SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 69

 

1. Info

To:    soma pavamāna
From:   hiraṇyastūpa āṅgirasa
Metres:   1st set of styles: jagatī (2-4, 6); pādanicṛjjgatī (1, 5); nicṛjjagatī (7, 8); nicṛttriṣṭup (9); triṣṭup (10)

2nd set of styles: jagatī (1-8); triṣṭubh (9, 10)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.069.01   (Mandala. Sukta. Rik)

7.2.21.01    (Ashtaka. Adhyaya. Varga. Rik)

09.04.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इषु॒र्न धन्व॒न्प्रति॑ धीयते म॒तिर्व॒त्सो न मा॒तुरुप॑ स॒र्ज्यूध॑नि ।

उ॒रुधा॑रेव दुहे॒ अग्र॑ आय॒त्यस्य॑ व्र॒तेष्वपि॒ सोम॑ इष्यते ॥

Samhita Devanagari Nonaccented

इषुर्न धन्वन्प्रति धीयते मतिर्वत्सो न मातुरुप सर्ज्यूधनि ।

उरुधारेव दुहे अग्र आयत्यस्य व्रतेष्वपि सोम इष्यते ॥

Samhita Transcription Accented

íṣurná dhánvanpráti dhīyate matírvatsó ná mātúrúpa sarjyū́dhani ǀ

urúdhāreva duhe ágra āyatyásya vratéṣvápi sóma iṣyate ǁ

Samhita Transcription Nonaccented

iṣurna dhanvanprati dhīyate matirvatso na māturupa sarjyūdhani ǀ

urudhāreva duhe agra āyatyasya vrateṣvapi soma iṣyate ǁ

Padapatha Devanagari Accented

इषुः॑ । न । धन्व॑न् । प्रति॑ । धी॒य॒ते॒ । म॒तिः । व॒त्सः । न । मा॒तुः । उप॑ । स॒र्जि॒ । ऊध॑नि ।

उ॒रुधा॑राऽइव । दु॒हे॒ । अग्रे॑ । आ॒ऽय॒ती । अस्य॑ । व्र॒तेषु॑ । अपि॑ । सोमः॑ । इ॒ष्य॒ते॒ ॥

Padapatha Devanagari Nonaccented

इषुः । न । धन्वन् । प्रति । धीयते । मतिः । वत्सः । न । मातुः । उप । सर्जि । ऊधनि ।

उरुधाराऽइव । दुहे । अग्रे । आऽयती । अस्य । व्रतेषु । अपि । सोमः । इष्यते ॥

Padapatha Transcription Accented

íṣuḥ ǀ ná ǀ dhánvan ǀ práti ǀ dhīyate ǀ matíḥ ǀ vatsáḥ ǀ ná ǀ mātúḥ ǀ úpa ǀ sarji ǀ ū́dhani ǀ

urúdhārā-iva ǀ duhe ǀ ágre ǀ ā-yatī́ ǀ ásya ǀ vratéṣu ǀ ápi ǀ sómaḥ ǀ iṣyate ǁ

Padapatha Transcription Nonaccented

iṣuḥ ǀ na ǀ dhanvan ǀ prati ǀ dhīyate ǀ matiḥ ǀ vatsaḥ ǀ na ǀ mātuḥ ǀ upa ǀ sarji ǀ ūdhani ǀ

urudhārā-iva ǀ duhe ǀ agre ǀ ā-yatī ǀ asya ǀ vrateṣu ǀ api ǀ somaḥ ǀ iṣyate ǁ

09.069.02   (Mandala. Sukta. Rik)

7.2.21.02    (Ashtaka. Adhyaya. Varga. Rik)

09.04.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उपो॑ म॒तिः पृ॒च्यते॑ सि॒च्यते॒ मधु॑ मं॒द्राज॑नी चोदते अं॒तरा॒सनि॑ ।

पव॑मानः संत॒निः प्र॑घ्न॒तामि॑व॒ मधु॑मांद्र॒प्सः परि॒ वार॑मर्षति ॥

Samhita Devanagari Nonaccented

उपो मतिः पृच्यते सिच्यते मधु मंद्राजनी चोदते अंतरासनि ।

पवमानः संतनिः प्रघ्नतामिव मधुमांद्रप्सः परि वारमर्षति ॥

Samhita Transcription Accented

úpo matíḥ pṛcyáte sicyáte mádhu mandrā́janī codate antárāsáni ǀ

pávamānaḥ saṃtaníḥ praghnatā́miva mádhumāndrapsáḥ pári vā́ramarṣati ǁ

Samhita Transcription Nonaccented

upo matiḥ pṛcyate sicyate madhu mandrājanī codate antarāsani ǀ

pavamānaḥ saṃtaniḥ praghnatāmiva madhumāndrapsaḥ pari vāramarṣati ǁ

Padapatha Devanagari Accented

उपो॒ इति॑ । म॒तिः । पृ॒च्यते॑ । सि॒च्यते॑ । मधु॑ । म॒न्द्र॒ऽअज॑नी । चो॒द॒ते॒ । अ॒न्तः । आ॒सनि॑ ।

पव॑मानः । स॒म्ऽत॒निः । प्र॒घ्न॒ताम्ऽइ॑व । मधु॑ऽमान् । द्र॒प्सः । परि॑ । वार॑म् । अ॒र्ष॒ति॒ ॥

Padapatha Devanagari Nonaccented

उपो इति । मतिः । पृच्यते । सिच्यते । मधु । मन्द्रऽअजनी । चोदते । अन्तः । आसनि ।

पवमानः । सम्ऽतनिः । प्रघ्नताम्ऽइव । मधुऽमान् । द्रप्सः । परि । वारम् । अर्षति ॥

Padapatha Transcription Accented

úpo íti ǀ matíḥ ǀ pṛcyáte ǀ sicyáte ǀ mádhu ǀ mandra-ájanī ǀ codate ǀ antáḥ ǀ āsáni ǀ

pávamānaḥ ǀ sam-taníḥ ǀ praghnatā́m-iva ǀ mádhu-mān ǀ drapsáḥ ǀ pári ǀ vā́ram ǀ arṣati ǁ

Padapatha Transcription Nonaccented

upo iti ǀ matiḥ ǀ pṛcyate ǀ sicyate ǀ madhu ǀ mandra-ajanī ǀ codate ǀ antaḥ ǀ āsani ǀ

pavamānaḥ ǀ sam-taniḥ ǀ praghnatām-iva ǀ madhu-mān ǀ drapsaḥ ǀ pari ǀ vāram ǀ arṣati ǁ

09.069.03   (Mandala. Sukta. Rik)

7.2.21.03    (Ashtaka. Adhyaya. Varga. Rik)

09.04.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अव्ये॑ वधू॒युः प॑वते॒ परि॑ त्व॒चि श्र॑थ्नी॒ते न॒प्तीरदि॑तेर्ऋ॒तं य॒ते ।

हरि॑रक्रान्यज॒तः सं॑य॒तो मदो॑ नृ॒म्णा शिशा॑नो महि॒षो न शो॑भते ॥

Samhita Devanagari Nonaccented

अव्ये वधूयुः पवते परि त्वचि श्रथ्नीते नप्तीरदितेर्ऋतं यते ।

हरिरक्रान्यजतः संयतो मदो नृम्णा शिशानो महिषो न शोभते ॥

Samhita Transcription Accented

ávye vadhūyúḥ pavate pári tvací śrathnīté naptī́ráditerṛtám yaté ǀ

hárirakrānyajatáḥ saṃyató mádo nṛmṇā́ śíśāno mahiṣó ná śobhate ǁ

Samhita Transcription Nonaccented

avye vadhūyuḥ pavate pari tvaci śrathnīte naptīraditerṛtam yate ǀ

harirakrānyajataḥ saṃyato mado nṛmṇā śiśāno mahiṣo na śobhate ǁ

Padapatha Devanagari Accented

अव्ये॑ । व॒धू॒ऽयुः । प॒व॒ते॒ । परि॑ । त्व॒चि । श्र॒थ्नी॒ते । न॒प्तीः । अदि॑तेः । ऋ॒तम् । य॒ते ।

हरिः॑ । अ॒क्रा॒न् । य॒ज॒तः । स॒म्ऽय॒तः । मदः॑ । नृ॒म्णा । शिशा॑नः । म॒हि॒षः । न । शो॒भ॒ते॒ ॥

Padapatha Devanagari Nonaccented

अव्ये । वधूऽयुः । पवते । परि । त्वचि । श्रथ्नीते । नप्तीः । अदितेः । ऋतम् । यते ।

हरिः । अक्रान् । यजतः । सम्ऽयतः । मदः । नृम्णा । शिशानः । महिषः । न । शोभते ॥

Padapatha Transcription Accented

ávye ǀ vadhū-yúḥ ǀ pavate ǀ pári ǀ tvací ǀ śrathnīté ǀ naptī́ḥ ǀ áditeḥ ǀ ṛtám ǀ yaté ǀ

háriḥ ǀ akrān ǀ yajatáḥ ǀ sam-yatáḥ ǀ mádaḥ ǀ nṛmṇā́ ǀ śíśānaḥ ǀ mahiṣáḥ ǀ ná ǀ śobhate ǁ

Padapatha Transcription Nonaccented

avye ǀ vadhū-yuḥ ǀ pavate ǀ pari ǀ tvaci ǀ śrathnīte ǀ naptīḥ ǀ aditeḥ ǀ ṛtam ǀ yate ǀ

hariḥ ǀ akrān ǀ yajataḥ ǀ sam-yataḥ ǀ madaḥ ǀ nṛmṇā ǀ śiśānaḥ ǀ mahiṣaḥ ǀ na ǀ śobhate ǁ

09.069.04   (Mandala. Sukta. Rik)

7.2.21.04    (Ashtaka. Adhyaya. Varga. Rik)

09.04.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒क्षा मि॑माति॒ प्रति॑ यंति धे॒नवो॑ दे॒वस्य॑ दे॒वीरुप॑ यंति निष्कृ॒तं ।

अत्य॑क्रमी॒दर्जु॑नं॒ वार॑म॒व्यय॒मत्कं॒ न नि॒क्तं परि॒ सोमो॑ अव्यत ॥

Samhita Devanagari Nonaccented

उक्षा मिमाति प्रति यंति धेनवो देवस्य देवीरुप यंति निष्कृतं ।

अत्यक्रमीदर्जुनं वारमव्ययमत्कं न निक्तं परि सोमो अव्यत ॥

Samhita Transcription Accented

ukṣā́ mimāti práti yanti dhenávo devásya devī́rúpa yanti niṣkṛtám ǀ

átyakramīdárjunam vā́ramavyáyamátkam ná niktám pári sómo avyata ǁ

Samhita Transcription Nonaccented

ukṣā mimāti prati yanti dhenavo devasya devīrupa yanti niṣkṛtam ǀ

atyakramīdarjunam vāramavyayamatkam na niktam pari somo avyata ǁ

Padapatha Devanagari Accented

उ॒क्षा । मि॒मा॒ति॒ । प्रति॑ । य॒न्ति॒ । धे॒नवः॑ । दे॒वस्य॑ । दे॒वीः । उप॑ । य॒न्ति॒ । निः॒ऽकृ॒तम् ।

अति॑ । अ॒क्र॒मी॒त् । अर्जु॑नम् । वार॑म् । अ॒व्यय॑म् । अत्क॑म् । न । नि॒क्तम् । परि॑ । सोमः॑ । अ॒व्य॒त॒ ॥

Padapatha Devanagari Nonaccented

उक्षा । मिमाति । प्रति । यन्ति । धेनवः । देवस्य । देवीः । उप । यन्ति । निःऽकृतम् ।

अति । अक्रमीत् । अर्जुनम् । वारम् । अव्ययम् । अत्कम् । न । निक्तम् । परि । सोमः । अव्यत ॥

Padapatha Transcription Accented

ukṣā́ ǀ mimāti ǀ práti ǀ yanti ǀ dhenávaḥ ǀ devásya ǀ devī́ḥ ǀ úpa ǀ yanti ǀ niḥ-kṛtám ǀ

áti ǀ akramīt ǀ árjunam ǀ vā́ram ǀ avyáyam ǀ átkam ǀ ná ǀ niktám ǀ pári ǀ sómaḥ ǀ avyata ǁ

Padapatha Transcription Nonaccented

ukṣā ǀ mimāti ǀ prati ǀ yanti ǀ dhenavaḥ ǀ devasya ǀ devīḥ ǀ upa ǀ yanti ǀ niḥ-kṛtam ǀ

ati ǀ akramīt ǀ arjunam ǀ vāram ǀ avyayam ǀ atkam ǀ na ǀ niktam ǀ pari ǀ somaḥ ǀ avyata ǁ

09.069.05   (Mandala. Sukta. Rik)

7.2.21.05    (Ashtaka. Adhyaya. Varga. Rik)

09.04.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अमृ॑क्तेन॒ रुश॑ता॒ वास॑सा॒ हरि॒रम॑र्त्यो निर्णिजा॒नः परि॑ व्यत ।

दि॒वस्पृ॒ष्ठं ब॒र्हणा॑ नि॒र्णिजे॑ कृतोप॒स्तर॑णं च॒म्वो॑र्नभ॒स्मयं॑ ॥

Samhita Devanagari Nonaccented

अमृक्तेन रुशता वाससा हरिरमर्त्यो निर्णिजानः परि व्यत ।

दिवस्पृष्ठं बर्हणा निर्णिजे कृतोपस्तरणं चम्वोर्नभस्मयं ॥

Samhita Transcription Accented

ámṛktena rúśatā vā́sasā hárirámartyo nirṇijānáḥ pári vyata ǀ

diváspṛṣṭhám barháṇā nirṇíje kṛtopastáraṇam camvórnabhasmáyam ǁ

Samhita Transcription Nonaccented

amṛktena ruśatā vāsasā hariramartyo nirṇijānaḥ pari vyata ǀ

divaspṛṣṭham barhaṇā nirṇije kṛtopastaraṇam camvornabhasmayam ǁ

Padapatha Devanagari Accented

अमृ॑क्तेन । रुश॑ता । वास॑सा । हरिः॑ । अम॑र्त्यः । निः॒ऽनि॒जा॒नः । परि॑ । व्य॒त॒ ।

दि॒वः । पृ॒ष्ठम् । ब॒र्हणा॑ । निः॒ऽनिजे॑ । कृ॒त॒ । उ॒प॒ऽस्तर॑णम् । च॒म्वोः॑ । न॒भ॒स्मय॑म् ॥

Padapatha Devanagari Nonaccented

अमृक्तेन । रुशता । वाससा । हरिः । अमर्त्यः । निःऽनिजानः । परि । व्यत ।

दिवः । पृष्ठम् । बर्हणा । निःऽनिजे । कृत । उपऽस्तरणम् । चम्वोः । नभस्मयम् ॥

Padapatha Transcription Accented

ámṛktena ǀ rúśatā ǀ vā́sasā ǀ háriḥ ǀ ámartyaḥ ǀ niḥ-nijānáḥ ǀ pári ǀ vyata ǀ

diváḥ ǀ pṛṣṭhám ǀ barháṇā ǀ niḥ-níje ǀ kṛta ǀ upa-stáraṇam ǀ camvóḥ ǀ nabhasmáyam ǁ

Padapatha Transcription Nonaccented

amṛktena ǀ ruśatā ǀ vāsasā ǀ hariḥ ǀ amartyaḥ ǀ niḥ-nijānaḥ ǀ pari ǀ vyata ǀ

divaḥ ǀ pṛṣṭham ǀ barhaṇā ǀ niḥ-nije ǀ kṛta ǀ upa-staraṇam ǀ camvoḥ ǀ nabhasmayam ǁ

09.069.06   (Mandala. Sukta. Rik)

7.2.22.01    (Ashtaka. Adhyaya. Varga. Rik)

09.04.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सूर्य॑स्येव र॒श्मयो॑ द्रावयि॒त्नवो॑ मत्स॒रासः॑ प्र॒सुपः॑ सा॒कमी॑रते ।

तंतुं॑ त॒तं परि॒ सर्गा॑स आ॒शवो॒ नेंद्रा॑दृ॒ते प॑वते॒ धाम॒ किं च॒न ॥

Samhita Devanagari Nonaccented

सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुपः साकमीरते ।

तंतुं ततं परि सर्गास आशवो नेंद्रादृते पवते धाम किं चन ॥

Samhita Transcription Accented

sū́ryasyeva raśmáyo drāvayitnávo matsarā́saḥ prasúpaḥ sākámīrate ǀ

tántum tatám pári sárgāsa āśávo néndrādṛté pavate dhā́ma kím caná ǁ

Samhita Transcription Nonaccented

sūryasyeva raśmayo drāvayitnavo matsarāsaḥ prasupaḥ sākamīrate ǀ

tantum tatam pari sargāsa āśavo nendrādṛte pavate dhāma kim cana ǁ

Padapatha Devanagari Accented

सूर्य॑स्यऽइव । र॒श्मयः॑ । द्र॒व॒यि॒त्नवः॑ । म॒त्स॒रासः॑ । प्र॒ऽसुपः॑ । सा॒कम् । ई॒र॒ते॒ ।

तन्तु॑म् । त॒तम् । परि॑ । सर्गा॑सः । आ॒शवः॑ । न । इन्द्रा॑त् । ऋ॒ते । प॒व॒ते॒ । धाम॑ । किम् । च॒न ॥

Padapatha Devanagari Nonaccented

सूर्यस्यऽइव । रश्मयः । द्रवयित्नवः । मत्सरासः । प्रऽसुपः । साकम् । ईरते ।

तन्तुम् । ततम् । परि । सर्गासः । आशवः । न । इन्द्रात् । ऋते । पवते । धाम । किम् । चन ॥

Padapatha Transcription Accented

sū́ryasya-iva ǀ raśmáyaḥ ǀ dravayitnávaḥ ǀ matsarā́saḥ ǀ pra-súpaḥ ǀ sākám ǀ īrate ǀ

tántum ǀ tatám ǀ pári ǀ sárgāsaḥ ǀ āśávaḥ ǀ ná ǀ índrāt ǀ ṛté ǀ pavate ǀ dhā́ma ǀ kím ǀ caná ǁ

Padapatha Transcription Nonaccented

sūryasya-iva ǀ raśmayaḥ ǀ dravayitnavaḥ ǀ matsarāsaḥ ǀ pra-supaḥ ǀ sākam ǀ īrate ǀ

tantum ǀ tatam ǀ pari ǀ sargāsaḥ ǀ āśavaḥ ǀ na ǀ indrāt ǀ ṛte ǀ pavate ǀ dhāma ǀ kim ǀ cana ǁ

09.069.07   (Mandala. Sukta. Rik)

7.2.22.02    (Ashtaka. Adhyaya. Varga. Rik)

09.04.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सिंधो॑रिव प्रव॒णे नि॒म्न आ॒शवो॒ वृष॑च्युता॒ मदा॑सो गा॒तुमा॑शत ।

शं नो॑ निवे॒शे द्वि॒पदे॒ चतु॑ष्पदे॒ऽस्मे वाजाः॑ सोम तिष्ठंतु कृ॒ष्टयः॑ ॥

Samhita Devanagari Nonaccented

सिंधोरिव प्रवणे निम्न आशवो वृषच्युता मदासो गातुमाशत ।

शं नो निवेशे द्विपदे चतुष्पदेऽस्मे वाजाः सोम तिष्ठंतु कृष्टयः ॥

Samhita Transcription Accented

síndhoriva pravaṇé nimná āśávo vṛ́ṣacyutā mádāso gātúmāśata ǀ

śám no niveśé dvipáde cátuṣpade’smé vā́jāḥ soma tiṣṭhantu kṛṣṭáyaḥ ǁ

Samhita Transcription Nonaccented

sindhoriva pravaṇe nimna āśavo vṛṣacyutā madāso gātumāśata ǀ

śam no niveśe dvipade catuṣpade’sme vājāḥ soma tiṣṭhantu kṛṣṭayaḥ ǁ

Padapatha Devanagari Accented

सिन्धोः॑ऽइव । प्र॒व॒णे । नि॒म्ने । आ॒शवः॑ । वृष॑ऽच्युताः । मदा॑सः । गा॒तुम् । आ॒श॒त॒ ।

शम् । नः॒ । नि॒ऽवे॒शे । द्वि॒ऽपदे॑ । चतुः॑ऽपदे । अ॒स्मे इति॑ । वाजाः॑ । सो॒म॒ । ति॒ष्ठ॒न्तु॒ । कृ॒ष्टयः॑ ॥

Padapatha Devanagari Nonaccented

सिन्धोःऽइव । प्रवणे । निम्ने । आशवः । वृषऽच्युताः । मदासः । गातुम् । आशत ।

शम् । नः । निऽवेशे । द्विऽपदे । चतुःऽपदे । अस्मे इति । वाजाः । सोम । तिष्ठन्तु । कृष्टयः ॥

Padapatha Transcription Accented

síndhoḥ-iva ǀ pravaṇé ǀ nimné ǀ āśávaḥ ǀ vṛ́ṣa-cyutāḥ ǀ mádāsaḥ ǀ gātúm ǀ āśata ǀ

śám ǀ naḥ ǀ ni-veśé ǀ dvi-páde ǀ cátuḥ-pade ǀ asmé íti ǀ vā́jāḥ ǀ soma ǀ tiṣṭhantu ǀ kṛṣṭáyaḥ ǁ

Padapatha Transcription Nonaccented

sindhoḥ-iva ǀ pravaṇe ǀ nimne ǀ āśavaḥ ǀ vṛṣa-cyutāḥ ǀ madāsaḥ ǀ gātum ǀ āśata ǀ

śam ǀ naḥ ǀ ni-veśe ǀ dvi-pade ǀ catuḥ-pade ǀ asme iti ǀ vājāḥ ǀ soma ǀ tiṣṭhantu ǀ kṛṣṭayaḥ ǁ

09.069.08   (Mandala. Sukta. Rik)

7.2.22.03    (Ashtaka. Adhyaya. Varga. Rik)

09.04.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नः॑ पवस्व॒ वसु॑म॒द्धिर॑ण्यव॒दश्वा॑व॒द्गोम॒द्यव॑मत्सु॒वीर्यं॑ ।

यू॒यं हि सो॑म पि॒तरो॒ मम॒ स्थन॑ दि॒वो मू॒र्धानः॒ प्रस्थि॑ता वय॒स्कृतः॑ ॥

Samhita Devanagari Nonaccented

आ नः पवस्व वसुमद्धिरण्यवदश्वावद्गोमद्यवमत्सुवीर्यं ।

यूयं हि सोम पितरो मम स्थन दिवो मूर्धानः प्रस्थिता वयस्कृतः ॥

Samhita Transcription Accented

ā́ naḥ pavasva vásumaddhíraṇyavadáśvāvadgómadyávamatsuvī́ryam ǀ

yūyám hí soma pitáro máma sthána divó mūrdhā́naḥ prásthitā vayaskṛ́taḥ ǁ

Samhita Transcription Nonaccented

ā naḥ pavasva vasumaddhiraṇyavadaśvāvadgomadyavamatsuvīryam ǀ

yūyam hi soma pitaro mama sthana divo mūrdhānaḥ prasthitā vayaskṛtaḥ ǁ

Padapatha Devanagari Accented

आ । नः॒ । प॒व॒स्व॒ । वसु॑ऽमत् । हिर॑ण्यऽवत् । अश्व॑ऽवत् । गोऽम॑त् । यव॑ऽमत् । सु॒ऽवीर्य॑म् ।

यू॒यम् । हि । सो॒म॒ । पि॒तरः॑ । मम॑ । स्थन॑ । दि॒वः । मू॒र्धानः॑ । प्रऽस्थि॑ताः । व॒यः॒ऽकृतः॑ ॥

Padapatha Devanagari Nonaccented

आ । नः । पवस्व । वसुऽमत् । हिरण्यऽवत् । अश्वऽवत् । गोऽमत् । यवऽमत् । सुऽवीर्यम् ।

यूयम् । हि । सोम । पितरः । मम । स्थन । दिवः । मूर्धानः । प्रऽस्थिताः । वयःऽकृतः ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ pavasva ǀ vásu-mat ǀ híraṇya-vat ǀ áśva-vat ǀ gó-mat ǀ yáva-mat ǀ su-vī́ryam ǀ

yūyám ǀ hí ǀ soma ǀ pitáraḥ ǀ máma ǀ sthána ǀ diváḥ ǀ mūrdhā́naḥ ǀ prá-sthitāḥ ǀ vayaḥ-kṛ́taḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ pavasva ǀ vasu-mat ǀ hiraṇya-vat ǀ aśva-vat ǀ go-mat ǀ yava-mat ǀ su-vīryam ǀ

yūyam ǀ hi ǀ soma ǀ pitaraḥ ǀ mama ǀ sthana ǀ divaḥ ǀ mūrdhānaḥ ǀ pra-sthitāḥ ǀ vayaḥ-kṛtaḥ ǁ

09.069.09   (Mandala. Sukta. Rik)

7.2.22.04    (Ashtaka. Adhyaya. Varga. Rik)

09.04.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ते सोमाः॒ पव॑मानास॒ इंद्रं॒ रथा॑ इव॒ प्र य॑युः सा॒तिमच्छ॑ ।

सु॒ताः प॒वित्र॒मति॑ यं॒त्यव्यं॑ हि॒त्वी व॒व्रिं ह॒रितो॑ वृ॒ष्टिमच्छ॑ ॥

Samhita Devanagari Nonaccented

एते सोमाः पवमानास इंद्रं रथा इव प्र ययुः सातिमच्छ ।

सुताः पवित्रमति यंत्यव्यं हित्वी वव्रिं हरितो वृष्टिमच्छ ॥

Samhita Transcription Accented

eté sómāḥ pávamānāsa índram ráthā iva prá yayuḥ sātímáccha ǀ

sutā́ḥ pavítramáti yantyávyam hitvī́ vavrím haríto vṛṣṭímáccha ǁ

Samhita Transcription Nonaccented

ete somāḥ pavamānāsa indram rathā iva pra yayuḥ sātimaccha ǀ

sutāḥ pavitramati yantyavyam hitvī vavrim harito vṛṣṭimaccha ǁ

Padapatha Devanagari Accented

ए॒ते । सोमाः॑ । पव॑मानासः । इन्द्र॑म् । रथाः॑ऽइव । प्र । य॒युः॒ । सा॒तिम् । अच्छ॑ ।

सु॒ताः । प॒वित्र॑म् । अति॑ । य॒न्ति॒ । अव्य॑म् । हि॒त्वी । व॒व्रिम् । ह॒रितः॑ । वृ॒ष्टिम् । अच्छ॑ ॥

Padapatha Devanagari Nonaccented

एते । सोमाः । पवमानासः । इन्द्रम् । रथाःऽइव । प्र । ययुः । सातिम् । अच्छ ।

सुताः । पवित्रम् । अति । यन्ति । अव्यम् । हित्वी । वव्रिम् । हरितः । वृष्टिम् । अच्छ ॥

Padapatha Transcription Accented

eté ǀ sómāḥ ǀ pávamānāsaḥ ǀ índram ǀ ráthāḥ-iva ǀ prá ǀ yayuḥ ǀ sātím ǀ áccha ǀ

sutā́ḥ ǀ pavítram ǀ áti ǀ yanti ǀ ávyam ǀ hitvī́ ǀ vavrím ǀ harítaḥ ǀ vṛṣṭím ǀ áccha ǁ

Padapatha Transcription Nonaccented

ete ǀ somāḥ ǀ pavamānāsaḥ ǀ indram ǀ rathāḥ-iva ǀ pra ǀ yayuḥ ǀ sātim ǀ accha ǀ

sutāḥ ǀ pavitram ǀ ati ǀ yanti ǀ avyam ǀ hitvī ǀ vavrim ǀ haritaḥ ǀ vṛṣṭim ǀ accha ǁ

09.069.10   (Mandala. Sukta. Rik)

7.2.22.05    (Ashtaka. Adhyaya. Varga. Rik)

09.04.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद॒विंद्रा॑य बृह॒ते प॑वस्व सुमृळी॒को अ॑नव॒द्यो रि॒शादाः॑ ।

भरा॑ चं॒द्राणि॑ गृण॒ते वसू॑नि दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ॥

Samhita Devanagari Nonaccented

इंदविंद्राय बृहते पवस्व सुमृळीको अनवद्यो रिशादाः ।

भरा चंद्राणि गृणते वसूनि देवैर्द्यावापृथिवी प्रावतं नः ॥

Samhita Transcription Accented

índavíndrāya bṛhaté pavasva sumṛḷīkó anavadyó riśā́dāḥ ǀ

bhárā candrā́ṇi gṛṇaté vásūni deváirdyāvāpṛthivī prā́vatam naḥ ǁ

Samhita Transcription Nonaccented

indavindrāya bṛhate pavasva sumṛḷīko anavadyo riśādāḥ ǀ

bharā candrāṇi gṛṇate vasūni devairdyāvāpṛthivī prāvatam naḥ ǁ

Padapatha Devanagari Accented

इन्दो॒ इति॑ । इन्द्रा॑य । बृ॒ह॒ते । प॒व॒स्व॒ । सु॒ऽमृ॒ळी॒कः । अ॒न॒व॒द्यः । रि॒शादाः॑ ।

भर॑ । च॒न्द्राणि॑ । गृ॒ण॒ते । वसू॑नि । दे॒वैः । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । प्र । अ॒व॒त॒म् । नः॒ ॥

Padapatha Devanagari Nonaccented

इन्दो इति । इन्द्राय । बृहते । पवस्व । सुऽमृळीकः । अनवद्यः । रिशादाः ।

भर । चन्द्राणि । गृणते । वसूनि । देवैः । द्यावापृथिवी इति । प्र । अवतम् । नः ॥

Padapatha Transcription Accented

índo íti ǀ índrāya ǀ bṛhaté ǀ pavasva ǀ su-mṛḷīkáḥ ǀ anavadyáḥ ǀ riśā́dāḥ ǀ

bhára ǀ candrā́ṇi ǀ gṛṇaté ǀ vásūni ǀ deváiḥ ǀ dyāvāpṛthivī íti ǀ prá ǀ avatam ǀ naḥ ǁ

Padapatha Transcription Nonaccented

indo iti ǀ indrāya ǀ bṛhate ǀ pavasva ǀ su-mṛḷīkaḥ ǀ anavadyaḥ ǀ riśādāḥ ǀ

bhara ǀ candrāṇi ǀ gṛṇate ǀ vasūni ǀ devaiḥ ǀ dyāvāpṛthivī iti ǀ pra ǀ avatam ǀ naḥ ǁ