SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 75

 

1. Info

To:    soma pavamāna
From:   kavi bhārgava
Metres:   1st set of styles: nicṛjjagatī (1, 3, 4); pādanicṛjjgatī (2); virāḍjagatī (5)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.075.01   (Mandala. Sukta. Rik)

7.2.33.01    (Ashtaka. Adhyaya. Varga. Rik)

09.04.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि प्रि॒याणि॑ पवते॒ चनो॑हितो॒ नामा॑नि य॒ह्वो अधि॒ येषु॒ वर्ध॑ते ।

आ सूर्य॑स्य बृह॒तो बृ॒हन्नधि॒ रथं॒ विष्वं॑चमरुहद्विचक्ष॒णः ॥

Samhita Devanagari Nonaccented

अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते ।

आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वंचमरुहद्विचक्षणः ॥

Samhita Transcription Accented

abhí priyā́ṇi pavate cánohito nā́māni yahvó ádhi yéṣu várdhate ǀ

ā́ sū́ryasya bṛható bṛhánnádhi rátham víṣvañcamaruhadvicakṣaṇáḥ ǁ

Samhita Transcription Nonaccented

abhi priyāṇi pavate canohito nāmāni yahvo adhi yeṣu vardhate ǀ

ā sūryasya bṛhato bṛhannadhi ratham viṣvañcamaruhadvicakṣaṇaḥ ǁ

Padapatha Devanagari Accented

अ॒भि । प्रि॒याणि॑ । प॒व॒ते॒ । चनः॑ऽहितः । नामा॑नि । य॒ह्वः । अधि॑ । येषु॑ । वर्ध॑ते ।

आ । सूर्य॑स्य । बृ॒ह॒तः । बृ॒हन् । अधि॑ । रथ॑म् । विष्व॑ञ्चम् । अ॒रु॒ह॒त् । वि॒ऽच॒क्ष॒णः ॥

Padapatha Devanagari Nonaccented

अभि । प्रियाणि । पवते । चनःऽहितः । नामानि । यह्वः । अधि । येषु । वर्धते ।

आ । सूर्यस्य । बृहतः । बृहन् । अधि । रथम् । विष्वञ्चम् । अरुहत् । विऽचक्षणः ॥

Padapatha Transcription Accented

abhí ǀ priyā́ṇi ǀ pavate ǀ cánaḥ-hitaḥ ǀ nā́māni ǀ yahváḥ ǀ ádhi ǀ yéṣu ǀ várdhate ǀ

ā́ ǀ sū́ryasya ǀ bṛhatáḥ ǀ bṛhán ǀ ádhi ǀ rátham ǀ víṣvañcam ǀ aruhat ǀ vi-cakṣaṇáḥ ǁ

Padapatha Transcription Nonaccented

abhi ǀ priyāṇi ǀ pavate ǀ canaḥ-hitaḥ ǀ nāmāni ǀ yahvaḥ ǀ adhi ǀ yeṣu ǀ vardhate ǀ

ā ǀ sūryasya ǀ bṛhataḥ ǀ bṛhan ǀ adhi ǀ ratham ǀ viṣvañcam ǀ aruhat ǀ vi-cakṣaṇaḥ ǁ

09.075.02   (Mandala. Sukta. Rik)

7.2.33.02    (Ashtaka. Adhyaya. Varga. Rik)

09.04.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒तस्य॑ जि॒ह्वा प॑वते॒ मधु॑ प्रि॒यं व॒क्ता पति॑र्धि॒यो अ॒स्या अदा॑भ्यः ।

दधा॑ति पु॒त्रः पि॒त्रोर॑पी॒च्यं१॒॑ नाम॑ तृ॒तीय॒मधि॑ रोच॒ने दि॒वः ॥

Samhita Devanagari Nonaccented

ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर्धियो अस्या अदाभ्यः ।

दधाति पुत्रः पित्रोरपीच्यं नाम तृतीयमधि रोचने दिवः ॥

Samhita Transcription Accented

ṛtásya jihvā́ pavate mádhu priyám vaktā́ pátirdhiyó asyā́ ádābhyaḥ ǀ

dádhāti putráḥ pitrórapīcyám nā́ma tṛtī́yamádhi rocané diváḥ ǁ

Samhita Transcription Nonaccented

ṛtasya jihvā pavate madhu priyam vaktā patirdhiyo asyā adābhyaḥ ǀ

dadhāti putraḥ pitrorapīcyam nāma tṛtīyamadhi rocane divaḥ ǁ

Padapatha Devanagari Accented

ऋ॒तस्य॑ । जि॒ह्वा । प॒व॒ते॒ । मधु॑ । प्रि॒यम् । व॒क्ता । पतिः॑ । धि॒यः । अ॒स्याः । अदा॑भ्यः ।

दधा॑ति । पु॒त्रः । पि॒त्रोः । अ॒पी॒च्य॑म् । नाम॑ । तृ॒तीय॑म् । अधि॑ । रो॒च॒ने । दि॒वः ॥

Padapatha Devanagari Nonaccented

ऋतस्य । जिह्वा । पवते । मधु । प्रियम् । वक्ता । पतिः । धियः । अस्याः । अदाभ्यः ।

दधाति । पुत्रः । पित्रोः । अपीच्यम् । नाम । तृतीयम् । अधि । रोचने । दिवः ॥

Padapatha Transcription Accented

ṛtásya ǀ jihvā́ ǀ pavate ǀ mádhu ǀ priyám ǀ vaktā́ ǀ pátiḥ ǀ dhiyáḥ ǀ asyā́ḥ ǀ ádābhyaḥ ǀ

dádhāti ǀ putráḥ ǀ pitróḥ ǀ apīcyám ǀ nā́ma ǀ tṛtī́yam ǀ ádhi ǀ rocané ǀ diváḥ ǁ

Padapatha Transcription Nonaccented

ṛtasya ǀ jihvā ǀ pavate ǀ madhu ǀ priyam ǀ vaktā ǀ patiḥ ǀ dhiyaḥ ǀ asyāḥ ǀ adābhyaḥ ǀ

dadhāti ǀ putraḥ ǀ pitroḥ ǀ apīcyam ǀ nāma ǀ tṛtīyam ǀ adhi ǀ rocane ǀ divaḥ ǁ

09.075.03   (Mandala. Sukta. Rik)

7.2.33.03    (Ashtaka. Adhyaya. Varga. Rik)

09.04.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अव॑ द्युता॒नः क॒लशाँ॑ अचिक्रद॒न्नृभि॑र्येमा॒नः कोश॒ आ हि॑र॒ण्यये॑ ।

अ॒भीमृ॒तस्य॑ दो॒हना॑ अनूष॒ताधि॑ त्रिपृ॒ष्ठ उ॒षसो॒ वि रा॑जति ॥

Samhita Devanagari Nonaccented

अव द्युतानः कलशाँ अचिक्रदन्नृभिर्येमानः कोश आ हिरण्यये ।

अभीमृतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजति ॥

Samhita Transcription Accented

áva dyutānáḥ kaláśām̐ acikradannṛ́bhiryemānáḥ kóśa ā́ hiraṇyáye ǀ

abhī́mṛtásya dohánā anūṣatā́dhi tripṛṣṭhá uṣáso ví rājati ǁ

Samhita Transcription Nonaccented

ava dyutānaḥ kalaśām̐ acikradannṛbhiryemānaḥ kośa ā hiraṇyaye ǀ

abhīmṛtasya dohanā anūṣatādhi tripṛṣṭha uṣaso vi rājati ǁ

Padapatha Devanagari Accented

अव॑ । द्यु॒ता॒नः । क॒लशा॑न् । अ॒चि॒क्र॒द॒त् । नृऽभिः॑ । ये॒मा॒नः । कोशे॑ । आ । हि॒र॒ण्यये॑ ।

अ॒भि । ई॒म् । ऋ॒तस्य॑ । दो॒हनाः॑ । अ॒नू॒ष॒त॒ । अधि॑ । त्रि॒ऽपृ॒ष्ठः । उ॒षसः॑ । वि । रा॒ज॒ति॒ ॥

Padapatha Devanagari Nonaccented

अव । द्युतानः । कलशान् । अचिक्रदत् । नृऽभिः । येमानः । कोशे । आ । हिरण्यये ।

अभि । ईम् । ऋतस्य । दोहनाः । अनूषत । अधि । त्रिऽपृष्ठः । उषसः । वि । राजति ॥

Padapatha Transcription Accented

áva ǀ dyutānáḥ ǀ kaláśān ǀ acikradat ǀ nṛ́-bhiḥ ǀ yemānáḥ ǀ kóśe ǀ ā́ ǀ hiraṇyáye ǀ

abhí ǀ īm ǀ ṛtásya ǀ dohánāḥ ǀ anūṣata ǀ ádhi ǀ tri-pṛṣṭháḥ ǀ uṣásaḥ ǀ ví ǀ rājati ǁ

Padapatha Transcription Nonaccented

ava ǀ dyutānaḥ ǀ kalaśān ǀ acikradat ǀ nṛ-bhiḥ ǀ yemānaḥ ǀ kośe ǀ ā ǀ hiraṇyaye ǀ

abhi ǀ īm ǀ ṛtasya ǀ dohanāḥ ǀ anūṣata ǀ adhi ǀ tri-pṛṣṭhaḥ ǀ uṣasaḥ ǀ vi ǀ rājati ǁ

09.075.04   (Mandala. Sukta. Rik)

7.2.33.04    (Ashtaka. Adhyaya. Varga. Rik)

09.04.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अद्रि॑भिः सु॒तो म॒तिभि॒श्चनो॑हितः प्ररो॒चय॒न्रोद॑सी मा॒तरा॒ शुचिः॑ ।

रोमा॒ण्यव्या॑ स॒मया॒ वि धा॑वति॒ मधो॒र्धारा॒ पिन्व॑माना दि॒वेदि॑वे ॥

Samhita Devanagari Nonaccented

अद्रिभिः सुतो मतिभिश्चनोहितः प्ररोचयन्रोदसी मातरा शुचिः ।

रोमाण्यव्या समया वि धावति मधोर्धारा पिन्वमाना दिवेदिवे ॥

Samhita Transcription Accented

ádribhiḥ sutó matíbhiścánohitaḥ prarocáyanródasī mātárā śúciḥ ǀ

rómāṇyávyā samáyā ví dhāvati mádhordhā́rā pínvamānā divédive ǁ

Samhita Transcription Nonaccented

adribhiḥ suto matibhiścanohitaḥ prarocayanrodasī mātarā śuciḥ ǀ

romāṇyavyā samayā vi dhāvati madhordhārā pinvamānā divedive ǁ

Padapatha Devanagari Accented

अद्रि॑ऽभिः । सु॒तः । म॒तिऽभिः॑ । चनः॑ऽहितः । प्र॒ऽरो॒चय॑न् । रोद॑सी॒ इति॑ । मा॒तरा॑ । शुचिः॑ ।

रोमा॑णि । अव्या॑ । स॒मया॑ । वि । धा॒व॒ति॒ । मधोः॑ । धारा॑ । पिन्व॑माना । दि॒वेऽदि॑वे ॥

Padapatha Devanagari Nonaccented

अद्रिऽभिः । सुतः । मतिऽभिः । चनःऽहितः । प्रऽरोचयन् । रोदसी इति । मातरा । शुचिः ।

रोमाणि । अव्या । समया । वि । धावति । मधोः । धारा । पिन्वमाना । दिवेऽदिवे ॥

Padapatha Transcription Accented

ádri-bhiḥ ǀ sutáḥ ǀ matí-bhiḥ ǀ cánaḥ-hitaḥ ǀ pra-rocáyan ǀ ródasī íti ǀ mātárā ǀ śúciḥ ǀ

rómāṇi ǀ ávyā ǀ samáyā ǀ ví ǀ dhāvati ǀ mádhoḥ ǀ dhā́rā ǀ pínvamānā ǀ divé-dive ǁ

Padapatha Transcription Nonaccented

adri-bhiḥ ǀ sutaḥ ǀ mati-bhiḥ ǀ canaḥ-hitaḥ ǀ pra-rocayan ǀ rodasī iti ǀ mātarā ǀ śuciḥ ǀ

romāṇi ǀ avyā ǀ samayā ǀ vi ǀ dhāvati ǀ madhoḥ ǀ dhārā ǀ pinvamānā ǀ dive-dive ǁ

09.075.05   (Mandala. Sukta. Rik)

7.2.33.05    (Ashtaka. Adhyaya. Varga. Rik)

09.04.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॑ सोम॒ प्र ध॑न्वा स्व॒स्तये॒ नृभिः॑ पुना॒नो अ॒भि वा॑सया॒शिरं॑ ।

ये ते॒ मदा॑ आह॒नसो॒ विहा॑यस॒स्तेभि॒रिंद्रं॑ चोदय॒ दात॑वे म॒घं ॥

Samhita Devanagari Nonaccented

परि सोम प्र धन्वा स्वस्तये नृभिः पुनानो अभि वासयाशिरं ।

ये ते मदा आहनसो विहायसस्तेभिरिंद्रं चोदय दातवे मघं ॥

Samhita Transcription Accented

pári soma prá dhanvā svastáye nṛ́bhiḥ punānó abhí vāsayāśíram ǀ

yé te mádā āhanáso víhāyasastébhiríndram codaya dā́tave maghám ǁ

Samhita Transcription Nonaccented

pari soma pra dhanvā svastaye nṛbhiḥ punāno abhi vāsayāśiram ǀ

ye te madā āhanaso vihāyasastebhirindram codaya dātave magham ǁ

Padapatha Devanagari Accented

परि॑ । सो॒म॒ । प्र । ध॒न्व॒ । स्व॒स्तये॑ । नृऽभिः॑ । पु॒ना॒नः । अ॒भि । वा॒स॒य॒ । आ॒ऽशिर॑म् ।

ये । ते॒ । मदाः॑ । आ॒ह॒नसः॑ । विऽहा॑यसः । तेभिः॑ । इन्द्र॑म् । चो॒द॒य॒ । दात॑वे । म॒घम् ॥

Padapatha Devanagari Nonaccented

परि । सोम । प्र । धन्व । स्वस्तये । नृऽभिः । पुनानः । अभि । वासय । आऽशिरम् ।

ये । ते । मदाः । आहनसः । विऽहायसः । तेभिः । इन्द्रम् । चोदय । दातवे । मघम् ॥

Padapatha Transcription Accented

pári ǀ soma ǀ prá ǀ dhanva ǀ svastáye ǀ nṛ́-bhiḥ ǀ punānáḥ ǀ abhí ǀ vāsaya ǀ ā-śíram ǀ

yé ǀ te ǀ mádāḥ ǀ āhanásaḥ ǀ ví-hāyasaḥ ǀ tébhiḥ ǀ índram ǀ codaya ǀ dā́tave ǀ maghám ǁ

Padapatha Transcription Nonaccented

pari ǀ soma ǀ pra ǀ dhanva ǀ svastaye ǀ nṛ-bhiḥ ǀ punānaḥ ǀ abhi ǀ vāsaya ǀ ā-śiram ǀ

ye ǀ te ǀ madāḥ ǀ āhanasaḥ ǀ vi-hāyasaḥ ǀ tebhiḥ ǀ indram ǀ codaya ǀ dātave ǀ magham ǁ