SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 74

 

1. Info

To:    soma pavamāna
From:   kakṣīvat dairghatamasa
Metres:   1st set of styles: pādanicṛjjgatī (1, 3); virāḍjagatī (2, 6); jagatī (4, 7); nicṛjjagatī (5, 9); nicṛttriṣṭup (8)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.074.01   (Mandala. Sukta. Rik)

7.2.31.01    (Ashtaka. Adhyaya. Varga. Rik)

09.04.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शिशु॒र्न जा॒तोऽव॑ चक्रद॒द्वने॒ स्व१॒॑र्यद्वा॒ज्य॑रु॒षः सिषा॑सति ।

दि॒वो रेत॑सा सचते पयो॒वृधा॒ तमी॑महे सुम॒ती शर्म॑ स॒प्रथः॑ ॥

Samhita Devanagari Nonaccented

शिशुर्न जातोऽव चक्रदद्वने स्वर्यद्वाज्यरुषः सिषासति ।

दिवो रेतसा सचते पयोवृधा तमीमहे सुमती शर्म सप्रथः ॥

Samhita Transcription Accented

śíśurná jātó’va cakradadváne sváryádvājyáruṣáḥ síṣāsati ǀ

divó rétasā sacate payovṛ́dhā támīmahe sumatī́ śárma sapráthaḥ ǁ

Samhita Transcription Nonaccented

śiśurna jāto’va cakradadvane svaryadvājyaruṣaḥ siṣāsati ǀ

divo retasā sacate payovṛdhā tamīmahe sumatī śarma saprathaḥ ǁ

Padapatha Devanagari Accented

शिशुः॑ । न । जा॒तः । अव॑ । च॒क्र॒द॒त् । वने॑ । स्वः॑ । यत् । वा॒जी । अ॒रु॒षः । सिसा॑सति ।

दि॒वः । रेत॑सा । स॒च॒ते॒ । प॒यः॒ऽवृधा॑ । तम् । ई॒म॒हे॒ । सु॒ऽम॒ती । शर्म॑ । स॒ऽप्रथः॑ ॥

Padapatha Devanagari Nonaccented

शिशुः । न । जातः । अव । चक्रदत् । वने । स्वः । यत् । वाजी । अरुषः । सिसासति ।

दिवः । रेतसा । सचते । पयःऽवृधा । तम् । ईमहे । सुऽमती । शर्म । सऽप्रथः ॥

Padapatha Transcription Accented

śíśuḥ ǀ ná ǀ jātáḥ ǀ áva ǀ cakradat ǀ váne ǀ sváḥ ǀ yát ǀ vājī́ ǀ aruṣáḥ ǀ sísāsati ǀ

diváḥ ǀ rétasā ǀ sacate ǀ payaḥ-vṛ́dhā ǀ tám ǀ īmahe ǀ su-matī́ ǀ śárma ǀ sa-práthaḥ ǁ

Padapatha Transcription Nonaccented

śiśuḥ ǀ na ǀ jātaḥ ǀ ava ǀ cakradat ǀ vane ǀ svaḥ ǀ yat ǀ vājī ǀ aruṣaḥ ǀ sisāsati ǀ

divaḥ ǀ retasā ǀ sacate ǀ payaḥ-vṛdhā ǀ tam ǀ īmahe ǀ su-matī ǀ śarma ǀ sa-prathaḥ ǁ

09.074.02   (Mandala. Sukta. Rik)

7.2.31.02    (Ashtaka. Adhyaya. Varga. Rik)

09.04.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दि॒वो यः स्कं॒भो ध॒रुणः॒ स्वा॑तत॒ आपू॑र्णो अं॒शुः प॒र्येति॑ वि॒श्वतः॑ ।

सेमे म॒ही रोद॑सी यक्षदा॒वृता॑ समीची॒ने दा॑धार॒ समिषः॑ क॒विः ॥

Samhita Devanagari Nonaccented

दिवो यः स्कंभो धरुणः स्वातत आपूर्णो अंशुः पर्येति विश्वतः ।

सेमे मही रोदसी यक्षदावृता समीचीने दाधार समिषः कविः ॥

Samhita Transcription Accented

divó yáḥ skambhó dharúṇaḥ svā́tata ā́pūrṇo aṃśúḥ paryéti viśvátaḥ ǀ

sémé mahī́ ródasī yakṣadāvṛ́tā samīcīné dādhāra sámíṣaḥ kavíḥ ǁ

Samhita Transcription Nonaccented

divo yaḥ skambho dharuṇaḥ svātata āpūrṇo aṃśuḥ paryeti viśvataḥ ǀ

seme mahī rodasī yakṣadāvṛtā samīcīne dādhāra samiṣaḥ kaviḥ ǁ

Padapatha Devanagari Accented

दि॒वः । यः । स्क॒म्भः । ध॒रुणः॑ । सुऽआ॑ततः । आऽपू॑र्णः । अं॒शुः । प॒रि॒ऽएति॑ । वि॒श्वतः॑ ।

सः । इ॒मे इति॑ । म॒ही इति॑ । रोद॑सी॒ इति॑ । य॒क्ष॒त् । आ॒ऽवृता॑ । स॒मी॒ची॒ने इति॑ स॒म्ऽई॒ची॒ने । दा॒धा॒र॒ । सम् । इषः॑ । क॒विः ॥

Padapatha Devanagari Nonaccented

दिवः । यः । स्कम्भः । धरुणः । सुऽआततः । आऽपूर्णः । अंशुः । परिऽएति । विश्वतः ।

सः । इमे इति । मही इति । रोदसी इति । यक्षत् । आऽवृता । समीचीने इति सम्ऽईचीने । दाधार । सम् । इषः । कविः ॥

Padapatha Transcription Accented

diváḥ ǀ yáḥ ǀ skambháḥ ǀ dharúṇaḥ ǀ sú-ātataḥ ǀ ā́-pūrṇaḥ ǀ aṃśúḥ ǀ pari-éti ǀ viśvátaḥ ǀ

sáḥ ǀ imé íti ǀ mahī́ íti ǀ ródasī íti ǀ yakṣat ǀ ā-vṛ́tā ǀ samīcīné íti sam-īcīné ǀ dādhāra ǀ sám ǀ íṣaḥ ǀ kavíḥ ǁ

Padapatha Transcription Nonaccented

divaḥ ǀ yaḥ ǀ skambhaḥ ǀ dharuṇaḥ ǀ su-ātataḥ ǀ ā-pūrṇaḥ ǀ aṃśuḥ ǀ pari-eti ǀ viśvataḥ ǀ

saḥ ǀ ime iti ǀ mahī iti ǀ rodasī iti ǀ yakṣat ǀ ā-vṛtā ǀ samīcīne iti sam-īcīne ǀ dādhāra ǀ sam ǀ iṣaḥ ǀ kaviḥ ǁ

09.074.03   (Mandala. Sukta. Rik)

7.2.31.03    (Ashtaka. Adhyaya. Varga. Rik)

09.04.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

महि॒ प्सरः॒ सुकृ॑तं सो॒म्यं मधू॒र्वी गव्यू॑ति॒रदि॑तेर्ऋ॒तं य॒ते ।

ईशे॒ यो वृ॒ष्टेरि॒त उ॒स्रियो॒ वृषा॒पां ने॒ता य इ॒तऊ॑तिर्ऋ॒ग्मियः॑ ॥

Samhita Devanagari Nonaccented

महि प्सरः सुकृतं सोम्यं मधूर्वी गव्यूतिरदितेर्ऋतं यते ।

ईशे यो वृष्टेरित उस्रियो वृषापां नेता य इतऊतिर्ऋग्मियः ॥

Samhita Transcription Accented

máhi psáraḥ súkṛtam somyám mádhūrvī́ gávyūtiráditerṛtám yaté ǀ

ī́śe yó vṛṣṭéritá usríyo vṛ́ṣāpā́m netā́ yá itáūtirṛgmíyaḥ ǁ

Samhita Transcription Nonaccented

mahi psaraḥ sukṛtam somyam madhūrvī gavyūtiraditerṛtam yate ǀ

īśe yo vṛṣṭerita usriyo vṛṣāpām netā ya itaūtirṛgmiyaḥ ǁ

Padapatha Devanagari Accented

महि॑ । प्सरः॑ । सुऽकृ॑तम् । सो॒म्यम् । मधु॑ । उ॒र्वी । गव्यू॑तिः । अदि॑तेः । ऋ॒तम् । य॒ते ।

ईशे॑ । यः । वृ॒ष्टेः । इ॒तः । उ॒स्रियः॑ । वृषा॑ । अ॒पाम् । ने॒ता । यः । इ॒तःऽऊ॑तिः । ऋ॒ग्मियः॑ ॥

Padapatha Devanagari Nonaccented

महि । प्सरः । सुऽकृतम् । सोम्यम् । मधु । उर्वी । गव्यूतिः । अदितेः । ऋतम् । यते ।

ईशे । यः । वृष्टेः । इतः । उस्रियः । वृषा । अपाम् । नेता । यः । इतःऽऊतिः । ऋग्मियः ॥

Padapatha Transcription Accented

máhi ǀ psáraḥ ǀ sú-kṛtam ǀ somyám ǀ mádhu ǀ urvī́ ǀ gávyūtiḥ ǀ áditeḥ ǀ ṛtám ǀ yaté ǀ

ī́śe ǀ yáḥ ǀ vṛṣṭéḥ ǀ itáḥ ǀ usríyaḥ ǀ vṛ́ṣā ǀ apā́m ǀ netā́ ǀ yáḥ ǀ itáḥ-ūtiḥ ǀ ṛgmíyaḥ ǁ

Padapatha Transcription Nonaccented

mahi ǀ psaraḥ ǀ su-kṛtam ǀ somyam ǀ madhu ǀ urvī ǀ gavyūtiḥ ǀ aditeḥ ǀ ṛtam ǀ yate ǀ

īśe ǀ yaḥ ǀ vṛṣṭeḥ ǀ itaḥ ǀ usriyaḥ ǀ vṛṣā ǀ apām ǀ netā ǀ yaḥ ǀ itaḥ-ūtiḥ ǀ ṛgmiyaḥ ǁ

09.074.04   (Mandala. Sukta. Rik)

7.2.31.04    (Ashtaka. Adhyaya. Varga. Rik)

09.04.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒त्म॒न्वन्नभो॑ दुह्यते घृ॒तं पय॑ ऋ॒तस्य॒ नाभि॑र॒मृतं॒ वि जा॑यते ।

स॒मी॒ची॒नाः सु॒दान॑वः प्रीणंति॒ तं नरो॑ हि॒तमव॑ मेहंति॒ पेर॑वः ॥

Samhita Devanagari Nonaccented

आत्मन्वन्नभो दुह्यते घृतं पय ऋतस्य नाभिरमृतं वि जायते ।

समीचीनाः सुदानवः प्रीणंति तं नरो हितमव मेहंति पेरवः ॥

Samhita Transcription Accented

ātmanvánnábho duhyate ghṛtám páya ṛtásya nā́bhiramṛ́tam ví jāyate ǀ

samīcīnā́ḥ sudā́navaḥ prīṇanti tám náro hitámáva mehanti péravaḥ ǁ

Samhita Transcription Nonaccented

ātmanvannabho duhyate ghṛtam paya ṛtasya nābhiramṛtam vi jāyate ǀ

samīcīnāḥ sudānavaḥ prīṇanti tam naro hitamava mehanti peravaḥ ǁ

Padapatha Devanagari Accented

आ॒त्म॒न्ऽवत् । नभः॑ । दु॒ह्य॒ते॒ । घृ॒तम् । पयः॑ । ऋ॒तस्य॑ । नाभिः॑ । अ॒मृत॑म् । वि । जा॒य॒ते॒ ।

स॒म्ऽई॒ची॒नाः । सु॒ऽदान॑वः । प्री॒ण॒न्ति॒ । तम् । नरः॑ । हि॒तम् । अव॑ । मे॒ह॒न्ति॒ । पेर॑वः ॥

Padapatha Devanagari Nonaccented

आत्मन्ऽवत् । नभः । दुह्यते । घृतम् । पयः । ऋतस्य । नाभिः । अमृतम् । वि । जायते ।

सम्ऽईचीनाः । सुऽदानवः । प्रीणन्ति । तम् । नरः । हितम् । अव । मेहन्ति । पेरवः ॥

Padapatha Transcription Accented

ātman-vát ǀ nábhaḥ ǀ duhyate ǀ ghṛtám ǀ páyaḥ ǀ ṛtásya ǀ nā́bhiḥ ǀ amṛ́tam ǀ ví ǀ jāyate ǀ

sam-īcīnā́ḥ ǀ su-dā́navaḥ ǀ prīṇanti ǀ tám ǀ náraḥ ǀ hitám ǀ áva ǀ mehanti ǀ péravaḥ ǁ

Padapatha Transcription Nonaccented

ātman-vat ǀ nabhaḥ ǀ duhyate ǀ ghṛtam ǀ payaḥ ǀ ṛtasya ǀ nābhiḥ ǀ amṛtam ǀ vi ǀ jāyate ǀ

sam-īcīnāḥ ǀ su-dānavaḥ ǀ prīṇanti ǀ tam ǀ naraḥ ǀ hitam ǀ ava ǀ mehanti ǀ peravaḥ ǁ

09.074.05   (Mandala. Sukta. Rik)

7.2.31.05    (Ashtaka. Adhyaya. Varga. Rik)

09.04.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अरा॑वीदं॒शुः सच॑मान ऊ॒र्मिणा॑ देवा॒व्यं१॒॑ मनु॑षे पिन्वति॒ त्वचं॑ ।

दधा॑ति॒ गर्भ॒मदि॑तेरु॒पस्थ॒ आ येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे ॥

Samhita Devanagari Nonaccented

अरावीदंशुः सचमान ऊर्मिणा देवाव्यं मनुषे पिन्वति त्वचं ।

दधाति गर्भमदितेरुपस्थ आ येन तोकं च तनयं च धामहे ॥

Samhita Transcription Accented

árāvīdaṃśúḥ sácamāna ūrmíṇā devāvyám mánuṣe pinvati tvácam ǀ

dádhāti gárbhamáditerupástha ā́ yéna tokám ca tánayam ca dhā́mahe ǁ

Samhita Transcription Nonaccented

arāvīdaṃśuḥ sacamāna ūrmiṇā devāvyam manuṣe pinvati tvacam ǀ

dadhāti garbhamaditerupastha ā yena tokam ca tanayam ca dhāmahe ǁ

Padapatha Devanagari Accented

अरा॑वीत् । अं॒शुः । सच॑मानः । ऊ॒र्मिणा॑ । दे॒व॒ऽअ॒व्य॑म् । मनु॑षे । पि॒न्व॒ति॒ । त्वच॑म् ।

दधा॑ति । गर्भ॑म् । अदि॑तेः । उ॒पऽस्थे॑ । आ । येन॑ । तो॒कम् । च॒ । तन॑यम् । च॒ । धाम॑हे ॥

Padapatha Devanagari Nonaccented

अरावीत् । अंशुः । सचमानः । ऊर्मिणा । देवऽअव्यम् । मनुषे । पिन्वति । त्वचम् ।

दधाति । गर्भम् । अदितेः । उपऽस्थे । आ । येन । तोकम् । च । तनयम् । च । धामहे ॥

Padapatha Transcription Accented

árāvīt ǀ aṃśúḥ ǀ sácamānaḥ ǀ ūrmíṇā ǀ deva-avyám ǀ mánuṣe ǀ pinvati ǀ tvácam ǀ

dádhāti ǀ gárbham ǀ áditeḥ ǀ upá-sthe ǀ ā́ ǀ yéna ǀ tokám ǀ ca ǀ tánayam ǀ ca ǀ dhā́mahe ǁ

Padapatha Transcription Nonaccented

arāvīt ǀ aṃśuḥ ǀ sacamānaḥ ǀ ūrmiṇā ǀ deva-avyam ǀ manuṣe ǀ pinvati ǀ tvacam ǀ

dadhāti ǀ garbham ǀ aditeḥ ǀ upa-sthe ǀ ā ǀ yena ǀ tokam ǀ ca ǀ tanayam ǀ ca ǀ dhāmahe ǁ

09.074.06   (Mandala. Sukta. Rik)

7.2.32.01    (Ashtaka. Adhyaya. Varga. Rik)

09.04.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒हस्र॑धा॒रेऽव॒ ता अ॑स॒श्चत॑स्तृ॒तीये॑ संतु॒ रज॑सि प्र॒जाव॑तीः ।

चत॑स्रो॒ नाभो॒ निहि॑ता अ॒वो दि॒वो ह॒विर्भ॑रंत्य॒मृतं॑ घृत॒श्चुतः॑ ॥

Samhita Devanagari Nonaccented

सहस्रधारेऽव ता असश्चतस्तृतीये संतु रजसि प्रजावतीः ।

चतस्रो नाभो निहिता अवो दिवो हविर्भरंत्यमृतं घृतश्चुतः ॥

Samhita Transcription Accented

sahásradhāré’va tā́ asaścátastṛtī́ye santu rájasi prajā́vatīḥ ǀ

cátasro nā́bho níhitā avó divó havírbharantyamṛ́tam ghṛtaścútaḥ ǁ

Samhita Transcription Nonaccented

sahasradhāre’va tā asaścatastṛtīye santu rajasi prajāvatīḥ ǀ

catasro nābho nihitā avo divo havirbharantyamṛtam ghṛtaścutaḥ ǁ

Padapatha Devanagari Accented

स॒हस्र॑ऽधारे । अव॑ । ताः । अ॒स॒श्चतः॑ । तृ॒तीये॑ । स॒न्तु॒ । रज॑सि । प्र॒जाऽव॑तीः ।

चत॑स्रः । नाभः॑ । निऽहि॑ताः । अ॒वः । दि॒वः । ह॒विः । भ॒र॒न्ति॒ । अ॒मृत॑म् । घृ॒त॒ऽश्चुतः॑ ॥

Padapatha Devanagari Nonaccented

सहस्रऽधारे । अव । ताः । असश्चतः । तृतीये । सन्तु । रजसि । प्रजाऽवतीः ।

चतस्रः । नाभः । निऽहिताः । अवः । दिवः । हविः । भरन्ति । अमृतम् । घृतऽश्चुतः ॥

Padapatha Transcription Accented

sahásra-dhāre ǀ áva ǀ tā́ḥ ǀ asaścátaḥ ǀ tṛtī́ye ǀ santu ǀ rájasi ǀ prajā́-vatīḥ ǀ

cátasraḥ ǀ nā́bhaḥ ǀ ní-hitāḥ ǀ aváḥ ǀ diváḥ ǀ havíḥ ǀ bharanti ǀ amṛ́tam ǀ ghṛta-ścútaḥ ǁ

Padapatha Transcription Nonaccented

sahasra-dhāre ǀ ava ǀ tāḥ ǀ asaścataḥ ǀ tṛtīye ǀ santu ǀ rajasi ǀ prajā-vatīḥ ǀ

catasraḥ ǀ nābhaḥ ǀ ni-hitāḥ ǀ avaḥ ǀ divaḥ ǀ haviḥ ǀ bharanti ǀ amṛtam ǀ ghṛta-ścutaḥ ǁ

09.074.07   (Mandala. Sukta. Rik)

7.2.32.02    (Ashtaka. Adhyaya. Varga. Rik)

09.04.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्वे॒तं रू॒पं कृ॑णुते॒ यत्सिषा॑सति॒ सोमो॑ मी॒ढ्वाँ असु॑रो वेद॒ भूम॑नः ।

धि॒या शमी॑ सचते॒ सेम॒भि प्र॒वद्दि॒वस्कवं॑ध॒मव॑ दर्षदु॒द्रिणं॑ ॥

Samhita Devanagari Nonaccented

श्वेतं रूपं कृणुते यत्सिषासति सोमो मीढ्वाँ असुरो वेद भूमनः ।

धिया शमी सचते सेमभि प्रवद्दिवस्कवंधमव दर्षदुद्रिणं ॥

Samhita Transcription Accented

śvetám rūpám kṛṇute yátsíṣāsati sómo mīḍhvā́m̐ ásuro veda bhū́manaḥ ǀ

dhiyā́ śámī sacate sémabhí praváddiváskávandhamáva darṣadudríṇam ǁ

Samhita Transcription Nonaccented

śvetam rūpam kṛṇute yatsiṣāsati somo mīḍhvām̐ asuro veda bhūmanaḥ ǀ

dhiyā śamī sacate semabhi pravaddivaskavandhamava darṣadudriṇam ǁ

Padapatha Devanagari Accented

श्वे॒तम् । रू॒पम् । कृ॒णु॒ते॒ । यत् । सिसा॑सति । सोमः॑ । मी॒ढ्वान् । असु॑रः । वे॒द॒ । भूम॑नः ।

धि॒या । शमी॑ । स॒च॒ते॒ । सः । ई॒म् । अ॒भि । प्र॒ऽवत् । दि॒वः । कव॑न्धम् । अव॑ । द॒र्ष॒त् । उ॒द्रिण॑म् ॥

Padapatha Devanagari Nonaccented

श्वेतम् । रूपम् । कृणुते । यत् । सिसासति । सोमः । मीढ्वान् । असुरः । वेद । भूमनः ।

धिया । शमी । सचते । सः । ईम् । अभि । प्रऽवत् । दिवः । कवन्धम् । अव । दर्षत् । उद्रिणम् ॥

Padapatha Transcription Accented

śvetám ǀ rūpám ǀ kṛṇute ǀ yát ǀ sísāsati ǀ sómaḥ ǀ mīḍhvā́n ǀ ásuraḥ ǀ veda ǀ bhū́manaḥ ǀ

dhiyā́ ǀ śámī ǀ sacate ǀ sáḥ ǀ īm ǀ abhí ǀ pra-vát ǀ diváḥ ǀ kávandham ǀ áva ǀ darṣat ǀ udríṇam ǁ

Padapatha Transcription Nonaccented

śvetam ǀ rūpam ǀ kṛṇute ǀ yat ǀ sisāsati ǀ somaḥ ǀ mīḍhvān ǀ asuraḥ ǀ veda ǀ bhūmanaḥ ǀ

dhiyā ǀ śamī ǀ sacate ǀ saḥ ǀ īm ǀ abhi ǀ pra-vat ǀ divaḥ ǀ kavandham ǀ ava ǀ darṣat ǀ udriṇam ǁ

09.074.08   (Mandala. Sukta. Rik)

7.2.32.03    (Ashtaka. Adhyaya. Varga. Rik)

09.04.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध॑ श्वे॒तं क॒लशं॒ गोभि॑र॒क्तं कार्ष्म॒न्ना वा॒ज्य॑क्रमीत्सस॒वान् ।

आ हि॑न्विरे॒ मन॑सा देव॒यंतः॑ क॒क्षीव॑ते श॒तहि॑माय॒ गोनां॑ ॥

Samhita Devanagari Nonaccented

अध श्वेतं कलशं गोभिरक्तं कार्ष्मन्ना वाज्यक्रमीत्ससवान् ।

आ हिन्विरे मनसा देवयंतः कक्षीवते शतहिमाय गोनां ॥

Samhita Transcription Accented

ádha śvetám kaláśam góbhiraktám kā́rṣmannā́ vājyákramītsasavā́n ǀ

ā́ hinvire mánasā devayántaḥ kakṣī́vate śatáhimāya gónām ǁ

Samhita Transcription Nonaccented

adha śvetam kalaśam gobhiraktam kārṣmannā vājyakramītsasavān ǀ

ā hinvire manasā devayantaḥ kakṣīvate śatahimāya gonām ǁ

Padapatha Devanagari Accented

अध॑ । श्वे॒तम् । क॒लश॑म् । गोभिः॑ । अ॒क्तम् । कार्ष्म॑न् । आ । वा॒जी । अ॒क्र॒मी॒त् । स॒स॒ऽवान् ।

आ । हि॒न्वि॒रे॒ । मन॑सा । दे॒व॒ऽयन्तः॑ । क॒क्षीव॑ते । श॒तऽहि॑माय । गोना॑म् ॥

Padapatha Devanagari Nonaccented

अध । श्वेतम् । कलशम् । गोभिः । अक्तम् । कार्ष्मन् । आ । वाजी । अक्रमीत् । ससऽवान् ।

आ । हिन्विरे । मनसा । देवऽयन्तः । कक्षीवते । शतऽहिमाय । गोनाम् ॥

Padapatha Transcription Accented

ádha ǀ śvetám ǀ kaláśam ǀ góbhiḥ ǀ aktám ǀ kā́rṣman ǀ ā́ ǀ vājī́ ǀ akramīt ǀ sasa-vā́n ǀ

ā́ ǀ hinvire ǀ mánasā ǀ deva-yántaḥ ǀ kakṣī́vate ǀ śatá-himāya ǀ gónām ǁ

Padapatha Transcription Nonaccented

adha ǀ śvetam ǀ kalaśam ǀ gobhiḥ ǀ aktam ǀ kārṣman ǀ ā ǀ vājī ǀ akramīt ǀ sasa-vān ǀ

ā ǀ hinvire ǀ manasā ǀ deva-yantaḥ ǀ kakṣīvate ǀ śata-himāya ǀ gonām ǁ

09.074.09   (Mandala. Sukta. Rik)

7.2.32.04    (Ashtaka. Adhyaya. Varga. Rik)

09.04.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒द्भिः सो॑म पपृचा॒नस्य॑ ते॒ रसोऽव्यो॒ वारं॒ वि प॑वमान धावति ।

स मृ॒ज्यमा॑नः क॒विभि॑र्मदिंतम॒ स्वद॒स्वेंद्रा॑य पवमान पी॒तये॑ ॥

Samhita Devanagari Nonaccented

अद्भिः सोम पपृचानस्य ते रसोऽव्यो वारं वि पवमान धावति ।

स मृज्यमानः कविभिर्मदिंतम स्वदस्वेंद्राय पवमान पीतये ॥

Samhita Transcription Accented

adbhíḥ soma papṛcānásya te rásó’vyo vā́ram ví pavamāna dhāvati ǀ

sá mṛjyámānaḥ kavíbhirmadintama svádasvéndrāya pavamāna pītáye ǁ

Samhita Transcription Nonaccented

adbhiḥ soma papṛcānasya te raso’vyo vāram vi pavamāna dhāvati ǀ

sa mṛjyamānaḥ kavibhirmadintama svadasvendrāya pavamāna pītaye ǁ

Padapatha Devanagari Accented

अ॒त्ऽभिः । सो॒म॒ । प॒पृ॒चा॒नस्य॑ । ते॒ । रसः॑ । अव्यः॑ । वार॑म् । वि । प॒व॒मा॒न॒ । धा॒व॒ति॒ ।

सः । मृ॒ज्यमा॑नः । क॒विऽभिः॑ । म॒दि॒न्ऽत॒म॒ । स्वद॑स्व । इन्द्रा॑य । प॒व॒मा॒न॒ । पी॒तये॑ ॥

Padapatha Devanagari Nonaccented

अत्ऽभिः । सोम । पपृचानस्य । ते । रसः । अव्यः । वारम् । वि । पवमान । धावति ।

सः । मृज्यमानः । कविऽभिः । मदिन्ऽतम । स्वदस्व । इन्द्राय । पवमान । पीतये ॥

Padapatha Transcription Accented

at-bhíḥ ǀ soma ǀ papṛcānásya ǀ te ǀ rásaḥ ǀ ávyaḥ ǀ vā́ram ǀ ví ǀ pavamāna ǀ dhāvati ǀ

sáḥ ǀ mṛjyámānaḥ ǀ kaví-bhiḥ ǀ madin-tama ǀ svádasva ǀ índrāya ǀ pavamāna ǀ pītáye ǁ

Padapatha Transcription Nonaccented

at-bhiḥ ǀ soma ǀ papṛcānasya ǀ te ǀ rasaḥ ǀ avyaḥ ǀ vāram ǀ vi ǀ pavamāna ǀ dhāvati ǀ

saḥ ǀ mṛjyamānaḥ ǀ kavi-bhiḥ ǀ madin-tama ǀ svadasva ǀ indrāya ǀ pavamāna ǀ pītaye ǁ