SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 71

 

1. Info

To:    soma pavamāna
From:   ṛṣabha vaiśvāmitra
Metres:   1st set of styles: virāḍjagatī (1, 4, 7); nicṛjjagatī (3, 5, 8); jagatī (2); pādanicṛjjgatī (6); virāṭtrisṭup (9)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.071.01   (Mandala. Sukta. Rik)

7.2.25.01    (Ashtaka. Adhyaya. Varga. Rik)

09.04.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ दक्षि॑णा सृज्यते शु॒ष्म्या॒३॒॑सदं॒ वेति॑ द्रु॒हो र॒क्षसः॑ पाति॒ जागृ॑विः ।

हरि॑रोप॒शं कृ॑णुते॒ नभ॒स्पय॑ उप॒स्तिरे॑ च॒म्वो॒३॒॑र्ब्रह्म॑ नि॒र्णिजे॑ ॥

Samhita Devanagari Nonaccented

आ दक्षिणा सृज्यते शुष्म्यासदं वेति द्रुहो रक्षसः पाति जागृविः ।

हरिरोपशं कृणुते नभस्पय उपस्तिरे चम्वोर्ब्रह्म निर्णिजे ॥

Samhita Transcription Accented

ā́ dákṣiṇā sṛjyate śuṣmyā́sádam véti druhó rakṣásaḥ pāti jā́gṛviḥ ǀ

háriropaśám kṛṇute nábhaspáya upastíre camvórbráhma nirṇíje ǁ

Samhita Transcription Nonaccented

ā dakṣiṇā sṛjyate śuṣmyāsadam veti druho rakṣasaḥ pāti jāgṛviḥ ǀ

hariropaśam kṛṇute nabhaspaya upastire camvorbrahma nirṇije ǁ

Padapatha Devanagari Accented

आ । दक्षि॑णा । सृ॒ज्य॒ते॒ । शु॒ष्मी । आ॒ऽसद॑म् । वेति॑ । द्रु॒हः । र॒क्षसः॑ । पा॒ति॒ । जागृ॑विः ।

हरिः॑ । ओ॒प॒शम् । कृ॒णु॒ते॒ । नभः॑ । पयः॑ । उ॒प॒ऽस्तिरे॑ । च॒म्वोः॑ । ब्रह्म॑ । निः॒ऽनिजे॑ ॥

Padapatha Devanagari Nonaccented

आ । दक्षिणा । सृज्यते । शुष्मी । आऽसदम् । वेति । द्रुहः । रक्षसः । पाति । जागृविः ।

हरिः । ओपशम् । कृणुते । नभः । पयः । उपऽस्तिरे । चम्वोः । ब्रह्म । निःऽनिजे ॥

Padapatha Transcription Accented

ā́ ǀ dákṣiṇā ǀ sṛjyate ǀ śuṣmī́ ǀ ā-sádam ǀ véti ǀ druháḥ ǀ rakṣásaḥ ǀ pāti ǀ jā́gṛviḥ ǀ

háriḥ ǀ opaśám ǀ kṛṇute ǀ nábhaḥ ǀ páyaḥ ǀ upa-stíre ǀ camvóḥ ǀ bráhma ǀ niḥ-níje ǁ

Padapatha Transcription Nonaccented

ā ǀ dakṣiṇā ǀ sṛjyate ǀ śuṣmī ǀ ā-sadam ǀ veti ǀ druhaḥ ǀ rakṣasaḥ ǀ pāti ǀ jāgṛviḥ ǀ

hariḥ ǀ opaśam ǀ kṛṇute ǀ nabhaḥ ǀ payaḥ ǀ upa-stire ǀ camvoḥ ǀ brahma ǀ niḥ-nije ǁ

09.071.02   (Mandala. Sukta. Rik)

7.2.25.02    (Ashtaka. Adhyaya. Varga. Rik)

09.04.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र कृ॑ष्टि॒हेव॑ शू॒ष ए॑ति॒ रोरु॑वदसु॒र्यं१॒॑ वर्णं॒ नि रि॑णीते अस्य॒ तं ।

जहा॑ति व॒व्रिं पि॒तुरे॑ति निष्कृ॒तमु॑प॒प्रुतं॑ कृणुते नि॒र्णिजं॒ तना॑ ॥

Samhita Devanagari Nonaccented

प्र कृष्टिहेव शूष एति रोरुवदसुर्यं वर्णं नि रिणीते अस्य तं ।

जहाति वव्रिं पितुरेति निष्कृतमुपप्रुतं कृणुते निर्णिजं तना ॥

Samhita Transcription Accented

prá kṛṣṭihéva śūṣá eti róruvadasuryám várṇam ní riṇīte asya tám ǀ

jáhāti vavrím pitúreti niṣkṛtámupaprútam kṛṇute nirṇíjam tánā ǁ

Samhita Transcription Nonaccented

pra kṛṣṭiheva śūṣa eti roruvadasuryam varṇam ni riṇīte asya tam ǀ

jahāti vavrim pitureti niṣkṛtamupaprutam kṛṇute nirṇijam tanā ǁ

Padapatha Devanagari Accented

प्र । कृ॒ष्टि॒हाऽइ॑व । शू॒षः । ए॒ति॒ । रोरु॑वत् । अ॒सु॒र्य॑म् । वर्ण॑म् । नि । रि॒णी॒ते॒ । अ॒स्य॒ । तम् ।

जहा॑ति । व॒व्रिम् । पि॒तुः । ए॒ति॒ । निः॒ऽकृ॒तम् । उ॒प॒ऽप्रुत॑म् । कृ॒णु॒ते॒ । निः॒ऽनिज॑म् । तना॑ ॥

Padapatha Devanagari Nonaccented

प्र । कृष्टिहाऽइव । शूषः । एति । रोरुवत् । असुर्यम् । वर्णम् । नि । रिणीते । अस्य । तम् ।

जहाति । वव्रिम् । पितुः । एति । निःऽकृतम् । उपऽप्रुतम् । कृणुते । निःऽनिजम् । तना ॥

Padapatha Transcription Accented

prá ǀ kṛṣṭihā́-iva ǀ śūṣáḥ ǀ eti ǀ róruvat ǀ asuryám ǀ várṇam ǀ ní ǀ riṇīte ǀ asya ǀ tám ǀ

jáhāti ǀ vavrím ǀ pitúḥ ǀ eti ǀ niḥ-kṛtám ǀ upa-prútam ǀ kṛṇute ǀ niḥ-níjam ǀ tánā ǁ

Padapatha Transcription Nonaccented

pra ǀ kṛṣṭihā-iva ǀ śūṣaḥ ǀ eti ǀ roruvat ǀ asuryam ǀ varṇam ǀ ni ǀ riṇīte ǀ asya ǀ tam ǀ

jahāti ǀ vavrim ǀ pituḥ ǀ eti ǀ niḥ-kṛtam ǀ upa-prutam ǀ kṛṇute ǀ niḥ-nijam ǀ tanā ǁ

09.071.03   (Mandala. Sukta. Rik)

7.2.25.03    (Ashtaka. Adhyaya. Varga. Rik)

09.04.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अद्रि॑भिः सु॒तः प॑वते॒ गभ॑स्त्योर्वृषा॒यते॒ नभ॑सा॒ वेप॑ते म॒ती ।

स मो॑दते॒ नस॑ते॒ साध॑ते गि॒रा ने॑नि॒क्ते अ॒प्सु यज॑ते॒ परी॑मणि ॥

Samhita Devanagari Nonaccented

अद्रिभिः सुतः पवते गभस्त्योर्वृषायते नभसा वेपते मती ।

स मोदते नसते साधते गिरा नेनिक्ते अप्सु यजते परीमणि ॥

Samhita Transcription Accented

ádribhiḥ sutáḥ pavate gábhastyorvṛṣāyáte nábhasā vépate matī́ ǀ

sá modate násate sā́dhate girā́ nenikté apsú yájate párīmaṇi ǁ

Samhita Transcription Nonaccented

adribhiḥ sutaḥ pavate gabhastyorvṛṣāyate nabhasā vepate matī ǀ

sa modate nasate sādhate girā nenikte apsu yajate parīmaṇi ǁ

Padapatha Devanagari Accented

अद्रि॑ऽभिः । सु॒तः । प॒व॒ते॒ । गभ॑स्त्योः । वृ॒ष॒ऽयते॑ । नभ॑सा । वेप॑ते । म॒ती ।

सः । मो॒द॒ते॒ । नस॑ते । साध॑ते । गि॒रा । ने॒नि॒क्ते । अ॒प्ऽसु । यज॑ते । परी॑मणि ॥

Padapatha Devanagari Nonaccented

अद्रिऽभिः । सुतः । पवते । गभस्त्योः । वृषऽयते । नभसा । वेपते । मती ।

सः । मोदते । नसते । साधते । गिरा । नेनिक्ते । अप्ऽसु । यजते । परीमणि ॥

Padapatha Transcription Accented

ádri-bhiḥ ǀ sutáḥ ǀ pavate ǀ gábhastyoḥ ǀ vṛṣa-yáte ǀ nábhasā ǀ vépate ǀ matī́ ǀ

sáḥ ǀ modate ǀ násate ǀ sā́dhate ǀ girā́ ǀ nenikté ǀ ap-sú ǀ yájate ǀ párīmaṇi ǁ

Padapatha Transcription Nonaccented

adri-bhiḥ ǀ sutaḥ ǀ pavate ǀ gabhastyoḥ ǀ vṛṣa-yate ǀ nabhasā ǀ vepate ǀ matī ǀ

saḥ ǀ modate ǀ nasate ǀ sādhate ǀ girā ǀ nenikte ǀ ap-su ǀ yajate ǀ parīmaṇi ǁ

09.071.04   (Mandala. Sukta. Rik)

7.2.25.04    (Ashtaka. Adhyaya. Varga. Rik)

09.04.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॑ द्यु॒क्षं सह॑सः पर्वता॒वृधं॒ मध्वः॑ सिंचंति ह॒र्म्यस्य॑ स॒क्षणिं॑ ।

आ यस्मि॒न्गावः॑ सुहु॒ताद॒ ऊध॑नि मू॒र्धंछ्री॒णंत्य॑ग्रि॒यं वरी॑मभिः ॥

Samhita Devanagari Nonaccented

परि द्युक्षं सहसः पर्वतावृधं मध्वः सिंचंति हर्म्यस्य सक्षणिं ।

आ यस्मिन्गावः सुहुताद ऊधनि मूर्धंछ्रीणंत्यग्रियं वरीमभिः ॥

Samhita Transcription Accented

pári dyukṣám sáhasaḥ parvatāvṛ́dham mádhvaḥ siñcanti harmyásya sakṣáṇim ǀ

ā́ yásmingā́vaḥ suhutā́da ū́dhani mūrdháñchrīṇántyagriyám várīmabhiḥ ǁ

Samhita Transcription Nonaccented

pari dyukṣam sahasaḥ parvatāvṛdham madhvaḥ siñcanti harmyasya sakṣaṇim ǀ

ā yasmingāvaḥ suhutāda ūdhani mūrdhañchrīṇantyagriyam varīmabhiḥ ǁ

Padapatha Devanagari Accented

परि॑ । द्यु॒क्षम् । सह॑सः । प॒र्व॒त॒ऽवृध॑म् । मध्वः॑ । सि॒ञ्च॒न्ति॒ । ह॒र्म्यस्य॑ । स॒क्षणि॑म् ।

आ । यस्मि॑न् । गावः॑ । सु॒हु॒त॒ऽअदः॑ । ऊध॑नि । मू॒र्धन् । श्री॒णन्ति॑ । अ॒ग्रि॒यम् । वरी॑मऽभिः ॥

Padapatha Devanagari Nonaccented

परि । द्युक्षम् । सहसः । पर्वतऽवृधम् । मध्वः । सिञ्चन्ति । हर्म्यस्य । सक्षणिम् ।

आ । यस्मिन् । गावः । सुहुतऽअदः । ऊधनि । मूर्धन् । श्रीणन्ति । अग्रियम् । वरीमऽभिः ॥

Padapatha Transcription Accented

pári ǀ dyukṣám ǀ sáhasaḥ ǀ parvata-vṛ́dham ǀ mádhvaḥ ǀ siñcanti ǀ harmyásya ǀ sakṣáṇim ǀ

ā́ ǀ yásmin ǀ gā́vaḥ ǀ suhuta-ádaḥ ǀ ū́dhani ǀ mūrdhán ǀ śrīṇánti ǀ agriyám ǀ várīma-bhiḥ ǁ

Padapatha Transcription Nonaccented

pari ǀ dyukṣam ǀ sahasaḥ ǀ parvata-vṛdham ǀ madhvaḥ ǀ siñcanti ǀ harmyasya ǀ sakṣaṇim ǀ

ā ǀ yasmin ǀ gāvaḥ ǀ suhuta-adaḥ ǀ ūdhani ǀ mūrdhan ǀ śrīṇanti ǀ agriyam ǀ varīma-bhiḥ ǁ

09.071.05   (Mandala. Sukta. Rik)

7.2.25.05    (Ashtaka. Adhyaya. Varga. Rik)

09.04.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

समी॒ रथं॒ न भु॒रिजो॑रहेषत॒ दश॒ स्वसा॑रो॒ अदि॑तेरु॒पस्थ॒ आ ।

जिगा॒दुप॑ ज्रयति॒ गोर॑पी॒च्यं॑ प॒दं यद॑स्य म॒तुथा॒ अजी॑जनन् ॥

Samhita Devanagari Nonaccented

समी रथं न भुरिजोरहेषत दश स्वसारो अदितेरुपस्थ आ ।

जिगादुप ज्रयति गोरपीच्यं पदं यदस्य मतुथा अजीजनन् ॥

Samhita Transcription Accented

sámī rátham ná bhuríjoraheṣata dáśa svásāro áditerupástha ā́ ǀ

jígādúpa jrayati górapīcyám padám yádasya matúthā ájījanan ǁ

Samhita Transcription Nonaccented

samī ratham na bhurijoraheṣata daśa svasāro aditerupastha ā ǀ

jigādupa jrayati gorapīcyam padam yadasya matuthā ajījanan ǁ

Padapatha Devanagari Accented

सम् । ई॒मिति॑ । रथ॑म् । न । भु॒रिजोः॑ । अ॒हे॒ष॒त॒ । दश॑ । स्वसा॑रः । अदि॑तेः । उ॒पऽस्थे॑ । आ ।

जिगा॑त् । उप॑ । ज्र॒य॒ति॒ । गोः । अ॒पी॒च्य॑म् । प॒दम् । यत् । अ॒स्य॒ । म॒तुथाः॑ । अजी॑जनन् ॥

Padapatha Devanagari Nonaccented

सम् । ईमिति । रथम् । न । भुरिजोः । अहेषत । दश । स्वसारः । अदितेः । उपऽस्थे । आ ।

जिगात् । उप । ज्रयति । गोः । अपीच्यम् । पदम् । यत् । अस्य । मतुथाः । अजीजनन् ॥

Padapatha Transcription Accented

sám ǀ īmíti ǀ rátham ǀ ná ǀ bhuríjoḥ ǀ aheṣata ǀ dáśa ǀ svásāraḥ ǀ áditeḥ ǀ upá-sthe ǀ ā́ ǀ

jígāt ǀ úpa ǀ jrayati ǀ góḥ ǀ apīcyám ǀ padám ǀ yát ǀ asya ǀ matúthāḥ ǀ ájījanan ǁ

Padapatha Transcription Nonaccented

sam ǀ īmiti ǀ ratham ǀ na ǀ bhurijoḥ ǀ aheṣata ǀ daśa ǀ svasāraḥ ǀ aditeḥ ǀ upa-sthe ǀ ā ǀ

jigāt ǀ upa ǀ jrayati ǀ goḥ ǀ apīcyam ǀ padam ǀ yat ǀ asya ǀ matuthāḥ ǀ ajījanan ǁ

09.071.06   (Mandala. Sukta. Rik)

7.2.26.01    (Ashtaka. Adhyaya. Varga. Rik)

09.04.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्ये॒नो न योनिं॒ सद॑नं धि॒या कृ॒तं हि॑र॒ण्यय॑मा॒सदं॑ दे॒व एष॑ति ।

ए रि॑णंति ब॒र्हिषि॑ प्रि॒यं गि॒राश्वो॒ न दे॒वाँ अप्ये॑ति य॒ज्ञियः॑ ॥

Samhita Devanagari Nonaccented

श्येनो न योनिं सदनं धिया कृतं हिरण्ययमासदं देव एषति ।

ए रिणंति बर्हिषि प्रियं गिराश्वो न देवाँ अप्येति यज्ञियः ॥

Samhita Transcription Accented

śyenó ná yónim sádanam dhiyā́ kṛtám hiraṇyáyamāsádam devá éṣati ǀ

é riṇanti barhíṣi priyám girā́śvo ná devā́m̐ ápyeti yajñíyaḥ ǁ

Samhita Transcription Nonaccented

śyeno na yonim sadanam dhiyā kṛtam hiraṇyayamāsadam deva eṣati ǀ

e riṇanti barhiṣi priyam girāśvo na devām̐ apyeti yajñiyaḥ ǁ

Padapatha Devanagari Accented

श्ये॒नः । न । योनि॑म् । सद॑नम् । धि॒या । कृ॒तम् । हि॒र॒ण्यय॑म् । आ॒ऽसद॑म् । दे॒वः । आ । ई॒ष॒ति॒ ।

आ । ई॒मिति॑ । रि॒ण॒न्ति॒ । ब॒र्हिषि॑ । प्रि॒यम् । गि॒रा । अश्वः॑ । न । दे॒वान् । अपि॑ । ए॒ति॒ । य॒ज्ञियः॑ ॥

Padapatha Devanagari Nonaccented

श्येनः । न । योनिम् । सदनम् । धिया । कृतम् । हिरण्ययम् । आऽसदम् । देवः । आ । ईषति ।

आ । ईमिति । रिणन्ति । बर्हिषि । प्रियम् । गिरा । अश्वः । न । देवान् । अपि । एति । यज्ञियः ॥

Padapatha Transcription Accented

śyenáḥ ǀ ná ǀ yónim ǀ sádanam ǀ dhiyā́ ǀ kṛtám ǀ hiraṇyáyam ǀ ā-sádam ǀ deváḥ ǀ ā́ ǀ īṣati ǀ

ā́ ǀ īmíti ǀ riṇanti ǀ barhíṣi ǀ priyám ǀ girā́ ǀ áśvaḥ ǀ ná ǀ devā́n ǀ ápi ǀ eti ǀ yajñíyaḥ ǁ

Padapatha Transcription Nonaccented

śyenaḥ ǀ na ǀ yonim ǀ sadanam ǀ dhiyā ǀ kṛtam ǀ hiraṇyayam ǀ ā-sadam ǀ devaḥ ǀ ā ǀ īṣati ǀ

ā ǀ īmiti ǀ riṇanti ǀ barhiṣi ǀ priyam ǀ girā ǀ aśvaḥ ǀ na ǀ devān ǀ api ǀ eti ǀ yajñiyaḥ ǁ

09.071.07   (Mandala. Sukta. Rik)

7.2.26.02    (Ashtaka. Adhyaya. Varga. Rik)

09.04.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परा॒ व्य॑क्तो अरु॒षो दि॒वः क॒विर्वृषा॑ त्रिपृ॒ष्ठो अ॑नविष्ट॒ गा अ॒भि ।

स॒हस्र॑णीति॒र्यतिः॑ परा॒यती॑ रे॒भो न पू॒र्वीरु॒षसो॒ वि रा॑जति ॥

Samhita Devanagari Nonaccented

परा व्यक्तो अरुषो दिवः कविर्वृषा त्रिपृष्ठो अनविष्ट गा अभि ।

सहस्रणीतिर्यतिः परायती रेभो न पूर्वीरुषसो वि राजति ॥

Samhita Transcription Accented

párā vyákto aruṣó diváḥ kavírvṛ́ṣā tripṛṣṭhó anaviṣṭa gā́ abhí ǀ

sahásraṇītiryátiḥ parāyátī rebhó ná pūrvī́ruṣáso ví rājati ǁ

Samhita Transcription Nonaccented

parā vyakto aruṣo divaḥ kavirvṛṣā tripṛṣṭho anaviṣṭa gā abhi ǀ

sahasraṇītiryatiḥ parāyatī rebho na pūrvīruṣaso vi rājati ǁ

Padapatha Devanagari Accented

परा॑ । विऽअ॑क्तः । अ॒रु॒षः । दि॒वः । क॒विः । वृषा॑ । त्रि॒ऽपृ॒ष्ठः । अ॒न॒वि॒ष्ट॒ । गाः । अ॒भि ।

स॒हस्र॑ऽनीतिः । यतिः॑ । प॒रा॒ऽयतिः॑ । रे॒भः । न । पू॒र्वीः । उ॒षसः॑ । वि । रा॒ज॒ति॒ ॥

Padapatha Devanagari Nonaccented

परा । विऽअक्तः । अरुषः । दिवः । कविः । वृषा । त्रिऽपृष्ठः । अनविष्ट । गाः । अभि ।

सहस्रऽनीतिः । यतिः । पराऽयतिः । रेभः । न । पूर्वीः । उषसः । वि । राजति ॥

Padapatha Transcription Accented

párā ǀ ví-aktaḥ ǀ aruṣáḥ ǀ diváḥ ǀ kavíḥ ǀ vṛ́ṣā ǀ tri-pṛṣṭháḥ ǀ anaviṣṭa ǀ gā́ḥ ǀ abhí ǀ

sahásra-nītiḥ ǀ yátiḥ ǀ parā-yátiḥ ǀ rebháḥ ǀ ná ǀ pūrvī́ḥ ǀ uṣásaḥ ǀ ví ǀ rājati ǁ

Padapatha Transcription Nonaccented

parā ǀ vi-aktaḥ ǀ aruṣaḥ ǀ divaḥ ǀ kaviḥ ǀ vṛṣā ǀ tri-pṛṣṭhaḥ ǀ anaviṣṭa ǀ gāḥ ǀ abhi ǀ

sahasra-nītiḥ ǀ yatiḥ ǀ parā-yatiḥ ǀ rebhaḥ ǀ na ǀ pūrvīḥ ǀ uṣasaḥ ǀ vi ǀ rājati ǁ

09.071.08   (Mandala. Sukta. Rik)

7.2.26.03    (Ashtaka. Adhyaya. Varga. Rik)

09.04.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वे॒षं रू॒पं कृ॑णुते॒ वर्णो॑ अस्य॒ स यत्राश॑य॒त्समृ॑ता॒ सेध॑ति स्रि॒धः ।

अ॒प्सा या॑ति स्व॒धया॒ दैव्यं॒ जनं॒ सं सु॑ष्टु॒ती नस॑ते॒ सं गोअ॑ग्रया ॥

Samhita Devanagari Nonaccented

त्वेषं रूपं कृणुते वर्णो अस्य स यत्राशयत्समृता सेधति स्रिधः ।

अप्सा याति स्वधया दैव्यं जनं सं सुष्टुती नसते सं गोअग्रया ॥

Samhita Transcription Accented

tveṣám rūpám kṛṇute várṇo asya sá yátrā́śayatsámṛtā sédhati sridháḥ ǀ

apsā́ yāti svadháyā dáivyam jánam sám suṣṭutī́ násate sám góagrayā ǁ

Samhita Transcription Nonaccented

tveṣam rūpam kṛṇute varṇo asya sa yatrāśayatsamṛtā sedhati sridhaḥ ǀ

apsā yāti svadhayā daivyam janam sam suṣṭutī nasate sam goagrayā ǁ

Padapatha Devanagari Accented

त्वे॒षम् । रू॒पम् । कृ॒णु॒ते॒ । वर्णः॑ । अ॒स्य॒ । सः । यत्र॑ । अश॑यत् । सम्ऽऋ॑ता । सेध॑ति । स्रि॒धः ।

अ॒प्साः । या॒ति॒ । स्व॒धया॑ । दैव्य॑म् । जन॑म् । सम् । सु॒ऽस्तु॒ती । नस॑ते । सम् । गोऽअ॑ग्रया ॥

Padapatha Devanagari Nonaccented

त्वेषम् । रूपम् । कृणुते । वर्णः । अस्य । सः । यत्र । अशयत् । सम्ऽऋता । सेधति । स्रिधः ।

अप्साः । याति । स्वधया । दैव्यम् । जनम् । सम् । सुऽस्तुती । नसते । सम् । गोऽअग्रया ॥

Padapatha Transcription Accented

tveṣám ǀ rūpám ǀ kṛṇute ǀ várṇaḥ ǀ asya ǀ sáḥ ǀ yátra ǀ áśayat ǀ sám-ṛtā ǀ sédhati ǀ sridháḥ ǀ

apsā́ḥ ǀ yāti ǀ svadháyā ǀ dáivyam ǀ jánam ǀ sám ǀ su-stutī́ ǀ násate ǀ sám ǀ gó-agrayā ǁ

Padapatha Transcription Nonaccented

tveṣam ǀ rūpam ǀ kṛṇute ǀ varṇaḥ ǀ asya ǀ saḥ ǀ yatra ǀ aśayat ǀ sam-ṛtā ǀ sedhati ǀ sridhaḥ ǀ

apsāḥ ǀ yāti ǀ svadhayā ǀ daivyam ǀ janam ǀ sam ǀ su-stutī ǀ nasate ǀ sam ǀ go-agrayā ǁ

09.071.09   (Mandala. Sukta. Rik)

7.2.26.04    (Ashtaka. Adhyaya. Varga. Rik)

09.04.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒क्षेव॑ यू॒था प॑रि॒यन्न॑रावी॒दधि॒ त्विषी॑रधित॒ सूर्य॑स्य ।

दि॒व्यः सु॑प॒र्णोऽव॑ चक्षत॒ क्षां सोमः॒ परि॒ क्रतु॑ना पश्यते॒ जाः ॥

Samhita Devanagari Nonaccented

उक्षेव यूथा परियन्नरावीदधि त्विषीरधित सूर्यस्य ।

दिव्यः सुपर्णोऽव चक्षत क्षां सोमः परि क्रतुना पश्यते जाः ॥

Samhita Transcription Accented

ukṣéva yūthā́ pariyánnarāvīdádhi tvíṣīradhita sū́ryasya ǀ

divyáḥ suparṇó’va cakṣata kṣā́m sómaḥ pári krátunā paśyate jā́ḥ ǁ

Samhita Transcription Nonaccented

ukṣeva yūthā pariyannarāvīdadhi tviṣīradhita sūryasya ǀ

divyaḥ suparṇo’va cakṣata kṣām somaḥ pari kratunā paśyate jāḥ ǁ

Padapatha Devanagari Accented

उ॒क्षाऽइ॑व । यू॒था । प॒रि॒ऽयन् । अ॒रा॒वी॒त् । अधि॑ । त्विषीः॑ । अ॒धि॒त॒ । सूर्य॑स्य ।

दि॒व्यः । सु॒ऽप॒र्णः । अव॑ । च॒क्ष॒त॒ । क्षाम् । सोमः॑ । परि॑ । क्रतु॑ना । प॒श्य॒ते॒ । जाः ॥

Padapatha Devanagari Nonaccented

उक्षाऽइव । यूथा । परिऽयन् । अरावीत् । अधि । त्विषीः । अधित । सूर्यस्य ।

दिव्यः । सुऽपर्णः । अव । चक्षत । क्षाम् । सोमः । परि । क्रतुना । पश्यते । जाः ॥

Padapatha Transcription Accented

ukṣā́-iva ǀ yūthā́ ǀ pari-yán ǀ arāvīt ǀ ádhi ǀ tvíṣīḥ ǀ adhita ǀ sū́ryasya ǀ

divyáḥ ǀ su-parṇáḥ ǀ áva ǀ cakṣata ǀ kṣā́m ǀ sómaḥ ǀ pári ǀ krátunā ǀ paśyate ǀ jā́ḥ ǁ

Padapatha Transcription Nonaccented

ukṣā-iva ǀ yūthā ǀ pari-yan ǀ arāvīt ǀ adhi ǀ tviṣīḥ ǀ adhita ǀ sūryasya ǀ

divyaḥ ǀ su-parṇaḥ ǀ ava ǀ cakṣata ǀ kṣām ǀ somaḥ ǀ pari ǀ kratunā ǀ paśyate ǀ jāḥ ǁ