SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 84

 

1. Info

To:    soma pavamāna
From:   prajāpati vācya
Metres:   1st set of styles: virāḍjagatī (1, 3); nicṛttriṣṭup (2); jagatī (4); triṣṭup (5)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.084.01   (Mandala. Sukta. Rik)

7.3.09.01    (Ashtaka. Adhyaya. Varga. Rik)

09.04.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑स्व देव॒माद॑नो॒ विच॑र्षणिर॒प्सा इंद्रा॑य॒ वरु॑णाय वा॒यवे॑ ।

कृ॒धी नो॑ अ॒द्य वरि॑वः स्वस्ति॒मदु॑रुक्षि॒तौ गृ॑णीहि॒ दैव्यं॒ जनं॑ ॥

Samhita Devanagari Nonaccented

पवस्व देवमादनो विचर्षणिरप्सा इंद्राय वरुणाय वायवे ।

कृधी नो अद्य वरिवः स्वस्तिमदुरुक्षितौ गृणीहि दैव्यं जनं ॥

Samhita Transcription Accented

pávasva devamā́dano vícarṣaṇirapsā́ índrāya váruṇāya vāyáve ǀ

kṛdhī́ no adyá várivaḥ svastimádurukṣitáu gṛṇīhi dáivyam jánam ǁ

Samhita Transcription Nonaccented

pavasva devamādano vicarṣaṇirapsā indrāya varuṇāya vāyave ǀ

kṛdhī no adya varivaḥ svastimadurukṣitau gṛṇīhi daivyam janam ǁ

Padapatha Devanagari Accented

पव॑स्व । दे॒व॒ऽमाद॑नः । विऽच॑र्षणिः । अ॒प्साः । इन्द्रा॑य । वरु॑णाय । वा॒यवे॑ ।

कृ॒धि । नः॒ । अ॒द्य । वरि॑वः । स्व॒स्ति॒ऽमत् । उ॒रु॒ऽक्षि॒तौ । गृ॒णी॒हि॒ । दैव्य॑म् । जन॑म् ॥

Padapatha Devanagari Nonaccented

पवस्व । देवऽमादनः । विऽचर्षणिः । अप्साः । इन्द्राय । वरुणाय । वायवे ।

कृधि । नः । अद्य । वरिवः । स्वस्तिऽमत् । उरुऽक्षितौ । गृणीहि । दैव्यम् । जनम् ॥

Padapatha Transcription Accented

pávasva ǀ deva-mā́danaḥ ǀ ví-carṣaṇiḥ ǀ apsā́ḥ ǀ índrāya ǀ váruṇāya ǀ vāyáve ǀ

kṛdhí ǀ naḥ ǀ adyá ǀ várivaḥ ǀ svasti-mát ǀ uru-kṣitáu ǀ gṛṇīhi ǀ dáivyam ǀ jánam ǁ

Padapatha Transcription Nonaccented

pavasva ǀ deva-mādanaḥ ǀ vi-carṣaṇiḥ ǀ apsāḥ ǀ indrāya ǀ varuṇāya ǀ vāyave ǀ

kṛdhi ǀ naḥ ǀ adya ǀ varivaḥ ǀ svasti-mat ǀ uru-kṣitau ǀ gṛṇīhi ǀ daivyam ǀ janam ǁ

09.084.02   (Mandala. Sukta. Rik)

7.3.09.02    (Ashtaka. Adhyaya. Varga. Rik)

09.04.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ यस्त॒स्थौ भुव॑ना॒न्यम॑र्त्यो॒ विश्वा॑नि॒ सोमः॒ परि॒ तान्य॑र्षति ।

कृ॒ण्वन्त्सं॒चृतं॑ वि॒चृत॑म॒भिष्ट॑य॒ इंदुः॑ सिषक्त्यु॒षसं॒ न सूर्यः॑ ॥

Samhita Devanagari Nonaccented

आ यस्तस्थौ भुवनान्यमर्त्यो विश्वानि सोमः परि तान्यर्षति ।

कृण्वन्त्संचृतं विचृतमभिष्टय इंदुः सिषक्त्युषसं न सूर्यः ॥

Samhita Transcription Accented

ā́ yástastháu bhúvanānyámartyo víśvāni sómaḥ pári tā́nyarṣati ǀ

kṛṇvántsaṃcṛ́tam vicṛ́tamabhíṣṭaya índuḥ siṣaktyuṣásam ná sū́ryaḥ ǁ

Samhita Transcription Nonaccented

ā yastasthau bhuvanānyamartyo viśvāni somaḥ pari tānyarṣati ǀ

kṛṇvantsaṃcṛtam vicṛtamabhiṣṭaya induḥ siṣaktyuṣasam na sūryaḥ ǁ

Padapatha Devanagari Accented

आ । यः । त॒स्थौ । भुव॑नानि । अम॑र्त्यः । विश्वा॑नि । सोमः॑ । परि॑ । तानि॑ । अ॒र्ष॒ति॒ ।

कृ॒ण्वन् । स॒म्ऽचृत॑म् । वि॒ऽचृत॑म् । अ॒भिष्ट॑ये । इन्दुः॑ । सि॒स॒क्ति॒ । उ॒षस॑म् । न । सूर्यः॑ ॥

Padapatha Devanagari Nonaccented

आ । यः । तस्थौ । भुवनानि । अमर्त्यः । विश्वानि । सोमः । परि । तानि । अर्षति ।

कृण्वन् । सम्ऽचृतम् । विऽचृतम् । अभिष्टये । इन्दुः । सिसक्ति । उषसम् । न । सूर्यः ॥

Padapatha Transcription Accented

ā́ ǀ yáḥ ǀ tastháu ǀ bhúvanāni ǀ ámartyaḥ ǀ víśvāni ǀ sómaḥ ǀ pári ǀ tā́ni ǀ arṣati ǀ

kṛṇván ǀ sam-cṛ́tam ǀ vi-cṛ́tam ǀ abhíṣṭaye ǀ índuḥ ǀ sisakti ǀ uṣásam ǀ ná ǀ sū́ryaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ yaḥ ǀ tasthau ǀ bhuvanāni ǀ amartyaḥ ǀ viśvāni ǀ somaḥ ǀ pari ǀ tāni ǀ arṣati ǀ

kṛṇvan ǀ sam-cṛtam ǀ vi-cṛtam ǀ abhiṣṭaye ǀ induḥ ǀ sisakti ǀ uṣasam ǀ na ǀ sūryaḥ ǁ

09.084.03   (Mandala. Sukta. Rik)

7.3.09.03    (Ashtaka. Adhyaya. Varga. Rik)

09.04.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ यो गोभिः॑ सृ॒ज्यत॒ ओष॑धी॒ष्वा दे॒वानां॑ सु॒म्न इ॒षय॒न्नुपा॑वसुः ।

आ वि॒द्युता॑ पवते॒ धार॑या सु॒त इंद्रं॒ सोमो॑ मा॒दयं॒दैव्यं॒ जनं॑ ॥

Samhita Devanagari Nonaccented

आ यो गोभिः सृज्यत ओषधीष्वा देवानां सुम्न इषयन्नुपावसुः ।

आ विद्युता पवते धारया सुत इंद्रं सोमो मादयंदैव्यं जनं ॥

Samhita Transcription Accented

ā́ yó góbhiḥ sṛjyáta óṣadhīṣvā́ devā́nām sumná iṣáyannúpāvasuḥ ǀ

ā́ vidyútā pavate dhā́rayā sutá índram sómo mādáyandáivyam jánam ǁ

Samhita Transcription Nonaccented

ā yo gobhiḥ sṛjyata oṣadhīṣvā devānām sumna iṣayannupāvasuḥ ǀ

ā vidyutā pavate dhārayā suta indram somo mādayandaivyam janam ǁ

Padapatha Devanagari Accented

आ । यः । गोभिः॑ । सृ॒ज्यते॑ । ओष॑धीषु । आ । दे॒वाना॑म् । सु॒म्ने । इ॒षय॑न् । उप॑ऽवसुः ।

आ । वि॒ऽद्युता॑ । प॒व॒ते॒ । धार॑या । सु॒तः । इन्द्र॑म् । सोमः॑ । मा॒दय॑न् । दैव्य॑म् । जन॑म् ॥

Padapatha Devanagari Nonaccented

आ । यः । गोभिः । सृज्यते । ओषधीषु । आ । देवानाम् । सुम्ने । इषयन् । उपऽवसुः ।

आ । विऽद्युता । पवते । धारया । सुतः । इन्द्रम् । सोमः । मादयन् । दैव्यम् । जनम् ॥

Padapatha Transcription Accented

ā́ ǀ yáḥ ǀ góbhiḥ ǀ sṛjyáte ǀ óṣadhīṣu ǀ ā́ ǀ devā́nām ǀ sumné ǀ iṣáyan ǀ úpa-vasuḥ ǀ

ā́ ǀ vi-dyútā ǀ pavate ǀ dhā́rayā ǀ sutáḥ ǀ índram ǀ sómaḥ ǀ mādáyan ǀ dáivyam ǀ jánam ǁ

Padapatha Transcription Nonaccented

ā ǀ yaḥ ǀ gobhiḥ ǀ sṛjyate ǀ oṣadhīṣu ǀ ā ǀ devānām ǀ sumne ǀ iṣayan ǀ upa-vasuḥ ǀ

ā ǀ vi-dyutā ǀ pavate ǀ dhārayā ǀ sutaḥ ǀ indram ǀ somaḥ ǀ mādayan ǀ daivyam ǀ janam ǁ

09.084.04   (Mandala. Sukta. Rik)

7.3.09.04    (Ashtaka. Adhyaya. Varga. Rik)

09.04.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष स्य सोमः॑ पवते सहस्र॒जिद्धि॑न्वा॒नो वाच॑मिषि॒रामु॑ष॒र्बुधं॑ ।

इंदुः॑ समु॒द्रमुदि॑यर्ति वा॒युभि॒रेंद्र॑स्य॒ हार्दि॑ क॒लशे॑षु सीदति ॥

Samhita Devanagari Nonaccented

एष स्य सोमः पवते सहस्रजिद्धिन्वानो वाचमिषिरामुषर्बुधं ।

इंदुः समुद्रमुदियर्ति वायुभिरेंद्रस्य हार्दि कलशेषु सीदति ॥

Samhita Transcription Accented

eṣá syá sómaḥ pavate sahasrajíddhinvānó vā́camiṣirā́muṣarbúdham ǀ

índuḥ samudrámúdiyarti vāyúbhiréndrasya hā́rdi kaláśeṣu sīdati ǁ

Samhita Transcription Nonaccented

eṣa sya somaḥ pavate sahasrajiddhinvāno vācamiṣirāmuṣarbudham ǀ

induḥ samudramudiyarti vāyubhirendrasya hārdi kalaśeṣu sīdati ǁ

Padapatha Devanagari Accented

ए॒षः । स्यः । सोमः॑ । प॒व॒ते॒ । स॒ह॒स्र॒ऽजित् । हि॒न्वा॒नः । वाच॑म् । इ॒षि॒राम् । उ॒षः॒ऽबुध॑म् ।

इन्दुः॑ । स॒मु॒द्रम् । उत् । इ॒य॒र्ति॒ । वा॒युऽभिः॑ । आ । इन्द्र॑स्य । हार्दि॑ । क॒लशे॑षु । सी॒द॒ति॒ ॥

Padapatha Devanagari Nonaccented

एषः । स्यः । सोमः । पवते । सहस्रऽजित् । हिन्वानः । वाचम् । इषिराम् । उषःऽबुधम् ।

इन्दुः । समुद्रम् । उत् । इयर्ति । वायुऽभिः । आ । इन्द्रस्य । हार्दि । कलशेषु । सीदति ॥

Padapatha Transcription Accented

eṣáḥ ǀ syáḥ ǀ sómaḥ ǀ pavate ǀ sahasra-jít ǀ hinvānáḥ ǀ vā́cam ǀ iṣirā́m ǀ uṣaḥ-búdham ǀ

índuḥ ǀ samudrám ǀ út ǀ iyarti ǀ vāyú-bhiḥ ǀ ā́ ǀ índrasya ǀ hā́rdi ǀ kaláśeṣu ǀ sīdati ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ syaḥ ǀ somaḥ ǀ pavate ǀ sahasra-jit ǀ hinvānaḥ ǀ vācam ǀ iṣirām ǀ uṣaḥ-budham ǀ

induḥ ǀ samudram ǀ ut ǀ iyarti ǀ vāyu-bhiḥ ǀ ā ǀ indrasya ǀ hārdi ǀ kalaśeṣu ǀ sīdati ǁ

09.084.05   (Mandala. Sukta. Rik)

7.3.09.05    (Ashtaka. Adhyaya. Varga. Rik)

09.04.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि त्यं गावः॒ पय॑सा पयो॒वृधं॒ सोमं॑ श्रीणंति म॒तिभिः॑ स्व॒र्विदं॑ ।

ध॒नं॒ज॒यः प॑वते॒ कृत्व्यो॒ रसो॒ विप्रः॑ क॒विः काव्ये॑ना॒ स्व॑र्चनाः ॥

Samhita Devanagari Nonaccented

अभि त्यं गावः पयसा पयोवृधं सोमं श्रीणंति मतिभिः स्वर्विदं ।

धनंजयः पवते कृत्व्यो रसो विप्रः कविः काव्येना स्वर्चनाः ॥

Samhita Transcription Accented

abhí tyám gā́vaḥ páyasā payovṛ́dham sómam śrīṇanti matíbhiḥ svarvídam ǀ

dhanaṃjayáḥ pavate kṛ́tvyo ráso vípraḥ kavíḥ kā́vyenā svárcanāḥ ǁ

Samhita Transcription Nonaccented

abhi tyam gāvaḥ payasā payovṛdham somam śrīṇanti matibhiḥ svarvidam ǀ

dhanaṃjayaḥ pavate kṛtvyo raso vipraḥ kaviḥ kāvyenā svarcanāḥ ǁ

Padapatha Devanagari Accented

अ॒भि । त्यम् । गावः॑ । पय॑सा । प॒यः॒ऽवृध॑म् । सोम॑म् । श्री॒ण॒न्ति॒ । म॒तिऽभिः॑ । स्वः॒ऽविद॑म् ।

ध॒न॒म्ऽज॒यः । प॒व॒ते॒ । कृत्व्यः॑ । रसः॑ । विप्रः॑ । क॒विः । काव्ये॑न । स्वः॑ऽचनाः ॥

Padapatha Devanagari Nonaccented

अभि । त्यम् । गावः । पयसा । पयःऽवृधम् । सोमम् । श्रीणन्ति । मतिऽभिः । स्वःऽविदम् ।

धनम्ऽजयः । पवते । कृत्व्यः । रसः । विप्रः । कविः । काव्येन । स्वःऽचनाः ॥

Padapatha Transcription Accented

abhí ǀ tyám ǀ gā́vaḥ ǀ páyasā ǀ payaḥ-vṛ́dham ǀ sómam ǀ śrīṇanti ǀ matí-bhiḥ ǀ svaḥ-vídam ǀ

dhanam-jayáḥ ǀ pavate ǀ kṛ́tvyaḥ ǀ rásaḥ ǀ vípraḥ ǀ kavíḥ ǀ kā́vyena ǀ sváḥ-canāḥ ǁ

Padapatha Transcription Nonaccented

abhi ǀ tyam ǀ gāvaḥ ǀ payasā ǀ payaḥ-vṛdham ǀ somam ǀ śrīṇanti ǀ mati-bhiḥ ǀ svaḥ-vidam ǀ

dhanam-jayaḥ ǀ pavate ǀ kṛtvyaḥ ǀ rasaḥ ǀ vipraḥ ǀ kaviḥ ǀ kāvyena ǀ svaḥ-canāḥ ǁ