SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 68

 

1. Info

To:    soma pavamāna
From:   vatsaprī bhālandana
Metres:   1st set of styles: nicṛjjagatī (1, 3, 6, 7); jagatī (2, 4, 5, 9); virāḍjagatī (8); triṣṭup (10)

2nd set of styles: jagatī (1-9); triṣṭubh (10)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.068.01   (Mandala. Sukta. Rik)

7.2.19.01    (Ashtaka. Adhyaya. Varga. Rik)

09.04.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र दे॒वमच्छा॒ मधु॑मंत॒ इंद॒वोऽसि॑ष्यदंत॒ गाव॒ आ न धे॒नवः॑ ।

ब॒र्हि॒षदो॑ वच॒नावं॑त॒ ऊध॑भिः परि॒स्रुत॑मु॒स्रिया॑ नि॒र्णिजं॑ धिरे ॥

Samhita Devanagari Nonaccented

प्र देवमच्छा मधुमंत इंदवोऽसिष्यदंत गाव आ न धेनवः ।

बर्हिषदो वचनावंत ऊधभिः परिस्रुतमुस्रिया निर्णिजं धिरे ॥

Samhita Transcription Accented

prá devámácchā mádhumanta índavó’siṣyadanta gā́va ā́ ná dhenávaḥ ǀ

barhiṣádo vacanā́vanta ū́dhabhiḥ parisrútamusríyā nirṇíjam dhire ǁ

Samhita Transcription Nonaccented

pra devamacchā madhumanta indavo’siṣyadanta gāva ā na dhenavaḥ ǀ

barhiṣado vacanāvanta ūdhabhiḥ parisrutamusriyā nirṇijam dhire ǁ

Padapatha Devanagari Accented

प्र । दे॒वम् । अच्छ॑ । मधु॑ऽमन्तः । इन्द॑वः । असि॑स्यदन्त । गावः॑ । आ । न । धे॒नवः॑ ।

ब॒र्हि॒ऽसदः॑ । व॒च॒नाऽव॑न्तः । ऊध॑ऽभिः । प॒रि॒ऽस्रुत॑म् । उ॒स्रियाः॑ । निः॒ऽनिज॑म् । धि॒रे॒ ॥

Padapatha Devanagari Nonaccented

प्र । देवम् । अच्छ । मधुऽमन्तः । इन्दवः । असिस्यदन्त । गावः । आ । न । धेनवः ।

बर्हिऽसदः । वचनाऽवन्तः । ऊधऽभिः । परिऽस्रुतम् । उस्रियाः । निःऽनिजम् । धिरे ॥

Padapatha Transcription Accented

prá ǀ devám ǀ áccha ǀ mádhu-mantaḥ ǀ índavaḥ ǀ ásisyadanta ǀ gā́vaḥ ǀ ā́ ǀ ná ǀ dhenávaḥ ǀ

barhi-sádaḥ ǀ vacanā́-vantaḥ ǀ ū́dha-bhiḥ ǀ pari-srútam ǀ usríyāḥ ǀ niḥ-níjam ǀ dhire ǁ

Padapatha Transcription Nonaccented

pra ǀ devam ǀ accha ǀ madhu-mantaḥ ǀ indavaḥ ǀ asisyadanta ǀ gāvaḥ ǀ ā ǀ na ǀ dhenavaḥ ǀ

barhi-sadaḥ ǀ vacanā-vantaḥ ǀ ūdha-bhiḥ ǀ pari-srutam ǀ usriyāḥ ǀ niḥ-nijam ǀ dhire ǁ

09.068.02   (Mandala. Sukta. Rik)

7.2.19.02    (Ashtaka. Adhyaya. Varga. Rik)

09.04.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स रोरु॑वद॒भि पूर्वा॑ अचिक्रददुपा॒रुहः॑ श्र॒थय॑न्त्स्वादते॒ हरिः॑ ।

ति॒रः प॒वित्रं॑ परि॒यन्नु॒रु ज्रयो॒ नि शर्या॑णि दधते दे॒व आ वरं॑ ॥

Samhita Devanagari Nonaccented

स रोरुवदभि पूर्वा अचिक्रददुपारुहः श्रथयन्त्स्वादते हरिः ।

तिरः पवित्रं परियन्नुरु ज्रयो नि शर्याणि दधते देव आ वरं ॥

Samhita Transcription Accented

sá róruvadabhí pū́rvā acikradadupārúhaḥ śratháyantsvādate háriḥ ǀ

tiráḥ pavítram pariyánnurú jráyo ní śáryāṇi dadhate devá ā́ váram ǁ

Samhita Transcription Nonaccented

sa roruvadabhi pūrvā acikradadupāruhaḥ śrathayantsvādate hariḥ ǀ

tiraḥ pavitram pariyannuru jrayo ni śaryāṇi dadhate deva ā varam ǁ

Padapatha Devanagari Accented

सः । रोरु॑वत् । अ॒भि । पूर्वाः॑ । अ॒चि॒क्र॒द॒त् । उ॒प॒ऽआ॒रुहः॑ । श्र॒थय॑न् । स्वा॒द॒ते॒ । हरिः॑ ।

ति॒रः । प॒वित्र॑म् । प॒रि॒ऽयन् । उ॒रु । ज्रयः॑ । नि । शर्या॑णि । द॒ध॒ते॒ । दे॒वः । आ । वर॑म् ॥

Padapatha Devanagari Nonaccented

सः । रोरुवत् । अभि । पूर्वाः । अचिक्रदत् । उपऽआरुहः । श्रथयन् । स्वादते । हरिः ।

तिरः । पवित्रम् । परिऽयन् । उरु । ज्रयः । नि । शर्याणि । दधते । देवः । आ । वरम् ॥

Padapatha Transcription Accented

sáḥ ǀ róruvat ǀ abhí ǀ pū́rvāḥ ǀ acikradat ǀ upa-ārúhaḥ ǀ śratháyan ǀ svādate ǀ háriḥ ǀ

tiráḥ ǀ pavítram ǀ pari-yán ǀ urú ǀ jráyaḥ ǀ ní ǀ śáryāṇi ǀ dadhate ǀ deváḥ ǀ ā́ ǀ váram ǁ

Padapatha Transcription Nonaccented

saḥ ǀ roruvat ǀ abhi ǀ pūrvāḥ ǀ acikradat ǀ upa-āruhaḥ ǀ śrathayan ǀ svādate ǀ hariḥ ǀ

tiraḥ ǀ pavitram ǀ pari-yan ǀ uru ǀ jrayaḥ ǀ ni ǀ śaryāṇi ǀ dadhate ǀ devaḥ ǀ ā ǀ varam ǁ

09.068.03   (Mandala. Sukta. Rik)

7.2.19.03    (Ashtaka. Adhyaya. Varga. Rik)

09.04.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि यो म॒मे य॒म्या॑ संय॒ती मदः॑ साकं॒वृधा॒ पय॑सा पिन्व॒दक्षि॑ता ।

म॒ही अ॑पा॒रे रज॑सी वि॒वेवि॑ददभि॒व्रज॒न्नक्षि॑तं॒ पाज॒ आ द॑दे ॥

Samhita Devanagari Nonaccented

वि यो ममे यम्या संयती मदः साकंवृधा पयसा पिन्वदक्षिता ।

मही अपारे रजसी विवेविददभिव्रजन्नक्षितं पाज आ ददे ॥

Samhita Transcription Accented

ví yó mamé yamyā́ saṃyatī́ mádaḥ sākaṃvṛ́dhā páyasā pinvadákṣitā ǀ

mahī́ apāré rájasī vivévidadabhivrájannákṣitam pā́ja ā́ dade ǁ

Samhita Transcription Nonaccented

vi yo mame yamyā saṃyatī madaḥ sākaṃvṛdhā payasā pinvadakṣitā ǀ

mahī apāre rajasī vivevidadabhivrajannakṣitam pāja ā dade ǁ

Padapatha Devanagari Accented

वि । यः । म॒मे । य॒म्या॑ । सं॒य॒ती इति॑ स॒म्ऽय॒ती । मदः॑ । सा॒क॒म्ऽवृधा॑ । पय॑सा । पि॒न्व॒त् । अक्षि॑ता ।

म॒ही इति॑ । अ॒पा॒रे इति॑ । रज॑सी॒ इति॑ । वि॒ऽवेवि॑दत् । अ॒भि॒ऽव्रज॑न् । अक्षि॑तम् । पाजः॑ । आ । द॒दे॒ ॥

Padapatha Devanagari Nonaccented

वि । यः । ममे । यम्या । संयती इति सम्ऽयती । मदः । साकम्ऽवृधा । पयसा । पिन्वत् । अक्षिता ।

मही इति । अपारे इति । रजसी इति । विऽवेविदत् । अभिऽव्रजन् । अक्षितम् । पाजः । आ । ददे ॥

Padapatha Transcription Accented

ví ǀ yáḥ ǀ mamé ǀ yamyā́ ǀ saṃyatī́ íti sam-yatī́ ǀ mádaḥ ǀ sākam-vṛ́dhā ǀ páyasā ǀ pinvat ǀ ákṣitā ǀ

mahī́ íti ǀ apāré íti ǀ rájasī íti ǀ vi-vévidat ǀ abhi-vrájan ǀ ákṣitam ǀ pā́jaḥ ǀ ā́ ǀ dade ǁ

Padapatha Transcription Nonaccented

vi ǀ yaḥ ǀ mame ǀ yamyā ǀ saṃyatī iti sam-yatī ǀ madaḥ ǀ sākam-vṛdhā ǀ payasā ǀ pinvat ǀ akṣitā ǀ

mahī iti ǀ apāre iti ǀ rajasī iti ǀ vi-vevidat ǀ abhi-vrajan ǀ akṣitam ǀ pājaḥ ǀ ā ǀ dade ǁ

09.068.04   (Mandala. Sukta. Rik)

7.2.19.04    (Ashtaka. Adhyaya. Varga. Rik)

09.04.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स मा॒तरा॑ वि॒चर॑न्वा॒जय॑न्न॒पः प्र मेधि॑रः स्व॒धया॑ पिन्वते प॒दं ।

अं॒शुर्यवे॑न पिपिशे य॒तो नृभिः॒ सं जा॒मिभि॒र्नस॑ते॒ रक्ष॑ते॒ शिरः॑ ॥

Samhita Devanagari Nonaccented

स मातरा विचरन्वाजयन्नपः प्र मेधिरः स्वधया पिन्वते पदं ।

अंशुर्यवेन पिपिशे यतो नृभिः सं जामिभिर्नसते रक्षते शिरः ॥

Samhita Transcription Accented

sá mātárā vicáranvājáyannapáḥ prá médhiraḥ svadháyā pinvate padám ǀ

aṃśúryávena pipiśe yató nṛ́bhiḥ sám jāmíbhirnásate rákṣate śíraḥ ǁ

Samhita Transcription Nonaccented

sa mātarā vicaranvājayannapaḥ pra medhiraḥ svadhayā pinvate padam ǀ

aṃśuryavena pipiśe yato nṛbhiḥ sam jāmibhirnasate rakṣate śiraḥ ǁ

Padapatha Devanagari Accented

सः । मा॒तरा॑ । वि॒ऽचर॑न् । वा॒जय॑न् । अ॒पः । प्र । मेधि॑रः । स्व॒धया॑ । पि॒न्व॒ते॒ । प॒दम् ।

अं॒शुः । यवे॑न । पि॒पि॒शे॒ । य॒तः । नृऽभिः॑ । सम् । जा॒मिऽभिः॑ । नस॑ते । रक्ष॑ते । शिरः॑ ॥

Padapatha Devanagari Nonaccented

सः । मातरा । विऽचरन् । वाजयन् । अपः । प्र । मेधिरः । स्वधया । पिन्वते । पदम् ।

अंशुः । यवेन । पिपिशे । यतः । नृऽभिः । सम् । जामिऽभिः । नसते । रक्षते । शिरः ॥

Padapatha Transcription Accented

sáḥ ǀ mātárā ǀ vi-cáran ǀ vājáyan ǀ apáḥ ǀ prá ǀ médhiraḥ ǀ svadháyā ǀ pinvate ǀ padám ǀ

aṃśúḥ ǀ yávena ǀ pipiśe ǀ yatáḥ ǀ nṛ́-bhiḥ ǀ sám ǀ jāmí-bhiḥ ǀ násate ǀ rákṣate ǀ śíraḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ mātarā ǀ vi-caran ǀ vājayan ǀ apaḥ ǀ pra ǀ medhiraḥ ǀ svadhayā ǀ pinvate ǀ padam ǀ

aṃśuḥ ǀ yavena ǀ pipiśe ǀ yataḥ ǀ nṛ-bhiḥ ǀ sam ǀ jāmi-bhiḥ ǀ nasate ǀ rakṣate ǀ śiraḥ ǁ

09.068.05   (Mandala. Sukta. Rik)

7.2.19.05    (Ashtaka. Adhyaya. Varga. Rik)

09.04.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सं दक्षे॑ण॒ मन॑सा जायते क॒विर्ऋ॒तस्य॒ गर्भो॒ निहि॑तो य॒मा प॒रः ।

यूना॑ ह॒ संता॑ प्रथ॒मं वि ज॑ज्ञतु॒र्गुहा॑ हि॒तं जनि॑म॒ नेम॒मुद्य॑तं ॥

Samhita Devanagari Nonaccented

सं दक्षेण मनसा जायते कविर्ऋतस्य गर्भो निहितो यमा परः ।

यूना ह संता प्रथमं वि जज्ञतुर्गुहा हितं जनिम नेममुद्यतं ॥

Samhita Transcription Accented

sám dákṣeṇa mánasā jāyate kavírṛtásya gárbho níhito yamā́ paráḥ ǀ

yū́nā ha sántā prathamám ví jajñaturgúhā hitám jánima némamúdyatam ǁ

Samhita Transcription Nonaccented

sam dakṣeṇa manasā jāyate kavirṛtasya garbho nihito yamā paraḥ ǀ

yūnā ha santā prathamam vi jajñaturguhā hitam janima nemamudyatam ǁ

Padapatha Devanagari Accented

सम् । दक्षे॑ण । मन॑सा । जा॒य॒ते॒ । क॒विः । ऋ॒तस्य॑ । गर्भः॑ । निऽहि॑तः । य॒मा । प॒रः ।

यूना॑ । ह॒ । सन्ता॑ । प्र॒थ॒मम् । वि । ज॒ज्ञ॒तुः॒ । गुहा॑ । हि॒तम् । जनि॑म । नेम॑म् । उत्ऽय॑तम् ॥

Padapatha Devanagari Nonaccented

सम् । दक्षेण । मनसा । जायते । कविः । ऋतस्य । गर्भः । निऽहितः । यमा । परः ।

यूना । ह । सन्ता । प्रथमम् । वि । जज्ञतुः । गुहा । हितम् । जनिम । नेमम् । उत्ऽयतम् ॥

Padapatha Transcription Accented

sám ǀ dákṣeṇa ǀ mánasā ǀ jāyate ǀ kavíḥ ǀ ṛtásya ǀ gárbhaḥ ǀ ní-hitaḥ ǀ yamā́ ǀ paráḥ ǀ

yū́nā ǀ ha ǀ sántā ǀ prathamám ǀ ví ǀ jajñatuḥ ǀ gúhā ǀ hitám ǀ jánima ǀ némam ǀ út-yatam ǁ

Padapatha Transcription Nonaccented

sam ǀ dakṣeṇa ǀ manasā ǀ jāyate ǀ kaviḥ ǀ ṛtasya ǀ garbhaḥ ǀ ni-hitaḥ ǀ yamā ǀ paraḥ ǀ

yūnā ǀ ha ǀ santā ǀ prathamam ǀ vi ǀ jajñatuḥ ǀ guhā ǀ hitam ǀ janima ǀ nemam ǀ ut-yatam ǁ

09.068.06   (Mandala. Sukta. Rik)

7.2.20.01    (Ashtaka. Adhyaya. Varga. Rik)

09.04.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मं॒द्रस्य॑ रू॒पं वि॑विदुर्मनी॒षिणः॑ श्ये॒नो यदंधो॒ अभ॑रत्परा॒वतः॑ ।

तं म॑र्जयंत सु॒वृधं॑ न॒दीष्वाँ उ॒शंत॑मं॒शुं प॑रि॒यंत॑मृ॒ग्मियं॑ ॥

Samhita Devanagari Nonaccented

मंद्रस्य रूपं विविदुर्मनीषिणः श्येनो यदंधो अभरत्परावतः ।

तं मर्जयंत सुवृधं नदीष्वाँ उशंतमंशुं परियंतमृग्मियं ॥

Samhita Transcription Accented

mandrásya rūpám vividurmanīṣíṇaḥ śyenó yádándho ábharatparāvátaḥ ǀ

tám marjayanta suvṛ́dham nadī́ṣvā́m̐ uśántamaṃśúm pariyántamṛgmíyam ǁ

Samhita Transcription Nonaccented

mandrasya rūpam vividurmanīṣiṇaḥ śyeno yadandho abharatparāvataḥ ǀ

tam marjayanta suvṛdham nadīṣvām̐ uśantamaṃśum pariyantamṛgmiyam ǁ

Padapatha Devanagari Accented

म॒न्द्रस्य॑ । रू॒पम् । वि॒वि॒दुः॒ । म॒नी॒षिणः॑ । श्ये॒नः । यत् । अन्धः॑ । अभ॑रत् । प॒रा॒ऽवतः॑ ।

तम् । म॒र्ज॒य॒न्त॒ । सु॒ऽवृध॑म् । न॒दीषु॑ । आ । उ॒शन्त॑म् । अं॒शुम् । प॒रि॒ऽयन्त॑म् । ऋ॒ग्मिय॑म् ॥

Padapatha Devanagari Nonaccented

मन्द्रस्य । रूपम् । विविदुः । मनीषिणः । श्येनः । यत् । अन्धः । अभरत् । पराऽवतः ।

तम् । मर्जयन्त । सुऽवृधम् । नदीषु । आ । उशन्तम् । अंशुम् । परिऽयन्तम् । ऋग्मियम् ॥

Padapatha Transcription Accented

mandrásya ǀ rūpám ǀ vividuḥ ǀ manīṣíṇaḥ ǀ śyenáḥ ǀ yát ǀ ándhaḥ ǀ ábharat ǀ parā-vátaḥ ǀ

tám ǀ marjayanta ǀ su-vṛ́dham ǀ nadī́ṣu ǀ ā́ ǀ uśántam ǀ aṃśúm ǀ pari-yántam ǀ ṛgmíyam ǁ

Padapatha Transcription Nonaccented

mandrasya ǀ rūpam ǀ vividuḥ ǀ manīṣiṇaḥ ǀ śyenaḥ ǀ yat ǀ andhaḥ ǀ abharat ǀ parā-vataḥ ǀ

tam ǀ marjayanta ǀ su-vṛdham ǀ nadīṣu ǀ ā ǀ uśantam ǀ aṃśum ǀ pari-yantam ǀ ṛgmiyam ǁ

09.068.07   (Mandala. Sukta. Rik)

7.2.20.02    (Ashtaka. Adhyaya. Varga. Rik)

09.04.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वां मृ॑जंति॒ दश॒ योष॑णः सु॒तं सोम॒ ऋषि॑भिर्म॒तिभि॑र्धी॒तिभि॑र्हि॒तं ।

अव्यो॒ वारे॑भिरु॒त दे॒वहू॑तिभि॒र्नृभि॑र्य॒तो वाज॒मा द॑र्षि सा॒तये॑ ॥

Samhita Devanagari Nonaccented

त्वां मृजंति दश योषणः सुतं सोम ऋषिभिर्मतिभिर्धीतिभिर्हितं ।

अव्यो वारेभिरुत देवहूतिभिर्नृभिर्यतो वाजमा दर्षि सातये ॥

Samhita Transcription Accented

tvā́m mṛjanti dáśa yóṣaṇaḥ sutám sóma ṛ́ṣibhirmatíbhirdhītíbhirhitám ǀ

ávyo vā́rebhirutá deváhūtibhirnṛ́bhiryató vā́jamā́ darṣi sātáye ǁ

Samhita Transcription Nonaccented

tvām mṛjanti daśa yoṣaṇaḥ sutam soma ṛṣibhirmatibhirdhītibhirhitam ǀ

avyo vārebhiruta devahūtibhirnṛbhiryato vājamā darṣi sātaye ǁ

Padapatha Devanagari Accented

त्वाम् । मृ॒ज॒न्ति॒ । दश॑ । योष॑णः । सु॒तम् । सोम॑ । ऋषि॑ऽभिः । म॒तिऽभिः॑ । धी॒तिऽभिः॑ । हि॒तम् ।

अव्यः॑ । वारे॑भिः । उ॒त । दे॒वहू॑तिऽभिः । नृऽभिः॑ । य॒तः । वाज॑म् । आ । द॒र्षि॒ । सा॒तये॑ ॥

Padapatha Devanagari Nonaccented

त्वाम् । मृजन्ति । दश । योषणः । सुतम् । सोम । ऋषिऽभिः । मतिऽभिः । धीतिऽभिः । हितम् ।

अव्यः । वारेभिः । उत । देवहूतिऽभिः । नृऽभिः । यतः । वाजम् । आ । दर्षि । सातये ॥

Padapatha Transcription Accented

tvā́m ǀ mṛjanti ǀ dáśa ǀ yóṣaṇaḥ ǀ sutám ǀ sóma ǀ ṛ́ṣi-bhiḥ ǀ matí-bhiḥ ǀ dhītí-bhiḥ ǀ hitám ǀ

ávyaḥ ǀ vā́rebhiḥ ǀ utá ǀ deváhūti-bhiḥ ǀ nṛ́-bhiḥ ǀ yatáḥ ǀ vā́jam ǀ ā́ ǀ darṣi ǀ sātáye ǁ

Padapatha Transcription Nonaccented

tvām ǀ mṛjanti ǀ daśa ǀ yoṣaṇaḥ ǀ sutam ǀ soma ǀ ṛṣi-bhiḥ ǀ mati-bhiḥ ǀ dhīti-bhiḥ ǀ hitam ǀ

avyaḥ ǀ vārebhiḥ ǀ uta ǀ devahūti-bhiḥ ǀ nṛ-bhiḥ ǀ yataḥ ǀ vājam ǀ ā ǀ darṣi ǀ sātaye ǁ

09.068.08   (Mandala. Sukta. Rik)

7.2.20.03    (Ashtaka. Adhyaya. Varga. Rik)

09.04.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒रि॒प्र॒यंतं॑ व॒य्यं॑ सुषं॒सदं॒ सोमं॑ मनी॒षा अ॒भ्य॑नूषत॒ स्तुभः॑ ।

यो धार॑या॒ मधु॑माँ ऊ॒र्मिणा॑ दि॒व इय॑र्ति॒ वाचं॑ रयि॒षाळम॑र्त्यः ॥

Samhita Devanagari Nonaccented

परिप्रयंतं वय्यं सुषंसदं सोमं मनीषा अभ्यनूषत स्तुभः ।

यो धारया मधुमाँ ऊर्मिणा दिव इयर्ति वाचं रयिषाळमर्त्यः ॥

Samhita Transcription Accented

pariprayántam vayyám suṣaṃsádam sómam manīṣā́ abhyánūṣata stúbhaḥ ǀ

yó dhā́rayā mádhumām̐ ūrmíṇā divá íyarti vā́cam rayiṣā́ḷámartyaḥ ǁ

Samhita Transcription Nonaccented

pariprayantam vayyam suṣaṃsadam somam manīṣā abhyanūṣata stubhaḥ ǀ

yo dhārayā madhumām̐ ūrmiṇā diva iyarti vācam rayiṣāḷamartyaḥ ǁ

Padapatha Devanagari Accented

प॒रि॒ऽप्र॒यन्त॑म् । व॒य्य॑म् । सु॒ऽसं॒सद॑म् । सोम॑म् । म॒नी॒षाः । अ॒भि । अ॒नू॒ष॒त॒ । स्तुभः॑ ।

यः । धार॑या । मधु॑ऽमान् । ऊ॒र्मिणा॑ । दि॒वः । इय॑र्ति । वाच॑म् । र॒यि॒षाट् । अम॑र्त्यः ॥

Padapatha Devanagari Nonaccented

परिऽप्रयन्तम् । वय्यम् । सुऽसंसदम् । सोमम् । मनीषाः । अभि । अनूषत । स्तुभः ।

यः । धारया । मधुऽमान् । ऊर्मिणा । दिवः । इयर्ति । वाचम् । रयिषाट् । अमर्त्यः ॥

Padapatha Transcription Accented

pari-prayántam ǀ vayyám ǀ su-saṃsádam ǀ sómam ǀ manīṣā́ḥ ǀ abhí ǀ anūṣata ǀ stúbhaḥ ǀ

yáḥ ǀ dhā́rayā ǀ mádhu-mān ǀ ūrmíṇā ǀ diváḥ ǀ íyarti ǀ vā́cam ǀ rayiṣā́ṭ ǀ ámartyaḥ ǁ

Padapatha Transcription Nonaccented

pari-prayantam ǀ vayyam ǀ su-saṃsadam ǀ somam ǀ manīṣāḥ ǀ abhi ǀ anūṣata ǀ stubhaḥ ǀ

yaḥ ǀ dhārayā ǀ madhu-mān ǀ ūrmiṇā ǀ divaḥ ǀ iyarti ǀ vācam ǀ rayiṣāṭ ǀ amartyaḥ ǁ

09.068.09   (Mandala. Sukta. Rik)

7.2.20.04    (Ashtaka. Adhyaya. Varga. Rik)

09.04.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं दि॒व इ॑यर्ति॒ विश्व॒मा रजः॒ सोमः॑ पुना॒नः क॒लशे॑षु सीदति ।

अ॒द्भिर्गोभि॑र्मृज्यते॒ अद्रि॑भिः सु॒तः पु॑ना॒न इंदु॒र्वरि॑वो विदत्प्रि॒यं ॥

Samhita Devanagari Nonaccented

अयं दिव इयर्ति विश्वमा रजः सोमः पुनानः कलशेषु सीदति ।

अद्भिर्गोभिर्मृज्यते अद्रिभिः सुतः पुनान इंदुर्वरिवो विदत्प्रियं ॥

Samhita Transcription Accented

ayám divá iyarti víśvamā́ rájaḥ sómaḥ punānáḥ kaláśeṣu sīdati ǀ

adbhírgóbhirmṛjyate ádribhiḥ sutáḥ punāná índurvárivo vidatpriyám ǁ

Samhita Transcription Nonaccented

ayam diva iyarti viśvamā rajaḥ somaḥ punānaḥ kalaśeṣu sīdati ǀ

adbhirgobhirmṛjyate adribhiḥ sutaḥ punāna indurvarivo vidatpriyam ǁ

Padapatha Devanagari Accented

अ॒यम् । दि॒वः । इ॒य॒र्ति॒ । विश्व॑म् । आ । रजः॑ । सोमः॑ । पु॒ना॒नः । क॒लशे॑षु । सी॒द॒ति॒ ।

अ॒त्ऽभिः । गोभिः॑ । मृ॒ज्य॒ते॒ । अद्रि॑ऽभिः । सु॒तः । पु॒ना॒नः । इन्दुः॑ । वरि॑वः । वि॒द॒त् । प्रि॒यम् ॥

Padapatha Devanagari Nonaccented

अयम् । दिवः । इयर्ति । विश्वम् । आ । रजः । सोमः । पुनानः । कलशेषु । सीदति ।

अत्ऽभिः । गोभिः । मृज्यते । अद्रिऽभिः । सुतः । पुनानः । इन्दुः । वरिवः । विदत् । प्रियम् ॥

Padapatha Transcription Accented

ayám ǀ diváḥ ǀ iyarti ǀ víśvam ǀ ā́ ǀ rájaḥ ǀ sómaḥ ǀ punānáḥ ǀ kaláśeṣu ǀ sīdati ǀ

at-bhíḥ ǀ góbhiḥ ǀ mṛjyate ǀ ádri-bhiḥ ǀ sutáḥ ǀ punānáḥ ǀ índuḥ ǀ várivaḥ ǀ vidat ǀ priyám ǁ

Padapatha Transcription Nonaccented

ayam ǀ divaḥ ǀ iyarti ǀ viśvam ǀ ā ǀ rajaḥ ǀ somaḥ ǀ punānaḥ ǀ kalaśeṣu ǀ sīdati ǀ

at-bhiḥ ǀ gobhiḥ ǀ mṛjyate ǀ adri-bhiḥ ǀ sutaḥ ǀ punānaḥ ǀ induḥ ǀ varivaḥ ǀ vidat ǀ priyam ǁ

09.068.10   (Mandala. Sukta. Rik)

7.2.20.05    (Ashtaka. Adhyaya. Varga. Rik)

09.04.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा नः॑ सोम परिषि॒च्यमा॑नो॒ वयो॒ दध॑च्चि॒त्रत॑मं पवस्व ।

अ॒द्वे॒षे द्यावा॑पृथि॒वी हु॑वेम॒ देवा॑ ध॒त्त र॒यिम॒स्मे सु॒वीरं॑ ॥

Samhita Devanagari Nonaccented

एवा नः सोम परिषिच्यमानो वयो दधच्चित्रतमं पवस्व ।

अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिमस्मे सुवीरं ॥

Samhita Transcription Accented

evā́ naḥ soma pariṣicyámāno váyo dádhaccitrátamam pavasva ǀ

adveṣé dyā́vāpṛthivī́ huvema dévā dhattá rayímasmé suvī́ram ǁ

Samhita Transcription Nonaccented

evā naḥ soma pariṣicyamāno vayo dadhaccitratamam pavasva ǀ

adveṣe dyāvāpṛthivī huvema devā dhatta rayimasme suvīram ǁ

Padapatha Devanagari Accented

ए॒व । नः॒ । सो॒म॒ । प॒रि॒ऽसि॒च्यमा॑नः । वयः॑ । दध॑त् । चि॒त्रऽत॑मम् । प॒व॒स्व॒ ।

अ॒द्वे॒षे इति॑ । द्यावा॑पृथि॒वी इति॑ । हु॒वे॒म॒ । देवाः॑ । ध॒त्त । र॒यिम् । अ॒स्मे इति॑ । सु॒ऽवीर॑म् ॥

Padapatha Devanagari Nonaccented

एव । नः । सोम । परिऽसिच्यमानः । वयः । दधत् । चित्रऽतमम् । पवस्व ।

अद्वेषे इति । द्यावापृथिवी इति । हुवेम । देवाः । धत्त । रयिम् । अस्मे इति । सुऽवीरम् ॥

Padapatha Transcription Accented

evá ǀ naḥ ǀ soma ǀ pari-sicyámānaḥ ǀ váyaḥ ǀ dádhat ǀ citrá-tamam ǀ pavasva ǀ

adveṣé íti ǀ dyā́vāpṛthivī́ íti ǀ huvema ǀ dévāḥ ǀ dhattá ǀ rayím ǀ asmé íti ǀ su-vī́ram ǁ

Padapatha Transcription Nonaccented

eva ǀ naḥ ǀ soma ǀ pari-sicyamānaḥ ǀ vayaḥ ǀ dadhat ǀ citra-tamam ǀ pavasva ǀ

adveṣe iti ǀ dyāvāpṛthivī iti ǀ huvema ǀ devāḥ ǀ dhatta ǀ rayim ǀ asme iti ǀ su-vīram ǁ