SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 73

 

1. Info

To:    soma pavamāna
From:   pavitra āṅgirasa
Metres:   1st set of styles: nicṛjjagatī (2-7); virāḍjagatī (8, 9); jagatī (1)

2nd set of styles: jagatī (1-7, 9); triṣṭubh (8)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.073.01   (Mandala. Sukta. Rik)

7.2.29.01    (Ashtaka. Adhyaya. Varga. Rik)

09.04.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्रक्वे॑ द्र॒प्सस्य॒ धम॑तः॒ सम॑स्वरन्नृ॒तस्य॒ योना॒ सम॑रंत॒ नाभ॑यः ।

त्रीन्त्स मू॒र्ध्नो असु॑रश्चक्र आ॒रभे॑ स॒त्यस्य॒ नावः॑ सु॒कृत॑मपीपरन् ॥

Samhita Devanagari Nonaccented

स्रक्वे द्रप्सस्य धमतः समस्वरन्नृतस्य योना समरंत नाभयः ।

त्रीन्त्स मूर्ध्नो असुरश्चक्र आरभे सत्यस्य नावः सुकृतमपीपरन् ॥

Samhita Transcription Accented

srákve drapsásya dhámataḥ sámasvarannṛtásya yónā sámaranta nā́bhayaḥ ǀ

trī́ntsá mūrdhnó ásuraścakra ārábhe satyásya nā́vaḥ sukṛ́tamapīparan ǁ

Samhita Transcription Nonaccented

srakve drapsasya dhamataḥ samasvarannṛtasya yonā samaranta nābhayaḥ ǀ

trīntsa mūrdhno asuraścakra ārabhe satyasya nāvaḥ sukṛtamapīparan ǁ

Padapatha Devanagari Accented

स्रक्वे॑ । द्र॒प्सस्य॑ । धम॑तः । सम् । अ॒स्व॒र॒न् । ऋ॒तस्य॑ । योना॑ । सम् । अ॒र॒न्त॒ । नाभ॑यः ।

त्रीन् । सः । मू॒र्ध्नः । असु॑रः । च॒क्रे॒ । आ॒ऽरभे॑ । स॒त्यस्य॑ । नावः॑ । सु॒ऽकृत॑म् । अ॒पी॒प॒र॒न् ॥

Padapatha Devanagari Nonaccented

स्रक्वे । द्रप्सस्य । धमतः । सम् । अस्वरन् । ऋतस्य । योना । सम् । अरन्त । नाभयः ।

त्रीन् । सः । मूर्ध्नः । असुरः । चक्रे । आऽरभे । सत्यस्य । नावः । सुऽकृतम् । अपीपरन् ॥

Padapatha Transcription Accented

srákve ǀ drapsásya ǀ dhámataḥ ǀ sám ǀ asvaran ǀ ṛtásya ǀ yónā ǀ sám ǀ aranta ǀ nā́bhayaḥ ǀ

trī́n ǀ sáḥ ǀ mūrdhnáḥ ǀ ásuraḥ ǀ cakre ǀ ā-rábhe ǀ satyásya ǀ nā́vaḥ ǀ su-kṛ́tam ǀ apīparan ǁ

Padapatha Transcription Nonaccented

srakve ǀ drapsasya ǀ dhamataḥ ǀ sam ǀ asvaran ǀ ṛtasya ǀ yonā ǀ sam ǀ aranta ǀ nābhayaḥ ǀ

trīn ǀ saḥ ǀ mūrdhnaḥ ǀ asuraḥ ǀ cakre ǀ ā-rabhe ǀ satyasya ǀ nāvaḥ ǀ su-kṛtam ǀ apīparan ǁ

09.073.02   (Mandala. Sukta. Rik)

7.2.29.02    (Ashtaka. Adhyaya. Varga. Rik)

09.04.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒म्यक्स॒म्यंचो॑ महि॒षा अ॑हेषत॒ सिंधो॑रू॒र्मावधि॑ वे॒ना अ॑वीविपन् ।

मधो॒र्धारा॑भिर्ज॒नयं॑तो अ॒र्कमित्प्रि॒यामिंद्र॑स्य त॒न्व॑मवीवृधन् ॥

Samhita Devanagari Nonaccented

सम्यक्सम्यंचो महिषा अहेषत सिंधोरूर्मावधि वेना अवीविपन् ।

मधोर्धाराभिर्जनयंतो अर्कमित्प्रियामिंद्रस्य तन्वमवीवृधन् ॥

Samhita Transcription Accented

samyáksamyáñco mahiṣā́ aheṣata síndhorūrmā́vádhi venā́ avīvipan ǀ

mádhordhā́rābhirjanáyanto arkámítpriyā́míndrasya tanvámavīvṛdhan ǁ

Samhita Transcription Nonaccented

samyaksamyañco mahiṣā aheṣata sindhorūrmāvadhi venā avīvipan ǀ

madhordhārābhirjanayanto arkamitpriyāmindrasya tanvamavīvṛdhan ǁ

Padapatha Devanagari Accented

स॒म्यक् । स॒म्यञ्चः॑ । म॒हि॒षाः । अ॒हे॒ष॒त॒ । सिन्धोः॑ । ऊ॒र्मौ । अधि॑ । वे॒नाः । अ॒वी॒वि॒प॒न् ।

मधोः॑ । धारा॑भिः । ज॒नय॑न्तः । अ॒र्कम् । इत् । प्रि॒याम् । इन्द्र॑स्य । त॒न्व॑म् । अ॒वी॒वृ॒ध॒न् ॥

Padapatha Devanagari Nonaccented

सम्यक् । सम्यञ्चः । महिषाः । अहेषत । सिन्धोः । ऊर्मौ । अधि । वेनाः । अवीविपन् ।

मधोः । धाराभिः । जनयन्तः । अर्कम् । इत् । प्रियाम् । इन्द्रस्य । तन्वम् । अवीवृधन् ॥

Padapatha Transcription Accented

samyák ǀ samyáñcaḥ ǀ mahiṣā́ḥ ǀ aheṣata ǀ síndhoḥ ǀ ūrmáu ǀ ádhi ǀ venā́ḥ ǀ avīvipan ǀ

mádhoḥ ǀ dhā́rābhiḥ ǀ janáyantaḥ ǀ arkám ǀ ít ǀ priyā́m ǀ índrasya ǀ tanvám ǀ avīvṛdhan ǁ

Padapatha Transcription Nonaccented

samyak ǀ samyañcaḥ ǀ mahiṣāḥ ǀ aheṣata ǀ sindhoḥ ǀ ūrmau ǀ adhi ǀ venāḥ ǀ avīvipan ǀ

madhoḥ ǀ dhārābhiḥ ǀ janayantaḥ ǀ arkam ǀ it ǀ priyām ǀ indrasya ǀ tanvam ǀ avīvṛdhan ǁ

09.073.03   (Mandala. Sukta. Rik)

7.2.29.03    (Ashtaka. Adhyaya. Varga. Rik)

09.04.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒वित्र॑वंतः॒ परि॒ वाच॑मासते पि॒तैषां॑ प्र॒त्नो अ॒भि र॑क्षति व्र॒तं ।

म॒हः स॑मु॒द्रं वरु॑णस्ति॒रो द॑धे॒ धीरा॒ इच्छे॑कुर्ध॒रुणे॑ष्वा॒रभं॑ ॥

Samhita Devanagari Nonaccented

पवित्रवंतः परि वाचमासते पितैषां प्रत्नो अभि रक्षति व्रतं ।

महः समुद्रं वरुणस्तिरो दधे धीरा इच्छेकुर्धरुणेष्वारभं ॥

Samhita Transcription Accented

pavítravantaḥ pári vā́camāsate pitáiṣām pratnó abhí rakṣati vratám ǀ

maháḥ samudrám váruṇastiró dadhe dhī́rā ícchekurdharúṇeṣvārábham ǁ

Samhita Transcription Nonaccented

pavitravantaḥ pari vācamāsate pitaiṣām pratno abhi rakṣati vratam ǀ

mahaḥ samudram varuṇastiro dadhe dhīrā icchekurdharuṇeṣvārabham ǁ

Padapatha Devanagari Accented

प॒वित्र॑ऽवन्तः । परि॑ । वाच॑म् । आ॒स॒ते॒ । पि॒ता । ए॒षा॒म् । प्र॒त्नः । अ॒भि । र॒क्ष॒ति॒ । व्र॒तम् ।

म॒हः । स॒मु॒द्रम् । वरु॑णः । ति॒रः । द॒धे॒ । धीराः॑ । इत् । शे॒कुः॒ । ध॒रुणे॑षु । आ॒ऽरभ॑म् ॥

Padapatha Devanagari Nonaccented

पवित्रऽवन्तः । परि । वाचम् । आसते । पिता । एषाम् । प्रत्नः । अभि । रक्षति । व्रतम् ।

महः । समुद्रम् । वरुणः । तिरः । दधे । धीराः । इत् । शेकुः । धरुणेषु । आऽरभम् ॥

Padapatha Transcription Accented

pavítra-vantaḥ ǀ pári ǀ vā́cam ǀ āsate ǀ pitā́ ǀ eṣām ǀ pratnáḥ ǀ abhí ǀ rakṣati ǀ vratám ǀ

maháḥ ǀ samudrám ǀ váruṇaḥ ǀ tiráḥ ǀ dadhe ǀ dhī́rāḥ ǀ ít ǀ śekuḥ ǀ dharúṇeṣu ǀ ā-rábham ǁ

Padapatha Transcription Nonaccented

pavitra-vantaḥ ǀ pari ǀ vācam ǀ āsate ǀ pitā ǀ eṣām ǀ pratnaḥ ǀ abhi ǀ rakṣati ǀ vratam ǀ

mahaḥ ǀ samudram ǀ varuṇaḥ ǀ tiraḥ ǀ dadhe ǀ dhīrāḥ ǀ it ǀ śekuḥ ǀ dharuṇeṣu ǀ ā-rabham ǁ

09.073.04   (Mandala. Sukta. Rik)

7.2.29.04    (Ashtaka. Adhyaya. Varga. Rik)

09.04.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒हस्र॑धा॒रेऽव॒ ते सम॑स्वरंदि॒वो नाके॒ मधु॑जिह्वा अस॒श्चतः॑ ।

अस्य॒ स्पशो॒ न नि मि॑षंति॒ भूर्ण॑यः प॒देप॑दे पा॒शिनः॑ संति॒ सेत॑वः ॥

Samhita Devanagari Nonaccented

सहस्रधारेऽव ते समस्वरंदिवो नाके मधुजिह्वा असश्चतः ।

अस्य स्पशो न नि मिषंति भूर्णयः पदेपदे पाशिनः संति सेतवः ॥

Samhita Transcription Accented

sahásradhāré’va té sámasvarandivó nā́ke mádhujihvā asaścátaḥ ǀ

ásya spáśo ná ní miṣanti bhū́rṇayaḥ padépade pāśínaḥ santi sétavaḥ ǁ

Samhita Transcription Nonaccented

sahasradhāre’va te samasvarandivo nāke madhujihvā asaścataḥ ǀ

asya spaśo na ni miṣanti bhūrṇayaḥ padepade pāśinaḥ santi setavaḥ ǁ

Padapatha Devanagari Accented

स॒हस्र॑ऽधारे । अव॑ । ते । सम् । अ॒स॒र॒न् । दि॒वः । नाके॑ । मधु॑ऽजिह्वाः । अ॒स॒श्चतः॑ ।

अस्य॑ । स्पशः॑ । न । नि । मि॒ष॒न्ति॒ । भूर्ण॑यः । प॒देऽप॑दे । पा॒शिनः॑ । स॒न्ति॒ । सेत॑वः ॥

Padapatha Devanagari Nonaccented

सहस्रऽधारे । अव । ते । सम् । असरन् । दिवः । नाके । मधुऽजिह्वाः । असश्चतः ।

अस्य । स्पशः । न । नि । मिषन्ति । भूर्णयः । पदेऽपदे । पाशिनः । सन्ति । सेतवः ॥

Padapatha Transcription Accented

sahásra-dhāre ǀ áva ǀ té ǀ sám ǀ asaran ǀ diváḥ ǀ nā́ke ǀ mádhu-jihvāḥ ǀ asaścátaḥ ǀ

ásya ǀ spáśaḥ ǀ ná ǀ ní ǀ miṣanti ǀ bhū́rṇayaḥ ǀ padé-pade ǀ pāśínaḥ ǀ santi ǀ sétavaḥ ǁ

Padapatha Transcription Nonaccented

sahasra-dhāre ǀ ava ǀ te ǀ sam ǀ asaran ǀ divaḥ ǀ nāke ǀ madhu-jihvāḥ ǀ asaścataḥ ǀ

asya ǀ spaśaḥ ǀ na ǀ ni ǀ miṣanti ǀ bhūrṇayaḥ ǀ pade-pade ǀ pāśinaḥ ǀ santi ǀ setavaḥ ǁ

09.073.05   (Mandala. Sukta. Rik)

7.2.29.05    (Ashtaka. Adhyaya. Varga. Rik)

09.04.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पि॒तुर्मा॒तुरध्या ये स॒मस्व॑रन्नृ॒चा शोचं॑तः सं॒दहं॑तो अव्र॒तान् ।

इंद्र॑द्विष्टा॒मप॑ धमंति मा॒यया॒ त्वच॒मसि॑क्नीं॒ भूम॑नो दि॒वस्परि॑ ॥

Samhita Devanagari Nonaccented

पितुर्मातुरध्या ये समस्वरन्नृचा शोचंतः संदहंतो अव्रतान् ।

इंद्रद्विष्टामप धमंति मायया त्वचमसिक्नीं भूमनो दिवस्परि ॥

Samhita Transcription Accented

pitúrmātúrádhyā́ yé samásvarannṛcā́ śócantaḥ saṃdáhanto avratā́n ǀ

índradviṣṭāmápa dhamanti māyáyā tvácamásiknīm bhū́mano diváspári ǁ

Samhita Transcription Nonaccented

piturmāturadhyā ye samasvarannṛcā śocantaḥ saṃdahanto avratān ǀ

indradviṣṭāmapa dhamanti māyayā tvacamasiknīm bhūmano divaspari ǁ

Padapatha Devanagari Accented

पि॒तुः । मा॒तुः । अधि॑ । आ । ये । स॒म्ऽअस्व॑रन् । ऋ॒चा । शोच॑न्तः । स॒म्ऽदह॑न्तः । अ॒व्र॒तान् ।

इन्द्र॑ऽद्विष्टाम् । अप॑ । ध॒म॒न्ति॒ । मा॒यया॑ । त्वच॑म् । असि॑क्नीम् । भूम॑नः । दि॒वः । परि॑ ॥

Padapatha Devanagari Nonaccented

पितुः । मातुः । अधि । आ । ये । सम्ऽअस्वरन् । ऋचा । शोचन्तः । सम्ऽदहन्तः । अव्रतान् ।

इन्द्रऽद्विष्टाम् । अप । धमन्ति । मायया । त्वचम् । असिक्नीम् । भूमनः । दिवः । परि ॥

Padapatha Transcription Accented

pitúḥ ǀ mātúḥ ǀ ádhi ǀ ā́ ǀ yé ǀ sam-ásvaran ǀ ṛcā́ ǀ śócantaḥ ǀ sam-dáhantaḥ ǀ avratā́n ǀ

índra-dviṣṭām ǀ ápa ǀ dhamanti ǀ māyáyā ǀ tvácam ǀ ásiknīm ǀ bhū́manaḥ ǀ diváḥ ǀ pári ǁ

Padapatha Transcription Nonaccented

pituḥ ǀ mātuḥ ǀ adhi ǀ ā ǀ ye ǀ sam-asvaran ǀ ṛcā ǀ śocantaḥ ǀ sam-dahantaḥ ǀ avratān ǀ

indra-dviṣṭām ǀ apa ǀ dhamanti ǀ māyayā ǀ tvacam ǀ asiknīm ǀ bhūmanaḥ ǀ divaḥ ǀ pari ǁ

09.073.06   (Mandala. Sukta. Rik)

7.2.30.01    (Ashtaka. Adhyaya. Varga. Rik)

09.04.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र॒त्नान्माना॒दध्या ये स॒मस्व॑रं॒छ्लोक॑यंत्रासो रभ॒सस्य॒ मंत॑वः ।

अपा॑न॒क्षासो॑ बधि॒रा अ॑हासत ऋ॒तस्य॒ पंथां॒ न त॑रंति दु॒ष्कृतः॑ ॥

Samhita Devanagari Nonaccented

प्रत्नान्मानादध्या ये समस्वरंछ्लोकयंत्रासो रभसस्य मंतवः ।

अपानक्षासो बधिरा अहासत ऋतस्य पंथां न तरंति दुष्कृतः ॥

Samhita Transcription Accented

pratnā́nmā́nādádhyā́ yé samásvarañchlókayantrāso rabhasásya mántavaḥ ǀ

ápānakṣā́so badhirā́ ahāsata ṛtásya pánthām ná taranti duṣkṛ́taḥ ǁ

Samhita Transcription Nonaccented

pratnānmānādadhyā ye samasvarañchlokayantrāso rabhasasya mantavaḥ ǀ

apānakṣāso badhirā ahāsata ṛtasya panthām na taranti duṣkṛtaḥ ǁ

Padapatha Devanagari Accented

प्र॒त्नात् । माना॑त् । अधि॑ । आ । ये । स॒म्ऽअस्व॑रन् । श्लोक॑ऽयन्त्रासः । र॒भ॒सस्य॑ । मन्त॑वः ।

अप॑ । अ॒न॒क्षासः॑ । ब॒धि॒राः । अ॒हा॒स॒त॒ । ऋ॒तस्य॑ । पन्था॑म् । न । त॒र॒न्ति॒ । दुः॒ऽकृतः॑ ॥

Padapatha Devanagari Nonaccented

प्रत्नात् । मानात् । अधि । आ । ये । सम्ऽअस्वरन् । श्लोकऽयन्त्रासः । रभसस्य । मन्तवः ।

अप । अनक्षासः । बधिराः । अहासत । ऋतस्य । पन्थाम् । न । तरन्ति । दुःऽकृतः ॥

Padapatha Transcription Accented

pratnā́t ǀ mā́nāt ǀ ádhi ǀ ā́ ǀ yé ǀ sam-ásvaran ǀ ślóka-yantrāsaḥ ǀ rabhasásya ǀ mántavaḥ ǀ

ápa ǀ anakṣā́saḥ ǀ badhirā́ḥ ǀ ahāsata ǀ ṛtásya ǀ pánthām ǀ ná ǀ taranti ǀ duḥ-kṛ́taḥ ǁ

Padapatha Transcription Nonaccented

pratnāt ǀ mānāt ǀ adhi ǀ ā ǀ ye ǀ sam-asvaran ǀ śloka-yantrāsaḥ ǀ rabhasasya ǀ mantavaḥ ǀ

apa ǀ anakṣāsaḥ ǀ badhirāḥ ǀ ahāsata ǀ ṛtasya ǀ panthām ǀ na ǀ taranti ǀ duḥ-kṛtaḥ ǁ

09.073.07   (Mandala. Sukta. Rik)

7.2.30.02    (Ashtaka. Adhyaya. Varga. Rik)

09.04.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒हस्र॑धारे॒ वित॑ते प॒वित्र॒ आ वाचं॑ पुनंति क॒वयो॑ मनी॒षिणः॑ ।

रु॒द्रास॑ एषामिषि॒रासो॑ अ॒द्रुहः॒ स्पशः॒ स्वंचः॑ सु॒दृशो॑ नृ॒चक्ष॑सः ॥

Samhita Devanagari Nonaccented

सहस्रधारे वितते पवित्र आ वाचं पुनंति कवयो मनीषिणः ।

रुद्रास एषामिषिरासो अद्रुहः स्पशः स्वंचः सुदृशो नृचक्षसः ॥

Samhita Transcription Accented

sahásradhāre vítate pavítra ā́ vā́cam punanti kaváyo manīṣíṇaḥ ǀ

rudrā́sa eṣāmiṣirā́so adrúhaḥ spáśaḥ sváñcaḥ sudṛ́śo nṛcákṣasaḥ ǁ

Samhita Transcription Nonaccented

sahasradhāre vitate pavitra ā vācam punanti kavayo manīṣiṇaḥ ǀ

rudrāsa eṣāmiṣirāso adruhaḥ spaśaḥ svañcaḥ sudṛśo nṛcakṣasaḥ ǁ

Padapatha Devanagari Accented

स॒हस्र॑ऽधारे । विऽत॑ते । प॒वित्रे॑ । आ । वाच॑म् । पु॒न॒न्ति॒ । क॒वयः॑ । म॒नी॒षिणः॑ ।

रु॒द्रासः॑ । ए॒षा॒म् । इ॒षि॒रासः॑ । अ॒द्रुहः॑ । स्पशः॑ । सु॒ऽअञ्चः॑ । सु॒ऽदृशः॑ । नृ॒ऽचक्ष॑सः ॥

Padapatha Devanagari Nonaccented

सहस्रऽधारे । विऽतते । पवित्रे । आ । वाचम् । पुनन्ति । कवयः । मनीषिणः ।

रुद्रासः । एषाम् । इषिरासः । अद्रुहः । स्पशः । सुऽअञ्चः । सुऽदृशः । नृऽचक्षसः ॥

Padapatha Transcription Accented

sahásra-dhāre ǀ ví-tate ǀ pavítre ǀ ā́ ǀ vā́cam ǀ punanti ǀ kaváyaḥ ǀ manīṣíṇaḥ ǀ

rudrā́saḥ ǀ eṣām ǀ iṣirā́saḥ ǀ adrúhaḥ ǀ spáśaḥ ǀ su-áñcaḥ ǀ su-dṛ́śaḥ ǀ nṛ-cákṣasaḥ ǁ

Padapatha Transcription Nonaccented

sahasra-dhāre ǀ vi-tate ǀ pavitre ǀ ā ǀ vācam ǀ punanti ǀ kavayaḥ ǀ manīṣiṇaḥ ǀ

rudrāsaḥ ǀ eṣām ǀ iṣirāsaḥ ǀ adruhaḥ ǀ spaśaḥ ǀ su-añcaḥ ǀ su-dṛśaḥ ǀ nṛ-cakṣasaḥ ǁ

09.073.08   (Mandala. Sukta. Rik)

7.2.30.03    (Ashtaka. Adhyaya. Varga. Rik)

09.04.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒तस्य॑ गो॒पा न दभा॑य सु॒क्रतु॒स्त्री ष प॒वित्रा॑ हृ॒द्यं१॒॑तरा द॑धे ।

वि॒द्वान्त्स विश्वा॒ भुव॑ना॒भि प॑श्य॒त्यवाजु॑ष्टान्विध्यति क॒र्ते अ॑व्र॒तान् ॥

Samhita Devanagari Nonaccented

ऋतस्य गोपा न दभाय सुक्रतुस्त्री ष पवित्रा हृद्यंतरा दधे ।

विद्वान्त्स विश्वा भुवनाभि पश्यत्यवाजुष्टान्विध्यति कर्ते अव्रतान् ॥

Samhita Transcription Accented

ṛtásya gopā́ ná dábhāya sukrátustrī́ ṣá pavítrā hṛdyántárā́ dadhe ǀ

vidvā́ntsá víśvā bhúvanābhí paśyatyávā́juṣṭānvidhyati karté avratā́n ǁ

Samhita Transcription Nonaccented

ṛtasya gopā na dabhāya sukratustrī ṣa pavitrā hṛdyantarā dadhe ǀ

vidvāntsa viśvā bhuvanābhi paśyatyavājuṣṭānvidhyati karte avratān ǁ

Padapatha Devanagari Accented

ऋ॒तस्य॑ । गो॒पाः । न । दभा॑य । सु॒ऽक्रतुः॑ । त्री । सः । प॒वित्रा॑ । हृ॒दि । अ॒न्तः । आ । द॒धे॒ ।

वि॒द्वान् । सः । विश्वा॑ । भुव॑ना । अ॒भि । प॒श्य॒ति॒ । अव॑ । अजु॑ष्टान् । वि॒ध्य॒ति॒ । क॒र्ते । अ॒व्र॒तान् ॥

Padapatha Devanagari Nonaccented

ऋतस्य । गोपाः । न । दभाय । सुऽक्रतुः । त्री । सः । पवित्रा । हृदि । अन्तः । आ । दधे ।

विद्वान् । सः । विश्वा । भुवना । अभि । पश्यति । अव । अजुष्टान् । विध्यति । कर्ते । अव्रतान् ॥

Padapatha Transcription Accented

ṛtásya ǀ gopā́ḥ ǀ ná ǀ dábhāya ǀ su-krátuḥ ǀ trī́ ǀ sáḥ ǀ pavítrā ǀ hṛdí ǀ antáḥ ǀ ā́ ǀ dadhe ǀ

vidvā́n ǀ sáḥ ǀ víśvā ǀ bhúvanā ǀ abhí ǀ paśyati ǀ áva ǀ ájuṣṭān ǀ vidhyati ǀ karté ǀ avratā́n ǁ

Padapatha Transcription Nonaccented

ṛtasya ǀ gopāḥ ǀ na ǀ dabhāya ǀ su-kratuḥ ǀ trī ǀ saḥ ǀ pavitrā ǀ hṛdi ǀ antaḥ ǀ ā ǀ dadhe ǀ

vidvān ǀ saḥ ǀ viśvā ǀ bhuvanā ǀ abhi ǀ paśyati ǀ ava ǀ ajuṣṭān ǀ vidhyati ǀ karte ǀ avratān ǁ

09.073.09   (Mandala. Sukta. Rik)

7.2.30.04    (Ashtaka. Adhyaya. Varga. Rik)

09.04.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒तस्य॒ तंतु॒र्वित॑तः प॒वित्र॒ आ जि॒ह्वाया॒ अग्रे॒ वरु॑णस्य मा॒यया॑ ।

धीरा॑श्चि॒त्तत्स॒मिन॑क्षंत आश॒तात्रा॑ क॒र्तमव॑ पदा॒त्यप्र॑भुः ॥

Samhita Devanagari Nonaccented

ऋतस्य तंतुर्विततः पवित्र आ जिह्वाया अग्रे वरुणस्य मायया ।

धीराश्चित्तत्समिनक्षंत आशतात्रा कर्तमव पदात्यप्रभुः ॥

Samhita Transcription Accented

ṛtásya tánturvítataḥ pavítra ā́ jihvā́yā ágre váruṇasya māyáyā ǀ

dhī́rāścittátsamínakṣanta āśatā́trā kartámáva padātyáprabhuḥ ǁ

Samhita Transcription Nonaccented

ṛtasya tanturvitataḥ pavitra ā jihvāyā agre varuṇasya māyayā ǀ

dhīrāścittatsaminakṣanta āśatātrā kartamava padātyaprabhuḥ ǁ

Padapatha Devanagari Accented

ऋ॒तस्य॑ । तन्तुः॑ । विऽत॑तः । प॒वित्रे॑ । आ । जि॒ह्वायाः॑ । अग्रे॑ । वरु॑णस्य । मा॒यया॑ ।

धीराः॑ । चि॒त् । तत् । स॒म्ऽइन॑क्षन्तः । आ॒श॒त॒ । अत्र॑ । क॒र्तम् । अव॑ । प॒दा॒ति॒ । अप्र॑ऽभुः ॥

Padapatha Devanagari Nonaccented

ऋतस्य । तन्तुः । विऽततः । पवित्रे । आ । जिह्वायाः । अग्रे । वरुणस्य । मायया ।

धीराः । चित् । तत् । सम्ऽइनक्षन्तः । आशत । अत्र । कर्तम् । अव । पदाति । अप्रऽभुः ॥

Padapatha Transcription Accented

ṛtásya ǀ tántuḥ ǀ ví-tataḥ ǀ pavítre ǀ ā́ ǀ jihvā́yāḥ ǀ ágre ǀ váruṇasya ǀ māyáyā ǀ

dhī́rāḥ ǀ cit ǀ tát ǀ sam-ínakṣantaḥ ǀ āśata ǀ átra ǀ kartám ǀ áva ǀ padāti ǀ ápra-bhuḥ ǁ

Padapatha Transcription Nonaccented

ṛtasya ǀ tantuḥ ǀ vi-tataḥ ǀ pavitre ǀ ā ǀ jihvāyāḥ ǀ agre ǀ varuṇasya ǀ māyayā ǀ

dhīrāḥ ǀ cit ǀ tat ǀ sam-inakṣantaḥ ǀ āśata ǀ atra ǀ kartam ǀ ava ǀ padāti ǀ apra-bhuḥ ǁ