SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 81

 

1. Info

To:    soma pavamāna
From:   vasu bhāradvāja
Metres:   1st set of styles: nicṛjjagatī (1-3); jagatī (4); nicṛttriṣṭup (5)

2nd set of styles: jagatī (1-4); triṣṭubh (5)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.081.01   (Mandala. Sukta. Rik)

7.3.06.01    (Ashtaka. Adhyaya. Varga. Rik)

09.04.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र सोम॑स्य॒ पव॑मानस्यो॒र्मय॒ इंद्र॑स्य यंति ज॒ठरं॑ सु॒पेश॑सः ।

द॒ध्ना यदी॒मुन्नी॑ता य॒शसा॒ गवां॑ दा॒नाय॒ शूर॑मु॒दमं॑दिषुः सु॒ताः ॥

Samhita Devanagari Nonaccented

प्र सोमस्य पवमानस्योर्मय इंद्रस्य यंति जठरं सुपेशसः ।

दध्ना यदीमुन्नीता यशसा गवां दानाय शूरमुदमंदिषुः सुताः ॥

Samhita Transcription Accented

prá sómasya pávamānasyormáya índrasya yanti jaṭháram supéśasaḥ ǀ

dadhnā́ yádīmúnnītā yaśásā gávām dānā́ya śū́ramudámandiṣuḥ sutā́ḥ ǁ

Samhita Transcription Nonaccented

pra somasya pavamānasyormaya indrasya yanti jaṭharam supeśasaḥ ǀ

dadhnā yadīmunnītā yaśasā gavām dānāya śūramudamandiṣuḥ sutāḥ ǁ

Padapatha Devanagari Accented

प्र । सोम॑स्य । पव॑मानस्य । ऊ॒र्मयः॑ । इन्द्र॑स्य । य॒न्ति॒ । ज॒ठर॑म् । सु॒ऽपेश॑सः ।

द॒ध्ना । यत् । ई॒म् । उत्ऽनी॑ताः । य॒शसा॑ । गवा॑म् । दा॒नाय॑ । शूर॑म् । उ॒त्ऽअम॑न्दिषुः । सु॒ताः ॥

Padapatha Devanagari Nonaccented

प्र । सोमस्य । पवमानस्य । ऊर्मयः । इन्द्रस्य । यन्ति । जठरम् । सुऽपेशसः ।

दध्ना । यत् । ईम् । उत्ऽनीताः । यशसा । गवाम् । दानाय । शूरम् । उत्ऽअमन्दिषुः । सुताः ॥

Padapatha Transcription Accented

prá ǀ sómasya ǀ pávamānasya ǀ ūrmáyaḥ ǀ índrasya ǀ yanti ǀ jaṭháram ǀ su-péśasaḥ ǀ

dadhnā́ ǀ yát ǀ īm ǀ út-nītāḥ ǀ yaśásā ǀ gávām ǀ dānā́ya ǀ śū́ram ǀ ut-ámandiṣuḥ ǀ sutā́ḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ somasya ǀ pavamānasya ǀ ūrmayaḥ ǀ indrasya ǀ yanti ǀ jaṭharam ǀ su-peśasaḥ ǀ

dadhnā ǀ yat ǀ īm ǀ ut-nītāḥ ǀ yaśasā ǀ gavām ǀ dānāya ǀ śūram ǀ ut-amandiṣuḥ ǀ sutāḥ ǁ

09.081.02   (Mandala. Sukta. Rik)

7.3.06.02    (Ashtaka. Adhyaya. Varga. Rik)

09.04.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अच्छा॒ हि सोमः॑ क॒लशाँ॒ असि॑ष्यद॒दत्यो॒ न वोळ्हा॑ र॒घुव॑र्तनि॒र्वृषा॑ ।

अथा॑ दे॒वाना॑मु॒भय॑स्य॒ जन्म॑नो वि॒द्वाँ अ॑श्नोत्य॒मुत॑ इ॒तश्च॒ यत् ॥

Samhita Devanagari Nonaccented

अच्छा हि सोमः कलशाँ असिष्यददत्यो न वोळ्हा रघुवर्तनिर्वृषा ।

अथा देवानामुभयस्य जन्मनो विद्वाँ अश्नोत्यमुत इतश्च यत् ॥

Samhita Transcription Accented

ácchā hí sómaḥ kaláśām̐ ásiṣyadadátyo ná vóḷhā raghúvartanirvṛ́ṣā ǀ

áthā devā́nāmubháyasya jánmano vidvā́m̐ aśnotyamúta itáśca yát ǁ

Samhita Transcription Nonaccented

acchā hi somaḥ kalaśām̐ asiṣyadadatyo na voḷhā raghuvartanirvṛṣā ǀ

athā devānāmubhayasya janmano vidvām̐ aśnotyamuta itaśca yat ǁ

Padapatha Devanagari Accented

अच्छ॑ । हि । सोमः॑ । क॒लशा॑न् । असि॑स्यदत् । अत्यः॑ । न । वोळ्हा॑ । र॒घुऽव॑र्तनिः । वृषा॑ ।

अथ॑ । दे॒वाना॑म् । उ॒भय॑स्य । जन्म॑नः । वि॒द्वान् । अ॒श्नो॒ति॒ । अ॒मुतः॑ । इ॒तः । च॒ । यत् ॥

Padapatha Devanagari Nonaccented

अच्छ । हि । सोमः । कलशान् । असिस्यदत् । अत्यः । न । वोळ्हा । रघुऽवर्तनिः । वृषा ।

अथ । देवानाम् । उभयस्य । जन्मनः । विद्वान् । अश्नोति । अमुतः । इतः । च । यत् ॥

Padapatha Transcription Accented

áccha ǀ hí ǀ sómaḥ ǀ kaláśān ǀ ásisyadat ǀ átyaḥ ǀ ná ǀ vóḷhā ǀ raghú-vartaniḥ ǀ vṛ́ṣā ǀ

átha ǀ devā́nām ǀ ubháyasya ǀ jánmanaḥ ǀ vidvā́n ǀ aśnoti ǀ amútaḥ ǀ itáḥ ǀ ca ǀ yát ǁ

Padapatha Transcription Nonaccented

accha ǀ hi ǀ somaḥ ǀ kalaśān ǀ asisyadat ǀ atyaḥ ǀ na ǀ voḷhā ǀ raghu-vartaniḥ ǀ vṛṣā ǀ

atha ǀ devānām ǀ ubhayasya ǀ janmanaḥ ǀ vidvān ǀ aśnoti ǀ amutaḥ ǀ itaḥ ǀ ca ǀ yat ǁ

09.081.03   (Mandala. Sukta. Rik)

7.3.06.03    (Ashtaka. Adhyaya. Varga. Rik)

09.04.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नः॑ सोम॒ पव॑मानः किरा॒ वस्विंदो॒ भव॑ म॒घवा॒ राध॑सो म॒हः ।

शिक्षा॑ वयोधो॒ वस॑वे॒ सु चे॒तुना॒ मा नो॒ गय॑मा॒रे अ॒स्मत्परा॑ सिचः ॥

Samhita Devanagari Nonaccented

आ नः सोम पवमानः किरा वस्विंदो भव मघवा राधसो महः ।

शिक्षा वयोधो वसवे सु चेतुना मा नो गयमारे अस्मत्परा सिचः ॥

Samhita Transcription Accented

ā́ naḥ soma pávamānaḥ kirā vásvíndo bháva maghávā rā́dhaso maháḥ ǀ

śíkṣā vayodho vásave sú cetúnā mā́ no gáyamāré asmátpárā sicaḥ ǁ

Samhita Transcription Nonaccented

ā naḥ soma pavamānaḥ kirā vasvindo bhava maghavā rādhaso mahaḥ ǀ

śikṣā vayodho vasave su cetunā mā no gayamāre asmatparā sicaḥ ǁ

Padapatha Devanagari Accented

आ । नः॒ । सो॒म॒ । पव॑मानः । कि॒र॒ । वसु॑ । इन्दो॒ इति॑ । भव॑ । म॒घऽवा॑ । राध॑सः । म॒हः ।

शिक्ष॑ । व॒यः॒ऽधः॒ । वस॑वे । सु । चे॒तुना॑ । मा । नः॒ । गय॑म् । आ॒रे । अ॒स्मत् । परा॑ । सि॒चः॒ ॥

Padapatha Devanagari Nonaccented

आ । नः । सोम । पवमानः । किर । वसु । इन्दो इति । भव । मघऽवा । राधसः । महः ।

शिक्ष । वयःऽधः । वसवे । सु । चेतुना । मा । नः । गयम् । आरे । अस्मत् । परा । सिचः ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ soma ǀ pávamānaḥ ǀ kira ǀ vásu ǀ índo íti ǀ bháva ǀ maghá-vā ǀ rā́dhasaḥ ǀ maháḥ ǀ

śíkṣa ǀ vayaḥ-dhaḥ ǀ vásave ǀ sú ǀ cetúnā ǀ mā́ ǀ naḥ ǀ gáyam ǀ āré ǀ asmát ǀ párā ǀ sicaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ soma ǀ pavamānaḥ ǀ kira ǀ vasu ǀ indo iti ǀ bhava ǀ magha-vā ǀ rādhasaḥ ǀ mahaḥ ǀ

śikṣa ǀ vayaḥ-dhaḥ ǀ vasave ǀ su ǀ cetunā ǀ mā ǀ naḥ ǀ gayam ǀ āre ǀ asmat ǀ parā ǀ sicaḥ ǁ

09.081.04   (Mandala. Sukta. Rik)

7.3.06.04    (Ashtaka. Adhyaya. Varga. Rik)

09.04.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नः॑ पू॒षा पव॑मानः सुरा॒तयो॑ मि॒त्रो ग॑च्छंतु॒ वरु॑णः स॒जोष॑सः ।

बृह॒स्पति॑र्म॒रुतो॑ वा॒युर॒श्विना॒ त्वष्टा॑ सवि॒ता सु॒यमा॒ सर॑स्वती ॥

Samhita Devanagari Nonaccented

आ नः पूषा पवमानः सुरातयो मित्रो गच्छंतु वरुणः सजोषसः ।

बृहस्पतिर्मरुतो वायुरश्विना त्वष्टा सविता सुयमा सरस्वती ॥

Samhita Transcription Accented

ā́ naḥ pūṣā́ pávamānaḥ surātáyo mitró gacchantu váruṇaḥ sajóṣasaḥ ǀ

bṛ́haspátirmarúto vāyúraśvínā tváṣṭā savitā́ suyámā sárasvatī ǁ

Samhita Transcription Nonaccented

ā naḥ pūṣā pavamānaḥ surātayo mitro gacchantu varuṇaḥ sajoṣasaḥ ǀ

bṛhaspatirmaruto vāyuraśvinā tvaṣṭā savitā suyamā sarasvatī ǁ

Padapatha Devanagari Accented

आ । नः॒ । पू॒षा । पव॑मानः । सु॒ऽरा॒तयः॑ । मि॒त्रः । ग॒च्छ॒न्तु॒ । वरु॑णः । स॒ऽजोष॑सः ।

बृह॒स्पतिः॑ । म॒रुतः॑ । वा॒युः । अ॒श्विना॑ । त्वष्टा॑ । स॒वि॒ता । सु॒ऽयमा॑ । सर॑स्वती ॥

Padapatha Devanagari Nonaccented

आ । नः । पूषा । पवमानः । सुऽरातयः । मित्रः । गच्छन्तु । वरुणः । सऽजोषसः ।

बृहस्पतिः । मरुतः । वायुः । अश्विना । त्वष्टा । सविता । सुऽयमा । सरस्वती ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ pūṣā́ ǀ pávamānaḥ ǀ su-rātáyaḥ ǀ mitráḥ ǀ gacchantu ǀ váruṇaḥ ǀ sa-jóṣasaḥ ǀ

bṛ́haspátiḥ ǀ marútaḥ ǀ vāyúḥ ǀ aśvínā ǀ tváṣṭā ǀ savitā́ ǀ su-yámā ǀ sárasvatī ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ pūṣā ǀ pavamānaḥ ǀ su-rātayaḥ ǀ mitraḥ ǀ gacchantu ǀ varuṇaḥ ǀ sa-joṣasaḥ ǀ

bṛhaspatiḥ ǀ marutaḥ ǀ vāyuḥ ǀ aśvinā ǀ tvaṣṭā ǀ savitā ǀ su-yamā ǀ sarasvatī ǁ

09.081.05   (Mandala. Sukta. Rik)

7.3.06.05    (Ashtaka. Adhyaya. Varga. Rik)

09.04.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒भे द्यावा॑पृथि॒वी वि॑श्वमि॒न्वे अ॑र्य॒मा दे॒वो अदि॑तिर्विधा॒ता ।

भगो॒ नृशंस॑ उ॒र्वं१॒॑तरि॑क्षं॒ विश्वे॑ दे॒वाः पव॑मानं जुषंत ॥

Samhita Devanagari Nonaccented

उभे द्यावापृथिवी विश्वमिन्वे अर्यमा देवो अदितिर्विधाता ।

भगो नृशंस उर्वंतरिक्षं विश्वे देवाः पवमानं जुषंत ॥

Samhita Transcription Accented

ubhé dyā́vāpṛthivī́ viśvaminvé aryamā́ devó áditirvidhātā́ ǀ

bhágo nṛ́śáṃsa urvántárikṣam víśve devā́ḥ pávamānam juṣanta ǁ

Samhita Transcription Nonaccented

ubhe dyāvāpṛthivī viśvaminve aryamā devo aditirvidhātā ǀ

bhago nṛśaṃsa urvantarikṣam viśve devāḥ pavamānam juṣanta ǁ

Padapatha Devanagari Accented

उ॒भे इति॑ । द्यावा॑पृथि॒वी इति॑ । वि॒श्व॒मि॒न्वे इति॑ वि॒श्व॒म्ऽइ॒न्वे । अ॒र्य॒मा । दे॒वः । अदि॑तिः । वि॒ऽधा॒ता ।

भगः॑ । नृऽशंसः॑ । उ॒रु । अ॒न्तरि॑क्षम् । विश्वे॑ । दे॒वाः । पव॑मानम् । जु॒ष॒न्त॒ ॥

Padapatha Devanagari Nonaccented

उभे इति । द्यावापृथिवी इति । विश्वमिन्वे इति विश्वम्ऽइन्वे । अर्यमा । देवः । अदितिः । विऽधाता ।

भगः । नृऽशंसः । उरु । अन्तरिक्षम् । विश्वे । देवाः । पवमानम् । जुषन्त ॥

Padapatha Transcription Accented

ubhé íti ǀ dyā́vāpṛthivī́ íti ǀ viśvaminvé íti viśvam-invé ǀ aryamā́ ǀ deváḥ ǀ áditiḥ ǀ vi-dhātā́ ǀ

bhágaḥ ǀ nṛ́-śáṃsaḥ ǀ urú ǀ antárikṣam ǀ víśve ǀ devā́ḥ ǀ pávamānam ǀ juṣanta ǁ

Padapatha Transcription Nonaccented

ubhe iti ǀ dyāvāpṛthivī iti ǀ viśvaminve iti viśvam-inve ǀ aryamā ǀ devaḥ ǀ aditiḥ ǀ vi-dhātā ǀ

bhagaḥ ǀ nṛ-śaṃsaḥ ǀ uru ǀ antarikṣam ǀ viśve ǀ devāḥ ǀ pavamānam ǀ juṣanta ǁ