SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 72

 

1. Info

To:    soma pavamāna
From:   harimanta āṅgirasa
Metres:   1st set of styles: nicṛjjagatī (1-3, 6, 7); jagatī (4, 8); virāḍjagatī (5); pādanicṛjjgatī (9)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.072.01   (Mandala. Sukta. Rik)

7.2.27.01    (Ashtaka. Adhyaya. Varga. Rik)

09.04.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हरिं॑ मृजंत्यरु॒षो न यु॑ज्यते॒ सं धे॒नुभिः॑ क॒लशे॒ सोमो॑ अज्यते ।

उद्वाच॑मी॒रय॑ति हि॒न्वते॑ म॒ती पु॑रुष्टु॒तस्य॒ कति॑ चित्परि॒प्रियः॑ ॥

Samhita Devanagari Nonaccented

हरिं मृजंत्यरुषो न युज्यते सं धेनुभिः कलशे सोमो अज्यते ।

उद्वाचमीरयति हिन्वते मती पुरुष्टुतस्य कति चित्परिप्रियः ॥

Samhita Transcription Accented

hárim mṛjantyaruṣó ná yujyate sám dhenúbhiḥ kaláśe sómo ajyate ǀ

údvā́camīráyati hinváte matī́ puruṣṭutásya káti citparipríyaḥ ǁ

Samhita Transcription Nonaccented

harim mṛjantyaruṣo na yujyate sam dhenubhiḥ kalaśe somo ajyate ǀ

udvācamīrayati hinvate matī puruṣṭutasya kati citparipriyaḥ ǁ

Padapatha Devanagari Accented

हरि॑म् । मृ॒ज॒न्ति॒ । अ॒रु॒षः । न । यु॒ज्य॒ते॒ । सम् । धे॒नुऽभिः॑ । क॒लशे॑ । सोमः॑ । अ॒ज्य॒ते॒ ।

उत् । वाच॑म् । ई॒रय॑ति । हि॒न्वते॑ । म॒ती । पु॒रु॒ऽस्तु॒तस्य॑ । कति॑ । चि॒त् । प॒रि॒ऽप्रियः॑ ॥

Padapatha Devanagari Nonaccented

हरिम् । मृजन्ति । अरुषः । न । युज्यते । सम् । धेनुऽभिः । कलशे । सोमः । अज्यते ।

उत् । वाचम् । ईरयति । हिन्वते । मती । पुरुऽस्तुतस्य । कति । चित् । परिऽप्रियः ॥

Padapatha Transcription Accented

hárim ǀ mṛjanti ǀ aruṣáḥ ǀ ná ǀ yujyate ǀ sám ǀ dhenú-bhiḥ ǀ kaláśe ǀ sómaḥ ǀ ajyate ǀ

út ǀ vā́cam ǀ īráyati ǀ hinváte ǀ matī́ ǀ puru-stutásya ǀ káti ǀ cit ǀ pari-príyaḥ ǁ

Padapatha Transcription Nonaccented

harim ǀ mṛjanti ǀ aruṣaḥ ǀ na ǀ yujyate ǀ sam ǀ dhenu-bhiḥ ǀ kalaśe ǀ somaḥ ǀ ajyate ǀ

ut ǀ vācam ǀ īrayati ǀ hinvate ǀ matī ǀ puru-stutasya ǀ kati ǀ cit ǀ pari-priyaḥ ǁ

09.072.02   (Mandala. Sukta. Rik)

7.2.27.02    (Ashtaka. Adhyaya. Varga. Rik)

09.04.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सा॒कं व॑दंति ब॒हवो॑ मनी॒षिण॒ इंद्र॑स्य॒ सोमं॑ ज॒ठरे॒ यदा॑दु॒हुः ।

यदी॑ मृ॒जंति॒ सुग॑भस्तयो॒ नरः॒ सनी॑ळाभिर्द॒शभिः॒ काम्यं॒ मधु॑ ॥

Samhita Devanagari Nonaccented

साकं वदंति बहवो मनीषिण इंद्रस्य सोमं जठरे यदादुहुः ।

यदी मृजंति सुगभस्तयो नरः सनीळाभिर्दशभिः काम्यं मधु ॥

Samhita Transcription Accented

sākám vadanti bahávo manīṣíṇa índrasya sómam jaṭháre yádāduhúḥ ǀ

yádī mṛjánti súgabhastayo náraḥ sánīḷābhirdaśábhiḥ kā́myam mádhu ǁ

Samhita Transcription Nonaccented

sākam vadanti bahavo manīṣiṇa indrasya somam jaṭhare yadāduhuḥ ǀ

yadī mṛjanti sugabhastayo naraḥ sanīḷābhirdaśabhiḥ kāmyam madhu ǁ

Padapatha Devanagari Accented

सा॒कम् । व॒द॒न्ति॒ । ब॒हवः॑ । म॒नी॒षिणः॑ । इन्द्र॑स्य । सोम॑म् । ज॒ठरे॑ । यत् । आ॒ऽदु॒हुः ।

यदि॑ । मृ॒जन्ति॑ । सुऽग॑भस्तयः । नरः॑ । सऽनी॑ळाभिः । द॒शऽभिः॑ । काम्य॑म् । मधु॑ ॥

Padapatha Devanagari Nonaccented

साकम् । वदन्ति । बहवः । मनीषिणः । इन्द्रस्य । सोमम् । जठरे । यत् । आऽदुहुः ।

यदि । मृजन्ति । सुऽगभस्तयः । नरः । सऽनीळाभिः । दशऽभिः । काम्यम् । मधु ॥

Padapatha Transcription Accented

sākám ǀ vadanti ǀ bahávaḥ ǀ manīṣíṇaḥ ǀ índrasya ǀ sómam ǀ jaṭháre ǀ yát ǀ ā-duhúḥ ǀ

yádi ǀ mṛjánti ǀ sú-gabhastayaḥ ǀ náraḥ ǀ sá-nīḷābhiḥ ǀ daśá-bhiḥ ǀ kā́myam ǀ mádhu ǁ

Padapatha Transcription Nonaccented

sākam ǀ vadanti ǀ bahavaḥ ǀ manīṣiṇaḥ ǀ indrasya ǀ somam ǀ jaṭhare ǀ yat ǀ ā-duhuḥ ǀ

yadi ǀ mṛjanti ǀ su-gabhastayaḥ ǀ naraḥ ǀ sa-nīḷābhiḥ ǀ daśa-bhiḥ ǀ kāmyam ǀ madhu ǁ

09.072.03   (Mandala. Sukta. Rik)

7.2.27.03    (Ashtaka. Adhyaya. Varga. Rik)

09.04.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अर॑ममाणो॒ अत्ये॑ति॒ गा अ॒भि सूर्य॑स्य प्रि॒यं दु॑हि॒तुस्ति॒रो रवं॑ ।

अन्व॑स्मै॒ जोष॑मभरद्विनंगृ॒सः सं द्व॒यीभिः॒ स्वसृ॑भिः क्षेति जा॒मिभिः॑ ॥

Samhita Devanagari Nonaccented

अरममाणो अत्येति गा अभि सूर्यस्य प्रियं दुहितुस्तिरो रवं ।

अन्वस्मै जोषमभरद्विनंगृसः सं द्वयीभिः स्वसृभिः क्षेति जामिभिः ॥

Samhita Transcription Accented

áramamāṇo átyeti gā́ abhí sū́ryasya priyám duhitústiró rávam ǀ

ánvasmai jóṣamabharadvinaṃgṛsáḥ sám dvayī́bhiḥ svásṛbhiḥ kṣeti jāmíbhiḥ ǁ

Samhita Transcription Nonaccented

aramamāṇo atyeti gā abhi sūryasya priyam duhitustiro ravam ǀ

anvasmai joṣamabharadvinaṃgṛsaḥ sam dvayībhiḥ svasṛbhiḥ kṣeti jāmibhiḥ ǁ

Padapatha Devanagari Accented

अर॑ममाणः । अति॑ । ए॒ति॒ । गाः । अ॒भि । सूर्य॑स्य । प्रि॒यम् । दु॒हि॒तुः । ति॒रः । रव॑म् ।

अनु॑ । अ॒स्मै॒ । जोष॑म् । अ॒भ॒र॒त् । वि॒न॒म्ऽगृ॒सः । सम् । द्व॒यीभिः॑ । स्वसृ॑ऽभिः । क्षे॒ति॒ । जा॒मिऽभिः॑ ॥

Padapatha Devanagari Nonaccented

अरममाणः । अति । एति । गाः । अभि । सूर्यस्य । प्रियम् । दुहितुः । तिरः । रवम् ।

अनु । अस्मै । जोषम् । अभरत् । विनम्ऽगृसः । सम् । द्वयीभिः । स्वसृऽभिः । क्षेति । जामिऽभिः ॥

Padapatha Transcription Accented

áramamāṇaḥ ǀ áti ǀ eti ǀ gā́ḥ ǀ abhí ǀ sū́ryasya ǀ priyám ǀ duhitúḥ ǀ tiráḥ ǀ rávam ǀ

ánu ǀ asmai ǀ jóṣam ǀ abharat ǀ vinam-gṛsáḥ ǀ sám ǀ dvayī́bhiḥ ǀ svásṛ-bhiḥ ǀ kṣeti ǀ jāmí-bhiḥ ǁ

Padapatha Transcription Nonaccented

aramamāṇaḥ ǀ ati ǀ eti ǀ gāḥ ǀ abhi ǀ sūryasya ǀ priyam ǀ duhituḥ ǀ tiraḥ ǀ ravam ǀ

anu ǀ asmai ǀ joṣam ǀ abharat ǀ vinam-gṛsaḥ ǀ sam ǀ dvayībhiḥ ǀ svasṛ-bhiḥ ǀ kṣeti ǀ jāmi-bhiḥ ǁ

09.072.04   (Mandala. Sukta. Rik)

7.2.27.04    (Ashtaka. Adhyaya. Varga. Rik)

09.04.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नृधू॑तो॒ अद्रि॑षुतो ब॒र्हिषि॑ प्रि॒यः पति॒र्गवां॑ प्र॒दिव॒ इंदु॑र्ऋ॒त्वियः॑ ।

पुरं॑धिवा॒न्मनु॑षो यज्ञ॒साध॑नः॒ शुचि॑र्धि॒या प॑वते॒ सोम॑ इंद्र ते ॥

Samhita Devanagari Nonaccented

नृधूतो अद्रिषुतो बर्हिषि प्रियः पतिर्गवां प्रदिव इंदुर्ऋत्वियः ।

पुरंधिवान्मनुषो यज्ञसाधनः शुचिर्धिया पवते सोम इंद्र ते ॥

Samhita Transcription Accented

nṛ́dhūto ádriṣuto barhíṣi priyáḥ pátirgávām pradíva índurṛtvíyaḥ ǀ

púraṃdhivānmánuṣo yajñasā́dhanaḥ śúcirdhiyā́ pavate sóma indra te ǁ

Samhita Transcription Nonaccented

nṛdhūto adriṣuto barhiṣi priyaḥ patirgavām pradiva indurṛtviyaḥ ǀ

puraṃdhivānmanuṣo yajñasādhanaḥ śucirdhiyā pavate soma indra te ǁ

Padapatha Devanagari Accented

नृऽधू॑तः । अद्रि॑ऽसुतः । ब॒र्हिषि॑ । प्रि॒यः । पतिः॑ । गवा॑म् । प्र॒ऽदिवः॑ । इन्दुः॑ । ऋ॒त्वियः॑ ।

पुर॑न्धिऽवान् । मनु॑षः । य॒ज्ञ॒ऽसाध॑नः । शुचिः॑ । धि॒या । प॒व॒ते॒ । सोमः॑ । इ॒न्द्र॒ । ते॒ ॥

Padapatha Devanagari Nonaccented

नृऽधूतः । अद्रिऽसुतः । बर्हिषि । प्रियः । पतिः । गवाम् । प्रऽदिवः । इन्दुः । ऋत्वियः ।

पुरन्धिऽवान् । मनुषः । यज्ञऽसाधनः । शुचिः । धिया । पवते । सोमः । इन्द्र । ते ॥

Padapatha Transcription Accented

nṛ́-dhūtaḥ ǀ ádri-sutaḥ ǀ barhíṣi ǀ priyáḥ ǀ pátiḥ ǀ gávām ǀ pra-dívaḥ ǀ índuḥ ǀ ṛtvíyaḥ ǀ

púrandhi-vān ǀ mánuṣaḥ ǀ yajña-sā́dhanaḥ ǀ śúciḥ ǀ dhiyā́ ǀ pavate ǀ sómaḥ ǀ indra ǀ te ǁ

Padapatha Transcription Nonaccented

nṛ-dhūtaḥ ǀ adri-sutaḥ ǀ barhiṣi ǀ priyaḥ ǀ patiḥ ǀ gavām ǀ pra-divaḥ ǀ induḥ ǀ ṛtviyaḥ ǀ

purandhi-vān ǀ manuṣaḥ ǀ yajña-sādhanaḥ ǀ śuciḥ ǀ dhiyā ǀ pavate ǀ somaḥ ǀ indra ǀ te ǁ

09.072.05   (Mandala. Sukta. Rik)

7.2.27.05    (Ashtaka. Adhyaya. Varga. Rik)

09.04.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नृबा॒हुभ्यां॑ चोदि॒तो धार॑या सु॒तो॑ऽनुष्व॒धं प॑वते॒ सोम॑ इंद्र ते ।

आप्राः॒ क्रतू॒न्त्सम॑जैरध्व॒रे म॒तीर्वेर्न द्रु॒षच्च॒म्वो॒३॒॑रास॑द॒द्धरिः॑ ॥

Samhita Devanagari Nonaccented

नृबाहुभ्यां चोदितो धारया सुतोऽनुष्वधं पवते सोम इंद्र ते ।

आप्राः क्रतून्त्समजैरध्वरे मतीर्वेर्न द्रुषच्चम्वोरासदद्धरिः ॥

Samhita Transcription Accented

nṛ́bāhúbhyām coditó dhā́rayā sutó’nuṣvadhám pavate sóma indra te ǀ

ā́prāḥ krátūntsámajairadhvaré matī́rvérná druṣáccamvórā́sadaddháriḥ ǁ

Samhita Transcription Nonaccented

nṛbāhubhyām codito dhārayā suto’nuṣvadham pavate soma indra te ǀ

āprāḥ kratūntsamajairadhvare matīrverna druṣaccamvorāsadaddhariḥ ǁ

Padapatha Devanagari Accented

नृ॒बा॒हुऽभ्या॑म् । चो॒दि॒तः । धार॑या । सु॒तः । अ॒नु॒ऽस्व॒धम् । प॒व॒ते॒ । सोमः॑ । इ॒न्द्र॒ । ते॒ ।

आ । अ॒प्राः॒ । क्रतू॑न् । सम् । अ॒जैः॒ । अ॒ध्व॒रे । म॒तीः । वेः । न । द्रु॒ऽसत् । च॒म्वोः॑ । आ । अ॒स॒द॒त् । हरिः॑ ॥

Padapatha Devanagari Nonaccented

नृबाहुऽभ्याम् । चोदितः । धारया । सुतः । अनुऽस्वधम् । पवते । सोमः । इन्द्र । ते ।

आ । अप्राः । क्रतून् । सम् । अजैः । अध्वरे । मतीः । वेः । न । द्रुऽसत् । चम्वोः । आ । असदत् । हरिः ॥

Padapatha Transcription Accented

nṛbāhú-bhyām ǀ coditáḥ ǀ dhā́rayā ǀ sutáḥ ǀ anu-svadhám ǀ pavate ǀ sómaḥ ǀ indra ǀ te ǀ

ā́ ǀ aprāḥ ǀ krátūn ǀ sám ǀ ajaiḥ ǀ adhvaré ǀ matī́ḥ ǀ véḥ ǀ ná ǀ dru-sát ǀ camvóḥ ǀ ā́ ǀ asadat ǀ háriḥ ǁ

Padapatha Transcription Nonaccented

nṛbāhu-bhyām ǀ coditaḥ ǀ dhārayā ǀ sutaḥ ǀ anu-svadham ǀ pavate ǀ somaḥ ǀ indra ǀ te ǀ

ā ǀ aprāḥ ǀ kratūn ǀ sam ǀ ajaiḥ ǀ adhvare ǀ matīḥ ǀ veḥ ǀ na ǀ dru-sat ǀ camvoḥ ǀ ā ǀ asadat ǀ hariḥ ǁ

09.072.06   (Mandala. Sukta. Rik)

7.2.28.01    (Ashtaka. Adhyaya. Varga. Rik)

09.04.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अं॒शुं दु॑हंति स्त॒नयं॑त॒मक्षि॑तं क॒विं क॒वयो॒ऽपसो॑ मनी॒षिणः॑ ।

समी॒ गावो॑ म॒तयो॑ यंति सं॒यत॑ ऋ॒तस्य॒ योना॒ सद॑ने पुन॒र्भुवः॑ ॥

Samhita Devanagari Nonaccented

अंशुं दुहंति स्तनयंतमक्षितं कविं कवयोऽपसो मनीषिणः ।

समी गावो मतयो यंति संयत ऋतस्य योना सदने पुनर्भुवः ॥

Samhita Transcription Accented

aṃśúm duhanti stanáyantamákṣitam kavím kaváyo’páso manīṣíṇaḥ ǀ

sámī gā́vo matáyo yanti saṃyáta ṛtásya yónā sádane punarbhúvaḥ ǁ

Samhita Transcription Nonaccented

aṃśum duhanti stanayantamakṣitam kavim kavayo’paso manīṣiṇaḥ ǀ

samī gāvo matayo yanti saṃyata ṛtasya yonā sadane punarbhuvaḥ ǁ

Padapatha Devanagari Accented

अं॒शुम् । दु॒ह॒न्ति॒ । स्त॒नय॑न्तम् । अक्षि॑तम् । क॒विम् । क॒वयः॑ । अ॒पसः॑ । म॒नी॒षिणः॑ ।

सम् । ई॒मिति॑ । गावः॑ । म॒तयः॑ । य॒न्ति॒ । स॒म्ऽयतः॑ । ऋ॒तस्य॑ । योना॑ । सद॑ने । पु॒नः॒ऽभुवः॑ ॥

Padapatha Devanagari Nonaccented

अंशुम् । दुहन्ति । स्तनयन्तम् । अक्षितम् । कविम् । कवयः । अपसः । मनीषिणः ।

सम् । ईमिति । गावः । मतयः । यन्ति । सम्ऽयतः । ऋतस्य । योना । सदने । पुनःऽभुवः ॥

Padapatha Transcription Accented

aṃśúm ǀ duhanti ǀ stanáyantam ǀ ákṣitam ǀ kavím ǀ kaváyaḥ ǀ apásaḥ ǀ manīṣíṇaḥ ǀ

sám ǀ īmíti ǀ gā́vaḥ ǀ matáyaḥ ǀ yanti ǀ sam-yátaḥ ǀ ṛtásya ǀ yónā ǀ sádane ǀ punaḥ-bhúvaḥ ǁ

Padapatha Transcription Nonaccented

aṃśum ǀ duhanti ǀ stanayantam ǀ akṣitam ǀ kavim ǀ kavayaḥ ǀ apasaḥ ǀ manīṣiṇaḥ ǀ

sam ǀ īmiti ǀ gāvaḥ ǀ matayaḥ ǀ yanti ǀ sam-yataḥ ǀ ṛtasya ǀ yonā ǀ sadane ǀ punaḥ-bhuvaḥ ǁ

09.072.07   (Mandala. Sukta. Rik)

7.2.28.02    (Ashtaka. Adhyaya. Varga. Rik)

09.04.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नाभा॑ पृथि॒व्या ध॒रुणो॑ म॒हो दि॒वो॒३॒॑ऽपामू॒र्मौ सिंधु॑ष्वं॒तरु॑क्षि॒तः ।

इंद्र॑स्य॒ वज्रो॑ वृष॒भो वि॒भूव॑सुः॒ सोमो॑ हृ॒दे प॑वते॒ चारु॑ मत्स॒रः ॥

Samhita Devanagari Nonaccented

नाभा पृथिव्या धरुणो महो दिवोऽपामूर्मौ सिंधुष्वंतरुक्षितः ।

इंद्रस्य वज्रो वृषभो विभूवसुः सोमो हृदे पवते चारु मत्सरः ॥

Samhita Transcription Accented

nā́bhā pṛthivyā́ dharúṇo mahó divó’pā́mūrmáu síndhuṣvantárukṣitáḥ ǀ

índrasya vájro vṛṣabhó vibhū́vasuḥ sómo hṛdé pavate cā́ru matsaráḥ ǁ

Samhita Transcription Nonaccented

nābhā pṛthivyā dharuṇo maho divo’pāmūrmau sindhuṣvantarukṣitaḥ ǀ

indrasya vajro vṛṣabho vibhūvasuḥ somo hṛde pavate cāru matsaraḥ ǁ

Padapatha Devanagari Accented

नाभा॑ । पृ॒थि॒व्याः । ध॒रुणः॑ । म॒हः । दि॒वः । अ॒पाम् । ऊ॒र्मौ । सिन्धु॑षु । अ॒न्तः । उ॒क्षि॒तः ।

इन्द्र॑स्य । वज्रः॑ । वृ॒ष॒भः । वि॒भुऽव॑सुः । सोमः॑ । हृ॒दे । प॒व॒ते॒ । चारु॑ । म॒त्स॒रः ॥

Padapatha Devanagari Nonaccented

नाभा । पृथिव्याः । धरुणः । महः । दिवः । अपाम् । ऊर्मौ । सिन्धुषु । अन्तः । उक्षितः ।

इन्द्रस्य । वज्रः । वृषभः । विभुऽवसुः । सोमः । हृदे । पवते । चारु । मत्सरः ॥

Padapatha Transcription Accented

nā́bhā ǀ pṛthivyā́ḥ ǀ dharúṇaḥ ǀ maháḥ ǀ diváḥ ǀ apā́m ǀ ūrmáu ǀ síndhuṣu ǀ antáḥ ǀ ukṣitáḥ ǀ

índrasya ǀ vájraḥ ǀ vṛṣabháḥ ǀ vibhú-vasuḥ ǀ sómaḥ ǀ hṛdé ǀ pavate ǀ cā́ru ǀ matsaráḥ ǁ

Padapatha Transcription Nonaccented

nābhā ǀ pṛthivyāḥ ǀ dharuṇaḥ ǀ mahaḥ ǀ divaḥ ǀ apām ǀ ūrmau ǀ sindhuṣu ǀ antaḥ ǀ ukṣitaḥ ǀ

indrasya ǀ vajraḥ ǀ vṛṣabhaḥ ǀ vibhu-vasuḥ ǀ somaḥ ǀ hṛde ǀ pavate ǀ cāru ǀ matsaraḥ ǁ

09.072.08   (Mandala. Sukta. Rik)

7.2.28.03    (Ashtaka. Adhyaya. Varga. Rik)

09.04.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स तू प॑वस्व॒ परि॒ पार्थि॑वं॒ रजः॑ स्तो॒त्रे शिक्ष॑न्नाधून्व॒ते च॑ सुक्रतो ।

मा नो॒ निर्भा॒ग्वसु॑नः सादन॒स्पृशो॑ र॒यिं पि॒शंगं॑ बहु॒लं व॑सीमहि ॥

Samhita Devanagari Nonaccented

स तू पवस्व परि पार्थिवं रजः स्तोत्रे शिक्षन्नाधून्वते च सुक्रतो ।

मा नो निर्भाग्वसुनः सादनस्पृशो रयिं पिशंगं बहुलं वसीमहि ॥

Samhita Transcription Accented

sá tū́ pavasva pári pā́rthivam rájaḥ stotré śíkṣannādhūnvaté ca sukrato ǀ

mā́ no nírbhāgvásunaḥ sādanaspṛ́śo rayím piśáṅgam bahulám vasīmahi ǁ

Samhita Transcription Nonaccented

sa tū pavasva pari pārthivam rajaḥ stotre śikṣannādhūnvate ca sukrato ǀ

mā no nirbhāgvasunaḥ sādanaspṛśo rayim piśaṅgam bahulam vasīmahi ǁ

Padapatha Devanagari Accented

सः । तु । प॒व॒स्व॒ । परि॑ । पार्थि॑वम् । रजः॑ । स्तो॒त्रे । शिक्ष॑न् । आ॒ऽधू॒न्व॒ते । च॒ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ।

मा । नः॒ । निः । भा॒क् । वसु॑नः । स॒द॒न॒ऽस्पृशः॑ । र॒यिम् । पि॒शङ्ग॑म् । ब॒हु॒लम् । व॒सी॒म॒हि॒ ॥

Padapatha Devanagari Nonaccented

सः । तु । पवस्व । परि । पार्थिवम् । रजः । स्तोत्रे । शिक्षन् । आऽधून्वते । च । सुक्रतो इति सुऽक्रतो ।

मा । नः । निः । भाक् । वसुनः । सदनऽस्पृशः । रयिम् । पिशङ्गम् । बहुलम् । वसीमहि ॥

Padapatha Transcription Accented

sáḥ ǀ tú ǀ pavasva ǀ pári ǀ pā́rthivam ǀ rájaḥ ǀ stotré ǀ śíkṣan ǀ ā-dhūnvaté ǀ ca ǀ sukrato íti su-krato ǀ

mā́ ǀ naḥ ǀ níḥ ǀ bhāk ǀ vásunaḥ ǀ sadana-spṛ́śaḥ ǀ rayím ǀ piśáṅgam ǀ bahulám ǀ vasīmahi ǁ

Padapatha Transcription Nonaccented

saḥ ǀ tu ǀ pavasva ǀ pari ǀ pārthivam ǀ rajaḥ ǀ stotre ǀ śikṣan ǀ ā-dhūnvate ǀ ca ǀ sukrato iti su-krato ǀ

mā ǀ naḥ ǀ niḥ ǀ bhāk ǀ vasunaḥ ǀ sadana-spṛśaḥ ǀ rayim ǀ piśaṅgam ǀ bahulam ǀ vasīmahi ǁ

09.072.09   (Mandala. Sukta. Rik)

7.2.28.04    (Ashtaka. Adhyaya. Varga. Rik)

09.04.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ तू न॑ इंदो श॒तदा॒त्वश्व्यं॑ स॒हस्र॑दातु पशु॒मद्धिर॑ण्यवत् ।

उप॑ मास्व बृह॒ती रे॒वती॒रिषोऽधि॑ स्तो॒त्रस्य॑ पवमान नो गहि ॥

Samhita Devanagari Nonaccented

आ तू न इंदो शतदात्वश्व्यं सहस्रदातु पशुमद्धिरण्यवत् ।

उप मास्व बृहती रेवतीरिषोऽधि स्तोत्रस्य पवमान नो गहि ॥

Samhita Transcription Accented

ā́ tū́ na indo śatádātváśvyam sahásradātu paśumáddhíraṇyavat ǀ

úpa māsva bṛhatī́ revátīríṣó’dhi stotrásya pavamāna no gahi ǁ

Samhita Transcription Nonaccented

ā tū na indo śatadātvaśvyam sahasradātu paśumaddhiraṇyavat ǀ

upa māsva bṛhatī revatīriṣo’dhi stotrasya pavamāna no gahi ǁ

Padapatha Devanagari Accented

आ । तु । नः॒ । इ॒न्दो॒ इति॑ । श॒तऽदा॑तु । अश्व्य॑म् । स॒हस्र॑ऽदातु । प॒शु॒ऽमत् । हिर॑ण्यऽवत् ।

उप॑ । मा॒स्व॒ । बृ॒ह॒तीः । रे॒वतीः॑ । इषः॑ । अधि॑ । स्तो॒त्रस्य॑ । प॒व॒मा॒न॒ । नः॒ । ग॒हि॒ ॥

Padapatha Devanagari Nonaccented

आ । तु । नः । इन्दो इति । शतऽदातु । अश्व्यम् । सहस्रऽदातु । पशुऽमत् । हिरण्यऽवत् ।

उप । मास्व । बृहतीः । रेवतीः । इषः । अधि । स्तोत्रस्य । पवमान । नः । गहि ॥

Padapatha Transcription Accented

ā́ ǀ tú ǀ naḥ ǀ indo íti ǀ śatá-dātu ǀ áśvyam ǀ sahásra-dātu ǀ paśu-mát ǀ híraṇya-vat ǀ

úpa ǀ māsva ǀ bṛhatī́ḥ ǀ revátīḥ ǀ íṣaḥ ǀ ádhi ǀ stotrásya ǀ pavamāna ǀ naḥ ǀ gahi ǁ

Padapatha Transcription Nonaccented

ā ǀ tu ǀ naḥ ǀ indo iti ǀ śata-dātu ǀ aśvyam ǀ sahasra-dātu ǀ paśu-mat ǀ hiraṇya-vat ǀ

upa ǀ māsva ǀ bṛhatīḥ ǀ revatīḥ ǀ iṣaḥ ǀ adhi ǀ stotrasya ǀ pavamāna ǀ naḥ ǀ gahi ǁ