SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 77

 

1. Info

To:    soma pavamāna
From:   kavi bhārgava
Metres:   1st set of styles: nicṛjjagatī (2, 4, 5); jagatī (1); pādanicṛjjgatī (3)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.077.01   (Mandala. Sukta. Rik)

7.3.02.01    (Ashtaka. Adhyaya. Varga. Rik)

09.04.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष प्र कोशे॒ मधु॑माँ अचिक्रद॒दिंद्र॑स्य॒ वज्रो॒ वपु॑षो॒ वपु॑ष्टरः ।

अ॒भीमृ॒तस्य॑ सु॒दुघा॑ घृत॒श्चुतो॑ वा॒श्रा अ॑र्षंति॒ पय॑सेव धे॒नवः॑ ॥

Samhita Devanagari Nonaccented

एष प्र कोशे मधुमाँ अचिक्रददिंद्रस्य वज्रो वपुषो वपुष्टरः ।

अभीमृतस्य सुदुघा घृतश्चुतो वाश्रा अर्षंति पयसेव धेनवः ॥

Samhita Transcription Accented

eṣá prá kóśe mádhumām̐ acikradadíndrasya vájro vápuṣo vápuṣṭaraḥ ǀ

abhī́mṛtásya sudúghā ghṛtaścúto vāśrā́ arṣanti páyaseva dhenávaḥ ǁ

Samhita Transcription Nonaccented

eṣa pra kośe madhumām̐ acikradadindrasya vajro vapuṣo vapuṣṭaraḥ ǀ

abhīmṛtasya sudughā ghṛtaścuto vāśrā arṣanti payaseva dhenavaḥ ǁ

Padapatha Devanagari Accented

ए॒षः । प्र । कोशे॑ । मधु॑ऽमान् । अ॒चि॒क्र॒द॒त् । इन्द्र॑स्य । वज्रः॑ । वपु॑षः । वपुः॑ऽतरः ।

अ॒भि । ई॒म् । ऋ॒तस्य॑ । सु॒ऽदुघाः॑ । घृ॒त॒ऽश्चुतः॑ । वा॒श्राः । अ॒र्ष॒न्ति॒ । पय॑साऽइव । धे॒नवः॑ ॥

Padapatha Devanagari Nonaccented

एषः । प्र । कोशे । मधुऽमान् । अचिक्रदत् । इन्द्रस्य । वज्रः । वपुषः । वपुःऽतरः ।

अभि । ईम् । ऋतस्य । सुऽदुघाः । घृतऽश्चुतः । वाश्राः । अर्षन्ति । पयसाऽइव । धेनवः ॥

Padapatha Transcription Accented

eṣáḥ ǀ prá ǀ kóśe ǀ mádhu-mān ǀ acikradat ǀ índrasya ǀ vájraḥ ǀ vápuṣaḥ ǀ vápuḥ-taraḥ ǀ

abhí ǀ īm ǀ ṛtásya ǀ su-dúghāḥ ǀ ghṛta-ścútaḥ ǀ vāśrā́ḥ ǀ arṣanti ǀ páyasā-iva ǀ dhenávaḥ ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ pra ǀ kośe ǀ madhu-mān ǀ acikradat ǀ indrasya ǀ vajraḥ ǀ vapuṣaḥ ǀ vapuḥ-taraḥ ǀ

abhi ǀ īm ǀ ṛtasya ǀ su-dughāḥ ǀ ghṛta-ścutaḥ ǀ vāśrāḥ ǀ arṣanti ǀ payasā-iva ǀ dhenavaḥ ǁ

09.077.02   (Mandala. Sukta. Rik)

7.3.02.02    (Ashtaka. Adhyaya. Varga. Rik)

09.04.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स पू॒र्व्यः प॑वते॒ यं दि॒वस्परि॑ श्ये॒नो म॑था॒यदि॑षि॒तस्ति॒रो रजः॑ ।

स मध्व॒ आ यु॑वते॒ वेवि॑जान॒ इत्कृ॒शानो॒रस्तु॒र्मन॒साह॑ बि॒भ्युषा॑ ॥

Samhita Devanagari Nonaccented

स पूर्व्यः पवते यं दिवस्परि श्येनो मथायदिषितस्तिरो रजः ।

स मध्व आ युवते वेविजान इत्कृशानोरस्तुर्मनसाह बिभ्युषा ॥

Samhita Transcription Accented

sá pūrvyáḥ pavate yám diváspári śyenó mathāyádiṣitástiró rájaḥ ǀ

sá mádhva ā́ yuvate vévijāna ítkṛśā́norásturmánasā́ha bibhyúṣā ǁ

Samhita Transcription Nonaccented

sa pūrvyaḥ pavate yam divaspari śyeno mathāyadiṣitastiro rajaḥ ǀ

sa madhva ā yuvate vevijāna itkṛśānorasturmanasāha bibhyuṣā ǁ

Padapatha Devanagari Accented

सः । पू॒र्व्यः । प॒व॒ते॒ । यम् । दि॒वः । परि॑ । श्ये॒नः । म॒था॒यत् । इ॒षि॒तः । ति॒रः । रजः॑ ।

सः । मध्वः॑ । आ । यु॒व॒ते॒ । वेवि॑जानः । इत् । कृ॒शानोः॑ । अस्तुः॑ । मन॑सा । अह॑ । बि॒भ्युषा॑ ॥

Padapatha Devanagari Nonaccented

सः । पूर्व्यः । पवते । यम् । दिवः । परि । श्येनः । मथायत् । इषितः । तिरः । रजः ।

सः । मध्वः । आ । युवते । वेविजानः । इत् । कृशानोः । अस्तुः । मनसा । अह । बिभ्युषा ॥

Padapatha Transcription Accented

sáḥ ǀ pūrvyáḥ ǀ pavate ǀ yám ǀ diváḥ ǀ pári ǀ śyenáḥ ǀ mathāyát ǀ iṣitáḥ ǀ tiráḥ ǀ rájaḥ ǀ

sáḥ ǀ mádhvaḥ ǀ ā́ ǀ yuvate ǀ vévijānaḥ ǀ ít ǀ kṛśā́noḥ ǀ ástuḥ ǀ mánasā ǀ áha ǀ bibhyúṣā ǁ

Padapatha Transcription Nonaccented

saḥ ǀ pūrvyaḥ ǀ pavate ǀ yam ǀ divaḥ ǀ pari ǀ śyenaḥ ǀ mathāyat ǀ iṣitaḥ ǀ tiraḥ ǀ rajaḥ ǀ

saḥ ǀ madhvaḥ ǀ ā ǀ yuvate ǀ vevijānaḥ ǀ it ǀ kṛśānoḥ ǀ astuḥ ǀ manasā ǀ aha ǀ bibhyuṣā ǁ

09.077.03   (Mandala. Sukta. Rik)

7.3.02.03    (Ashtaka. Adhyaya. Varga. Rik)

09.04.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते नः॒ पूर्वा॑स॒ उप॑रास॒ इंद॑वो म॒हे वाजा॑य धन्वंतु॒ गोम॑ते ।

ई॒क्षे॒ण्या॑सो अ॒ह्यो॒३॒॑ न चार॑वो॒ ब्रह्म॑ब्रह्म॒ ये जु॑जु॒षुर्ह॒विर्ह॑विः ॥

Samhita Devanagari Nonaccented

ते नः पूर्वास उपरास इंदवो महे वाजाय धन्वंतु गोमते ।

ईक्षेण्यासो अह्यो न चारवो ब्रह्मब्रह्म ये जुजुषुर्हविर्हविः ॥

Samhita Transcription Accented

té naḥ pū́rvāsa úparāsa índavo mahé vā́jāya dhanvantu gómate ǀ

īkṣeṇyā́so ahyó ná cā́ravo bráhmabrahma yé jujuṣúrhavírhaviḥ ǁ

Samhita Transcription Nonaccented

te naḥ pūrvāsa uparāsa indavo mahe vājāya dhanvantu gomate ǀ

īkṣeṇyāso ahyo na cāravo brahmabrahma ye jujuṣurhavirhaviḥ ǁ

Padapatha Devanagari Accented

ते । नः॒ । पूर्वा॑सः । उप॑रासः । इन्द॑वः । म॒हे । वाजा॑य । ध॒न्व॒न्तु॒ । गोऽम॑ते ।

ई॒क्षे॒ण्या॑सः । अ॒ह्यः॑ । न । चार॑वः । ब्रह्म॑ऽब्रह्म । ये । जु॒जु॒षुः । ह॒विःऽह॑विः ॥

Padapatha Devanagari Nonaccented

ते । नः । पूर्वासः । उपरासः । इन्दवः । महे । वाजाय । धन्वन्तु । गोऽमते ।

ईक्षेण्यासः । अह्यः । न । चारवः । ब्रह्मऽब्रह्म । ये । जुजुषुः । हविःऽहविः ॥

Padapatha Transcription Accented

té ǀ naḥ ǀ pū́rvāsaḥ ǀ úparāsaḥ ǀ índavaḥ ǀ mahé ǀ vā́jāya ǀ dhanvantu ǀ gó-mate ǀ

īkṣeṇyā́saḥ ǀ ahyáḥ ǀ ná ǀ cā́ravaḥ ǀ bráhma-brahma ǀ yé ǀ jujuṣúḥ ǀ havíḥ-haviḥ ǁ

Padapatha Transcription Nonaccented

te ǀ naḥ ǀ pūrvāsaḥ ǀ uparāsaḥ ǀ indavaḥ ǀ mahe ǀ vājāya ǀ dhanvantu ǀ go-mate ǀ

īkṣeṇyāsaḥ ǀ ahyaḥ ǀ na ǀ cāravaḥ ǀ brahma-brahma ǀ ye ǀ jujuṣuḥ ǀ haviḥ-haviḥ ǁ

09.077.04   (Mandala. Sukta. Rik)

7.3.02.04    (Ashtaka. Adhyaya. Varga. Rik)

09.04.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं नो॑ वि॒द्वान्व॑नवद्वनुष्य॒त इंदुः॑ स॒त्राचा॒ मन॑सा पुरुष्टु॒तः ।

इ॒नस्य॒ यः सद॑ने॒ गर्भ॑माद॒धे गवा॑मुरु॒ब्जम॒भ्यर्ष॑ति व्र॒जं ॥

Samhita Devanagari Nonaccented

अयं नो विद्वान्वनवद्वनुष्यत इंदुः सत्राचा मनसा पुरुष्टुतः ।

इनस्य यः सदने गर्भमादधे गवामुरुब्जमभ्यर्षति व्रजं ॥

Samhita Transcription Accented

ayám no vidvā́nvanavadvanuṣyatá índuḥ satrā́cā mánasā puruṣṭutáḥ ǀ

inásya yáḥ sádane gárbhamādadhé gávāmurubjámabhyárṣati vrajám ǁ

Samhita Transcription Nonaccented

ayam no vidvānvanavadvanuṣyata induḥ satrācā manasā puruṣṭutaḥ ǀ

inasya yaḥ sadane garbhamādadhe gavāmurubjamabhyarṣati vrajam ǁ

Padapatha Devanagari Accented

अ॒यम् । नः॒ । वि॒द्वान् । व॒न॒व॒त् । व॒नु॒ष्य॒तः । इन्दुः॑ । स॒त्राचा॑ । मन॑सा । पु॒रु॒ऽस्तु॒तः ।

इ॒नस्य॑ । यः । सद॑ने । गर्भ॑म् । आ॒ऽद॒धे । गवा॑म् । उ॒रु॒ब्जम् । अ॒भि । अर्ष॑ति । व्र॒जम् ॥

Padapatha Devanagari Nonaccented

अयम् । नः । विद्वान् । वनवत् । वनुष्यतः । इन्दुः । सत्राचा । मनसा । पुरुऽस्तुतः ।

इनस्य । यः । सदने । गर्भम् । आऽदधे । गवाम् । उरुब्जम् । अभि । अर्षति । व्रजम् ॥

Padapatha Transcription Accented

ayám ǀ naḥ ǀ vidvā́n ǀ vanavat ǀ vanuṣyatáḥ ǀ índuḥ ǀ satrā́cā ǀ mánasā ǀ puru-stutáḥ ǀ

inásya ǀ yáḥ ǀ sádane ǀ gárbham ǀ ā-dadhé ǀ gávām ǀ urubjám ǀ abhí ǀ árṣati ǀ vrajám ǁ

Padapatha Transcription Nonaccented

ayam ǀ naḥ ǀ vidvān ǀ vanavat ǀ vanuṣyataḥ ǀ induḥ ǀ satrācā ǀ manasā ǀ puru-stutaḥ ǀ

inasya ǀ yaḥ ǀ sadane ǀ garbham ǀ ā-dadhe ǀ gavām ǀ urubjam ǀ abhi ǀ arṣati ǀ vrajam ǁ

09.077.05   (Mandala. Sukta. Rik)

7.3.02.05    (Ashtaka. Adhyaya. Varga. Rik)

09.04.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

चक्रि॑र्दि॒वः प॑वते॒ कृत्व्यो॒ रसो॑ म॒हाँ अद॑ब्धो॒ वरु॑णो हु॒रुग्य॒ते ।

असा॑वि मि॒त्रो वृ॒जने॑षु य॒ज्ञियोऽत्यो॒ न यू॒थे वृ॑ष॒युः कनि॑क्रदत् ॥

Samhita Devanagari Nonaccented

चक्रिर्दिवः पवते कृत्व्यो रसो महाँ अदब्धो वरुणो हुरुग्यते ।

असावि मित्रो वृजनेषु यज्ञियोऽत्यो न यूथे वृषयुः कनिक्रदत् ॥

Samhita Transcription Accented

cákrirdiváḥ pavate kṛ́tvyo ráso mahā́m̐ ádabdho váruṇo hurúgyaté ǀ

ásāvi mitró vṛjáneṣu yajñíyó’tyo ná yūthé vṛṣayúḥ kánikradat ǁ

Samhita Transcription Nonaccented

cakrirdivaḥ pavate kṛtvyo raso mahām̐ adabdho varuṇo hurugyate ǀ

asāvi mitro vṛjaneṣu yajñiyo’tyo na yūthe vṛṣayuḥ kanikradat ǁ

Padapatha Devanagari Accented

चक्रिः॑ । दि॒वः । प॒व॒ते॒ । कृत्व्यः॑ । रसः॑ । म॒हान् । अद॑ब्धः । वरु॑णः । हु॒रुक् । य॒ते ।

असा॑वि । मि॒त्रः । वृ॒जने॑षु । य॒ज्ञियः॑ । अत्यः॑ । न । यू॒थे । वृ॒ष॒ऽयुः । कनि॑क्रदत् ॥

Padapatha Devanagari Nonaccented

चक्रिः । दिवः । पवते । कृत्व्यः । रसः । महान् । अदब्धः । वरुणः । हुरुक् । यते ।

असावि । मित्रः । वृजनेषु । यज्ञियः । अत्यः । न । यूथे । वृषऽयुः । कनिक्रदत् ॥

Padapatha Transcription Accented

cákriḥ ǀ diváḥ ǀ pavate ǀ kṛ́tvyaḥ ǀ rásaḥ ǀ mahā́n ǀ ádabdhaḥ ǀ váruṇaḥ ǀ hurúk ǀ yaté ǀ

ásāvi ǀ mitráḥ ǀ vṛjáneṣu ǀ yajñíyaḥ ǀ átyaḥ ǀ ná ǀ yūthé ǀ vṛṣa-yúḥ ǀ kánikradat ǁ

Padapatha Transcription Nonaccented

cakriḥ ǀ divaḥ ǀ pavate ǀ kṛtvyaḥ ǀ rasaḥ ǀ mahān ǀ adabdhaḥ ǀ varuṇaḥ ǀ huruk ǀ yate ǀ

asāvi ǀ mitraḥ ǀ vṛjaneṣu ǀ yajñiyaḥ ǀ atyaḥ ǀ na ǀ yūthe ǀ vṛṣa-yuḥ ǀ kanikradat ǁ