुमत्तमः ॥

Samhita Transcription Accented

pávasva soma mandáyanníndrāya mádhumattamaḥ ǁ

Samhita Transcription Nonaccented

pavasva soma mandayannindrāya madhumattamaḥ ǁ

Padapatha Devanagari Accented

पव॑स्व । सो॒म॒ । म॒न्दय॑न् । इन्द्रा॑य । मधु॑मत्ऽतमः ॥

Padapatha Devanagari Nonaccented

पवस्व । सोम । मन्दयन् । इन्द्राय । मधुमत्ऽतमः ॥

Padapatha Transcription Accented

pávasva ǀ soma ǀ mandáyan ǀ índrāya ǀ mádhumat-tamaḥ ǁ

Padapatha Transcription Nonaccented

pavasva ǀ soma ǀ mandayan ǀ indrāya ǀ madhumat-tamaḥ ǁ

09.067.17   (Mandala. Sukta. Rik)

7.2.16.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.197   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

असृ॑ग्रंदे॒ववी॑तये वाज॒यंतो॒ रथा॑ इव ॥

Samhita Devanagari Nonaccented

असृग्रंदेववीतये वाजयंतो रथा इव ॥

Samhita Transcription Accented

ásṛgrandevávītaye vājayánto ráthā iva ǁ

Samhita Transcription Nonaccented

asṛgrandevavītaye vājayanto rathā iva ǁ

Padapatha Devanagari Accented

असृ॑ग्रन् । दे॒वऽवी॑तये । वा॒ज॒ऽयन्तः॑ । रथाः॑ऽइव ॥

Padapatha Devanagari Nonaccented

असृग्रन् । देवऽवीतये । वाजऽयन्तः । रथाःऽइव ॥

Padapatha Transcription Accented

ásṛgran ǀ devá-vītaye ǀ vāja-yántaḥ ǀ ráthāḥ-iva ǁ

Padapatha Transcription Nonaccented

asṛgran ǀ deva-vītaye ǀ vāja-yantaḥ ǀ rathāḥ-iva ǁ

09.067.18   (Mandala. Sukta. Rik)

7.2.16.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.198   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते सु॒तासो॑ म॒दिंत॑माः शु॒क्रा वा॒युम॑सृक्षत ॥

Samhita Devanagari Nonaccented

ते सुतासो मदिंतमाः शुक्रा वायुमसृक्षत ॥

Samhita Transcription Accented

té sutā́so madíntamāḥ śukrā́ vāyúmasṛkṣata ǁ

Samhita Transcription Nonaccented

te sutāso madintamāḥ śukrā vāyumasṛkṣata ǁ

Padapatha Devanagari Accented

ते । सु॒तासः॑ । म॒दिन्ऽत॑माः । शु॒क्राः । वा॒युम् । अ॒सृ॒क्ष॒त॒ ॥

Padapatha Devanagari Nonaccented

ते । सुतासः । मदिन्ऽतमाः । शुक्राः । वायुम् । असृक्षत ॥

Padapatha Transcription Accented

té ǀ sutā́saḥ ǀ madín-tamāḥ ǀ śukrā́ḥ ǀ vāyúm ǀ asṛkṣata ǁ

Padapatha Transcription Nonaccented

te ǀ sutāsaḥ ǀ madin-tamāḥ ǀ śukrāḥ ǀ vāyum ǀ asṛkṣata ǁ

09.067.19   (Mandala. Sukta. Rik)

7.2.16.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.199   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ग्राव्णा॑ तु॒न्नो अ॒भिष्टु॑तः प॒वित्रं॑ सोम गच्छसि ।

दध॑त्स्तो॒त्रे सु॒वीर्यं॑ ॥

Samhita Devanagari Nonaccented

ग्राव्णा तुन्नो अभिष्टुतः पवित्रं सोम गच्छसि ।

दधत्स्तोत्रे सुवीर्यं ॥

Samhita Transcription Accented

grā́vṇā tunnó abhíṣṭutaḥ pavítram soma gacchasi ǀ

dádhatstotré suvī́ryam ǁ

Samhita Transcription Nonaccented

grāvṇā tunno abhiṣṭutaḥ pavitram soma gacchasi ǀ

dadhatstotre suvīryam ǁ

Padapatha Devanagari Accented

ग्राव्णा॑ । तु॒न्नः । अ॒भिऽस्तु॑तः । प॒वित्र॑म् । सो॒म॒ । ग॒च्छ॒सि॒ ।

दध॑त् । स्तो॒त्रे । सु॒ऽवीर्य॑म् ॥

Padapatha Devanagari Nonaccented

ग्राव्णा । तुन्नः । अभिऽस्तुतः । पवित्रम् । सोम । गच्छसि ।

दधत् । स्तोत्रे । सुऽवीर्यम् ॥

Padapatha Transcription Accented

grā́vṇā ǀ tunnáḥ ǀ abhí-stutaḥ ǀ pavítram ǀ soma ǀ gacchasi ǀ

dádhat ǀ stotré ǀ su-vī́ryam ǁ

Padapatha Transcription Nonaccented

grāvṇā ǀ tunnaḥ ǀ abhi-stutaḥ ǀ pavitram ǀ soma ǀ gacchasi ǀ

dadhat ǀ stotre ǀ su-vīryam ǁ

09.067.20   (Mandala. Sukta. Rik)

7.2.16.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.200   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष तु॒न्नो अ॒भिष्टु॑तः प॒वित्र॒मति॑ गाहते ।

र॒क्षो॒हा वार॑म॒व्ययं॑ ॥

Samhita Devanagari Nonaccented

एष तुन्नो अभिष्टुतः पवित्रमति गाहते ।

रक्षोहा वारमव्ययं ॥

Samhita Transcription Accented

eṣá tunnó abhíṣṭutaḥ pavítramáti gāhate ǀ

rakṣohā́ vā́ramavyáyam ǁ

Samhita Transcription Nonaccented

eṣa tunno abhiṣṭutaḥ pavitramati gāhate ǀ

rakṣohā vāramavyayam ǁ

Padapatha Devanagari Accented

ए॒षः । तु॒न्नः । अ॒भिऽस्तु॑तः । प॒वित्र॑म् । अति॑ । गा॒ह॒ते॒ ।

र॒क्षः॒ऽहा । वार॑म् । अ॒व्यय॑म् ॥

Padapatha Devanagari Nonaccented

एषः । तुन्नः । अभिऽस्तुतः । पवित्रम् । अति । गाहते ।

रक्षःऽहा । वारम् । अव्ययम् ॥

Padapatha Transcription Accented

eṣáḥ ǀ tunnáḥ ǀ abhí-stutaḥ ǀ pavítram ǀ áti ǀ gāhate ǀ

rakṣaḥ-hā́ ǀ vā́ram ǀ avyáyam ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ tunnaḥ ǀ abhi-stutaḥ ǀ pavitram ǀ ati ǀ gāhate ǀ

rakṣaḥ-hā ǀ vāram ǀ avyayam ǁ

09.067.21   (Mandala. Sukta. Rik)

7.2.17.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.201   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदंति॒ यच्च॑ दूर॒के भ॒यं विं॒दति॒ मामि॒ह ।

पव॑मान॒ वि तज्ज॑हि ॥

Samhita Devanagari Nonaccented

यदंति यच्च दूरके भयं विंदति मामिह ।

पवमान वि तज्जहि ॥

Samhita Transcription Accented

yádánti yácca dūraké bhayám vindáti mā́mihá ǀ

pávamāna ví tájjahi ǁ

Samhita Transcription Nonaccented

yadanti yacca dūrake bhayam vindati māmiha ǀ

pavamāna vi tajjahi ǁ

Padapatha Devanagari Accented

यत् । अन्ति॑ । यत् । च॒ । दू॒र॒के । भ॒यम् । वि॒न्दति॑ । माम् । इ॒ह ।

पव॑मान । वि । तत् । ज॒हि॒ ॥

Padapatha Devanagari Nonaccented

यत् । अन्ति । यत् । च । दूरके । भयम् । विन्दति । माम् । इह ।

पवमान । वि । तत् । जहि ॥

Padapatha Transcription Accented

yát ǀ ánti ǀ yát ǀ ca ǀ dūraké ǀ bhayám ǀ vindáti ǀ mā́m ǀ ihá ǀ

pávamāna ǀ ví ǀ tát ǀ jahi ǁ

Padapatha Transcription Nonaccented

yat ǀ anti ǀ yat ǀ ca ǀ dūrake ǀ bhayam ǀ vindati ǀ mām ǀ iha ǀ

pavamāna ǀ vi ǀ tat ǀ jahi ǁ

09.067.22   (Mandala. Sukta. Rik)

7.2.17.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.202   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑मानः॒ सो अ॒द्य नः॑ प॒वित्रे॑ण॒ विच॑र्षणिः ।

यः पो॒ता स पु॑नातु नः ॥

Samhita Devanagari Nonaccented

पवमानः सो अद्य नः पवित्रेण विचर्षणिः ।

यः पोता स पुनातु नः ॥

Samhita Transcription Accented

pávamānaḥ só adyá naḥ pavítreṇa vícarṣaṇiḥ ǀ

yáḥ potā́ sá punātu naḥ ǁ

Samhita Transcription Nonaccented

pavamānaḥ so adya naḥ pavitreṇa vicarṣaṇiḥ ǀ

yaḥ potā sa punātu naḥ ǁ

Padapatha Devanagari Accented

पव॑मानः । सः । अ॒द्य । नः॒ । प॒वित्रे॑ण । विऽच॑र्षणिः ।

यः । पो॒ता । सः । पु॒ना॒तु॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

पवमानः । सः । अद्य । नः । पवित्रेण । विऽचर्षणिः ।

यः । पोता । सः । पुनातु । नः ॥

Padapatha Transcription Accented

pávamānaḥ ǀ sáḥ ǀ adyá ǀ naḥ ǀ pavítreṇa ǀ ví-carṣaṇiḥ ǀ

yáḥ ǀ potā́ ǀ sáḥ ǀ punātu ǀ naḥ ǁ

Padapatha Transcription Nonaccented

pavamānaḥ ǀ saḥ ǀ adya ǀ naḥ ǀ pavitreṇa ǀ vi-carṣaṇiḥ ǀ

yaḥ ǀ potā ǀ saḥ ǀ punātu ǀ naḥ ǁ

09.067.23   (Mandala. Sukta. Rik)

7.2.17.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.203   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्ते॑ प॒वित्र॑म॒र्चिष्यग्ने॒ वित॑तमं॒तरा ।

ब्रह्म॒ तेन॑ पुनीहि नः ॥

Samhita Devanagari Nonaccented

यत्ते पवित्रमर्चिष्यग्ने विततमंतरा ।

ब्रह्म तेन पुनीहि नः ॥

Samhita Transcription Accented

yátte pavítramarcíṣyágne vítatamantárā́ ǀ

bráhma téna punīhi naḥ ǁ

Samhita Transcription Nonaccented

yatte pavitramarciṣyagne vitatamantarā ǀ

brahma tena punīhi naḥ ǁ

Padapatha Devanagari Accented

यत् । ते॒ । प॒वित्र॑म् । अ॒र्चिषि॑ । अग्ने॑ । विऽत॑तम् । अ॒न्तः । आ ।

ब्रह्म॑ । तेन॑ । पु॒नी॒हि॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

यत् । ते । पवित्रम् । अर्चिषि । अग्ने । विऽततम् । अन्तः । आ ।

ब्रह्म । तेन । पुनीहि । नः ॥

Padapatha Transcription Accented

yát ǀ te ǀ pavítram ǀ arcíṣi ǀ ágne ǀ ví-tatam ǀ antáḥ ǀ ā́ ǀ

bráhma ǀ téna ǀ punīhi ǀ naḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ te ǀ pavitram ǀ arciṣi ǀ agne ǀ vi-tatam ǀ antaḥ ǀ ā ǀ

brahma ǀ tena ǀ punīhi ǀ naḥ ǁ

09.067.24   (Mandala. Sukta. Rik)

7.2.17.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.204   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्ते॑ प॒वित्र॑मर्चि॒वदग्ने॒ तेन॑ पुनीहि नः ।

ब्र॒ह्म॒स॒वैः पु॑नीहि नः ॥

Samhita Devanagari Nonaccented

यत्ते पवित्रमर्चिवदग्ने तेन पुनीहि नः ।

ब्रह्मसवैः पुनीहि नः ॥

Samhita Transcription Accented

yátte pavítramarcivádágne téna punīhi naḥ ǀ

brahmasaváiḥ punīhi naḥ ǁ

Samhita Transcription Nonaccented

yatte pavitramarcivadagne tena punīhi naḥ ǀ

brahmasavaiḥ punīhi naḥ ǁ

Padapatha Devanagari Accented

यत् । ते॒ । प॒वित्र॑म् । अ॒र्चि॒ऽवत् । अग्ने॑ । तेन॑ । पु॒नी॒हि॒ । नः॒ ।

ब्र॒ह्म॒ऽस॒वैः । पु॒नी॒हि॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

यत् । ते । पवित्रम् । अर्चिऽवत् । अग्ने । तेन । पुनीहि । नः ।

ब्रह्मऽसवैः । पुनीहि । नः ॥

Padapatha Transcription Accented

yát ǀ te ǀ pavítram ǀ arci-vát ǀ ágne ǀ téna ǀ punīhi ǀ naḥ ǀ

brahma-saváiḥ ǀ punīhi ǀ naḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ te ǀ pavitram ǀ arci-vat ǀ agne ǀ tena ǀ punīhi ǀ naḥ ǀ

brahma-savaiḥ ǀ punīhi ǀ naḥ ǁ

09.067.25   (Mandala. Sukta. Rik)

7.2.17.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.205   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒भाभ्यां॑ देव सवितः प॒वित्रे॑ण स॒वेन॑ च ।

मां पु॑नीहि वि॒श्वतः॑ ॥

Samhita Devanagari Nonaccented

उभाभ्यां देव सवितः पवित्रेण सवेन च ।

मां पुनीहि विश्वतः ॥

Samhita Transcription Accented

ubhā́bhyām deva savitaḥ pavítreṇa savéna ca ǀ

mā́m punīhi viśvátaḥ ǁ

Samhita Transcription Nonaccented

ubhābhyām deva savitaḥ pavitreṇa savena ca ǀ

mām punīhi viśvataḥ ǁ

Padapatha Devanagari Accented

उ॒भाभ्या॑म् । दे॒व॒ । स॒वि॒तः॒ । प॒वित्रे॑ण । स॒वेन॑ । च॒ ।

माम् । पु॒नी॒हि॒ । वि॒श्वतः॑ ॥

Padapatha Devanagari Nonaccented

उभाभ्याम् । देव । सवितः । पवित्रेण । सवेन । च ।

माम् । पुनीहि । विश्वतः ॥

Padapatha Transcription Accented

ubhā́bhyām ǀ deva ǀ savitaḥ ǀ pavítreṇa ǀ savéna ǀ ca ǀ

mā́m ǀ punīhi ǀ viśvátaḥ ǁ

Padapatha Transcription Nonaccented

ubhābhyām ǀ deva ǀ savitaḥ ǀ pavitreṇa ǀ savena ǀ ca ǀ

mām ǀ punīhi ǀ viśvataḥ ǁ

09.067.26   (Mandala. Sukta. Rik)

7.2.18.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.206   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रि॒भिष्ट्वं दे॑व सवित॒र्वर्षि॑ष्ठैः सोम॒ धाम॑भिः ।

अग्ने॒ दक्षैः॑ पुनीहि नः ॥

Samhita Devanagari Nonaccented

त्रिभिष्ट्वं देव सवितर्वर्षिष्ठैः सोम धामभिः ।

अग्ने दक्षैः पुनीहि नः ॥

Samhita Transcription Accented

tribhíṣṭvám deva savitarvárṣiṣṭhaiḥ soma dhā́mabhiḥ ǀ

ágne dákṣaiḥ punīhi naḥ ǁ

Samhita Transcription Nonaccented

tribhiṣṭvam deva savitarvarṣiṣṭhaiḥ soma dhāmabhiḥ ǀ

agne dakṣaiḥ punīhi naḥ ǁ

Padapatha Devanagari Accented

त्रि॒ऽभिः । त्वम् । दे॒व॒ । स॒वि॒तः॒ । वर्षि॑ष्ठैः । सो॒म॒ । धाम॑ऽभिः ।

अग्ने॑ । दक्षैः॑ । पु॒नी॒हि॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

त्रिऽभिः । त्वम् । देव । सवितः । वर्षिष्ठैः । सोम । धामऽभिः ।

अग्ने । दक्षैः । पुनीहि । नः ॥

Padapatha Transcription Accented

tri-bhíḥ ǀ tvám ǀ deva ǀ savitaḥ ǀ várṣiṣṭhaiḥ ǀ soma ǀ dhā́ma-bhiḥ ǀ

ágne ǀ dákṣaiḥ ǀ punīhi ǀ naḥ ǁ

Padapatha Transcription Nonaccented

tri-bhiḥ ǀ tvam ǀ deva ǀ savitaḥ ǀ varṣiṣṭhaiḥ ǀ soma ǀ dhāma-bhiḥ ǀ

agne ǀ dakṣaiḥ ǀ punīhi ǀ naḥ ǁ

09.067.27   (Mandala. Sukta. Rik)

7.2.18.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.207   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒नंतु॒ मां दे॑वज॒नाः पु॒नंतु॒ वस॑वो धि॒या ।

विश्वे॑ देवाः पुनी॒त मा॒ जात॑वेदः पुनी॒हि मा॑ ॥

Samhita Devanagari Nonaccented

पुनंतु मां देवजनाः पुनंतु वसवो धिया ।

विश्वे देवाः पुनीत मा जातवेदः पुनीहि मा ॥

Samhita Transcription Accented

punántu mā́m devajanā́ḥ punántu vásavo dhiyā́ ǀ

víśve devāḥ punītá mā jā́tavedaḥ punīhí mā ǁ

Samhita Transcription Nonaccented

punantu mām devajanāḥ punantu vasavo dhiyā ǀ

viśve devāḥ punīta mā jātavedaḥ punīhi mā ǁ

Padapatha Devanagari Accented

पु॒नन्तु॑ । माम् । दे॒व॒ऽज॒नाः । पु॒नन्तु॑ । वस॑वः । धि॒या ।

विश्वे॑ । दे॒वाः॒ । पु॒नी॒त । मा॒ । जात॑ऽवेदः । पु॒नी॒हि । मा॒ ॥

Padapatha Devanagari Nonaccented

पुनन्तु । माम् । देवऽजनाः । पुनन्तु । वसवः । धिया ।

विश्वे । देवाः । पुनीत । मा । जातऽवेदः । पुनीहि । मा ॥

Padapatha Transcription Accented

punántu ǀ mā́m ǀ deva-janā́ḥ ǀ punántu ǀ vásavaḥ ǀ dhiyā́ ǀ

víśve ǀ devāḥ ǀ punītá ǀ mā ǀ jā́ta-vedaḥ ǀ punīhí ǀ mā ǁ

Padapatha Transcription Nonaccented

punantu ǀ mām ǀ deva-janāḥ ǀ punantu ǀ vasavaḥ ǀ dhiyā ǀ

viśve ǀ devāḥ ǀ punīta ǀ mā ǀ jāta-vedaḥ ǀ punīhi ǀ mā ǁ

09.067.28   (Mandala. Sukta. Rik)

7.2.18.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.208   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र प्या॑यस्व॒ प्र स्यं॑दस्व॒ सोम॒ विश्वे॑भिरं॒शुभिः॑ ।

दे॒वेभ्य॑ उत्त॒मं ह॒विः ॥

Samhita Devanagari Nonaccented

प्र प्यायस्व प्र स्यंदस्व सोम विश्वेभिरंशुभिः ।

देवेभ्य उत्तमं हविः ॥

Samhita Transcription Accented

prá pyāyasva prá syandasva sóma víśvebhiraṃśúbhiḥ ǀ

devébhya uttamám havíḥ ǁ

Samhita Transcription Nonaccented

pra pyāyasva pra syandasva soma viśvebhiraṃśubhiḥ ǀ

devebhya uttamam haviḥ ǁ

Padapatha Devanagari Accented

प्र । प्या॒य॒स्व॒ । प्र । स्य॒न्द॒स्व॒ । सोम॑ । विश्वे॑भिः । अं॒शुऽभिः॑ ।

दे॒वेभ्यः॑ । उ॒त्ऽत॒मम् । ह॒विः ॥

Padapatha Devanagari Nonaccented

प्र । प्यायस्व । प्र । स्यन्दस्व । सोम । विश्वेभिः । अंशुऽभिः ।

देवेभ्यः । उत्ऽतमम् । हविः ॥

Padapatha Transcription Accented

prá ǀ pyāyasva ǀ prá ǀ syandasva ǀ sóma ǀ víśvebhiḥ ǀ aṃśú-bhiḥ ǀ

devébhyaḥ ǀ ut-tamám ǀ havíḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ pyāyasva ǀ pra ǀ syandasva ǀ soma ǀ viśvebhiḥ ǀ aṃśu-bhiḥ ǀ

devebhyaḥ ǀ ut-tamam ǀ haviḥ ǁ

09.067.29   (Mandala. Sukta. Rik)

7.2.18.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.209   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उप॑ प्रि॒यं पनि॑प्नतं॒ युवा॑नमाहुती॒वृधं॑ ।

अग॑न्म॒ बिभ्र॑तो॒ नमः॑ ॥

Samhita Devanagari Nonaccented

उप प्रियं पनिप्नतं युवानमाहुतीवृधं ।

अगन्म बिभ्रतो नमः ॥

Samhita Transcription Accented

úpa priyám pánipnatam yúvānamāhutīvṛ́dham ǀ

áganma bíbhrato námaḥ ǁ

Samhita Transcription Nonaccented

upa priyam panipnatam yuvānamāhutīvṛdham ǀ

aganma bibhrato namaḥ ǁ

Padapatha Devanagari Accented

उप॑ । प्रि॒यम् । पनि॑प्नतम् । युवा॑नम् । आ॒हु॒ति॒ऽवृध॑म् ।

अग॑न्म । बिभ्र॑तः । नमः॑ ॥

Padapatha Devanagari Nonaccented

उप । प्रियम् । पनिप्नतम् । युवानम् । आहुतिऽवृधम् ।

अगन्म । बिभ्रतः । नमः ॥

Padapatha Transcription Accented

úpa ǀ priyám ǀ pánipnatam ǀ yúvānam ǀ āhuti-vṛ́dham ǀ

áganma ǀ bíbhrataḥ ǀ námaḥ ǁ

Padapatha Transcription Nonaccented

upa ǀ priyam ǀ panipnatam ǀ yuvānam ǀ āhuti-vṛdham ǀ

aganma ǀ bibhrataḥ ǀ namaḥ ǁ

09.067.30   (Mandala. Sukta. Rik)

7.2.18.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.210   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒लाय्य॑स्य पर॒शुर्न॑नाश॒ तमा प॑वस्व देव सोम ।

आ॒खुं चि॑दे॒व दे॑व सोम ॥

Samhita Devanagari Nonaccented

अलाय्यस्य परशुर्ननाश तमा पवस्व देव सोम ।

आखुं चिदेव देव सोम ॥

Samhita Transcription Accented

alā́yyasya paraśúrnanāśa támā́ pavasva deva soma ǀ

ākhúm cidevá deva soma ǁ

Samhita Transcription Nonaccented

alāyyasya paraśurnanāśa tamā pavasva deva soma ǀ

ākhum cideva deva soma ǁ

Padapatha Devanagari Accented

अ॒लाय्य॑स्य । प॒र॒शुः । न॒ना॒श॒ । तम् । आ । प॒व॒स्व॒ । दे॒व॒ । सो॒म॒ ।

आ॒खुम् । चि॒त् । ए॒व । दे॒व॒ । सो॒म॒ ॥

Padapatha Devanagari Nonaccented

अलाय्यस्य । परशुः । ननाश । तम् । आ । पवस्व । देव । सोम ।

आखुम् । चित् । एव । देव । सोम ॥

Padapatha Transcription Accented

alā́yyasya ǀ paraśúḥ ǀ nanāśa ǀ tám ǀ ā́ ǀ pavasva ǀ deva ǀ soma ǀ

ākhúm ǀ cit ǀ evá ǀ deva ǀ soma ǁ

Padapatha Transcription Nonaccented

alāyyasya ǀ paraśuḥ ǀ nanāśa ǀ tam ǀ ā ǀ pavasva ǀ deva ǀ soma ǀ

ākhum ǀ cit ǀ eva ǀ deva ǀ soma ǁ

09.067.31   (Mandala. Sukta. Rik)

7.2.18.06    (Ashtaka. Adhyaya. Varga. Rik)

09.03.211   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यः पा॑वमा॒नीर॒ध्येत्यृषि॑भिः॒ संभृ॑तं॒ रसं॑ ।

सर्वं॒ स पू॒तम॑श्नाति स्वदि॒तं मा॑त॒रिश्व॑ना ॥

Samhita Devanagari Nonaccented

यः पावमानीरध्येत्यृषिभिः संभृतं रसं ।

सर्वं स पूतमश्नाति स्वदितं मातरिश्वना ॥

Samhita Transcription Accented

yáḥ pāvamānī́radhyétyṛ́ṣibhiḥ sámbhṛtam rásam ǀ

sárvam sá pūtámaśnāti svaditám mātaríśvanā ǁ

Samhita Transcription Nonaccented

yaḥ pāvamānīradhyetyṛṣibhiḥ sambhṛtam rasam ǀ

sarvam sa pūtamaśnāti svaditam mātariśvanā ǁ

Padapatha Devanagari Accented

यः । पा॒व॒मा॒नीः । अ॒धि॒ऽएति॑ । ऋषि॑ऽभिः । सम्ऽभृ॑तम् । रस॑म् ।

सर्व॑म् । सः । पू॒तम् । अ॒श्ना॒ति॒ । स्व॒दि॒तम् । मा॒त॒रिश्व॑ना ॥

Padapatha Devanagari Nonaccented

यः । पावमानीः । अधिऽएति । ऋषिऽभिः । सम्ऽभृतम् । रसम् ।

सर्वम् । सः । पूतम् । अश्नाति । स्वदितम् । मातरिश्वना ॥

Padapatha Transcription Accented

yáḥ ǀ pāvamānī́ḥ ǀ adhi-éti ǀ ṛ́ṣi-bhiḥ ǀ sám-bhṛtam ǀ rásam ǀ

sárvam ǀ sáḥ ǀ pūtám ǀ aśnāti ǀ svaditám ǀ mātaríśvanā ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ pāvamānīḥ ǀ adhi-eti ǀ ṛṣi-bhiḥ ǀ sam-bhṛtam ǀ rasam ǀ

sarvam ǀ saḥ ǀ pūtam ǀ aśnāti ǀ svaditam ǀ mātariśvanā ǁ

09.067.32   (Mandala. Sukta. Rik)

7.2.18.07    (Ashtaka. Adhyaya. Varga. Rik)

09.03.212   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पा॒व॒मा॒नीर्यो अ॒ध्येत्यृषि॑भिः॒ संभृ॑तं॒ रसं॑ ।

तस्मै॒ सर॑स्वती दुहे क्षी॒रं स॒र्पिर्मधू॑द॒कं ॥

Samhita Devanagari Nonaccented

पावमानीर्यो अध्येत्यृषिभिः संभृतं रसं ।

तस्मै सरस्वती दुहे क्षीरं सर्पिर्मधूदकं ॥

Samhita Transcription Accented

pāvamānī́ryó adhyétyṛ́ṣibhiḥ sámbhṛtam rásam ǀ

tásmai sárasvatī duhe kṣīrám sarpírmádhūdakám ǁ

Samhita Transcription Nonaccented

pāvamānīryo adhyetyṛṣibhiḥ sambhṛtam rasam ǀ

tasmai sarasvatī duhe kṣīram sarpirmadhūdakam ǁ

Padapatha Devanagari Accented

पा॒व॒मा॒नीः । यः । अ॒धि॒ऽएति॑ । ऋषि॑ऽभिः । सम्ऽभृ॑तम् । रस॑म् ।

तस्मै॑ । सर॑स्वती । दु॒हे॒ । क्षी॒रम् । स॒र्पिः । मधु॑ । उ॒द॒कम् ॥

Padapatha Devanagari Nonaccented

पावमानीः । यः । अधिऽएति । ऋषिऽभिः । सम्ऽभृतम् । रसम् ।

तस्मै । सरस्वती । दुहे । क्षीरम् । सर्पिः । मधु । उदकम् ॥

Padapatha Transcription Accented

pāvamānī́ḥ ǀ yáḥ ǀ adhi-éti ǀ ṛ́ṣi-bhiḥ ǀ sám-bhṛtam ǀ rásam ǀ

tásmai ǀ sárasvatī ǀ duhe ǀ kṣīrám ǀ sarpíḥ ǀ mádhu ǀ udakám ǁ

Padapatha Transcription Nonaccented

pāvamānīḥ ǀ yaḥ ǀ adhi-eti ǀ ṛṣi-bhiḥ ǀ sam-bhṛtam ǀ rasam ǀ

tasmai ǀ sarasvatī ǀ duhe ǀ kṣīram ǀ sarpiḥ ǀ madhu ǀ udakam ǁ