SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 79

 

1. Info

To:    soma pavamāna
From:   kavi bhārgava
Metres:   1st set of styles: nicṛjjagatī (2, 4, 5); pādanicṛjjgatī (1, 3)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.079.01   (Mandala. Sukta. Rik)

7.3.04.01    (Ashtaka. Adhyaya. Varga. Rik)

09.04.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒चो॒दसो॑ नो धन्वं॒त्विंद॑वः॒ प्र सु॑वा॒नासो॑ बृ॒हद्दि॑वेषु॒ हर॑यः ।

वि च॒ नश॑न्न इ॒षो अरा॑तयो॒ऽर्यो न॑शंत॒ सनि॑षंत नो॒ धियः॑ ॥

Samhita Devanagari Nonaccented

अचोदसो नो धन्वंत्विंदवः प्र सुवानासो बृहद्दिवेषु हरयः ।

वि च नशन्न इषो अरातयोऽर्यो नशंत सनिषंत नो धियः ॥

Samhita Transcription Accented

acodáso no dhanvantvíndavaḥ prá suvānā́so bṛháddiveṣu hárayaḥ ǀ

ví ca náśanna iṣó árātayo’ryó naśanta sániṣanta no dhíyaḥ ǁ

Samhita Transcription Nonaccented

acodaso no dhanvantvindavaḥ pra suvānāso bṛhaddiveṣu harayaḥ ǀ

vi ca naśanna iṣo arātayo’ryo naśanta saniṣanta no dhiyaḥ ǁ

Padapatha Devanagari Accented

अ॒चो॒दसः॑ । नः॒ । ध॒न्व॒न्तु॒ । इन्द॑वः । प्र । सु॒वा॒नासः॑ । बृ॒हत्ऽदि॑वेषु । हर॑यः ।

वि । च॒ । नश॑न् । नः॒ । इ॒षः । अरा॑तयः । अ॒र्यः । न॒श॒न्त॒ । सनि॑षन्त । नः॒ । धियः॑ ॥

Padapatha Devanagari Nonaccented

अचोदसः । नः । धन्वन्तु । इन्दवः । प्र । सुवानासः । बृहत्ऽदिवेषु । हरयः ।

वि । च । नशन् । नः । इषः । अरातयः । अर्यः । नशन्त । सनिषन्त । नः । धियः ॥

Padapatha Transcription Accented

acodásaḥ ǀ naḥ ǀ dhanvantu ǀ índavaḥ ǀ prá ǀ suvānā́saḥ ǀ bṛhát-diveṣu ǀ hárayaḥ ǀ

ví ǀ ca ǀ náśan ǀ naḥ ǀ iṣáḥ ǀ árātayaḥ ǀ aryáḥ ǀ naśanta ǀ sániṣanta ǀ naḥ ǀ dhíyaḥ ǁ

Padapatha Transcription Nonaccented

acodasaḥ ǀ naḥ ǀ dhanvantu ǀ indavaḥ ǀ pra ǀ suvānāsaḥ ǀ bṛhat-diveṣu ǀ harayaḥ ǀ

vi ǀ ca ǀ naśan ǀ naḥ ǀ iṣaḥ ǀ arātayaḥ ǀ aryaḥ ǀ naśanta ǀ saniṣanta ǀ naḥ ǀ dhiyaḥ ǁ

09.079.02   (Mandala. Sukta. Rik)

7.3.04.02    (Ashtaka. Adhyaya. Varga. Rik)

09.04.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र णो॑ धन्वं॒त्विंद॑वो मद॒च्युतो॒ धना॑ वा॒ येभि॒रर्व॑तो जुनी॒मसि॑ ।

ति॒रो मर्त॑स्य॒ कस्य॑ चि॒त्परि॑ह्वृतिं व॒यं धना॑नि वि॒श्वधा॑ भरेमहि ॥

Samhita Devanagari Nonaccented

प्र णो धन्वंत्विंदवो मदच्युतो धना वा येभिरर्वतो जुनीमसि ।

तिरो मर्तस्य कस्य चित्परिह्वृतिं वयं धनानि विश्वधा भरेमहि ॥

Samhita Transcription Accented

prá ṇo dhanvantvíndavo madacyúto dhánā vā yébhirárvato junīmási ǀ

tiró mártasya kásya citpárihvṛtim vayám dhánāni viśvádhā bharemahi ǁ

Samhita Transcription Nonaccented

pra ṇo dhanvantvindavo madacyuto dhanā vā yebhirarvato junīmasi ǀ

tiro martasya kasya citparihvṛtim vayam dhanāni viśvadhā bharemahi ǁ

Padapatha Devanagari Accented

प्र । नः॒ । ध॒न्व॒न्तु॒ । इन्द॑वः । म॒द॒ऽच्युतः॑ । धना॑ । वा॒ । येभिः॑ । अर्व॑तः । जु॒नी॒मसि॑ ।

ति॒रः । मर्त॑स्य । कस्य॑ । चि॒त् । परि॑ऽह्वृतिम् । व॒यम् । धना॑नि । वि॒श्वधा॑ । भ॒रे॒म॒हि॒ ॥

Padapatha Devanagari Nonaccented

प्र । नः । धन्वन्तु । इन्दवः । मदऽच्युतः । धना । वा । येभिः । अर्वतः । जुनीमसि ।

तिरः । मर्तस्य । कस्य । चित् । परिऽह्वृतिम् । वयम् । धनानि । विश्वधा । भरेमहि ॥

Padapatha Transcription Accented

prá ǀ naḥ ǀ dhanvantu ǀ índavaḥ ǀ mada-cyútaḥ ǀ dhánā ǀ vā ǀ yébhiḥ ǀ árvataḥ ǀ junīmási ǀ

tiráḥ ǀ mártasya ǀ kásya ǀ cit ǀ pári-hvṛtim ǀ vayám ǀ dhánāni ǀ viśvádhā ǀ bharemahi ǁ

Padapatha Transcription Nonaccented

pra ǀ naḥ ǀ dhanvantu ǀ indavaḥ ǀ mada-cyutaḥ ǀ dhanā ǀ vā ǀ yebhiḥ ǀ arvataḥ ǀ junīmasi ǀ

tiraḥ ǀ martasya ǀ kasya ǀ cit ǀ pari-hvṛtim ǀ vayam ǀ dhanāni ǀ viśvadhā ǀ bharemahi ǁ

09.079.03   (Mandala. Sukta. Rik)

7.3.04.03    (Ashtaka. Adhyaya. Varga. Rik)

09.04.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त स्वस्या॒ अरा॑त्या अ॒रिर्हि ष उ॒तान्यस्या॒ अरा॑त्या॒ वृको॒ हि षः ।

धन्व॒न्न तृष्णा॒ सम॑रीत॒ ताँ अ॒भि सोम॑ ज॒हि प॑वमान दुरा॒ध्यः॑ ॥

Samhita Devanagari Nonaccented

उत स्वस्या अरात्या अरिर्हि ष उतान्यस्या अरात्या वृको हि षः ।

धन्वन्न तृष्णा समरीत ताँ अभि सोम जहि पवमान दुराध्यः ॥

Samhita Transcription Accented

utá svásyā árātyā arírhí ṣá utā́nyásyā árātyā vṛ́ko hí ṣáḥ ǀ

dhánvanná tṛ́ṣṇā sámarīta tā́m̐ abhí sóma jahí pavamāna durādhyáḥ ǁ

Samhita Transcription Nonaccented

uta svasyā arātyā arirhi ṣa utānyasyā arātyā vṛko hi ṣaḥ ǀ

dhanvanna tṛṣṇā samarīta tām̐ abhi soma jahi pavamāna durādhyaḥ ǁ

Padapatha Devanagari Accented

उ॒त । स्वस्याः॑ । अरा॑त्याः । अ॒रिः । हि । सः । उ॒त । अ॒न्यस्याः॑ । अरा॑त्याः । वृकः॑ । हि । सः ।

धन्व॑न् । न । तृष्णा॑ । सम् । अ॒री॒त॒ । तान् । अ॒भि । सोम॑ । ज॒हि । प॒व॒मा॒न॒ । दुः॒ऽआ॒ध्यः॑ ॥

Padapatha Devanagari Nonaccented

उत । स्वस्याः । अरात्याः । अरिः । हि । सः । उत । अन्यस्याः । अरात्याः । वृकः । हि । सः ।

धन्वन् । न । तृष्णा । सम् । अरीत । तान् । अभि । सोम । जहि । पवमान । दुःऽआध्यः ॥

Padapatha Transcription Accented

utá ǀ svásyāḥ ǀ árātyāḥ ǀ aríḥ ǀ hí ǀ sáḥ ǀ utá ǀ anyásyāḥ ǀ árātyāḥ ǀ vṛ́kaḥ ǀ hí ǀ sáḥ ǀ

dhánvan ǀ ná ǀ tṛ́ṣṇā ǀ sám ǀ arīta ǀ tā́n ǀ abhí ǀ sóma ǀ jahí ǀ pavamāna ǀ duḥ-ādhyáḥ ǁ

Padapatha Transcription Nonaccented

uta ǀ svasyāḥ ǀ arātyāḥ ǀ ariḥ ǀ hi ǀ saḥ ǀ uta ǀ anyasyāḥ ǀ arātyāḥ ǀ vṛkaḥ ǀ hi ǀ saḥ ǀ

dhanvan ǀ na ǀ tṛṣṇā ǀ sam ǀ arīta ǀ tān ǀ abhi ǀ soma ǀ jahi ǀ pavamāna ǀ duḥ-ādhyaḥ ǁ

09.079.04   (Mandala. Sukta. Rik)

7.3.04.04    (Ashtaka. Adhyaya. Varga. Rik)

09.04.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दि॒वि ते॒ नाभा॑ पर॒मो य आ॑द॒दे पृ॑थि॒व्यास्ते॑ रुरुहुः॒ सान॑वि॒ क्षिपः॑ ।

अद्र॑यस्त्वा बप्सति॒ गोरधि॑ त्व॒च्य१॒॑प्सु त्वा॒ हस्तै॑र्दुदुहुर्मनी॒षिणः॑ ॥

Samhita Devanagari Nonaccented

दिवि ते नाभा परमो य आददे पृथिव्यास्ते रुरुहुः सानवि क्षिपः ।

अद्रयस्त्वा बप्सति गोरधि त्वच्यप्सु त्वा हस्तैर्दुदुहुर्मनीषिणः ॥

Samhita Transcription Accented

diví te nā́bhā paramó yá ādadé pṛthivyā́ste ruruhuḥ sā́navi kṣípaḥ ǀ

ádrayastvā bapsati górádhi tvacyápsú tvā hástairduduhurmanīṣíṇaḥ ǁ

Samhita Transcription Nonaccented

divi te nābhā paramo ya ādade pṛthivyāste ruruhuḥ sānavi kṣipaḥ ǀ

adrayastvā bapsati goradhi tvacyapsu tvā hastairduduhurmanīṣiṇaḥ ǁ

Padapatha Devanagari Accented

दि॒वि । ते॒ । नाभा॑ । प॒र॒मः । यः । आ॒ऽद॒दे । पृ॒थि॒व्याः । ते॒ । रु॒रु॒हुः॒ । सान॑वि । क्षिपः॑ ।

अद्र॑यः । त्वा॒ । ब॒प्स॒ति॒ । गोः । अधि॑ । त्व॒चि । अ॒प्ऽसु । त्वा॒ । हस्तैः॑ । दु॒दु॒हुः॒ । म॒नी॒षिणः॑ ॥

Padapatha Devanagari Nonaccented

दिवि । ते । नाभा । परमः । यः । आऽददे । पृथिव्याः । ते । रुरुहुः । सानवि । क्षिपः ।

अद्रयः । त्वा । बप्सति । गोः । अधि । त्वचि । अप्ऽसु । त्वा । हस्तैः । दुदुहुः । मनीषिणः ॥

Padapatha Transcription Accented

diví ǀ te ǀ nā́bhā ǀ paramáḥ ǀ yáḥ ǀ ā-dadé ǀ pṛthivyā́ḥ ǀ te ǀ ruruhuḥ ǀ sā́navi ǀ kṣípaḥ ǀ

ádrayaḥ ǀ tvā ǀ bapsati ǀ góḥ ǀ ádhi ǀ tvací ǀ ap-sú ǀ tvā ǀ hástaiḥ ǀ duduhuḥ ǀ manīṣíṇaḥ ǁ

Padapatha Transcription Nonaccented

divi ǀ te ǀ nābhā ǀ paramaḥ ǀ yaḥ ǀ ā-dade ǀ pṛthivyāḥ ǀ te ǀ ruruhuḥ ǀ sānavi ǀ kṣipaḥ ǀ

adrayaḥ ǀ tvā ǀ bapsati ǀ goḥ ǀ adhi ǀ tvaci ǀ ap-su ǀ tvā ǀ hastaiḥ ǀ duduhuḥ ǀ manīṣiṇaḥ ǁ

09.079.05   (Mandala. Sukta. Rik)

7.3.04.05    (Ashtaka. Adhyaya. Varga. Rik)

09.04.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा त॑ इंदो सु॒भ्वं॑ सु॒पेश॑सं॒ रसं॑ तुंजंति प्रथ॒मा अ॑भि॒श्रियः॑ ।

निदं॑निदं पवमान॒ नि ता॑रिष आ॒विस्ते॒ शुष्मो॑ भवतु प्रि॒यो मदः॑ ॥

Samhita Devanagari Nonaccented

एवा त इंदो सुभ्वं सुपेशसं रसं तुंजंति प्रथमा अभिश्रियः ।

निदंनिदं पवमान नि तारिष आविस्ते शुष्मो भवतु प्रियो मदः ॥

Samhita Transcription Accented

evā́ ta indo subhvám supéśasam rásam tuñjanti prathamā́ abhiśríyaḥ ǀ

nídaṃnidam pavamāna ní tāriṣa āvíste śúṣmo bhavatu priyó mádaḥ ǁ

Samhita Transcription Nonaccented

evā ta indo subhvam supeśasam rasam tuñjanti prathamā abhiśriyaḥ ǀ

nidaṃnidam pavamāna ni tāriṣa āviste śuṣmo bhavatu priyo madaḥ ǁ

Padapatha Devanagari Accented

ए॒व । ते॒ । इ॒न्दो॒ इति॑ । सु॒ऽभ्व॑म् । सु॒ऽपेश॑सम् । रस॑म् । तु॒ञ्ज॒न्ति॒ । प्र॒थ॒माः । अ॒भि॒ऽश्रियः॑ ।

निद॑म्ऽनिदम् । प॒व॒मा॒न॒ । नि । ता॒रि॒षः॒ । आ॒विः । ते॒ । शुष्मः॑ । भ॒व॒तु॒ । प्रि॒यः । मदः॑ ॥

Padapatha Devanagari Nonaccented

एव । ते । इन्दो इति । सुऽभ्वम् । सुऽपेशसम् । रसम् । तुञ्जन्ति । प्रथमाः । अभिऽश्रियः ।

निदम्ऽनिदम् । पवमान । नि । तारिषः । आविः । ते । शुष्मः । भवतु । प्रियः । मदः ॥

Padapatha Transcription Accented

evá ǀ te ǀ indo íti ǀ su-bhvám ǀ su-péśasam ǀ rásam ǀ tuñjanti ǀ prathamā́ḥ ǀ abhi-śríyaḥ ǀ

nídam-nidam ǀ pavamāna ǀ ní ǀ tāriṣaḥ ǀ āvíḥ ǀ te ǀ śúṣmaḥ ǀ bhavatu ǀ priyáḥ ǀ mádaḥ ǁ

Padapatha Transcription Nonaccented

eva ǀ te ǀ indo iti ǀ su-bhvam ǀ su-peśasam ǀ rasam ǀ tuñjanti ǀ prathamāḥ ǀ abhi-śriyaḥ ǀ

nidam-nidam ǀ pavamāna ǀ ni ǀ tāriṣaḥ ǀ āviḥ ǀ te ǀ śuṣmaḥ ǀ bhavatu ǀ priyaḥ ǀ madaḥ ǁ