SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 82

 

1. Info

To:    soma pavamāna
From:   vasu bhāradvāja
Metres:   1st set of styles: virāḍjagatī (1, 4); nicṛjjagatī (2); jagatī (3); triṣṭup (5)

2nd set of styles: jagatī (1-4); triṣṭubh (5)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.082.01   (Mandala. Sukta. Rik)

7.3.07.01    (Ashtaka. Adhyaya. Varga. Rik)

09.04.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

असा॑वि॒ सोमो॑ अरु॒षो वृषा॒ हरी॒ राजे॑व द॒स्मो अ॒भि गा अ॑चिक्रदत् ।

पु॒ना॒नो वारं॒ पर्ये॑त्य॒व्ययं॑ श्ये॒नो न योनिं॑ घृ॒तवं॑तमा॒सदं॑ ॥

Samhita Devanagari Nonaccented

असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् ।

पुनानो वारं पर्येत्यव्ययं श्येनो न योनिं घृतवंतमासदं ॥

Samhita Transcription Accented

ásāvi sómo aruṣó vṛ́ṣā hárī rā́jeva dasmó abhí gā́ acikradat ǀ

punānó vā́ram páryetyavyáyam śyenó ná yónim ghṛtávantamāsádam ǁ

Samhita Transcription Nonaccented

asāvi somo aruṣo vṛṣā harī rājeva dasmo abhi gā acikradat ǀ

punāno vāram paryetyavyayam śyeno na yonim ghṛtavantamāsadam ǁ

Padapatha Devanagari Accented

असा॑वि । सोमः॑ । अ॒रु॒षः । वृषा॑ । हरिः॑ । राजा॑ऽइव । द॒स्मः । अ॒भि । गाः । अ॒चि॒क्र॒द॒त् ।

पु॒ना॒नः । वार॑म् । परि॑ । ए॒ति॒ । अ॒व्यय॑म् । श्ये॒नः । न । योनि॑म् । घृ॒तऽव॑न्तम् । आ॒ऽसद॑म् ॥

Padapatha Devanagari Nonaccented

असावि । सोमः । अरुषः । वृषा । हरिः । राजाऽइव । दस्मः । अभि । गाः । अचिक्रदत् ।

पुनानः । वारम् । परि । एति । अव्ययम् । श्येनः । न । योनिम् । घृतऽवन्तम् । आऽसदम् ॥

Padapatha Transcription Accented

ásāvi ǀ sómaḥ ǀ aruṣáḥ ǀ vṛ́ṣā ǀ háriḥ ǀ rā́jā-iva ǀ dasmáḥ ǀ abhí ǀ gā́ḥ ǀ acikradat ǀ

punānáḥ ǀ vā́ram ǀ pári ǀ eti ǀ avyáyam ǀ śyenáḥ ǀ ná ǀ yónim ǀ ghṛtá-vantam ǀ ā-sádam ǁ

Padapatha Transcription Nonaccented

asāvi ǀ somaḥ ǀ aruṣaḥ ǀ vṛṣā ǀ hariḥ ǀ rājā-iva ǀ dasmaḥ ǀ abhi ǀ gāḥ ǀ acikradat ǀ

punānaḥ ǀ vāram ǀ pari ǀ eti ǀ avyayam ǀ śyenaḥ ǀ na ǀ yonim ǀ ghṛta-vantam ǀ ā-sadam ǁ

09.082.02   (Mandala. Sukta. Rik)

7.3.07.02    (Ashtaka. Adhyaya. Varga. Rik)

09.04.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क॒विर्वे॑ध॒स्या पर्ये॑षि॒ माहि॑न॒मत्यो॒ न मृ॒ष्टो अ॒भि वाज॑मर्षसि ।

अ॒प॒सेधं॑दुरि॒ता सो॑म मृळय घृ॒तं वसा॑नः॒ परि॑ यासि नि॒र्णिजं॑ ॥

Samhita Devanagari Nonaccented

कविर्वेधस्या पर्येषि माहिनमत्यो न मृष्टो अभि वाजमर्षसि ।

अपसेधंदुरिता सोम मृळय घृतं वसानः परि यासि निर्णिजं ॥

Samhita Transcription Accented

kavírvedhasyā́ páryeṣi mā́hinamátyo ná mṛṣṭó abhí vā́jamarṣasi ǀ

apasédhanduritā́ soma mṛḷaya ghṛtám vásānaḥ pári yāsi nirṇíjam ǁ

Samhita Transcription Nonaccented

kavirvedhasyā paryeṣi māhinamatyo na mṛṣṭo abhi vājamarṣasi ǀ

apasedhanduritā soma mṛḷaya ghṛtam vasānaḥ pari yāsi nirṇijam ǁ

Padapatha Devanagari Accented

क॒विः । वे॒ध॒स्या । परि॑ । ए॒षि॒ । माहि॑नम् । अत्यः॑ । न । मृ॒ष्टः । अ॒भि । वाज॑म् । अ॒र्ष॒सि॒ ।

अ॒प॒ऽसेध॑न् । दुः॒ऽइ॒ता । सो॒म॒ । मृ॒ळ॒य॒ । घृ॒तम् । वसा॑नः । परि॑ । या॒सि॒ । निः॒ऽनिज॑म् ॥

Padapatha Devanagari Nonaccented

कविः । वेधस्या । परि । एषि । माहिनम् । अत्यः । न । मृष्टः । अभि । वाजम् । अर्षसि ।

अपऽसेधन् । दुःऽइता । सोम । मृळय । घृतम् । वसानः । परि । यासि । निःऽनिजम् ॥

Padapatha Transcription Accented

kavíḥ ǀ vedhasyā́ ǀ pári ǀ eṣi ǀ mā́hinam ǀ átyaḥ ǀ ná ǀ mṛṣṭáḥ ǀ abhí ǀ vā́jam ǀ arṣasi ǀ

apa-sédhan ǀ duḥ-itā́ ǀ soma ǀ mṛḷaya ǀ ghṛtám ǀ vásānaḥ ǀ pári ǀ yāsi ǀ niḥ-níjam ǁ

Padapatha Transcription Nonaccented

kaviḥ ǀ vedhasyā ǀ pari ǀ eṣi ǀ māhinam ǀ atyaḥ ǀ na ǀ mṛṣṭaḥ ǀ abhi ǀ vājam ǀ arṣasi ǀ

apa-sedhan ǀ duḥ-itā ǀ soma ǀ mṛḷaya ǀ ghṛtam ǀ vasānaḥ ǀ pari ǀ yāsi ǀ niḥ-nijam ǁ

09.082.03   (Mandala. Sukta. Rik)

7.3.07.03    (Ashtaka. Adhyaya. Varga. Rik)

09.04.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒र्जन्यः॑ पि॒ता म॑हि॒षस्य॑ प॒र्णिनो॒ नाभा॑ पृथि॒व्या गि॒रिषु॒ क्षयं॑ दधे ।

स्वसा॑र॒ आपो॑ अ॒भि गा उ॒तास॑र॒न्त्सं ग्राव॑भिर्नसते वी॒ते अ॑ध्व॒रे ॥

Samhita Devanagari Nonaccented

पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे ।

स्वसार आपो अभि गा उतासरन्त्सं ग्रावभिर्नसते वीते अध्वरे ॥

Samhita Transcription Accented

parjányaḥ pitā́ mahiṣásya parṇíno nā́bhā pṛthivyā́ giríṣu kṣáyam dadhe ǀ

svásāra ā́po abhí gā́ utā́sarantsám grā́vabhirnasate vīté adhvaré ǁ

Samhita Transcription Nonaccented

parjanyaḥ pitā mahiṣasya parṇino nābhā pṛthivyā giriṣu kṣayam dadhe ǀ

svasāra āpo abhi gā utāsarantsam grāvabhirnasate vīte adhvare ǁ

Padapatha Devanagari Accented

प॒र्जन्यः॑ । पि॒ता । म॒हि॒षस्य॑ । प॒र्णिनः॑ । नाभा॑ । पृ॒थि॒व्याः । गि॒रिषु॑ । क्षय॑म् । द॒धे॒ ।

स्वसा॑रः । आपः॑ । अ॒भि । गाः । उ॒त । अ॒स॒र॒न् । सम् । ग्राव॑ऽभिः । न॒स॒ते॒ । वी॒ते । अ॒ध्व॒रे ॥

Padapatha Devanagari Nonaccented

पर्जन्यः । पिता । महिषस्य । पर्णिनः । नाभा । पृथिव्याः । गिरिषु । क्षयम् । दधे ।

स्वसारः । आपः । अभि । गाः । उत । असरन् । सम् । ग्रावऽभिः । नसते । वीते । अध्वरे ॥

Padapatha Transcription Accented

parjányaḥ ǀ pitā́ ǀ mahiṣásya ǀ parṇínaḥ ǀ nā́bhā ǀ pṛthivyā́ḥ ǀ giríṣu ǀ kṣáyam ǀ dadhe ǀ

svásāraḥ ǀ ā́paḥ ǀ abhí ǀ gā́ḥ ǀ utá ǀ asaran ǀ sám ǀ grā́va-bhiḥ ǀ nasate ǀ vīté ǀ adhvaré ǁ

Padapatha Transcription Nonaccented

parjanyaḥ ǀ pitā ǀ mahiṣasya ǀ parṇinaḥ ǀ nābhā ǀ pṛthivyāḥ ǀ giriṣu ǀ kṣayam ǀ dadhe ǀ

svasāraḥ ǀ āpaḥ ǀ abhi ǀ gāḥ ǀ uta ǀ asaran ǀ sam ǀ grāva-bhiḥ ǀ nasate ǀ vīte ǀ adhvare ǁ

09.082.04   (Mandala. Sukta. Rik)

7.3.07.04    (Ashtaka. Adhyaya. Varga. Rik)

09.04.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जा॒येव॒ पत्या॒वधि॒ शेव॑ मंहसे॒ पज्रा॑या गर्भ शृणु॒हि ब्रवी॑मि ते ।

अं॒तर्वाणी॑षु॒ प्र च॑रा॒ सु जी॒वसे॑ऽनिं॒द्यो वृ॒जने॑ सोम जागृहि ॥

Samhita Devanagari Nonaccented

जायेव पत्यावधि शेव मंहसे पज्राया गर्भ शृणुहि ब्रवीमि ते ।

अंतर्वाणीषु प्र चरा सु जीवसेऽनिंद्यो वृजने सोम जागृहि ॥

Samhita Transcription Accented

jāyéva pátyāvádhi śéva maṃhase pájrāyā garbha śṛṇuhí brávīmi te ǀ

antárvā́ṇīṣu prá carā sú jīváse’nindyó vṛjáne soma jāgṛhi ǁ

Samhita Transcription Nonaccented

jāyeva patyāvadhi śeva maṃhase pajrāyā garbha śṛṇuhi bravīmi te ǀ

antarvāṇīṣu pra carā su jīvase’nindyo vṛjane soma jāgṛhi ǁ

Padapatha Devanagari Accented

जा॒याऽइ॑व । पत्यौ॑ । अधि॑ । शेव॑ । मं॒ह॒से॒ । पज्रा॑याः । ग॒र्भ॒ । शृ॒णु॒हि । ब्रवी॑मि । ते॒ ।

अ॒न्तः । वाणी॑षु । प्र । च॒र॒ । सु । जी॒वसे॑ । अ॒नि॒न्द्यः । वृ॒जने॑ । सो॒म॒ । जा॒गृ॒हि॒ ॥

Padapatha Devanagari Nonaccented

जायाऽइव । पत्यौ । अधि । शेव । मंहसे । पज्रायाः । गर्भ । शृणुहि । ब्रवीमि । ते ।

अन्तः । वाणीषु । प्र । चर । सु । जीवसे । अनिन्द्यः । वृजने । सोम । जागृहि ॥

Padapatha Transcription Accented

jāyā́-iva ǀ pátyau ǀ ádhi ǀ śéva ǀ maṃhase ǀ pájrāyāḥ ǀ garbha ǀ śṛṇuhí ǀ brávīmi ǀ te ǀ

antáḥ ǀ vā́ṇīṣu ǀ prá ǀ cara ǀ sú ǀ jīváse ǀ anindyáḥ ǀ vṛjáne ǀ soma ǀ jāgṛhi ǁ

Padapatha Transcription Nonaccented

jāyā-iva ǀ patyau ǀ adhi ǀ śeva ǀ maṃhase ǀ pajrāyāḥ ǀ garbha ǀ śṛṇuhi ǀ bravīmi ǀ te ǀ

antaḥ ǀ vāṇīṣu ǀ pra ǀ cara ǀ su ǀ jīvase ǀ anindyaḥ ǀ vṛjane ǀ soma ǀ jāgṛhi ǁ

09.082.05   (Mandala. Sukta. Rik)

7.3.07.05    (Ashtaka. Adhyaya. Varga. Rik)

09.04.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यथा॒ पूर्वे॑भ्यः शत॒सा अमृ॑ध्रः सहस्र॒साः प॒र्यया॒ वाज॑मिंदो ।

ए॒वा प॑वस्व सुवि॒ताय॒ नव्य॑से॒ तव॑ व्र॒तमन्वापः॑ सचंते ॥

Samhita Devanagari Nonaccented

यथा पूर्वेभ्यः शतसा अमृध्रः सहस्रसाः पर्यया वाजमिंदो ।

एवा पवस्व सुविताय नव्यसे तव व्रतमन्वापः सचंते ॥

Samhita Transcription Accented

yáthā pū́rvebhyaḥ śatasā́ ámṛdhraḥ sahasrasā́ḥ paryáyā vā́jamindo ǀ

evā́ pavasva suvitā́ya návyase táva vratámánvā́paḥ sacante ǁ

Samhita Transcription Nonaccented

yathā pūrvebhyaḥ śatasā amṛdhraḥ sahasrasāḥ paryayā vājamindo ǀ

evā pavasva suvitāya navyase tava vratamanvāpaḥ sacante ǁ

Padapatha Devanagari Accented

यथा॑ । पूर्वे॑भ्यः । श॒त॒ऽसाः । अमृ॑ध्रः । स॒ह॒स्र॒ऽसाः । प॒रि॒ऽअयाः॑ । वाज॑म् । इ॒न्दो॒ इति॑ ।

ए॒व । प॒व॒स्व॒ । सु॒वि॒ताय॑ । नव्य॑से । तव॑ । व्र॒तम् । अनु॑ । आपः॑ । स॒च॒न्ते॒ ॥

Padapatha Devanagari Nonaccented

यथा । पूर्वेभ्यः । शतऽसाः । अमृध्रः । सहस्रऽसाः । परिऽअयाः । वाजम् । इन्दो इति ।

एव । पवस्व । सुविताय । नव्यसे । तव । व्रतम् । अनु । आपः । सचन्ते ॥

Padapatha Transcription Accented

yáthā ǀ pū́rvebhyaḥ ǀ śata-sā́ḥ ǀ ámṛdhraḥ ǀ sahasra-sā́ḥ ǀ pari-áyāḥ ǀ vā́jam ǀ indo íti ǀ

evá ǀ pavasva ǀ suvitā́ya ǀ návyase ǀ táva ǀ vratám ǀ ánu ǀ ā́paḥ ǀ sacante ǁ

Padapatha Transcription Nonaccented

yathā ǀ pūrvebhyaḥ ǀ śata-sāḥ ǀ amṛdhraḥ ǀ sahasra-sāḥ ǀ pari-ayāḥ ǀ vājam ǀ indo iti ǀ

eva ǀ pavasva ǀ suvitāya ǀ navyase ǀ tava ǀ vratam ǀ anu ǀ āpaḥ ǀ sacante ǁ