SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 85

 

1. Info

To:    soma pavamāna
From:   vena bhārgava
Metres:   1st set of styles: virāḍjagatī (1, 5, 9, 10); nicṛjjagatī (2, 7); pādanicṛjjgatī (4, 6); jagatī (3); svarāḍārcījagatī (8); bhuriktriṣṭup (11); triṣṭup (12)

2nd set of styles: jagatī (1-10); triṣṭubh (11, 12)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.085.01   (Mandala. Sukta. Rik)

7.3.10.01    (Ashtaka. Adhyaya. Varga. Rik)

09.04.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑य सोम॒ सुषु॑तः॒ परि॑ स्र॒वापामी॑वा भवतु॒ रक्ष॑सा स॒ह ।

मा ते॒ रस॑स्य मत्सत द्वया॒विनो॒ द्रवि॑णस्वंत इ॒ह सं॒त्विंद॑वः ॥

Samhita Devanagari Nonaccented

इंद्राय सोम सुषुतः परि स्रवापामीवा भवतु रक्षसा सह ।

मा ते रसस्य मत्सत द्वयाविनो द्रविणस्वंत इह संत्विंदवः ॥

Samhita Transcription Accented

índrāya soma súṣutaḥ pári sravā́pā́mīvā bhavatu rákṣasā sahá ǀ

mā́ te rásasya matsata dvayāvíno dráviṇasvanta ihá santvíndavaḥ ǁ

Samhita Transcription Nonaccented

indrāya soma suṣutaḥ pari sravāpāmīvā bhavatu rakṣasā saha ǀ

mā te rasasya matsata dvayāvino draviṇasvanta iha santvindavaḥ ǁ

Padapatha Devanagari Accented

इन्द्रा॑य । सो॒म॒ । सुऽसु॑तः । परि॑ । स्र॒व॒ । अप॑ । अमी॑वा । भ॒व॒तु॒ । रक्ष॑सा । स॒ह ।

मा । ते॒ । रस॑स्य । म॒त्स॒त॒ । द्व॒या॒विनः॑ । द्रवि॑णस्वन्तः । इ॒ह । स॒न्तु॒ । इन्द॑वः ॥

Padapatha Devanagari Nonaccented

इन्द्राय । सोम । सुऽसुतः । परि । स्रव । अप । अमीवा । भवतु । रक्षसा । सह ।

मा । ते । रसस्य । मत्सत । द्वयाविनः । द्रविणस्वन्तः । इह । सन्तु । इन्दवः ॥

Padapatha Transcription Accented

índrāya ǀ soma ǀ sú-sutaḥ ǀ pári ǀ srava ǀ ápa ǀ ámīvā ǀ bhavatu ǀ rákṣasā ǀ sahá ǀ

mā́ ǀ te ǀ rásasya ǀ matsata ǀ dvayāvínaḥ ǀ dráviṇasvantaḥ ǀ ihá ǀ santu ǀ índavaḥ ǁ

Padapatha Transcription Nonaccented

indrāya ǀ soma ǀ su-sutaḥ ǀ pari ǀ srava ǀ apa ǀ amīvā ǀ bhavatu ǀ rakṣasā ǀ saha ǀ

mā ǀ te ǀ rasasya ǀ matsata ǀ dvayāvinaḥ ǀ draviṇasvantaḥ ǀ iha ǀ santu ǀ indavaḥ ǁ

09.085.02   (Mandala. Sukta. Rik)

7.3.10.02    (Ashtaka. Adhyaya. Varga. Rik)

09.04.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मान्स॑म॒र्ये प॑वमान चोदय॒ दक्षो॑ दे॒वाना॒मसि॒ हि प्रि॒यो मदः॑ ।

ज॒हि शत्रूँ॑र॒भ्या भं॑दनाय॒तः पिबें॑द्र॒ सोम॒मव॑ नो॒ मृधो॑ जहि ॥

Samhita Devanagari Nonaccented

अस्मान्समर्ये पवमान चोदय दक्षो देवानामसि हि प्रियो मदः ।

जहि शत्रूँरभ्या भंदनायतः पिबेंद्र सोममव नो मृधो जहि ॥

Samhita Transcription Accented

asmā́nsamaryé pavamāna codaya dákṣo devā́nāmási hí priyó mádaḥ ǀ

jahí śátrūm̐rabhyā́ bhandanāyatáḥ píbendra sómamáva no mṛ́dho jahi ǁ

Samhita Transcription Nonaccented

asmānsamarye pavamāna codaya dakṣo devānāmasi hi priyo madaḥ ǀ

jahi śatrūm̐rabhyā bhandanāyataḥ pibendra somamava no mṛdho jahi ǁ

Padapatha Devanagari Accented

अ॒स्मान् । स॒ऽम॒र्ये । प॒व॒मा॒न॒ । चो॒द॒य॒ । दक्षः॑ । दे॒वाना॑म् । असि॑ । हि । प्रि॒यः । मदः॑ ।

ज॒हि । शत्रू॑न् । अ॒भि । आ । भ॒न्द॒ना॒ऽय॒तः । पिब॑ । इ॒न्द्र॒ । सोम॑म् । अव॑ । नः॒ । मृधः॑ । ज॒हि॒ ॥

Padapatha Devanagari Nonaccented

अस्मान् । सऽमर्ये । पवमान । चोदय । दक्षः । देवानाम् । असि । हि । प्रियः । मदः ।

जहि । शत्रून् । अभि । आ । भन्दनाऽयतः । पिब । इन्द्र । सोमम् । अव । नः । मृधः । जहि ॥

Padapatha Transcription Accented

asmā́n ǀ sa-maryé ǀ pavamāna ǀ codaya ǀ dákṣaḥ ǀ devā́nām ǀ ási ǀ hí ǀ priyáḥ ǀ mádaḥ ǀ

jahí ǀ śátrūn ǀ abhí ǀ ā́ ǀ bhandanā-yatáḥ ǀ píba ǀ indra ǀ sómam ǀ áva ǀ naḥ ǀ mṛ́dhaḥ ǀ jahi ǁ

Padapatha Transcription Nonaccented

asmān ǀ sa-marye ǀ pavamāna ǀ codaya ǀ dakṣaḥ ǀ devānām ǀ asi ǀ hi ǀ priyaḥ ǀ madaḥ ǀ

jahi ǀ śatrūn ǀ abhi ǀ ā ǀ bhandanā-yataḥ ǀ piba ǀ indra ǀ somam ǀ ava ǀ naḥ ǀ mṛdhaḥ ǀ jahi ǁ

09.085.03   (Mandala. Sukta. Rik)

7.3.10.03    (Ashtaka. Adhyaya. Varga. Rik)

09.04.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अद॑ब्ध इंदो पवसे म॒दिंत॑म आ॒त्मेंद्र॑स्य भवसि धा॒सिरु॑त्त॒मः ।

अ॒भि स्व॑रंति ब॒हवो॑ मनी॒षिणो॒ राजा॑नम॒स्य भुव॑नस्य निंसते ॥

Samhita Devanagari Nonaccented

अदब्ध इंदो पवसे मदिंतम आत्मेंद्रस्य भवसि धासिरुत्तमः ।

अभि स्वरंति बहवो मनीषिणो राजानमस्य भुवनस्य निंसते ॥

Samhita Transcription Accented

ádabdha indo pavase madíntama ātméndrasya bhavasi dhāsíruttamáḥ ǀ

abhí svaranti bahávo manīṣíṇo rā́jānamasyá bhúvanasya niṃsate ǁ

Samhita Transcription Nonaccented

adabdha indo pavase madintama ātmendrasya bhavasi dhāsiruttamaḥ ǀ

abhi svaranti bahavo manīṣiṇo rājānamasya bhuvanasya niṃsate ǁ

Padapatha Devanagari Accented

अद॑ब्धः । इ॒न्दो॒ इति॑ । प॒व॒से॒ । म॒दिन्ऽत॑मः । आ॒त्मा । इन्द्र॑स्य । भ॒व॒सि॒ । धा॒सिः । उ॒त्ऽत॒मः ।

अ॒भि । स्व॒र॒न्ति॒ । ब॒हवः॑ । म॒नी॒षिणः॑ । राजा॑नम् । अ॒स्य । भुव॑नस्य । निं॒स॒ते॒ ॥

Padapatha Devanagari Nonaccented

अदब्धः । इन्दो इति । पवसे । मदिन्ऽतमः । आत्मा । इन्द्रस्य । भवसि । धासिः । उत्ऽतमः ।

अभि । स्वरन्ति । बहवः । मनीषिणः । राजानम् । अस्य । भुवनस्य । निंसते ॥

Padapatha Transcription Accented

ádabdhaḥ ǀ indo íti ǀ pavase ǀ madín-tamaḥ ǀ ātmā́ ǀ índrasya ǀ bhavasi ǀ dhāsíḥ ǀ ut-tamáḥ ǀ

abhí ǀ svaranti ǀ bahávaḥ ǀ manīṣíṇaḥ ǀ rā́jānam ǀ asyá ǀ bhúvanasya ǀ niṃsate ǁ

Padapatha Transcription Nonaccented

adabdhaḥ ǀ indo iti ǀ pavase ǀ madin-tamaḥ ǀ ātmā ǀ indrasya ǀ bhavasi ǀ dhāsiḥ ǀ ut-tamaḥ ǀ

abhi ǀ svaranti ǀ bahavaḥ ǀ manīṣiṇaḥ ǀ rājānam ǀ asya ǀ bhuvanasya ǀ niṃsate ǁ

09.085.04   (Mandala. Sukta. Rik)

7.3.10.04    (Ashtaka. Adhyaya. Varga. Rik)

09.04.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒हस्र॑णीथः श॒तधा॑रो॒ अद्भु॑त॒ इंद्रा॒येंदुः॑ पवते॒ काम्यं॒ मधु॑ ।

जय॒न्क्षेत्र॑म॒भ्य॑र्षा॒ जय॑न्न॒प उ॒रुं नो॑ गा॒तुं कृ॑णु सोम मीढ्वः ॥

Samhita Devanagari Nonaccented

सहस्रणीथः शतधारो अद्भुत इंद्रायेंदुः पवते काम्यं मधु ।

जयन्क्षेत्रमभ्यर्षा जयन्नप उरुं नो गातुं कृणु सोम मीढ्वः ॥

Samhita Transcription Accented

sahásraṇīthaḥ śatádhāro ádbhuta índrāyénduḥ pavate kā́myam mádhu ǀ

jáyankṣétramabhyárṣā jáyannapá urúm no gātúm kṛṇu soma mīḍhvaḥ ǁ

Samhita Transcription Nonaccented

sahasraṇīthaḥ śatadhāro adbhuta indrāyenduḥ pavate kāmyam madhu ǀ

jayankṣetramabhyarṣā jayannapa urum no gātum kṛṇu soma mīḍhvaḥ ǁ

Padapatha Devanagari Accented

स॒हस्र॑ऽनीथः । श॒तऽधा॑रः । अद्भु॑तः । इन्द्रा॑य । इन्दुः॑ । प॒व॒ते॒ । काम्य॑म् । मधु॑ ।

जय॑न् । क्षेत्र॑म् । अ॒भि । अ॒र्ष॒ । जय॑न् । अ॒पः । उ॒रुम् । नः॒ । गा॒तुम् । कृ॒णु॒ । सो॒म॒ । मी॒ढ्वः॒ ॥

Padapatha Devanagari Nonaccented

सहस्रऽनीथः । शतऽधारः । अद्भुतः । इन्द्राय । इन्दुः । पवते । काम्यम् । मधु ।

जयन् । क्षेत्रम् । अभि । अर्ष । जयन् । अपः । उरुम् । नः । गातुम् । कृणु । सोम । मीढ्वः ॥

Padapatha Transcription Accented

sahásra-nīthaḥ ǀ śatá-dhāraḥ ǀ ádbhutaḥ ǀ índrāya ǀ índuḥ ǀ pavate ǀ kā́myam ǀ mádhu ǀ

jáyan ǀ kṣétram ǀ abhí ǀ arṣa ǀ jáyan ǀ apáḥ ǀ urúm ǀ naḥ ǀ gātúm ǀ kṛṇu ǀ soma ǀ mīḍhvaḥ ǁ

Padapatha Transcription Nonaccented

sahasra-nīthaḥ ǀ śata-dhāraḥ ǀ adbhutaḥ ǀ indrāya ǀ induḥ ǀ pavate ǀ kāmyam ǀ madhu ǀ

jayan ǀ kṣetram ǀ abhi ǀ arṣa ǀ jayan ǀ apaḥ ǀ urum ǀ naḥ ǀ gātum ǀ kṛṇu ǀ soma ǀ mīḍhvaḥ ǁ

09.085.05   (Mandala. Sukta. Rik)

7.3.10.05    (Ashtaka. Adhyaya. Varga. Rik)

09.04.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कनि॑क्रदत्क॒लशे॒ गोभि॑रज्यसे॒ व्य१॒॑व्ययं॑ स॒मया॒ वार॑मर्षसि ।

म॒र्मृ॒ज्यमा॑नो॒ अत्यो॒ न सा॑न॒सिरिंद्र॑स्य सोम ज॒ठरे॒ सम॑क्षरः ॥

Samhita Devanagari Nonaccented

कनिक्रदत्कलशे गोभिरज्यसे व्यव्ययं समया वारमर्षसि ।

मर्मृज्यमानो अत्यो न सानसिरिंद्रस्य सोम जठरे समक्षरः ॥

Samhita Transcription Accented

kánikradatkaláśe góbhirajyase vyávyáyam samáyā vā́ramarṣasi ǀ

marmṛjyámāno átyo ná sānasíríndrasya soma jaṭháre sámakṣaraḥ ǁ

Samhita Transcription Nonaccented

kanikradatkalaśe gobhirajyase vyavyayam samayā vāramarṣasi ǀ

marmṛjyamāno atyo na sānasirindrasya soma jaṭhare samakṣaraḥ ǁ

Padapatha Devanagari Accented

कनि॑क्रदत् । क॒लशे॑ । गोभिः॑ । अ॒ज्य॒से॒ । वि । अ॒व्यय॑म् । स॒मया॑ । वार॑म् । अ॒र्ष॒सि॒ ।

म॒र्मृ॒ज्यमा॑नः । अत्यः॑ । न । सा॒न॒सिः । इन्द्र॑स्य । सो॒म॒ । ज॒ठरे॑ । सम् । अ॒क्ष॒रः॒ ॥

Padapatha Devanagari Nonaccented

कनिक्रदत् । कलशे । गोभिः । अज्यसे । वि । अव्ययम् । समया । वारम् । अर्षसि ।

मर्मृज्यमानः । अत्यः । न । सानसिः । इन्द्रस्य । सोम । जठरे । सम् । अक्षरः ॥

Padapatha Transcription Accented

kánikradat ǀ kaláśe ǀ góbhiḥ ǀ ajyase ǀ ví ǀ avyáyam ǀ samáyā ǀ vā́ram ǀ arṣasi ǀ

marmṛjyámānaḥ ǀ átyaḥ ǀ ná ǀ sānasíḥ ǀ índrasya ǀ soma ǀ jaṭháre ǀ sám ǀ akṣaraḥ ǁ

Padapatha Transcription Nonaccented

kanikradat ǀ kalaśe ǀ gobhiḥ ǀ ajyase ǀ vi ǀ avyayam ǀ samayā ǀ vāram ǀ arṣasi ǀ

marmṛjyamānaḥ ǀ atyaḥ ǀ na ǀ sānasiḥ ǀ indrasya ǀ soma ǀ jaṭhare ǀ sam ǀ akṣaraḥ ǁ

09.085.06   (Mandala. Sukta. Rik)

7.3.11.01    (Ashtaka. Adhyaya. Varga. Rik)

09.04.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑ने स्वा॒दुरिंद्रा॑य सु॒हवी॑तुनाम्ने ।

स्वा॒दुर्मि॒त्राय॒ वरु॑णाय वा॒यवे॒ बृह॒स्पत॑ये॒ मधु॑माँ॒ अदा॑भ्यः ॥

Samhita Devanagari Nonaccented

स्वादुः पवस्व दिव्याय जन्मने स्वादुरिंद्राय सुहवीतुनाम्ने ।

स्वादुर्मित्राय वरुणाय वायवे बृहस्पतये मधुमाँ अदाभ्यः ॥

Samhita Transcription Accented

svādúḥ pavasva divyā́ya jánmane svādúríndrāya suhávītunāmne ǀ

svādúrmitrā́ya váruṇāya vāyáve bṛ́haspátaye mádhumām̐ ádābhyaḥ ǁ

Samhita Transcription Nonaccented

svāduḥ pavasva divyāya janmane svādurindrāya suhavītunāmne ǀ

svādurmitrāya varuṇāya vāyave bṛhaspataye madhumām̐ adābhyaḥ ǁ

Padapatha Devanagari Accented

स्वा॒दुः । प॒व॒स्व॒ । दि॒व्याय॑ । जन्म॑ने । स्वा॒दुः । इन्द्रा॑य । सु॒हवी॑तुऽनाम्ने ।

स्वा॒दुः । मि॒त्राय॑ । वरु॑णाय । वा॒यवे॑ । बृह॒स्पत॑ये । मधु॑ऽमान् । अदा॑भ्यः ॥

Padapatha Devanagari Nonaccented

स्वादुः । पवस्व । दिव्याय । जन्मने । स्वादुः । इन्द्राय । सुहवीतुऽनाम्ने ।

स्वादुः । मित्राय । वरुणाय । वायवे । बृहस्पतये । मधुऽमान् । अदाभ्यः ॥

Padapatha Transcription Accented

svādúḥ ǀ pavasva ǀ divyā́ya ǀ jánmane ǀ svādúḥ ǀ índrāya ǀ suhávītu-nāmne ǀ

svādúḥ ǀ mitrā́ya ǀ váruṇāya ǀ vāyáve ǀ bṛ́haspátaye ǀ mádhu-mān ǀ ádābhyaḥ ǁ

Padapatha Transcription Nonaccented

svāduḥ ǀ pavasva ǀ divyāya ǀ janmane ǀ svāduḥ ǀ indrāya ǀ suhavītu-nāmne ǀ

svāduḥ ǀ mitrāya ǀ varuṇāya ǀ vāyave ǀ bṛhaspataye ǀ madhu-mān ǀ adābhyaḥ ǁ

09.085.07   (Mandala. Sukta. Rik)

7.3.11.02    (Ashtaka. Adhyaya. Varga. Rik)

09.04.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अत्यं॑ मृजंति क॒लशे॒ दश॒ क्षिपः॒ प्र विप्रा॑णां म॒तयो॒ वाच॑ ईरते ।

पव॑माना अ॒भ्य॑र्षंति सुष्टु॒तिमेंद्रं॑ विशंति मदि॒रास॒ इंद॑वः ॥

Samhita Devanagari Nonaccented

अत्यं मृजंति कलशे दश क्षिपः प्र विप्राणां मतयो वाच ईरते ।

पवमाना अभ्यर्षंति सुष्टुतिमेंद्रं विशंति मदिरास इंदवः ॥

Samhita Transcription Accented

átyam mṛjanti kaláśe dáśa kṣípaḥ prá víprāṇām matáyo vā́ca īrate ǀ

pávamānā abhyárṣanti suṣṭutíméndram viśanti madirā́sa índavaḥ ǁ

Samhita Transcription Nonaccented

atyam mṛjanti kalaśe daśa kṣipaḥ pra viprāṇām matayo vāca īrate ǀ

pavamānā abhyarṣanti suṣṭutimendram viśanti madirāsa indavaḥ ǁ

Padapatha Devanagari Accented

अत्य॑म् । मृ॒ज॒न्ति॒ । क॒लशे॑ । दश॑ । क्षिपः॑ । प्र । विप्रा॑णाम् । म॒तयः॑ । वाचः॑ । ई॒र॒ते॒ ।

पव॑मानाः । अ॒भि । अ॒र्ष॒न्ति॒ । सु॒ऽस्तु॒तिम् । आ । इन्द्र॑म् । वि॒श॒न्ति॒ । म॒दि॒रासः॑ । इन्द॑वः ॥

Padapatha Devanagari Nonaccented

अत्यम् । मृजन्ति । कलशे । दश । क्षिपः । प्र । विप्राणाम् । मतयः । वाचः । ईरते ।

पवमानाः । अभि । अर्षन्ति । सुऽस्तुतिम् । आ । इन्द्रम् । विशन्ति । मदिरासः । इन्दवः ॥

Padapatha Transcription Accented

átyam ǀ mṛjanti ǀ kaláśe ǀ dáśa ǀ kṣípaḥ ǀ prá ǀ víprāṇām ǀ matáyaḥ ǀ vā́caḥ ǀ īrate ǀ

pávamānāḥ ǀ abhí ǀ arṣanti ǀ su-stutím ǀ ā́ ǀ índram ǀ viśanti ǀ madirā́saḥ ǀ índavaḥ ǁ

Padapatha Transcription Nonaccented

atyam ǀ mṛjanti ǀ kalaśe ǀ daśa ǀ kṣipaḥ ǀ pra ǀ viprāṇām ǀ matayaḥ ǀ vācaḥ ǀ īrate ǀ

pavamānāḥ ǀ abhi ǀ arṣanti ǀ su-stutim ǀ ā ǀ indram ǀ viśanti ǀ madirāsaḥ ǀ indavaḥ ǁ

09.085.08   (Mandala. Sukta. Rik)

7.3.11.03    (Ashtaka. Adhyaya. Varga. Rik)

09.04.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑मानो अ॒भ्य॑र्षा सु॒वीर्य॑मु॒र्वीं गव्यू॑तिं॒ महि॒ शर्म॑ स॒प्रथः॑ ।

माकि॑र्नो अ॒स्य परि॑षूतिरीश॒तेंदो॒ जये॑म॒ त्वया॒ धनं॑धनं ॥

Samhita Devanagari Nonaccented

पवमानो अभ्यर्षा सुवीर्यमुर्वीं गव्यूतिं महि शर्म सप्रथः ।

माकिर्नो अस्य परिषूतिरीशतेंदो जयेम त्वया धनंधनं ॥

Samhita Transcription Accented

pávamāno abhyárṣā suvī́ryamurvī́m gávyūtim máhi śárma sapráthaḥ ǀ

mā́kirno asyá páriṣūtirīśaténdo jáyema tváyā dhánaṃdhanam ǁ

Samhita Transcription Nonaccented

pavamāno abhyarṣā suvīryamurvīm gavyūtim mahi śarma saprathaḥ ǀ

mākirno asya pariṣūtirīśatendo jayema tvayā dhanaṃdhanam ǁ

Padapatha Devanagari Accented

पव॑मानः । अ॒भि । अ॒र्ष॒ । सु॒ऽवीर्य॑म् । उ॒र्वीम् । गव्यू॑तिम् । महि॑ । शर्म॑ । स॒ऽप्रथः॑ ।

माकिः॑ । नः॒ । अ॒स्य । परि॑ऽसूतिः । ई॒श॒त॒ । इन्दो॒ इति॑ । जये॑म । त्वया॑ । धन॑म्ऽधनम् ॥

Padapatha Devanagari Nonaccented

पवमानः । अभि । अर्ष । सुऽवीर्यम् । उर्वीम् । गव्यूतिम् । महि । शर्म । सऽप्रथः ।

माकिः । नः । अस्य । परिऽसूतिः । ईशत । इन्दो इति । जयेम । त्वया । धनम्ऽधनम् ॥

Padapatha Transcription Accented

pávamānaḥ ǀ abhí ǀ arṣa ǀ su-vī́ryam ǀ urvī́m ǀ gávyūtim ǀ máhi ǀ śárma ǀ sa-práthaḥ ǀ

mā́kiḥ ǀ naḥ ǀ asyá ǀ pári-sūtiḥ ǀ īśata ǀ índo íti ǀ jáyema ǀ tváyā ǀ dhánam-dhanam ǁ

Padapatha Transcription Nonaccented

pavamānaḥ ǀ abhi ǀ arṣa ǀ su-vīryam ǀ urvīm ǀ gavyūtim ǀ mahi ǀ śarma ǀ sa-prathaḥ ǀ

mākiḥ ǀ naḥ ǀ asya ǀ pari-sūtiḥ ǀ īśata ǀ indo iti ǀ jayema ǀ tvayā ǀ dhanam-dhanam ǁ

09.085.09   (Mandala. Sukta. Rik)

7.3.11.04    (Ashtaka. Adhyaya. Varga. Rik)

09.04.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधि॒ द्याम॑स्थाद्वृष॒भो वि॑चक्ष॒णोऽरू॑रुच॒द्वि दि॒वो रो॑च॒ना क॒विः ।

राजा॑ प॒वित्र॒मत्ये॑ति॒ रोरु॑वद्दि॒वः पी॒यूषं॑ दुहते नृ॒चक्ष॑सः ॥

Samhita Devanagari Nonaccented

अधि द्यामस्थाद्वृषभो विचक्षणोऽरूरुचद्वि दिवो रोचना कविः ।

राजा पवित्रमत्येति रोरुवद्दिवः पीयूषं दुहते नृचक्षसः ॥

Samhita Transcription Accented

ádhi dyā́masthādvṛṣabhó vicakṣaṇó’rūrucadví divó rocanā́ kavíḥ ǀ

rā́jā pavítramátyeti róruvaddiváḥ pīyū́ṣam duhate nṛcákṣasaḥ ǁ

Samhita Transcription Nonaccented

adhi dyāmasthādvṛṣabho vicakṣaṇo’rūrucadvi divo rocanā kaviḥ ǀ

rājā pavitramatyeti roruvaddivaḥ pīyūṣam duhate nṛcakṣasaḥ ǁ

Padapatha Devanagari Accented

अधि॑ । द्याम् । अ॒स्था॒त् । वृ॒ष॒भः । वि॒ऽच॒क्ष॒णः । अरू॑रुचत् । वि । दि॒वः । रो॒च॒ना । क॒विः ।

राजा॑ । प॒वित्र॑म् । अति॑ । ए॒ति॒ । रोरु॑वत् । दि॒वः । पी॒यूष॑म् । दु॒ह॒ते॒ । नृ॒ऽचक्ष॑सः ॥

Padapatha Devanagari Nonaccented

अधि । द्याम् । अस्थात् । वृषभः । विऽचक्षणः । अरूरुचत् । वि । दिवः । रोचना । कविः ।

राजा । पवित्रम् । अति । एति । रोरुवत् । दिवः । पीयूषम् । दुहते । नृऽचक्षसः ॥

Padapatha Transcription Accented

ádhi ǀ dyā́m ǀ asthāt ǀ vṛṣabháḥ ǀ vi-cakṣaṇáḥ ǀ árūrucat ǀ ví ǀ diváḥ ǀ rocanā́ ǀ kavíḥ ǀ

rā́jā ǀ pavítram ǀ áti ǀ eti ǀ róruvat ǀ diváḥ ǀ pīyū́ṣam ǀ duhate ǀ nṛ-cákṣasaḥ ǁ

Padapatha Transcription Nonaccented

adhi ǀ dyām ǀ asthāt ǀ vṛṣabhaḥ ǀ vi-cakṣaṇaḥ ǀ arūrucat ǀ vi ǀ divaḥ ǀ rocanā ǀ kaviḥ ǀ

rājā ǀ pavitram ǀ ati ǀ eti ǀ roruvat ǀ divaḥ ǀ pīyūṣam ǀ duhate ǀ nṛ-cakṣasaḥ ǁ

09.085.10   (Mandala. Sukta. Rik)

7.3.11.05    (Ashtaka. Adhyaya. Varga. Rik)

09.04.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दि॒वो नाके॒ मधु॑जिह्वा अस॒श्चतो॑ वे॒ना दु॑हंत्यु॒क्षणं॑ गिरि॒ष्ठां ।

अ॒प्सु द्र॒प्सं वा॑वृधा॒नं स॑मु॒द्र आ सिंधो॑रू॒र्मा मधु॑मंतं प॒वित्र॒ आ ॥

Samhita Devanagari Nonaccented

दिवो नाके मधुजिह्वा असश्चतो वेना दुहंत्युक्षणं गिरिष्ठां ।

अप्सु द्रप्सं वावृधानं समुद्र आ सिंधोरूर्मा मधुमंतं पवित्र आ ॥

Samhita Transcription Accented

divó nā́ke mádhujihvā asaścáto venā́ duhantyukṣáṇam giriṣṭhā́m ǀ

apsú drapsám vāvṛdhānám samudrá ā́ síndhorūrmā́ mádhumantam pavítra ā́ ǁ

Samhita Transcription Nonaccented

divo nāke madhujihvā asaścato venā duhantyukṣaṇam giriṣṭhām ǀ

apsu drapsam vāvṛdhānam samudra ā sindhorūrmā madhumantam pavitra ā ǁ

Padapatha Devanagari Accented

दि॒वः । नाके॑ । मधु॑ऽजिह्वाः । अ॒स॒श्चतः॑ । वे॒नाः । दु॒ह॒न्ति॒ । उ॒क्षण॑म् । गि॒रि॒ऽस्थाम् ।

अ॒प्ऽसु । द्र॒प्सम् । व॒वृ॒धा॒नम् । स॒मु॒द्रे । आ । सिन्धोः॑ । ऊ॒र्मा । मधु॑ऽमन्तम् । प॒वित्रे॑ । आ ॥

Padapatha Devanagari Nonaccented

दिवः । नाके । मधुऽजिह्वाः । असश्चतः । वेनाः । दुहन्ति । उक्षणम् । गिरिऽस्थाम् ।

अप्ऽसु । द्रप्सम् । ववृधानम् । समुद्रे । आ । सिन्धोः । ऊर्मा । मधुऽमन्तम् । पवित्रे । आ ॥

Padapatha Transcription Accented

diváḥ ǀ nā́ke ǀ mádhu-jihvāḥ ǀ asaścátaḥ ǀ venā́ḥ ǀ duhanti ǀ ukṣáṇam ǀ giri-sthā́m ǀ

ap-sú ǀ drapsám ǀ vavṛdhānám ǀ samudré ǀ ā́ ǀ síndhoḥ ǀ ūrmā́ ǀ mádhu-mantam ǀ pavítre ǀ ā́ ǁ

Padapatha Transcription Nonaccented

divaḥ ǀ nāke ǀ madhu-jihvāḥ ǀ asaścataḥ ǀ venāḥ ǀ duhanti ǀ ukṣaṇam ǀ giri-sthām ǀ

ap-su ǀ drapsam ǀ vavṛdhānam ǀ samudre ǀ ā ǀ sindhoḥ ǀ ūrmā ǀ madhu-mantam ǀ pavitre ǀ ā ǁ

09.085.11   (Mandala. Sukta. Rik)

7.3.11.06    (Ashtaka. Adhyaya. Varga. Rik)

09.04.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नाके॑ सुप॒र्णमु॑पपप्ति॒वांसं॒ गिरो॑ वे॒नाना॑मकृपंत पू॒र्वीः ।

शिशुं॑ रिहंति म॒तयः॒ पनि॑प्नतं हिर॒ण्ययं॑ शकु॒नं क्षाम॑णि॒ स्थां ॥

Samhita Devanagari Nonaccented

नाके सुपर्णमुपपप्तिवांसं गिरो वेनानामकृपंत पूर्वीः ।

शिशुं रिहंति मतयः पनिप्नतं हिरण्ययं शकुनं क्षामणि स्थां ॥

Samhita Transcription Accented

nā́ke suparṇámupapaptivā́ṃsam gíro venā́nāmakṛpanta pūrvī́ḥ ǀ

śíśum rihanti matáyaḥ pánipnatam hiraṇyáyam śakunám kṣā́maṇi sthā́m ǁ

Samhita Transcription Nonaccented

nāke suparṇamupapaptivāṃsam giro venānāmakṛpanta pūrvīḥ ǀ

śiśum rihanti matayaḥ panipnatam hiraṇyayam śakunam kṣāmaṇi sthām ǁ

Padapatha Devanagari Accented

नाके॑ । सु॒ऽप॒र्णम् । उ॒प॒प॒प्ति॒ऽवांस॑म् । गिरः॑ । वे॒नाना॑म् । अ॒कृ॒प॒न्त॒ । पू॒र्वीः ।

शिशु॑म् । रि॒ह॒न्ति॒ । म॒तयः॑ । पनि॑प्नतम् । हि॒र॒ण्यय॑म् । श॒कु॒नम् । क्षाम॑णि । स्थाम् ॥

Padapatha Devanagari Nonaccented

नाके । सुऽपर्णम् । उपपप्तिऽवांसम् । गिरः । वेनानाम् । अकृपन्त । पूर्वीः ।

शिशुम् । रिहन्ति । मतयः । पनिप्नतम् । हिरण्ययम् । शकुनम् । क्षामणि । स्थाम् ॥

Padapatha Transcription Accented

nā́ke ǀ su-parṇám ǀ upapapti-vā́ṃsam ǀ gíraḥ ǀ venā́nām ǀ akṛpanta ǀ pūrvī́ḥ ǀ

śíśum ǀ rihanti ǀ matáyaḥ ǀ pánipnatam ǀ hiraṇyáyam ǀ śakunám ǀ kṣā́maṇi ǀ sthā́m ǁ

Padapatha Transcription Nonaccented

nāke ǀ su-parṇam ǀ upapapti-vāṃsam ǀ giraḥ ǀ venānām ǀ akṛpanta ǀ pūrvīḥ ǀ

śiśum ǀ rihanti ǀ matayaḥ ǀ panipnatam ǀ hiraṇyayam ǀ śakunam ǀ kṣāmaṇi ǀ sthām ǁ

09.085.12   (Mandala. Sukta. Rik)

7.3.11.07    (Ashtaka. Adhyaya. Varga. Rik)

09.04.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऊ॒र्ध्वो गं॑ध॒र्वो अधि॒ नाके॑ अस्था॒द्विश्वा॑ रू॒पा प्र॑ति॒चक्षा॑णो अस्य ।

भा॒नुः शु॒क्रेण॑ शो॒चिषा॒ व्य॑द्यौ॒त्प्रारू॑रुच॒द्रोद॑सी मा॒तरा॒ शुचिः॑ ॥

Samhita Devanagari Nonaccented

ऊर्ध्वो गंधर्वो अधि नाके अस्थाद्विश्वा रूपा प्रतिचक्षाणो अस्य ।

भानुः शुक्रेण शोचिषा व्यद्यौत्प्रारूरुचद्रोदसी मातरा शुचिः ॥

Samhita Transcription Accented

ūrdhvó gandharvó ádhi nā́ke asthādvíśvā rūpā́ praticákṣāṇo asya ǀ

bhānúḥ śukréṇa śocíṣā vyádyautprā́rūrucadródasī mātárā śúciḥ ǁ

Samhita Transcription Nonaccented

ūrdhvo gandharvo adhi nāke asthādviśvā rūpā praticakṣāṇo asya ǀ

bhānuḥ śukreṇa śociṣā vyadyautprārūrucadrodasī mātarā śuciḥ ǁ

Padapatha Devanagari Accented

ऊ॒र्ध्वः । ग॒न्ध॒र्वः । अधि॑ । नाके॑ । अ॒स्था॒त् । विश्वा॑ । रू॒पा । प्र॒ति॒ऽचक्षा॑णः । अ॒स्य॒ ।

भा॒नुः । शु॒क्रेण॑ । शो॒चिषा॑ । वि । अ॒द्यौ॒त् । प्र । अ॒रू॒रु॒च॒त् । रोद॑सी॒ इति॑ । मा॒तरा॑ । शुचिः॑ ॥

Padapatha Devanagari Nonaccented

ऊर्ध्वः । गन्धर्वः । अधि । नाके । अस्थात् । विश्वा । रूपा । प्रतिऽचक्षाणः । अस्य ।

भानुः । शुक्रेण । शोचिषा । वि । अद्यौत् । प्र । अरूरुचत् । रोदसी इति । मातरा । शुचिः ॥

Padapatha Transcription Accented

ūrdhváḥ ǀ gandharváḥ ǀ ádhi ǀ nā́ke ǀ asthāt ǀ víśvā ǀ rūpā́ ǀ prati-cákṣāṇaḥ ǀ asya ǀ

bhānúḥ ǀ śukréṇa ǀ śocíṣā ǀ ví ǀ adyaut ǀ prá ǀ arūrucat ǀ ródasī íti ǀ mātárā ǀ śúciḥ ǁ

Padapatha Transcription Nonaccented

ūrdhvaḥ ǀ gandharvaḥ ǀ adhi ǀ nāke ǀ asthāt ǀ viśvā ǀ rūpā ǀ prati-cakṣāṇaḥ ǀ asya ǀ

bhānuḥ ǀ śukreṇa ǀ śociṣā ǀ vi ǀ adyaut ǀ pra ǀ arūrucat ǀ rodasī iti ǀ mātarā ǀ śuciḥ ǁ