SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 80

 

1. Info

To:    soma pavamāna
From:   vasu bhāradvāja
Metres:   1st set of styles: jagatī (1, 4); virāḍjagatī (2, 5); nicṛjjagatī (3)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.080.01   (Mandala. Sukta. Rik)

7.3.05.01    (Ashtaka. Adhyaya. Varga. Rik)

09.04.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोम॑स्य॒ धारा॑ पवते नृ॒चक्ष॑स ऋ॒तेन॑ दे॒वान्ह॑वते दि॒वस्परि॑ ।

बृह॒स्पते॑ र॒वथे॑ना॒ वि दि॑द्युते समु॒द्रासो॒ न सव॑नानि विव्यचुः ॥

Samhita Devanagari Nonaccented

सोमस्य धारा पवते नृचक्षस ऋतेन देवान्हवते दिवस्परि ।

बृहस्पते रवथेना वि दिद्युते समुद्रासो न सवनानि विव्यचुः ॥

Samhita Transcription Accented

sómasya dhā́rā pavate nṛcákṣasa ṛténa devā́nhavate diváspári ǀ

bṛ́haspáte raváthenā ví didyute samudrā́so ná sávanāni vivyacuḥ ǁ

Samhita Transcription Nonaccented

somasya dhārā pavate nṛcakṣasa ṛtena devānhavate divaspari ǀ

bṛhaspate ravathenā vi didyute samudrāso na savanāni vivyacuḥ ǁ

Padapatha Devanagari Accented

सोम॑स्य । धारा॑ । प॒व॒ते॒ । नृ॒ऽचक्ष॑सः । ऋ॒तेन॑ । दे॒वान् । ह॒व॒ते॒ । दि॒वः । परि॑ ।

बृह॒स्पतेः॑ । र॒वथे॑न । वि । दि॒द्यु॒ते॒ । स॒मु॒द्रासः॑ । न । सव॑नानि । वि॒व्य॒चुः॒ ॥

Padapatha Devanagari Nonaccented

सोमस्य । धारा । पवते । नृऽचक्षसः । ऋतेन । देवान् । हवते । दिवः । परि ।

बृहस्पतेः । रवथेन । वि । दिद्युते । समुद्रासः । न । सवनानि । विव्यचुः ॥

Padapatha Transcription Accented

sómasya ǀ dhā́rā ǀ pavate ǀ nṛ-cákṣasaḥ ǀ ṛténa ǀ devā́n ǀ havate ǀ diváḥ ǀ pári ǀ

bṛ́haspáteḥ ǀ raváthena ǀ ví ǀ didyute ǀ samudrā́saḥ ǀ ná ǀ sávanāni ǀ vivyacuḥ ǁ

Padapatha Transcription Nonaccented

somasya ǀ dhārā ǀ pavate ǀ nṛ-cakṣasaḥ ǀ ṛtena ǀ devān ǀ havate ǀ divaḥ ǀ pari ǀ

bṛhaspateḥ ǀ ravathena ǀ vi ǀ didyute ǀ samudrāsaḥ ǀ na ǀ savanāni ǀ vivyacuḥ ǁ

09.080.02   (Mandala. Sukta. Rik)

7.3.05.02    (Ashtaka. Adhyaya. Varga. Rik)

09.04.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यं त्वा॑ वाजिन्न॒घ्न्या अ॒भ्यनू॑ष॒तायो॑हतं॒ योनि॒मा रो॑हसि द्यु॒मान् ।

म॒घोना॒मायुः॑ प्रति॒रन्महि॒ श्रव॒ इंद्रा॑य सोम पवसे॒ वृषा॒ मदः॑ ॥

Samhita Devanagari Nonaccented

यं त्वा वाजिन्नघ्न्या अभ्यनूषतायोहतं योनिमा रोहसि द्युमान् ।

मघोनामायुः प्रतिरन्महि श्रव इंद्राय सोम पवसे वृषा मदः ॥

Samhita Transcription Accented

yám tvā vājinnaghnyā́ abhyánūṣatā́yohatam yónimā́ rohasi dyumā́n ǀ

maghónāmā́yuḥ pratiránmáhi śráva índrāya soma pavase vṛ́ṣā mádaḥ ǁ

Samhita Transcription Nonaccented

yam tvā vājinnaghnyā abhyanūṣatāyohatam yonimā rohasi dyumān ǀ

maghonāmāyuḥ pratiranmahi śrava indrāya soma pavase vṛṣā madaḥ ǁ

Padapatha Devanagari Accented

यम् । त्वा॒ । वा॒जि॒न् । अ॒घ्न्याः । अ॒भि । अनू॑षत । अयः॑ऽहतम् । योनि॑म् । आ । रो॒ह॒सि॒ । द्यु॒ऽमान् ।

म॒घोना॑म् । आयुः॑ । प्र॒ऽति॒रन् । महि॑ । श्रवः॑ । इन्द्रा॑य । सो॒म॒ । प॒व॒से॒ । वृषा॑ । मदः॑ ॥

Padapatha Devanagari Nonaccented

यम् । त्वा । वाजिन् । अघ्न्याः । अभि । अनूषत । अयःऽहतम् । योनिम् । आ । रोहसि । द्युऽमान् ।

मघोनाम् । आयुः । प्रऽतिरन् । महि । श्रवः । इन्द्राय । सोम । पवसे । वृषा । मदः ॥

Padapatha Transcription Accented

yám ǀ tvā ǀ vājin ǀ aghnyā́ḥ ǀ abhí ǀ ánūṣata ǀ áyaḥ-hatam ǀ yónim ǀ ā́ ǀ rohasi ǀ dyu-mā́n ǀ

maghónām ǀ ā́yuḥ ǀ pra-tirán ǀ máhi ǀ śrávaḥ ǀ índrāya ǀ soma ǀ pavase ǀ vṛ́ṣā ǀ mádaḥ ǁ

Padapatha Transcription Nonaccented

yam ǀ tvā ǀ vājin ǀ aghnyāḥ ǀ abhi ǀ anūṣata ǀ ayaḥ-hatam ǀ yonim ǀ ā ǀ rohasi ǀ dyu-mān ǀ

maghonām ǀ āyuḥ ǀ pra-tiran ǀ mahi ǀ śravaḥ ǀ indrāya ǀ soma ǀ pavase ǀ vṛṣā ǀ madaḥ ǁ

09.080.03   (Mandala. Sukta. Rik)

7.3.05.03    (Ashtaka. Adhyaya. Varga. Rik)

09.04.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

एंद्र॑स्य कु॒क्षा प॑वते म॒दिंत॑म॒ ऊर्जं॒ वसा॑नः॒ श्रव॑से सुमं॒गलः॑ ।

प्र॒त्यङ्स विश्वा॒ भुव॑ना॒भि प॑प्रथे॒ क्रीळ॒न्हरि॒रत्यः॑ स्यंदते॒ वृषा॑ ॥

Samhita Devanagari Nonaccented

एंद्रस्य कुक्षा पवते मदिंतम ऊर्जं वसानः श्रवसे सुमंगलः ।

प्रत्यङ्स विश्वा भुवनाभि पप्रथे क्रीळन्हरिरत्यः स्यंदते वृषा ॥

Samhita Transcription Accented

éndrasya kukṣā́ pavate madíntama ū́rjam vásānaḥ śrávase sumaṅgálaḥ ǀ

pratyáṅsá víśvā bhúvanābhí paprathe krī́ḷanhárirátyaḥ syandate vṛ́ṣā ǁ

Samhita Transcription Nonaccented

endrasya kukṣā pavate madintama ūrjam vasānaḥ śravase sumaṅgalaḥ ǀ

pratyaṅsa viśvā bhuvanābhi paprathe krīḷanhariratyaḥ syandate vṛṣā ǁ

Padapatha Devanagari Accented

आ । इन्द्र॑स्य । कु॒क्षा । प॒व॒ते॒ । म॒दिन्ऽत॑मः । ऊर्ज॑म् । वसा॑नः । श्रव॑से । सु॒ऽम॒ङ्गलः॑ ।

प्र॒त्यङ् । सः । विश्वा॑ । भुव॑ना । अ॒भि । प॒प्र॒थे॒ । क्रीळ॑न् । हरिः॑ । अत्यः॑ । स्य॒न्द॒ते॒ । वृषा॑ ॥

Padapatha Devanagari Nonaccented

आ । इन्द्रस्य । कुक्षा । पवते । मदिन्ऽतमः । ऊर्जम् । वसानः । श्रवसे । सुऽमङ्गलः ।

प्रत्यङ् । सः । विश्वा । भुवना । अभि । पप्रथे । क्रीळन् । हरिः । अत्यः । स्यन्दते । वृषा ॥

Padapatha Transcription Accented

ā́ ǀ índrasya ǀ kukṣā́ ǀ pavate ǀ madín-tamaḥ ǀ ū́rjam ǀ vásānaḥ ǀ śrávase ǀ su-maṅgálaḥ ǀ

pratyáṅ ǀ sáḥ ǀ víśvā ǀ bhúvanā ǀ abhí ǀ paprathe ǀ krī́ḷan ǀ háriḥ ǀ átyaḥ ǀ syandate ǀ vṛ́ṣā ǁ

Padapatha Transcription Nonaccented

ā ǀ indrasya ǀ kukṣā ǀ pavate ǀ madin-tamaḥ ǀ ūrjam ǀ vasānaḥ ǀ śravase ǀ su-maṅgalaḥ ǀ

pratyaṅ ǀ saḥ ǀ viśvā ǀ bhuvanā ǀ abhi ǀ paprathe ǀ krīḷan ǀ hariḥ ǀ atyaḥ ǀ syandate ǀ vṛṣā ǁ

09.080.04   (Mandala. Sukta. Rik)

7.3.05.04    (Ashtaka. Adhyaya. Varga. Rik)

09.04.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं त्वा॑ दे॒वेभ्यो॒ मधु॑मत्तमं॒ नरः॑ स॒हस्र॑धारं दुहते॒ दश॒ क्षिपः॑ ।

नृभिः॑ सोम॒ प्रच्यु॑तो॒ ग्राव॑भिः सु॒तो विश्वां॑दे॒वाँ आ प॑वस्वा सहस्रजित् ॥

Samhita Devanagari Nonaccented

तं त्वा देवेभ्यो मधुमत्तमं नरः सहस्रधारं दुहते दश क्षिपः ।

नृभिः सोम प्रच्युतो ग्रावभिः सुतो विश्वांदेवाँ आ पवस्वा सहस्रजित् ॥

Samhita Transcription Accented

tám tvā devébhyo mádhumattamam náraḥ sahásradhāram duhate dáśa kṣípaḥ ǀ

nṛ́bhiḥ soma prácyuto grā́vabhiḥ sutó víśvāndevā́m̐ ā́ pavasvā sahasrajit ǁ

Samhita Transcription Nonaccented

tam tvā devebhyo madhumattamam naraḥ sahasradhāram duhate daśa kṣipaḥ ǀ

nṛbhiḥ soma pracyuto grāvabhiḥ suto viśvāndevām̐ ā pavasvā sahasrajit ǁ

Padapatha Devanagari Accented

तम् । त्वा॒ । दे॒वेभ्यः॑ । मधु॑मत्ऽतमम् । नरः॑ । स॒हस्र॑ऽधारम् । दु॒ह॒ते॒ । दश॑ । क्षिपः॑ ।

नृऽभिः॑ । सो॒म॒ । प्रऽच्यु॑तः । ग्राव॑ऽभिः । सु॒तः । विश्वा॑न् । दे॒वान् । आ । प॒व॒स्व॒ । स॒ह॒स्र॒ऽजि॒त् ॥

Padapatha Devanagari Nonaccented

तम् । त्वा । देवेभ्यः । मधुमत्ऽतमम् । नरः । सहस्रऽधारम् । दुहते । दश । क्षिपः ।

नृऽभिः । सोम । प्रऽच्युतः । ग्रावऽभिः । सुतः । विश्वान् । देवान् । आ । पवस्व । सहस्रऽजित् ॥

Padapatha Transcription Accented

tám ǀ tvā ǀ devébhyaḥ ǀ mádhumat-tamam ǀ náraḥ ǀ sahásra-dhāram ǀ duhate ǀ dáśa ǀ kṣípaḥ ǀ

nṛ́-bhiḥ ǀ soma ǀ prá-cyutaḥ ǀ grā́va-bhiḥ ǀ sutáḥ ǀ víśvān ǀ devā́n ǀ ā́ ǀ pavasva ǀ sahasra-jit ǁ

Padapatha Transcription Nonaccented

tam ǀ tvā ǀ devebhyaḥ ǀ madhumat-tamam ǀ naraḥ ǀ sahasra-dhāram ǀ duhate ǀ daśa ǀ kṣipaḥ ǀ

nṛ-bhiḥ ǀ soma ǀ pra-cyutaḥ ǀ grāva-bhiḥ ǀ sutaḥ ǀ viśvān ǀ devān ǀ ā ǀ pavasva ǀ sahasra-jit ǁ

09.080.05   (Mandala. Sukta. Rik)

7.3.05.05    (Ashtaka. Adhyaya. Varga. Rik)

09.04.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं त्वा॑ ह॒स्तिनो॒ मधु॑मंत॒मद्रि॑भिर्दु॒हंत्य॒प्सु वृ॑ष॒भं दश॒ क्षिपः॑ ।

इंद्रं॑ सोम मा॒दयं॒दैव्यं॒ जनं॒ सिंधो॑रिवो॒र्मिः पव॑मानो अर्षसि ॥

Samhita Devanagari Nonaccented

तं त्वा हस्तिनो मधुमंतमद्रिभिर्दुहंत्यप्सु वृषभं दश क्षिपः ।

इंद्रं सोम मादयंदैव्यं जनं सिंधोरिवोर्मिः पवमानो अर्षसि ॥

Samhita Transcription Accented

tám tvā hastíno mádhumantamádribhirduhántyapsú vṛṣabhám dáśa kṣípaḥ ǀ

índram soma mādáyandáivyam jánam síndhorivormíḥ pávamāno arṣasi ǁ

Samhita Transcription Nonaccented

tam tvā hastino madhumantamadribhirduhantyapsu vṛṣabham daśa kṣipaḥ ǀ

indram soma mādayandaivyam janam sindhorivormiḥ pavamāno arṣasi ǁ

Padapatha Devanagari Accented

तम् । त्वा॒ । ह॒स्तिनः॑ । मधु॑ऽमन्तम् । अद्रि॑ऽभिः । दु॒हन्ति॑ । अ॒प्ऽसु । वृ॒ष॒भम् । दश॑ । क्षिपः॑ ।

इन्द्र॑म् । सो॒म॒ । मा॒दय॑न् । दैव्य॑म् । जन॑म् । सिन्धोः॑ऽइव । ऊ॒र्मिः । पव॑मानः । अ॒र्ष॒सि॒ ॥

Padapatha Devanagari Nonaccented

तम् । त्वा । हस्तिनः । मधुऽमन्तम् । अद्रिऽभिः । दुहन्ति । अप्ऽसु । वृषभम् । दश । क्षिपः ।

इन्द्रम् । सोम । मादयन् । दैव्यम् । जनम् । सिन्धोःऽइव । ऊर्मिः । पवमानः । अर्षसि ॥

Padapatha Transcription Accented

tám ǀ tvā ǀ hastínaḥ ǀ mádhu-mantam ǀ ádri-bhiḥ ǀ duhánti ǀ ap-sú ǀ vṛṣabhám ǀ dáśa ǀ kṣípaḥ ǀ

índram ǀ soma ǀ mādáyan ǀ dáivyam ǀ jánam ǀ síndhoḥ-iva ǀ ūrmíḥ ǀ pávamānaḥ ǀ arṣasi ǁ

Padapatha Transcription Nonaccented

tam ǀ tvā ǀ hastinaḥ ǀ madhu-mantam ǀ adri-bhiḥ ǀ duhanti ǀ ap-su ǀ vṛṣabham ǀ daśa ǀ kṣipaḥ ǀ

indram ǀ soma ǀ mādayan ǀ daivyam ǀ janam ǀ sindhoḥ-iva ǀ ūrmiḥ ǀ pavamānaḥ ǀ arṣasi ǁ