SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 78

 

1. Info

To:    soma pavamāna
From:   kavi bhārgava
Metres:   1st set of styles: jagatī (2-4); nicṛjjagatī (1, 5)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.078.01   (Mandala. Sukta. Rik)

7.3.03.01    (Ashtaka. Adhyaya. Varga. Rik)

09.04.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र राजा॒ वाचं॑ ज॒नय॑न्नसिष्यदद॒पो वसा॑नो अ॒भि गा इ॑यक्षति ।

गृ॒भ्णाति॑ रि॒प्रमवि॑रस्य॒ तान्वा॑ शु॒द्धो दे॒वाना॒मुप॑ याति निष्कृ॒तं ॥

Samhita Devanagari Nonaccented

प्र राजा वाचं जनयन्नसिष्यददपो वसानो अभि गा इयक्षति ।

गृभ्णाति रिप्रमविरस्य तान्वा शुद्धो देवानामुप याति निष्कृतं ॥

Samhita Transcription Accented

prá rā́jā vā́cam janáyannasiṣyadadapó vásāno abhí gā́ iyakṣati ǀ

gṛbhṇā́ti riprámávirasya tā́nvā śuddhó devā́nāmúpa yāti niṣkṛtám ǁ

Samhita Transcription Nonaccented

pra rājā vācam janayannasiṣyadadapo vasāno abhi gā iyakṣati ǀ

gṛbhṇāti ripramavirasya tānvā śuddho devānāmupa yāti niṣkṛtam ǁ

Padapatha Devanagari Accented

प्र । राजा॑ । वाच॑म् । ज॒नय॑न् । अ॒सि॒स्य॒द॒त् । अ॒पः । वसा॑नः । अ॒भि । गाः । इ॒य॒क्ष॒ति॒ ।

गृ॒भ्णाति॑ । रि॒प्रम् । अविः॑ । अ॒स्य॒ । तान्वा॑ । शु॒द्धः । दे॒वाना॑म् । उप॑ । या॒ति॒ । निः॒ऽकृ॒तम् ॥

Padapatha Devanagari Nonaccented

प्र । राजा । वाचम् । जनयन् । असिस्यदत् । अपः । वसानः । अभि । गाः । इयक्षति ।

गृभ्णाति । रिप्रम् । अविः । अस्य । तान्वा । शुद्धः । देवानाम् । उप । याति । निःऽकृतम् ॥

Padapatha Transcription Accented

prá ǀ rā́jā ǀ vā́cam ǀ janáyan ǀ asisyadat ǀ apáḥ ǀ vásānaḥ ǀ abhí ǀ gā́ḥ ǀ iyakṣati ǀ

gṛbhṇā́ti ǀ riprám ǀ áviḥ ǀ asya ǀ tā́nvā ǀ śuddháḥ ǀ devā́nām ǀ úpa ǀ yāti ǀ niḥ-kṛtám ǁ

Padapatha Transcription Nonaccented

pra ǀ rājā ǀ vācam ǀ janayan ǀ asisyadat ǀ apaḥ ǀ vasānaḥ ǀ abhi ǀ gāḥ ǀ iyakṣati ǀ

gṛbhṇāti ǀ ripram ǀ aviḥ ǀ asya ǀ tānvā ǀ śuddhaḥ ǀ devānām ǀ upa ǀ yāti ǀ niḥ-kṛtam ǁ

09.078.02   (Mandala. Sukta. Rik)

7.3.03.02    (Ashtaka. Adhyaya. Varga. Rik)

09.04.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑य सोम॒ परि॑ षिच्यसे॒ नृभि॑र्नृ॒चक्षा॑ ऊ॒र्मिः क॒विर॑ज्यसे॒ वने॑ ।

पू॒र्वीर्हि ते॑ स्रु॒तयः॒ संति॒ यात॑वे स॒हस्र॒मश्वा॒ हर॑यश्चमू॒षदः॑ ॥

Samhita Devanagari Nonaccented

इंद्राय सोम परि षिच्यसे नृभिर्नृचक्षा ऊर्मिः कविरज्यसे वने ।

पूर्वीर्हि ते स्रुतयः संति यातवे सहस्रमश्वा हरयश्चमूषदः ॥

Samhita Transcription Accented

índrāya soma pári ṣicyase nṛ́bhirnṛcákṣā ūrmíḥ kavírajyase váne ǀ

pūrvī́rhí te srutáyaḥ sánti yā́tave sahásramáśvā hárayaścamūṣádaḥ ǁ

Samhita Transcription Nonaccented

indrāya soma pari ṣicyase nṛbhirnṛcakṣā ūrmiḥ kavirajyase vane ǀ

pūrvīrhi te srutayaḥ santi yātave sahasramaśvā harayaścamūṣadaḥ ǁ

Padapatha Devanagari Accented

इन्द्रा॑य । सो॒म॒ । परि॑ । सि॒च्य॒से॒ । नृऽभिः॑ । नृ॒ऽचक्षाः॑ । ऊ॒र्मिः । क॒विः । अ॒ज्य॒से॒ । वने॑ ।

पू॒र्वीः । हि । ते॒ । स्रु॒तयः॑ । सन्ति॑ । यात॑वे । स॒हस्र॑म् । अश्वाः॑ । हर॑यः । च॒मू॒ऽसदः॑ ॥

Padapatha Devanagari Nonaccented

इन्द्राय । सोम । परि । सिच्यसे । नृऽभिः । नृऽचक्षाः । ऊर्मिः । कविः । अज्यसे । वने ।

पूर्वीः । हि । ते । स्रुतयः । सन्ति । यातवे । सहस्रम् । अश्वाः । हरयः । चमूऽसदः ॥

Padapatha Transcription Accented

índrāya ǀ soma ǀ pári ǀ sicyase ǀ nṛ́-bhiḥ ǀ nṛ-cákṣāḥ ǀ ūrmíḥ ǀ kavíḥ ǀ ajyase ǀ váne ǀ

pūrvī́ḥ ǀ hí ǀ te ǀ srutáyaḥ ǀ sánti ǀ yā́tave ǀ sahásram ǀ áśvāḥ ǀ hárayaḥ ǀ camū-sádaḥ ǁ

Padapatha Transcription Nonaccented

indrāya ǀ soma ǀ pari ǀ sicyase ǀ nṛ-bhiḥ ǀ nṛ-cakṣāḥ ǀ ūrmiḥ ǀ kaviḥ ǀ ajyase ǀ vane ǀ

pūrvīḥ ǀ hi ǀ te ǀ srutayaḥ ǀ santi ǀ yātave ǀ sahasram ǀ aśvāḥ ǀ harayaḥ ǀ camū-sadaḥ ǁ

09.078.03   (Mandala. Sukta. Rik)

7.3.03.03    (Ashtaka. Adhyaya. Varga. Rik)

09.04.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒मु॒द्रिया॑ अप्स॒रसो॑ मनी॒षिण॒मासी॑ना अं॒तर॒भि सोम॑मक्षरन् ।

ता ईं॑ हिन्वंति ह॒र्म्यस्य॑ स॒क्षणिं॒ याचं॑ते सु॒म्नं पव॑मान॒मक्षि॑तं ॥

Samhita Devanagari Nonaccented

समुद्रिया अप्सरसो मनीषिणमासीना अंतरभि सोममक्षरन् ।

ता ईं हिन्वंति हर्म्यस्य सक्षणिं याचंते सुम्नं पवमानमक्षितं ॥

Samhita Transcription Accented

samudríyā apsaráso manīṣíṇamā́sīnā antárabhí sómamakṣaran ǀ

tā́ īm hinvanti harmyásya sakṣáṇim yā́cante sumnám pávamānamákṣitam ǁ

Samhita Transcription Nonaccented

samudriyā apsaraso manīṣiṇamāsīnā antarabhi somamakṣaran ǀ

tā īm hinvanti harmyasya sakṣaṇim yācante sumnam pavamānamakṣitam ǁ

Padapatha Devanagari Accented

स॒मु॒द्रियाः॑ । अ॒प्स॒रसः॑ । म॒नी॒षिण॑म् । आसी॑नाः । अ॒न्तः । अ॒भि । सोम॑म् । अ॒क्ष॒र॒न् ।

ताः । ई॒म् । हि॒न्व॒न्ति॒ । ह॒र्म्यस्य॑ । स॒क्षणि॑म् । याच॑न्ते । सु॒म्नम् । पव॑मानम् । अक्षि॑तम् ॥

Padapatha Devanagari Nonaccented

समुद्रियाः । अप्सरसः । मनीषिणम् । आसीनाः । अन्तः । अभि । सोमम् । अक्षरन् ।

ताः । ईम् । हिन्वन्ति । हर्म्यस्य । सक्षणिम् । याचन्ते । सुम्नम् । पवमानम् । अक्षितम् ॥

Padapatha Transcription Accented

samudríyāḥ ǀ apsarásaḥ ǀ manīṣíṇam ǀ ā́sīnāḥ ǀ antáḥ ǀ abhí ǀ sómam ǀ akṣaran ǀ

tā́ḥ ǀ īm ǀ hinvanti ǀ harmyásya ǀ sakṣáṇim ǀ yā́cante ǀ sumnám ǀ pávamānam ǀ ákṣitam ǁ

Padapatha Transcription Nonaccented

samudriyāḥ ǀ apsarasaḥ ǀ manīṣiṇam ǀ āsīnāḥ ǀ antaḥ ǀ abhi ǀ somam ǀ akṣaran ǀ

tāḥ ǀ īm ǀ hinvanti ǀ harmyasya ǀ sakṣaṇim ǀ yācante ǀ sumnam ǀ pavamānam ǀ akṣitam ǁ

09.078.04   (Mandala. Sukta. Rik)

7.3.03.04    (Ashtaka. Adhyaya. Varga. Rik)

09.04.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गो॒जिन्नः॒ सोमो॑ रथ॒जिद्धि॑रण्य॒जित्स्व॒र्जिद॒ब्जित्प॑वते सहस्र॒जित् ।

यं दे॒वास॑श्चक्रि॒रे पी॒तये॒ मदं॒ स्वादि॑ष्ठं द्र॒प्सम॑रु॒णं म॑यो॒भुवं॑ ॥

Samhita Devanagari Nonaccented

गोजिन्नः सोमो रथजिद्धिरण्यजित्स्वर्जिदब्जित्पवते सहस्रजित् ।

यं देवासश्चक्रिरे पीतये मदं स्वादिष्ठं द्रप्समरुणं मयोभुवं ॥

Samhita Transcription Accented

gojínnaḥ sómo rathajíddhiraṇyajítsvarjídabjítpavate sahasrajít ǀ

yám devā́saścakriré pītáye mádam svā́diṣṭham drapsámaruṇám mayobhúvam ǁ

Samhita Transcription Nonaccented

gojinnaḥ somo rathajiddhiraṇyajitsvarjidabjitpavate sahasrajit ǀ

yam devāsaścakrire pītaye madam svādiṣṭham drapsamaruṇam mayobhuvam ǁ

Padapatha Devanagari Accented

गो॒ऽजित् । नः॒ । सोमः॑ । र॒थ॒ऽजित् । हि॒र॒ण्य॒ऽजित् । स्वः॒ऽजित् । अ॒प्ऽजित् । प॒व॒ते॒ । स॒ह॒स्र॒ऽजित् ।

यम् । दे॒वासः॑ । च॒क्रि॒रे । पी॒तये॑ । मद॑म् । स्वादि॑ष्ठम् । द्र॒प्सम् । अ॒रु॒णम् । म॒यः॒ऽभुव॑म् ॥

Padapatha Devanagari Nonaccented

गोऽजित् । नः । सोमः । रथऽजित् । हिरण्यऽजित् । स्वःऽजित् । अप्ऽजित् । पवते । सहस्रऽजित् ।

यम् । देवासः । चक्रिरे । पीतये । मदम् । स्वादिष्ठम् । द्रप्सम् । अरुणम् । मयःऽभुवम् ॥

Padapatha Transcription Accented

go-jít ǀ naḥ ǀ sómaḥ ǀ ratha-jít ǀ hiraṇya-jít ǀ svaḥ-jít ǀ ap-jít ǀ pavate ǀ sahasra-jít ǀ

yám ǀ devā́saḥ ǀ cakriré ǀ pītáye ǀ mádam ǀ svā́diṣṭham ǀ drapsám ǀ aruṇám ǀ mayaḥ-bhúvam ǁ

Padapatha Transcription Nonaccented

go-jit ǀ naḥ ǀ somaḥ ǀ ratha-jit ǀ hiraṇya-jit ǀ svaḥ-jit ǀ ap-jit ǀ pavate ǀ sahasra-jit ǀ

yam ǀ devāsaḥ ǀ cakrire ǀ pītaye ǀ madam ǀ svādiṣṭham ǀ drapsam ǀ aruṇam ǀ mayaḥ-bhuvam ǁ

09.078.05   (Mandala. Sukta. Rik)

7.3.03.05    (Ashtaka. Adhyaya. Varga. Rik)

09.04.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒तानि॑ सोम॒ पव॑मानो अस्म॒युः स॒त्यानि॑ कृ॒ण्वंद्रवि॑णान्यर्षसि ।

ज॒हि शत्रु॑मंति॒के दू॑र॒के च॒ य उ॒र्वीं गव्यू॑ति॒मभ॑यं च नस्कृधि ॥

Samhita Devanagari Nonaccented

एतानि सोम पवमानो अस्मयुः सत्यानि कृण्वंद्रविणान्यर्षसि ।

जहि शत्रुमंतिके दूरके च य उर्वीं गव्यूतिमभयं च नस्कृधि ॥

Samhita Transcription Accented

etā́ni soma pávamāno asmayúḥ satyā́ni kṛṇvándráviṇānyarṣasi ǀ

jahí śátrumantiké dūraké ca yá urvī́m gávyūtimábhayam ca naskṛdhi ǁ

Samhita Transcription Nonaccented

etāni soma pavamāno asmayuḥ satyāni kṛṇvandraviṇānyarṣasi ǀ

jahi śatrumantike dūrake ca ya urvīm gavyūtimabhayam ca naskṛdhi ǁ

Padapatha Devanagari Accented

ए॒तानि॑ । सो॒म॒ । पव॑मानः । अ॒स्म॒ऽयुः । स॒त्यानि॑ । कृ॒ण्वन् । द्रवि॑णानि । अ॒र्ष॒सि॒ ।

ज॒हि । शत्रु॑म् । अ॒न्ति॒के । दू॒र॒के । च॒ । यः । उ॒र्वीम् । गव्यू॑तिम् । अभ॑यम् । च॒ । नः॒ । कृ॒धि॒ ॥

Padapatha Devanagari Nonaccented

एतानि । सोम । पवमानः । अस्मऽयुः । सत्यानि । कृण्वन् । द्रविणानि । अर्षसि ।

जहि । शत्रुम् । अन्तिके । दूरके । च । यः । उर्वीम् । गव्यूतिम् । अभयम् । च । नः । कृधि ॥

Padapatha Transcription Accented

etā́ni ǀ soma ǀ pávamānaḥ ǀ asma-yúḥ ǀ satyā́ni ǀ kṛṇván ǀ dráviṇāni ǀ arṣasi ǀ

jahí ǀ śátrum ǀ antiké ǀ dūraké ǀ ca ǀ yáḥ ǀ urvī́m ǀ gávyūtim ǀ ábhayam ǀ ca ǀ naḥ ǀ kṛdhi ǁ

Padapatha Transcription Nonaccented

etāni ǀ soma ǀ pavamānaḥ ǀ asma-yuḥ ǀ satyāni ǀ kṛṇvan ǀ draviṇāni ǀ arṣasi ǀ

jahi ǀ śatrum ǀ antike ǀ dūrake ǀ ca ǀ yaḥ ǀ urvīm ǀ gavyūtim ǀ abhayam ǀ ca ǀ naḥ ǀ kṛdhi ǁ