SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 83

 

1. Info

To:    soma pavamāna
From:   pavitra āṅgirasa
Metres:   1st set of styles: nicṛjjagatī (1, 4); virāḍjagatī (2, 5); jagatī (3)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.083.01   (Mandala. Sukta. Rik)

7.3.08.01    (Ashtaka. Adhyaya. Varga. Rik)

09.04.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒वित्रं॑ ते॒ वित॑तं ब्रह्मणस्पते प्र॒भुर्गात्रा॑णि॒ पर्ये॑षि वि॒श्वतः॑ ।

अत॑प्ततनू॒र्न तदा॒मो अ॑श्नुते शृ॒तास॒ इद्वहं॑त॒स्तत्समा॑शत ॥

Samhita Devanagari Nonaccented

पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः ।

अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहंतस्तत्समाशत ॥

Samhita Transcription Accented

pavítram te vítatam brahmaṇaspate prabhúrgā́trāṇi páryeṣi viśvátaḥ ǀ

átaptatanūrná tádāmó aśnute śṛtā́sa ídváhantastátsámāśata ǁ

Samhita Transcription Nonaccented

pavitram te vitatam brahmaṇaspate prabhurgātrāṇi paryeṣi viśvataḥ ǀ

ataptatanūrna tadāmo aśnute śṛtāsa idvahantastatsamāśata ǁ

Padapatha Devanagari Accented

प॒वित्र॑म् । ते॒ । विऽत॑तम् । ब्र॒ह्म॒णः॒ । प॒ते॒ । प्र॒ऽभुः । गात्रा॑णि । परि॑ । ए॒षि॒ । वि॒श्वतः॑ ।

अत॑प्तऽतनूः । न । तत् । आ॒मः । अ॒श्नु॒ते॒ । शृ॒तासः॑ । इत् । वह॑न्तः । तत् । सम् । आ॒श॒त॒ ॥

Padapatha Devanagari Nonaccented

पवित्रम् । ते । विऽततम् । ब्रह्मणः । पते । प्रऽभुः । गात्राणि । परि । एषि । विश्वतः ।

अतप्तऽतनूः । न । तत् । आमः । अश्नुते । शृतासः । इत् । वहन्तः । तत् । सम् । आशत ॥

Padapatha Transcription Accented

pavítram ǀ te ǀ ví-tatam ǀ brahmaṇaḥ ǀ pate ǀ pra-bhúḥ ǀ gā́trāṇi ǀ pári ǀ eṣi ǀ viśvátaḥ ǀ

átapta-tanūḥ ǀ ná ǀ tát ǀ āmáḥ ǀ aśnute ǀ śṛtā́saḥ ǀ ít ǀ váhantaḥ ǀ tát ǀ sám ǀ āśata ǁ

Padapatha Transcription Nonaccented

pavitram ǀ te ǀ vi-tatam ǀ brahmaṇaḥ ǀ pate ǀ pra-bhuḥ ǀ gātrāṇi ǀ pari ǀ eṣi ǀ viśvataḥ ǀ

atapta-tanūḥ ǀ na ǀ tat ǀ āmaḥ ǀ aśnute ǀ śṛtāsaḥ ǀ it ǀ vahantaḥ ǀ tat ǀ sam ǀ āśata ǁ

09.083.02   (Mandala. Sukta. Rik)

7.3.08.02    (Ashtaka. Adhyaya. Varga. Rik)

09.04.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तपो॑ष्प॒वित्रं॒ वित॑तं दि॒वस्प॒दे शोचं॑तो अस्य॒ तंत॑वो॒ व्य॑स्थिरन् ।

अवं॑त्यस्य पवी॒तार॑मा॒शवो॑ दि॒वस्पृ॒ष्ठमधि॑ तिष्ठंति॒ चेत॑सा ॥

Samhita Devanagari Nonaccented

तपोष्पवित्रं विततं दिवस्पदे शोचंतो अस्य तंतवो व्यस्थिरन् ।

अवंत्यस्य पवीतारमाशवो दिवस्पृष्ठमधि तिष्ठंति चेतसा ॥

Samhita Transcription Accented

tápoṣpavítram vítatam diváspadé śócanto asya tántavo vyásthiran ǀ

ávantyasya pavītā́ramāśávo diváspṛṣṭhámádhi tiṣṭhanti cétasā ǁ

Samhita Transcription Nonaccented

tapoṣpavitram vitatam divaspade śocanto asya tantavo vyasthiran ǀ

avantyasya pavītāramāśavo divaspṛṣṭhamadhi tiṣṭhanti cetasā ǁ

Padapatha Devanagari Accented

तपोः॑ । प॒वित्र॑म् । विऽत॑तम् । दि॒वः । प॒दे । शोच॑न्तः । अ॒स्य॒ । तन्त॑वः । वि । अ॒स्थि॒र॒न् ।

अव॑न्ति । अ॒स्य॒ । प॒वि॒तार॑म् । आ॒शवः॑ । दि॒वः । पृ॒ष्ठम् । अधि॑ । ति॒ष्ठ॒न्ति॒ । चेत॑सा ॥

Padapatha Devanagari Nonaccented

तपोः । पवित्रम् । विऽततम् । दिवः । पदे । शोचन्तः । अस्य । तन्तवः । वि । अस्थिरन् ।

अवन्ति । अस्य । पवितारम् । आशवः । दिवः । पृष्ठम् । अधि । तिष्ठन्ति । चेतसा ॥

Padapatha Transcription Accented

tápoḥ ǀ pavítram ǀ ví-tatam ǀ diváḥ ǀ padé ǀ śócantaḥ ǀ asya ǀ tántavaḥ ǀ ví ǀ asthiran ǀ

ávanti ǀ asya ǀ pavitā́ram ǀ āśávaḥ ǀ diváḥ ǀ pṛṣṭhám ǀ ádhi ǀ tiṣṭhanti ǀ cétasā ǁ

Padapatha Transcription Nonaccented

tapoḥ ǀ pavitram ǀ vi-tatam ǀ divaḥ ǀ pade ǀ śocantaḥ ǀ asya ǀ tantavaḥ ǀ vi ǀ asthiran ǀ

avanti ǀ asya ǀ pavitāram ǀ āśavaḥ ǀ divaḥ ǀ pṛṣṭham ǀ adhi ǀ tiṣṭhanti ǀ cetasā ǁ

09.083.03   (Mandala. Sukta. Rik)

7.3.08.03    (Ashtaka. Adhyaya. Varga. Rik)

09.04.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अरू॑रुचदु॒षसः॒ पृश्नि॑रग्रि॒य उ॒क्षा बि॑भर्ति॒ भुव॑नानि वाज॒युः ।

मा॒या॒विनो॑ ममिरे अस्य मा॒यया॑ नृ॒चक्ष॑सः पि॒तरो॒ गर्भ॒मा द॑धुः ॥

Samhita Devanagari Nonaccented

अरूरुचदुषसः पृश्निरग्रिय उक्षा बिभर्ति भुवनानि वाजयुः ।

मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमा दधुः ॥

Samhita Transcription Accented

árūrucaduṣásaḥ pṛ́śniragriyá ukṣā́ bibharti bhúvanāni vājayúḥ ǀ

māyāvíno mamire asya māyáyā nṛcákṣasaḥ pitáro gárbhamā́ dadhuḥ ǁ

Samhita Transcription Nonaccented

arūrucaduṣasaḥ pṛśniragriya ukṣā bibharti bhuvanāni vājayuḥ ǀ

māyāvino mamire asya māyayā nṛcakṣasaḥ pitaro garbhamā dadhuḥ ǁ

Padapatha Devanagari Accented

अरू॑रुचत् । उ॒षसः॑ । पृश्निः॑ । अ॒ग्रि॒यः । उ॒क्षा । बि॒भ॒र्ति॒ । भुव॑नानि । वा॒ज॒ऽयुः ।

मा॒या॒ऽविनः॑ । म॒मि॒रे॒ । अ॒स्य॒ । मा॒यया॑ । नृ॒ऽचक्ष॑सः । पि॒तरः॑ । गर्भ॑म् । आ । द॒धुः॒ ॥

Padapatha Devanagari Nonaccented

अरूरुचत् । उषसः । पृश्निः । अग्रियः । उक्षा । बिभर्ति । भुवनानि । वाजऽयुः ।

मायाऽविनः । ममिरे । अस्य । मायया । नृऽचक्षसः । पितरः । गर्भम् । आ । दधुः ॥

Padapatha Transcription Accented

árūrucat ǀ uṣásaḥ ǀ pṛ́śniḥ ǀ agriyáḥ ǀ ukṣā́ ǀ bibharti ǀ bhúvanāni ǀ vāja-yúḥ ǀ

māyā-vínaḥ ǀ mamire ǀ asya ǀ māyáyā ǀ nṛ-cákṣasaḥ ǀ pitáraḥ ǀ gárbham ǀ ā́ ǀ dadhuḥ ǁ

Padapatha Transcription Nonaccented

arūrucat ǀ uṣasaḥ ǀ pṛśniḥ ǀ agriyaḥ ǀ ukṣā ǀ bibharti ǀ bhuvanāni ǀ vāja-yuḥ ǀ

māyā-vinaḥ ǀ mamire ǀ asya ǀ māyayā ǀ nṛ-cakṣasaḥ ǀ pitaraḥ ǀ garbham ǀ ā ǀ dadhuḥ ǁ

09.083.04   (Mandala. Sukta. Rik)

7.3.08.04    (Ashtaka. Adhyaya. Varga. Rik)

09.04.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गं॒ध॒र्व इ॒त्था प॒दम॑स्य रक्षति॒ पाति॑ दे॒वानां॒ जनि॑मा॒न्यद्भु॑तः ।

गृ॒भ्णाति॑ रि॒पुं नि॒धया॑ नि॒धाप॑तिः सु॒कृत्त॑मा॒ मधु॑नो भ॒क्षमा॑शत ॥

Samhita Devanagari Nonaccented

गंधर्व इत्था पदमस्य रक्षति पाति देवानां जनिमान्यद्भुतः ।

गृभ्णाति रिपुं निधया निधापतिः सुकृत्तमा मधुनो भक्षमाशत ॥

Samhita Transcription Accented

gandharvá itthā́ padámasya rakṣati pā́ti devā́nām jánimānyádbhutaḥ ǀ

gṛbhṇā́ti ripúm nidháyā nidhā́patiḥ sukṛ́ttamā mádhuno bhakṣámāśata ǁ

Samhita Transcription Nonaccented

gandharva itthā padamasya rakṣati pāti devānām janimānyadbhutaḥ ǀ

gṛbhṇāti ripum nidhayā nidhāpatiḥ sukṛttamā madhuno bhakṣamāśata ǁ

Padapatha Devanagari Accented

ग॒न्ध॒र्वः । इ॒त्था । प॒दम् । अ॒स्य॒ । र॒क्ष॒ति॒ । पाति॑ । दे॒वाना॑म् । जनि॑मानि । अद्भु॑तः ।

गृ॒भ्णाति॑ । रि॒पुम् । नि॒ऽधया॑ । नि॒धाऽप॑तिः । सु॒कृत्ऽत॑माः । मधु॑नः । भ॒क्षम् । आ॒श॒त॒ ॥

Padapatha Devanagari Nonaccented

गन्धर्वः । इत्था । पदम् । अस्य । रक्षति । पाति । देवानाम् । जनिमानि । अद्भुतः ।

गृभ्णाति । रिपुम् । निऽधया । निधाऽपतिः । सुकृत्ऽतमाः । मधुनः । भक्षम् । आशत ॥

Padapatha Transcription Accented

gandharváḥ ǀ itthā́ ǀ padám ǀ asya ǀ rakṣati ǀ pā́ti ǀ devā́nām ǀ jánimāni ǀ ádbhutaḥ ǀ

gṛbhṇā́ti ǀ ripúm ǀ ni-dháyā ǀ nidhā́-patiḥ ǀ sukṛ́t-tamāḥ ǀ mádhunaḥ ǀ bhakṣám ǀ āśata ǁ

Padapatha Transcription Nonaccented

gandharvaḥ ǀ itthā ǀ padam ǀ asya ǀ rakṣati ǀ pāti ǀ devānām ǀ janimāni ǀ adbhutaḥ ǀ

gṛbhṇāti ǀ ripum ǀ ni-dhayā ǀ nidhā-patiḥ ǀ sukṛt-tamāḥ ǀ madhunaḥ ǀ bhakṣam ǀ āśata ǁ

09.083.05   (Mandala. Sukta. Rik)

7.3.08.05    (Ashtaka. Adhyaya. Varga. Rik)

09.04.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ह॒विर्ह॑विष्मो॒ महि॒ सद्म॒ दैव्यं॒ नभो॒ वसा॑नः॒ परि॑ यास्यध्व॒रं ।

राजा॑ प॒वित्र॑रथो॒ वाज॒मारु॑हः स॒हस्र॑भृष्टिर्जयसि॒ श्रवो॑ बृ॒हत् ॥

Samhita Devanagari Nonaccented

हविर्हविष्मो महि सद्म दैव्यं नभो वसानः परि यास्यध्वरं ।

राजा पवित्ररथो वाजमारुहः सहस्रभृष्टिर्जयसि श्रवो बृहत् ॥

Samhita Transcription Accented

havírhaviṣmo máhi sádma dáivyam nábho vásānaḥ pári yāsyadhvarám ǀ

rā́jā pavítraratho vā́jamā́ruhaḥ sahásrabhṛṣṭirjayasi śrávo bṛhát ǁ

Samhita Transcription Nonaccented

havirhaviṣmo mahi sadma daivyam nabho vasānaḥ pari yāsyadhvaram ǀ

rājā pavitraratho vājamāruhaḥ sahasrabhṛṣṭirjayasi śravo bṛhat ǁ

Padapatha Devanagari Accented

ह॒विः । ह॒वि॒ष्मः॒ । महि॑ । सद्म॑ । दैव्य॑म् । नभः॑ । वसा॑नः । परि॑ । या॒सि॒ । अ॒ध्व॒रम् ।

राजा॑ । प॒वित्र॑ऽरथः । वाज॑म् । आ । अ॒रु॒हः॒ । स॒हस्र॑ऽभृष्टिः । ज॒य॒सि॒ । श्रवः॑ । बृ॒हत् ॥

Padapatha Devanagari Nonaccented

हविः । हविष्मः । महि । सद्म । दैव्यम् । नभः । वसानः । परि । यासि । अध्वरम् ।

राजा । पवित्रऽरथः । वाजम् । आ । अरुहः । सहस्रऽभृष्टिः । जयसि । श्रवः । बृहत् ॥

Padapatha Transcription Accented

havíḥ ǀ haviṣmaḥ ǀ máhi ǀ sádma ǀ dáivyam ǀ nábhaḥ ǀ vásānaḥ ǀ pári ǀ yāsi ǀ adhvarám ǀ

rā́jā ǀ pavítra-rathaḥ ǀ vā́jam ǀ ā́ ǀ aruhaḥ ǀ sahásra-bhṛṣṭiḥ ǀ jayasi ǀ śrávaḥ ǀ bṛhát ǁ

Padapatha Transcription Nonaccented

haviḥ ǀ haviṣmaḥ ǀ mahi ǀ sadma ǀ daivyam ǀ nabhaḥ ǀ vasānaḥ ǀ pari ǀ yāsi ǀ adhvaram ǀ

rājā ǀ pavitra-rathaḥ ǀ vājam ǀ ā ǀ aruhaḥ ǀ sahasra-bhṛṣṭiḥ ǀ jayasi ǀ śravaḥ ǀ bṛhat ǁ