SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 76

 

1. Info

To:    soma pavamāna
From:   kavi bhārgava
Metres:   1st set of styles: nicṛjjagatī (3, 5); triṣṭup (1); virāḍjagatī (2); pādanicṛjjgatī (4)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.076.01   (Mandala. Sukta. Rik)

7.3.01.01    (Ashtaka. Adhyaya. Varga. Rik)

09.04.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ध॒र्ता दि॒वः प॑वते॒ कृत्व्यो॒ रसो॒ दक्षो॑ दे॒वाना॑मनु॒माद्यो॒ नृभिः॑ ।

हरिः॑ सृजा॒नो अत्यो॒ न सत्व॑भि॒र्वृथा॒ पाजां॑सि कृणुते न॒दीष्वा ॥

Samhita Devanagari Nonaccented

धर्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः ।

हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजांसि कृणुते नदीष्वा ॥

Samhita Transcription Accented

dhartā́ diváḥ pavate kṛ́tvyo ráso dákṣo devā́nāmanumā́dyo nṛ́bhiḥ ǀ

háriḥ sṛjānó átyo ná sátvabhirvṛ́thā pā́jāṃsi kṛṇute nadī́ṣvā ǁ

Samhita Transcription Nonaccented

dhartā divaḥ pavate kṛtvyo raso dakṣo devānāmanumādyo nṛbhiḥ ǀ

hariḥ sṛjāno atyo na satvabhirvṛthā pājāṃsi kṛṇute nadīṣvā ǁ

Padapatha Devanagari Accented

ध॒र्ता । दि॒वः । प॒व॒ते॒ । कृत्व्यः॑ । रसः॑ । दक्षः॑ । दे॒वाना॑म् । अ॒नु॒ऽमाद्यः॑ । नृऽभिः॑ ।

हरिः॑ । सृ॒जा॒नः । अत्यः॑ । न । सत्व॑ऽभिः । वृथा॑ । पाजां॑सि । कृ॒णु॒ते॒ । न॒दीषु॑ । आ ॥

Padapatha Devanagari Nonaccented

धर्ता । दिवः । पवते । कृत्व्यः । रसः । दक्षः । देवानाम् । अनुऽमाद्यः । नृऽभिः ।

हरिः । सृजानः । अत्यः । न । सत्वऽभिः । वृथा । पाजांसि । कृणुते । नदीषु । आ ॥

Padapatha Transcription Accented

dhartā́ ǀ diváḥ ǀ pavate ǀ kṛ́tvyaḥ ǀ rásaḥ ǀ dákṣaḥ ǀ devā́nām ǀ anu-mā́dyaḥ ǀ nṛ́-bhiḥ ǀ

háriḥ ǀ sṛjānáḥ ǀ átyaḥ ǀ ná ǀ sátva-bhiḥ ǀ vṛ́thā ǀ pā́jāṃsi ǀ kṛṇute ǀ nadī́ṣu ǀ ā́ ǁ

Padapatha Transcription Nonaccented

dhartā ǀ divaḥ ǀ pavate ǀ kṛtvyaḥ ǀ rasaḥ ǀ dakṣaḥ ǀ devānām ǀ anu-mādyaḥ ǀ nṛ-bhiḥ ǀ

hariḥ ǀ sṛjānaḥ ǀ atyaḥ ǀ na ǀ satva-bhiḥ ǀ vṛthā ǀ pājāṃsi ǀ kṛṇute ǀ nadīṣu ǀ ā ǁ

09.076.02   (Mandala. Sukta. Rik)

7.3.01.02    (Ashtaka. Adhyaya. Varga. Rik)

09.04.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शूरो॒ न ध॑त्त॒ आयु॑धा॒ गभ॑स्त्योः॒ स्वः१॒॑ सिषा॑सन्रथि॒रो गवि॑ष्टिषु ।

इंद्र॑स्य॒ शुष्म॑मी॒रय॑न्नप॒स्युभि॒रिंदु॑र्हिन्वा॒नो अ॑ज्यते मनी॒षिभिः॑ ॥

Samhita Devanagari Nonaccented

शूरो न धत्त आयुधा गभस्त्योः स्वः सिषासन्रथिरो गविष्टिषु ।

इंद्रस्य शुष्ममीरयन्नपस्युभिरिंदुर्हिन्वानो अज्यते मनीषिभिः ॥

Samhita Transcription Accented

śū́ro ná dhatta ā́yudhā gábhastyoḥ sváḥ síṣāsanrathiró gáviṣṭiṣu ǀ

índrasya śúṣmamīráyannapasyúbhiríndurhinvānó ajyate manīṣíbhiḥ ǁ

Samhita Transcription Nonaccented

śūro na dhatta āyudhā gabhastyoḥ svaḥ siṣāsanrathiro gaviṣṭiṣu ǀ

indrasya śuṣmamīrayannapasyubhirindurhinvāno ajyate manīṣibhiḥ ǁ

Padapatha Devanagari Accented

शूरः॑ । न । ध॒त्ते॒ । आयु॑धा । गभ॑स्त्योः । स्व१॒॑रिति॑ स्वः॑ । सिसा॑सन् । र॒थि॒रः । गोऽइ॑ष्टिषु ।

इन्द्र॑स्य । शुष्म॑म् । ई॒रय॑न् । अ॒प॒स्युऽभिः॑ । इन्दुः॑ । हि॒न्वा॒नः । अ॒ज्य॒ते॒ । म॒नी॒षिऽभिः॑ ॥

Padapatha Devanagari Nonaccented

शूरः । न । धत्ते । आयुधा । गभस्त्योः । स्वरिति स्वः । सिसासन् । रथिरः । गोऽइष्टिषु ।

इन्द्रस्य । शुष्मम् । ईरयन् । अपस्युऽभिः । इन्दुः । हिन्वानः । अज्यते । मनीषिऽभिः ॥

Padapatha Transcription Accented

śū́raḥ ǀ ná ǀ dhatte ǀ ā́yudhā ǀ gábhastyoḥ ǀ sváríti sváḥ ǀ sísāsan ǀ rathiráḥ ǀ gó-iṣṭiṣu ǀ

índrasya ǀ śúṣmam ǀ īráyan ǀ apasyú-bhiḥ ǀ índuḥ ǀ hinvānáḥ ǀ ajyate ǀ manīṣí-bhiḥ ǁ

Padapatha Transcription Nonaccented

śūraḥ ǀ na ǀ dhatte ǀ āyudhā ǀ gabhastyoḥ ǀ svariti svaḥ ǀ sisāsan ǀ rathiraḥ ǀ go-iṣṭiṣu ǀ

indrasya ǀ śuṣmam ǀ īrayan ǀ apasyu-bhiḥ ǀ induḥ ǀ hinvānaḥ ǀ ajyate ǀ manīṣi-bhiḥ ǁ

09.076.03   (Mandala. Sukta. Rik)

7.3.01.03    (Ashtaka. Adhyaya. Varga. Rik)

09.04.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑स्य सोम॒ पव॑मान ऊ॒र्मिणा॑ तवि॒ष्यमा॑णो ज॒ठरे॒ष्वा वि॑श ।

प्र णः॑ पिन्व वि॒द्युद॒भ्रेव॒ रोद॑सी धि॒या न वाजाँ॒ उप॑ मासि॒ शश्व॑तः ॥

Samhita Devanagari Nonaccented

इंद्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्वा विश ।

प्र णः पिन्व विद्युदभ्रेव रोदसी धिया न वाजाँ उप मासि शश्वतः ॥

Samhita Transcription Accented

índrasya soma pávamāna ūrmíṇā taviṣyámāṇo jaṭháreṣvā́ viśa ǀ

prá ṇaḥ pinva vidyúdabhréva ródasī dhiyā́ ná vā́jām̐ úpa māsi śáśvataḥ ǁ

Samhita Transcription Nonaccented

indrasya soma pavamāna ūrmiṇā taviṣyamāṇo jaṭhareṣvā viśa ǀ

pra ṇaḥ pinva vidyudabhreva rodasī dhiyā na vājām̐ upa māsi śaśvataḥ ǁ

Padapatha Devanagari Accented

इन्द्र॑स्य । सो॒म॒ । पव॑मानः । ऊ॒र्मिणा॑ । त॒वि॒ष्यमा॑णः । ज॒ठरे॑षु । आ । वि॒श॒ ।

प्र । नः॒ । पि॒न्व॒ । वि॒ऽद्युत् । अ॒भ्राऽइ॑व । रोद॑सी॒ इति॑ । धि॒या । न । वाजा॑न् । उप॑ । मा॒सि॒ । शश्व॑तः ॥

Padapatha Devanagari Nonaccented

इन्द्रस्य । सोम । पवमानः । ऊर्मिणा । तविष्यमाणः । जठरेषु । आ । विश ।

प्र । नः । पिन्व । विऽद्युत् । अभ्राऽइव । रोदसी इति । धिया । न । वाजान् । उप । मासि । शश्वतः ॥

Padapatha Transcription Accented

índrasya ǀ soma ǀ pávamānaḥ ǀ ūrmíṇā ǀ taviṣyámāṇaḥ ǀ jaṭháreṣu ǀ ā́ ǀ viśa ǀ

prá ǀ naḥ ǀ pinva ǀ vi-dyút ǀ abhrā́-iva ǀ ródasī íti ǀ dhiyā́ ǀ ná ǀ vā́jān ǀ úpa ǀ māsi ǀ śáśvataḥ ǁ

Padapatha Transcription Nonaccented

indrasya ǀ soma ǀ pavamānaḥ ǀ ūrmiṇā ǀ taviṣyamāṇaḥ ǀ jaṭhareṣu ǀ ā ǀ viśa ǀ

pra ǀ naḥ ǀ pinva ǀ vi-dyut ǀ abhrā-iva ǀ rodasī iti ǀ dhiyā ǀ na ǀ vājān ǀ upa ǀ māsi ǀ śaśvataḥ ǁ

09.076.04   (Mandala. Sukta. Rik)

7.3.01.04    (Ashtaka. Adhyaya. Varga. Rik)

09.04.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्व॑स्य॒ राजा॑ पवते स्व॒र्दृश॑ ऋ॒तस्य॑ धी॒तिमृ॑षि॒षाळ॑वीवशत् ।

यः सूर्य॒स्यासि॑रेण मृ॒ज्यते॑ पि॒ता म॑ती॒नामस॑मष्टकाव्यः ॥

Samhita Devanagari Nonaccented

विश्वस्य राजा पवते स्वर्दृश ऋतस्य धीतिमृषिषाळवीवशत् ।

यः सूर्यस्यासिरेण मृज्यते पिता मतीनामसमष्टकाव्यः ॥

Samhita Transcription Accented

víśvasya rā́jā pavate svardṛ́śa ṛtásya dhītímṛṣiṣā́ḷavīvaśat ǀ

yáḥ sū́ryasyā́sireṇa mṛjyáte pitā́ matīnā́másamaṣṭakāvyaḥ ǁ

Samhita Transcription Nonaccented

viśvasya rājā pavate svardṛśa ṛtasya dhītimṛṣiṣāḷavīvaśat ǀ

yaḥ sūryasyāsireṇa mṛjyate pitā matīnāmasamaṣṭakāvyaḥ ǁ

Padapatha Devanagari Accented

विश्व॑स्य । राजा॑ । प॒व॒ते॒ । स्वः॒ऽदृशः॑ । ऋ॒तस्य॑ । धी॒तिम् । ऋ॒षि॒षाट् । अ॒वी॒व॒श॒त् ।

यः । सूर्य॑स्य । असि॑रेण । मृ॒ज्यते॑ । पि॒ता । म॒ती॒नाम् । अस॑मष्टऽकाव्यः ॥

Padapatha Devanagari Nonaccented

विश्वस्य । राजा । पवते । स्वःऽदृशः । ऋतस्य । धीतिम् । ऋषिषाट् । अवीवशत् ।

यः । सूर्यस्य । असिरेण । मृज्यते । पिता । मतीनाम् । असमष्टऽकाव्यः ॥

Padapatha Transcription Accented

víśvasya ǀ rā́jā ǀ pavate ǀ svaḥ-dṛ́śaḥ ǀ ṛtásya ǀ dhītím ǀ ṛṣiṣā́ṭ ǀ avīvaśat ǀ

yáḥ ǀ sū́ryasya ǀ ásireṇa ǀ mṛjyáte ǀ pitā́ ǀ matīnā́m ǀ ásamaṣṭa-kāvyaḥ ǁ

Padapatha Transcription Nonaccented

viśvasya ǀ rājā ǀ pavate ǀ svaḥ-dṛśaḥ ǀ ṛtasya ǀ dhītim ǀ ṛṣiṣāṭ ǀ avīvaśat ǀ

yaḥ ǀ sūryasya ǀ asireṇa ǀ mṛjyate ǀ pitā ǀ matīnām ǀ asamaṣṭa-kāvyaḥ ǁ

09.076.05   (Mandala. Sukta. Rik)

7.3.01.05    (Ashtaka. Adhyaya. Varga. Rik)

09.04.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृषे॑व यू॒था परि॒ कोश॑मर्षस्य॒पामु॒पस्थे॑ वृष॒भः कनि॑क्रदत् ।

स इंद्रा॑य पवसे मत्स॒रिंत॑मो॒ यथा॒ जेषा॑म समि॒थे त्वोत॑यः ॥

Samhita Devanagari Nonaccented

वृषेव यूथा परि कोशमर्षस्यपामुपस्थे वृषभः कनिक्रदत् ।

स इंद्राय पवसे मत्सरिंतमो यथा जेषाम समिथे त्वोतयः ॥

Samhita Transcription Accented

vṛ́ṣeva yūthā́ pári kóśamarṣasyapā́mupásthe vṛṣabháḥ kánikradat ǀ

sá índrāya pavase matsaríntamo yáthā jéṣāma samithé tvótayaḥ ǁ

Samhita Transcription Nonaccented

vṛṣeva yūthā pari kośamarṣasyapāmupasthe vṛṣabhaḥ kanikradat ǀ

sa indrāya pavase matsarintamo yathā jeṣāma samithe tvotayaḥ ǁ

Padapatha Devanagari Accented

वृषा॑ऽइव । यू॒था । परि॑ । कोश॑म् । अ॒र्ष॒सि॒ । अ॒पाम् । उ॒पऽस्थे॑ । वृ॒ष॒भः । कनि॑क्रदत् ।

सः । इन्द्रा॑य । प॒व॒से॒ । म॒त्स॒रिन्ऽत॑मः । यथा॑ । जेषा॑म । स॒म्ऽइ॒थे । त्वाऽऊ॑तयः ॥

Padapatha Devanagari Nonaccented

वृषाऽइव । यूथा । परि । कोशम् । अर्षसि । अपाम् । उपऽस्थे । वृषभः । कनिक्रदत् ।

सः । इन्द्राय । पवसे । मत्सरिन्ऽतमः । यथा । जेषाम । सम्ऽइथे । त्वाऽऊतयः ॥

Padapatha Transcription Accented

vṛ́ṣā-iva ǀ yūthā́ ǀ pári ǀ kóśam ǀ arṣasi ǀ apā́m ǀ upá-sthe ǀ vṛṣabháḥ ǀ kánikradat ǀ

sáḥ ǀ índrāya ǀ pavase ǀ matsarín-tamaḥ ǀ yáthā ǀ jéṣāma ǀ sam-ithé ǀ tvā́-ūtayaḥ ǁ

Padapatha Transcription Nonaccented

vṛṣā-iva ǀ yūthā ǀ pari ǀ kośam ǀ arṣasi ǀ apām ǀ upa-sthe ǀ vṛṣabhaḥ ǀ kanikradat ǀ

saḥ ǀ indrāya ǀ pavase ǀ matsarin-tamaḥ ǀ yathā ǀ jeṣāma ǀ sam-ithe ǀ tvā-ūtayaḥ ǁ