SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 70

 

1. Info

To:    soma pavamāna
From:   reṇu vaiśvāmitra
Metres:   1st set of styles: nicṛjjagatī (2, 6, 9, 10); jagatī (4, 5, 7); triṣṭup (1, 3); virāḍjagatī (8)

2nd set of styles: jagatī (1-9); triṣṭubh (10)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.070.01   (Mandala. Sukta. Rik)

7.2.23.01    (Ashtaka. Adhyaya. Varga. Rik)

09.04.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रिर॑स्मै स॒प्त धे॒नवो॑ दुदुह्रे स॒त्यामा॒शिरं॑ पू॒र्व्ये व्यो॑मनि ।

च॒त्वार्य॒न्या भुव॑नानि नि॒र्णिजे॒ चारू॑णि चक्रे॒ यदृ॒तैरव॑र्धत ॥

Samhita Devanagari Nonaccented

त्रिरस्मै सप्त धेनवो दुदुह्रे सत्यामाशिरं पूर्व्ये व्योमनि ।

चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत ॥

Samhita Transcription Accented

trírasmai saptá dhenávo duduhre satyā́māśíram pūrvyé vyómani ǀ

catvā́ryanyā́ bhúvanāni nirṇíje cā́rūṇi cakre yádṛtáirávardhata ǁ

Samhita Transcription Nonaccented

trirasmai sapta dhenavo duduhre satyāmāśiram pūrvye vyomani ǀ

catvāryanyā bhuvanāni nirṇije cārūṇi cakre yadṛtairavardhata ǁ

Padapatha Devanagari Accented

त्रिः । अ॒स्मै॒ । स॒प्त । धे॒नवः॑ । दु॒दु॒ह्रे॒ । स॒त्याम् । आ॒ऽशिर॑म् । पू॒र्व्ये । विऽओ॑मनि ।

च॒त्वारि॑ । अ॒न्या । भुव॑नानि । निः॒ऽनिजे॑ । चारू॑णि । च॒क्रे॒ । यत् । ऋ॒तैः । अव॑र्धत ॥

Padapatha Devanagari Nonaccented

त्रिः । अस्मै । सप्त । धेनवः । दुदुह्रे । सत्याम् । आऽशिरम् । पूर्व्ये । विऽओमनि ।

चत्वारि । अन्या । भुवनानि । निःऽनिजे । चारूणि । चक्रे । यत् । ऋतैः । अवर्धत ॥

Padapatha Transcription Accented

tríḥ ǀ asmai ǀ saptá ǀ dhenávaḥ ǀ duduhre ǀ satyā́m ǀ ā-śíram ǀ pūrvyé ǀ ví-omani ǀ

catvā́ri ǀ anyā́ ǀ bhúvanāni ǀ niḥ-níje ǀ cā́rūṇi ǀ cakre ǀ yát ǀ ṛtáiḥ ǀ ávardhata ǁ

Padapatha Transcription Nonaccented

triḥ ǀ asmai ǀ sapta ǀ dhenavaḥ ǀ duduhre ǀ satyām ǀ ā-śiram ǀ pūrvye ǀ vi-omani ǀ

catvāri ǀ anyā ǀ bhuvanāni ǀ niḥ-nije ǀ cārūṇi ǀ cakre ǀ yat ǀ ṛtaiḥ ǀ avardhata ǁ

09.070.02   (Mandala. Sukta. Rik)

7.2.23.02    (Ashtaka. Adhyaya. Varga. Rik)

09.04.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स भिक्ष॑माणो अ॒मृत॑स्य॒ चारु॑ण उ॒भे द्यावा॒ काव्ये॑ना॒ वि श॑श्रथे ।

तेजि॑ष्ठा अ॒पो मं॒हना॒ परि॑ व्यत॒ यदी॑ दे॒वस्य॒ श्रव॑सा॒ सदो॑ वि॒दुः ॥

Samhita Devanagari Nonaccented

स भिक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे ।

तेजिष्ठा अपो मंहना परि व्यत यदी देवस्य श्रवसा सदो विदुः ॥

Samhita Transcription Accented

sá bhíkṣamāṇo amṛ́tasya cā́ruṇa ubhé dyā́vā kā́vyenā ví śaśrathe ǀ

téjiṣṭhā apó maṃhánā pári vyata yádī devásya śrávasā sádo vidúḥ ǁ

Samhita Transcription Nonaccented

sa bhikṣamāṇo amṛtasya cāruṇa ubhe dyāvā kāvyenā vi śaśrathe ǀ

tejiṣṭhā apo maṃhanā pari vyata yadī devasya śravasā sado viduḥ ǁ

Padapatha Devanagari Accented

सः । भिक्ष॑माणः । अ॒मृत॑स्य । चारु॑णः । उ॒भे इति॑ । द्यावा॑ । काव्ये॑न । वि । श॒श्र॒थे॒ ।

तेजि॑ष्ठाः । अ॒पः । मं॒हना॑ । परि॑ । व्य॒त॒ । यदि॑ । दे॒वस्य॑ । श्रव॑सा । सदः॑ । वि॒दुः ॥

Padapatha Devanagari Nonaccented

सः । भिक्षमाणः । अमृतस्य । चारुणः । उभे इति । द्यावा । काव्येन । वि । शश्रथे ।

तेजिष्ठाः । अपः । मंहना । परि । व्यत । यदि । देवस्य । श्रवसा । सदः । विदुः ॥

Padapatha Transcription Accented

sáḥ ǀ bhíkṣamāṇaḥ ǀ amṛ́tasya ǀ cā́ruṇaḥ ǀ ubhé íti ǀ dyā́vā ǀ kā́vyena ǀ ví ǀ śaśrathe ǀ

téjiṣṭhāḥ ǀ apáḥ ǀ maṃhánā ǀ pári ǀ vyata ǀ yádi ǀ devásya ǀ śrávasā ǀ sádaḥ ǀ vidúḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ bhikṣamāṇaḥ ǀ amṛtasya ǀ cāruṇaḥ ǀ ubhe iti ǀ dyāvā ǀ kāvyena ǀ vi ǀ śaśrathe ǀ

tejiṣṭhāḥ ǀ apaḥ ǀ maṃhanā ǀ pari ǀ vyata ǀ yadi ǀ devasya ǀ śravasā ǀ sadaḥ ǀ viduḥ ǁ

09.070.03   (Mandala. Sukta. Rik)

7.2.23.03    (Ashtaka. Adhyaya. Varga. Rik)

09.04.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते अ॑स्य संतु के॒तवोऽमृ॑त्य॒वोऽदा॑भ्यासो ज॒नुषी॑ उ॒भे अनु॑ ।

येभि॑र्नृ॒म्णा च॑ दे॒व्या॑ च पुन॒त आदिद्राजा॑नं म॒नना॑ अगृभ्णत ॥

Samhita Devanagari Nonaccented

ते अस्य संतु केतवोऽमृत्यवोऽदाभ्यासो जनुषी उभे अनु ।

येभिर्नृम्णा च देव्या च पुनत आदिद्राजानं मनना अगृभ्णत ॥

Samhita Transcription Accented

té asya santu ketávó’mṛtyavó’dābhyāso janúṣī ubhé ánu ǀ

yébhirnṛmṇā́ ca devyā́ ca punatá ā́dídrā́jānam manánā agṛbhṇata ǁ

Samhita Transcription Nonaccented

te asya santu ketavo’mṛtyavo’dābhyāso januṣī ubhe anu ǀ

yebhirnṛmṇā ca devyā ca punata ādidrājānam mananā agṛbhṇata ǁ

Padapatha Devanagari Accented

ते । अ॒स्य॒ । स॒न्तु॒ । के॒तवः॑ । अमृ॑त्यवः । अदा॑भ्यासः । ज॒नुषी॒ इति॑ । उ॒भे इति॑ । अनु॑ ।

येभिः॑ । नृ॒म्णा । च॒ । दे॒व्या॑ । च॒ । पु॒न॒ते । आत् । इत् । राजा॑नम् । म॒ननाः॑ । अ॒गृ॒भ्ण॒त॒ ॥

Padapatha Devanagari Nonaccented

ते । अस्य । सन्तु । केतवः । अमृत्यवः । अदाभ्यासः । जनुषी इति । उभे इति । अनु ।

येभिः । नृम्णा । च । देव्या । च । पुनते । आत् । इत् । राजानम् । मननाः । अगृभ्णत ॥

Padapatha Transcription Accented

té ǀ asya ǀ santu ǀ ketávaḥ ǀ ámṛtyavaḥ ǀ ádābhyāsaḥ ǀ janúṣī íti ǀ ubhé íti ǀ ánu ǀ

yébhiḥ ǀ nṛmṇā́ ǀ ca ǀ devyā́ ǀ ca ǀ punaté ǀ ā́t ǀ ít ǀ rā́jānam ǀ manánāḥ ǀ agṛbhṇata ǁ

Padapatha Transcription Nonaccented

te ǀ asya ǀ santu ǀ ketavaḥ ǀ amṛtyavaḥ ǀ adābhyāsaḥ ǀ januṣī iti ǀ ubhe iti ǀ anu ǀ

yebhiḥ ǀ nṛmṇā ǀ ca ǀ devyā ǀ ca ǀ punate ǀ āt ǀ it ǀ rājānam ǀ mananāḥ ǀ agṛbhṇata ǁ

09.070.04   (Mandala. Sukta. Rik)

7.2.23.04    (Ashtaka. Adhyaya. Varga. Rik)

09.04.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स मृ॒ज्यमा॑नो द॒शभिः॑ सु॒कर्म॑भिः॒ प्र म॑ध्य॒मासु॑ मा॒तृषु॑ प्र॒मे सचा॑ ।

व्र॒तानि॑ पा॒नो अ॒मृत॑स्य॒ चारु॑ण उ॒भे नृ॒चक्षा॒ अनु॑ पश्यते॒ विशौ॑ ॥

Samhita Devanagari Nonaccented

स मृज्यमानो दशभिः सुकर्मभिः प्र मध्यमासु मातृषु प्रमे सचा ।

व्रतानि पानो अमृतस्य चारुण उभे नृचक्षा अनु पश्यते विशौ ॥

Samhita Transcription Accented

sá mṛjyámāno daśábhiḥ sukármabhiḥ prá madhyamā́su mātṛ́ṣu pramé sácā ǀ

vratā́ni pānó amṛ́tasya cā́ruṇa ubhé nṛcákṣā ánu paśyate víśau ǁ

Samhita Transcription Nonaccented

sa mṛjyamāno daśabhiḥ sukarmabhiḥ pra madhyamāsu mātṛṣu prame sacā ǀ

vratāni pāno amṛtasya cāruṇa ubhe nṛcakṣā anu paśyate viśau ǁ

Padapatha Devanagari Accented

सः । मृ॒ज्यमा॑नः । द॒शऽभिः॑ । सु॒कर्म॑ऽभिः । प्र । म॒ध्य॒मासु॑ । मा॒तृषु॑ । प्र॒ऽमे । सचा॑ ।

व्र॒तानि॑ । पा॒नः । अ॒मृत॑स्य । चारु॑णः । उ॒भे इति॑ । नृ॒ऽचक्षाः॑ । अनु॑ । प॒श्य॒ते॒ । विशौ॑ ॥

Padapatha Devanagari Nonaccented

सः । मृज्यमानः । दशऽभिः । सुकर्मऽभिः । प्र । मध्यमासु । मातृषु । प्रऽमे । सचा ।

व्रतानि । पानः । अमृतस्य । चारुणः । उभे इति । नृऽचक्षाः । अनु । पश्यते । विशौ ॥

Padapatha Transcription Accented

sáḥ ǀ mṛjyámānaḥ ǀ daśá-bhiḥ ǀ sukárma-bhiḥ ǀ prá ǀ madhyamā́su ǀ mātṛ́ṣu ǀ pra-mé ǀ sácā ǀ

vratā́ni ǀ pānáḥ ǀ amṛ́tasya ǀ cā́ruṇaḥ ǀ ubhé íti ǀ nṛ-cákṣāḥ ǀ ánu ǀ paśyate ǀ víśau ǁ

Padapatha Transcription Nonaccented

saḥ ǀ mṛjyamānaḥ ǀ daśa-bhiḥ ǀ sukarma-bhiḥ ǀ pra ǀ madhyamāsu ǀ mātṛṣu ǀ pra-me ǀ sacā ǀ

vratāni ǀ pānaḥ ǀ amṛtasya ǀ cāruṇaḥ ǀ ubhe iti ǀ nṛ-cakṣāḥ ǀ anu ǀ paśyate ǀ viśau ǁ

09.070.05   (Mandala. Sukta. Rik)

7.2.23.05    (Ashtaka. Adhyaya. Varga. Rik)

09.04.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स म॑र्मृजा॒न इं॑द्रि॒याय॒ धाय॑स॒ ओभे अं॒ता रोद॑सी हर्षते हि॒तः ।

वृषा॒ शुष्मे॑ण बाधते॒ वि दु॑र्म॒तीरा॒देदि॑शानः शर्य॒हेव॑ शु॒रुधः॑ ॥

Samhita Devanagari Nonaccented

स मर्मृजान इंद्रियाय धायस ओभे अंता रोदसी हर्षते हितः ।

वृषा शुष्मेण बाधते वि दुर्मतीरादेदिशानः शर्यहेव शुरुधः ॥

Samhita Transcription Accented

sá marmṛjāná indriyā́ya dhā́yasa óbhé antā́ ródasī harṣate hitáḥ ǀ

vṛ́ṣā śúṣmeṇa bādhate ví durmatī́rādédiśānaḥ śaryahéva śurúdhaḥ ǁ

Samhita Transcription Nonaccented

sa marmṛjāna indriyāya dhāyasa obhe antā rodasī harṣate hitaḥ ǀ

vṛṣā śuṣmeṇa bādhate vi durmatīrādediśānaḥ śaryaheva śurudhaḥ ǁ

Padapatha Devanagari Accented

सः । म॒र्मृ॒जा॒नः । इ॒न्द्रि॒याय॑ । धाय॑से । आ । उ॒भे इति॑ । अ॒न्तरिति॑ । रोद॑सी॒ इति॑ । ह॒र्ष॒ते॒ । हि॒तः ।

वृषा॑ । शुष्मे॑ण । बा॒ध॒ते॒ । वि । दुः॒ऽम॒तीः । आ॒देदि॑शानः । श॒र्य॒हाऽइ॑व । शु॒रुधः॑ ॥

Padapatha Devanagari Nonaccented

सः । मर्मृजानः । इन्द्रियाय । धायसे । आ । उभे इति । अन्तरिति । रोदसी इति । हर्षते । हितः ।

वृषा । शुष्मेण । बाधते । वि । दुःऽमतीः । आदेदिशानः । शर्यहाऽइव । शुरुधः ॥

Padapatha Transcription Accented

sáḥ ǀ marmṛjānáḥ ǀ indriyā́ya ǀ dhā́yase ǀ ā́ ǀ ubhé íti ǀ antáríti ǀ ródasī íti ǀ harṣate ǀ hitáḥ ǀ

vṛ́ṣā ǀ śúṣmeṇa ǀ bādhate ǀ ví ǀ duḥ-matī́ḥ ǀ ādédiśānaḥ ǀ śaryahā́-iva ǀ śurúdhaḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ marmṛjānaḥ ǀ indriyāya ǀ dhāyase ǀ ā ǀ ubhe iti ǀ antariti ǀ rodasī iti ǀ harṣate ǀ hitaḥ ǀ

vṛṣā ǀ śuṣmeṇa ǀ bādhate ǀ vi ǀ duḥ-matīḥ ǀ ādediśānaḥ ǀ śaryahā-iva ǀ śurudhaḥ ǁ

09.070.06   (Mandala. Sukta. Rik)

7.2.24.01    (Ashtaka. Adhyaya. Varga. Rik)

09.04.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स मा॒तरा॒ न ददृ॑शान उ॒स्रियो॒ नान॑ददेति म॒रुता॑मिव स्व॒नः ।

जा॒नन्नृ॒तं प्र॑थ॒मं यत्स्व॑र्णरं॒ प्रश॑स्तये॒ कम॑वृणीत सु॒क्रतुः॑ ॥

Samhita Devanagari Nonaccented

स मातरा न ददृशान उस्रियो नानददेति मरुतामिव स्वनः ।

जानन्नृतं प्रथमं यत्स्वर्णरं प्रशस्तये कमवृणीत सुक्रतुः ॥

Samhita Transcription Accented

sá mātárā ná dádṛśāna usríyo nā́nadadeti marútāmiva svanáḥ ǀ

jānánnṛtám prathamám yátsvárṇaram práśastaye kámavṛṇīta sukrátuḥ ǁ

Samhita Transcription Nonaccented

sa mātarā na dadṛśāna usriyo nānadadeti marutāmiva svanaḥ ǀ

jānannṛtam prathamam yatsvarṇaram praśastaye kamavṛṇīta sukratuḥ ǁ

Padapatha Devanagari Accented

सः । मा॒तरा॑ । न । ददृ॑शानः । उ॒स्रियः॑ । नान॑दत् । ए॒ति॒ । म॒रुता॑म्ऽइव । स्व॒नः ।

जा॒नन् । ऋ॒तम् । प्र॒थ॒मम् । यत् । स्वः॑ऽनरम् । प्रऽश॑स्तये । कम् । अ॒वृ॒णी॒त॒ । सु॒ऽक्रतुः॑ ॥

Padapatha Devanagari Nonaccented

सः । मातरा । न । ददृशानः । उस्रियः । नानदत् । एति । मरुताम्ऽइव । स्वनः ।

जानन् । ऋतम् । प्रथमम् । यत् । स्वःऽनरम् । प्रऽशस्तये । कम् । अवृणीत । सुऽक्रतुः ॥

Padapatha Transcription Accented

sáḥ ǀ mātárā ǀ ná ǀ dádṛśānaḥ ǀ usríyaḥ ǀ nā́nadat ǀ eti ǀ marútām-iva ǀ svanáḥ ǀ

jānán ǀ ṛtám ǀ prathamám ǀ yát ǀ sváḥ-naram ǀ prá-śastaye ǀ kám ǀ avṛṇīta ǀ su-krátuḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ mātarā ǀ na ǀ dadṛśānaḥ ǀ usriyaḥ ǀ nānadat ǀ eti ǀ marutām-iva ǀ svanaḥ ǀ

jānan ǀ ṛtam ǀ prathamam ǀ yat ǀ svaḥ-naram ǀ pra-śastaye ǀ kam ǀ avṛṇīta ǀ su-kratuḥ ǁ

09.070.07   (Mandala. Sukta. Rik)

7.2.24.02    (Ashtaka. Adhyaya. Varga. Rik)

09.04.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रु॒वति॑ भी॒मो वृ॑ष॒भस्त॑वि॒ष्यया॒ शृंगे॒ शिशा॑नो॒ हरि॑णी विचक्ष॒णः ।

आ योनिं॒ सोमः॒ सुकृ॑तं॒ नि षी॑दति ग॒व्ययी॒ त्वग्भ॑वति नि॒र्णिग॒व्ययी॑ ॥

Samhita Devanagari Nonaccented

रुवति भीमो वृषभस्तविष्यया शृंगे शिशानो हरिणी विचक्षणः ।

आ योनिं सोमः सुकृतं नि षीदति गव्ययी त्वग्भवति निर्णिगव्ययी ॥

Samhita Transcription Accented

ruváti bhīmó vṛṣabhástaviṣyáyā śṛ́ṅge śíśāno háriṇī vicakṣaṇáḥ ǀ

ā́ yónim sómaḥ súkṛtam ní ṣīdati gavyáyī tvágbhavati nirṇígavyáyī ǁ

Samhita Transcription Nonaccented

ruvati bhīmo vṛṣabhastaviṣyayā śṛṅge śiśāno hariṇī vicakṣaṇaḥ ǀ

ā yonim somaḥ sukṛtam ni ṣīdati gavyayī tvagbhavati nirṇigavyayī ǁ

Padapatha Devanagari Accented

रु॒वति॑ । भी॒मः । वृ॒ष॒भः । त॒वि॒ष्यया॑ । शृङ्गे॒ इति॑ । शिशा॑नः । हरि॑णी॒ इति॑ । वि॒ऽच॒क्ष॒णः ।

आ । योनि॑म् । सोमः॑ । सुऽकृ॑तम् । नि । सी॒द॒ति॒ । ग॒व्ययी॑ । त्वक् । भ॒व॒ति॒ । निः॒ऽनिक् । अ॒व्ययी॑ ॥

Padapatha Devanagari Nonaccented

रुवति । भीमः । वृषभः । तविष्यया । शृङ्गे इति । शिशानः । हरिणी इति । विऽचक्षणः ।

आ । योनिम् । सोमः । सुऽकृतम् । नि । सीदति । गव्ययी । त्वक् । भवति । निःऽनिक् । अव्ययी ॥

Padapatha Transcription Accented

ruváti ǀ bhīmáḥ ǀ vṛṣabháḥ ǀ taviṣyáyā ǀ śṛ́ṅge íti ǀ śíśānaḥ ǀ háriṇī íti ǀ vi-cakṣaṇáḥ ǀ

ā́ ǀ yónim ǀ sómaḥ ǀ sú-kṛtam ǀ ní ǀ sīdati ǀ gavyáyī ǀ tvák ǀ bhavati ǀ niḥ-ník ǀ avyáyī ǁ

Padapatha Transcription Nonaccented

ruvati ǀ bhīmaḥ ǀ vṛṣabhaḥ ǀ taviṣyayā ǀ śṛṅge iti ǀ śiśānaḥ ǀ hariṇī iti ǀ vi-cakṣaṇaḥ ǀ

ā ǀ yonim ǀ somaḥ ǀ su-kṛtam ǀ ni ǀ sīdati ǀ gavyayī ǀ tvak ǀ bhavati ǀ niḥ-nik ǀ avyayī ǁ

09.070.08   (Mandala. Sukta. Rik)

7.2.24.03    (Ashtaka. Adhyaya. Varga. Rik)

09.04.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शुचिः॑ पुना॒नस्त॒न्व॑मरे॒पस॒मव्ये॒ हरि॒र्न्य॑धाविष्ट॒ सान॑वि ।

जुष्टो॑ मि॒त्राय॒ वरु॑णाय वा॒यवे॑ त्रि॒धातु॒ मधु॑ क्रियते सु॒कर्म॑भिः ॥

Samhita Devanagari Nonaccented

शुचिः पुनानस्तन्वमरेपसमव्ये हरिर्न्यधाविष्ट सानवि ।

जुष्टो मित्राय वरुणाय वायवे त्रिधातु मधु क्रियते सुकर्मभिः ॥

Samhita Transcription Accented

śúciḥ punānástanvámarepásamávye hárirnyádhāviṣṭa sā́navi ǀ

júṣṭo mitrā́ya váruṇāya vāyáve tridhā́tu mádhu kriyate sukármabhiḥ ǁ

Samhita Transcription Nonaccented

śuciḥ punānastanvamarepasamavye harirnyadhāviṣṭa sānavi ǀ

juṣṭo mitrāya varuṇāya vāyave tridhātu madhu kriyate sukarmabhiḥ ǁ

Padapatha Devanagari Accented

शुचिः॑ । पु॒ना॒नः । त॒न्व॑म् । अ॒रे॒पस॑म् । अव्ये॑ । हरिः॑ । नि । अ॒धा॒वि॒ष्ट॒ । सान॑वि ।

जुष्टः॑ । मि॒त्राय॑ । वरु॑णाय । वा॒यवे॑ । त्रि॒ऽधातु॑ । मधु॑ । क्रि॒य॒ते॒ । सु॒कर्म॑ऽभिः ॥

Padapatha Devanagari Nonaccented

शुचिः । पुनानः । तन्वम् । अरेपसम् । अव्ये । हरिः । नि । अधाविष्ट । सानवि ।

जुष्टः । मित्राय । वरुणाय । वायवे । त्रिऽधातु । मधु । क्रियते । सुकर्मऽभिः ॥

Padapatha Transcription Accented

śúciḥ ǀ punānáḥ ǀ tanvám ǀ arepásam ǀ ávye ǀ háriḥ ǀ ní ǀ adhāviṣṭa ǀ sā́navi ǀ

júṣṭaḥ ǀ mitrā́ya ǀ váruṇāya ǀ vāyáve ǀ tri-dhā́tu ǀ mádhu ǀ kriyate ǀ sukárma-bhiḥ ǁ

Padapatha Transcription Nonaccented

śuciḥ ǀ punānaḥ ǀ tanvam ǀ arepasam ǀ avye ǀ hariḥ ǀ ni ǀ adhāviṣṭa ǀ sānavi ǀ

juṣṭaḥ ǀ mitrāya ǀ varuṇāya ǀ vāyave ǀ tri-dhātu ǀ madhu ǀ kriyate ǀ sukarma-bhiḥ ǁ

09.070.09   (Mandala. Sukta. Rik)

7.2.24.04    (Ashtaka. Adhyaya. Varga. Rik)

09.04.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑स्व सोम दे॒ववी॑तये॒ वृषेंद्र॑स्य॒ हार्दि॑ सोम॒धान॒मा वि॑श ।

पु॒रा नो॑ बा॒धाद्दु॑रि॒ताति॑ पारय क्षेत्र॒विद्धि दिश॒ आहा॑ विपृच्छ॒ते ॥

Samhita Devanagari Nonaccented

पवस्व सोम देववीतये वृषेंद्रस्य हार्दि सोमधानमा विश ।

पुरा नो बाधाद्दुरिताति पारय क्षेत्रविद्धि दिश आहा विपृच्छते ॥

Samhita Transcription Accented

pávasva soma devávītaye vṛ́ṣéndrasya hā́rdi somadhā́namā́ viśa ǀ

purā́ no bādhā́dduritā́ti pāraya kṣetravíddhí díśa ā́hā vipṛcchaté ǁ

Samhita Transcription Nonaccented

pavasva soma devavītaye vṛṣendrasya hārdi somadhānamā viśa ǀ

purā no bādhādduritāti pāraya kṣetraviddhi diśa āhā vipṛcchate ǁ

Padapatha Devanagari Accented

पव॑स्व । सो॒म॒ । दे॒वऽवी॑तये । वृषा॑ । इन्द्र॑स्य । हार्दि॑ । सो॒म॒ऽधान॑म् । आ । वि॒श॒ ।

पु॒रा । नः॒ । बा॒धात् । दुः॒ऽइ॒ता । अति॑ । पा॒र॒य॒ । क्षे॒त्र॒ऽवित् । हि । दिशः॑ । आह॑ । वि॒ऽपृ॒च्छ॒ते ॥

Padapatha Devanagari Nonaccented

पवस्व । सोम । देवऽवीतये । वृषा । इन्द्रस्य । हार्दि । सोमऽधानम् । आ । विश ।

पुरा । नः । बाधात् । दुःऽइता । अति । पारय । क्षेत्रऽवित् । हि । दिशः । आह । विऽपृच्छते ॥

Padapatha Transcription Accented

pávasva ǀ soma ǀ devá-vītaye ǀ vṛ́ṣā ǀ índrasya ǀ hā́rdi ǀ soma-dhā́nam ǀ ā́ ǀ viśa ǀ

purā́ ǀ naḥ ǀ bādhā́t ǀ duḥ-itā́ ǀ áti ǀ pāraya ǀ kṣetra-vít ǀ hí ǀ díśaḥ ǀ ā́ha ǀ vi-pṛcchaté ǁ

Padapatha Transcription Nonaccented

pavasva ǀ soma ǀ deva-vītaye ǀ vṛṣā ǀ indrasya ǀ hārdi ǀ soma-dhānam ǀ ā ǀ viśa ǀ

purā ǀ naḥ ǀ bādhāt ǀ duḥ-itā ǀ ati ǀ pāraya ǀ kṣetra-vit ǀ hi ǀ diśaḥ ǀ āha ǀ vi-pṛcchate ǁ

09.070.10   (Mandala. Sukta. Rik)

7.2.24.05    (Ashtaka. Adhyaya. Varga. Rik)

09.04.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हि॒तो न सप्ति॑र॒भि वाज॑म॒र्षेंद्र॑स्येंदो ज॒ठर॒मा प॑वस्व ।

ना॒वा न सिंधु॒मति॑ पर्षि वि॒द्वांछूरो॒ न युध्य॒न्नव॑ नो नि॒दः स्पः॑ ॥

Samhita Devanagari Nonaccented

हितो न सप्तिरभि वाजमर्षेंद्रस्येंदो जठरमा पवस्व ।

नावा न सिंधुमति पर्षि विद्वांछूरो न युध्यन्नव नो निदः स्पः ॥

Samhita Transcription Accented

hitó ná sáptirabhí vā́jamarṣéndrasyendo jaṭháramā́ pavasva ǀ

nāvā́ ná síndhumáti parṣi vidvā́ñchū́ro ná yúdhyannáva no nidáḥ spaḥ ǁ

Samhita Transcription Nonaccented

hito na saptirabhi vājamarṣendrasyendo jaṭharamā pavasva ǀ

nāvā na sindhumati parṣi vidvāñchūro na yudhyannava no nidaḥ spaḥ ǁ

Padapatha Devanagari Accented

हि॒तः । न । सप्तिः॑ । अ॒भि । वाज॑म् । अ॒र्ष॒ । इन्द्र॑स्य । इ॒न्दो॒ इति॑ । ज॒ठर॑म् । आ । प॒व॒स्व॒ ।

ना॒वा । न । सिन्धु॑म् । अति॑ । प॒र्षि॒ । वि॒द्वान् । शूरः॑ । न । युध्य॑न् । अव॑ । नः॒ । नि॒दः । स्प॒रिति॑ स्पः ॥

Padapatha Devanagari Nonaccented

हितः । न । सप्तिः । अभि । वाजम् । अर्ष । इन्द्रस्य । इन्दो इति । जठरम् । आ । पवस्व ।

नावा । न । सिन्धुम् । अति । पर्षि । विद्वान् । शूरः । न । युध्यन् । अव । नः । निदः । स्परिति स्पः ॥

Padapatha Transcription Accented

hitáḥ ǀ ná ǀ sáptiḥ ǀ abhí ǀ vā́jam ǀ arṣa ǀ índrasya ǀ indo íti ǀ jaṭháram ǀ ā́ ǀ pavasva ǀ

nāvā́ ǀ ná ǀ síndhum ǀ áti ǀ parṣi ǀ vidvā́n ǀ śū́raḥ ǀ ná ǀ yúdhyan ǀ áva ǀ naḥ ǀ nidáḥ ǀ sparíti spaḥ ǁ

Padapatha Transcription Nonaccented

hitaḥ ǀ na ǀ saptiḥ ǀ abhi ǀ vājam ǀ arṣa ǀ indrasya ǀ indo iti ǀ jaṭharam ǀ ā ǀ pavasva ǀ

nāvā ǀ na ǀ sindhum ǀ ati ǀ parṣi ǀ vidvān ǀ śūraḥ ǀ na ǀ yudhyan ǀ ava ǀ naḥ ǀ nidaḥ ǀ spariti spaḥ ǁ