SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 87

 

1. Info

To:    soma pavamāna
From:   uśanas kāvya
Metres:   1st set of styles: triṣṭup (5-7, 9); nicṛttriṣṭup (1, 2); virāṭtrisṭup (4, 8); pādanicṛttriṣṭup (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.087.01   (Mandala. Sukta. Rik)

7.3.22.01    (Ashtaka. Adhyaya. Varga. Rik)

09.05.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र तु द्र॑व॒ परि॒ कोशं॒ नि षी॑द॒ नृभिः॑ पुना॒नो अ॒भि वाज॑मर्ष ।

अश्वं॒ न त्वा॑ वा॒जिनं॑ म॒र्जयं॒तोऽच्छा॑ ब॒र्ही र॑श॒नाभि॑र्नयंति ॥

Samhita Devanagari Nonaccented

प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष ।

अश्वं न त्वा वाजिनं मर्जयंतोऽच्छा बर्ही रशनाभिर्नयंति ॥

Samhita Transcription Accented

prá tú drava pári kóśam ní ṣīda nṛ́bhiḥ punānó abhí vā́jamarṣa ǀ

áśvam ná tvā vājínam marjáyantó’cchā barhī́ raśanā́bhirnayanti ǁ

Samhita Transcription Nonaccented

pra tu drava pari kośam ni ṣīda nṛbhiḥ punāno abhi vājamarṣa ǀ

aśvam na tvā vājinam marjayanto’cchā barhī raśanābhirnayanti ǁ

Padapatha Devanagari Accented

प्र । तु । द्र॒व॒ । परि॑ । कोश॑म् । नि । सी॒द॒ । नृऽभिः॑ । पु॒ना॒नः । अ॒भि । वाज॑म् । अ॒र्ष॒ ।

अश्व॑म् । न । त्वा॒ । वा॒जिन॑म् । म॒र्जय॑न्तः । अच्छ॑ । ब॒र्हिः । र॒श॒नाभिः॑ । न॒य॒न्ति॒ ॥

Padapatha Devanagari Nonaccented

प्र । तु । द्रव । परि । कोशम् । नि । सीद । नृऽभिः । पुनानः । अभि । वाजम् । अर्ष ।

अश्वम् । न । त्वा । वाजिनम् । मर्जयन्तः । अच्छ । बर्हिः । रशनाभिः । नयन्ति ॥

Padapatha Transcription Accented

prá ǀ tú ǀ drava ǀ pári ǀ kóśam ǀ ní ǀ sīda ǀ nṛ́-bhiḥ ǀ punānáḥ ǀ abhí ǀ vā́jam ǀ arṣa ǀ

áśvam ǀ ná ǀ tvā ǀ vājínam ǀ marjáyantaḥ ǀ áccha ǀ barhíḥ ǀ raśanā́bhiḥ ǀ nayanti ǁ

Padapatha Transcription Nonaccented

pra ǀ tu ǀ drava ǀ pari ǀ kośam ǀ ni ǀ sīda ǀ nṛ-bhiḥ ǀ punānaḥ ǀ abhi ǀ vājam ǀ arṣa ǀ

aśvam ǀ na ǀ tvā ǀ vājinam ǀ marjayantaḥ ǀ accha ǀ barhiḥ ǀ raśanābhiḥ ǀ nayanti ǁ

09.087.02   (Mandala. Sukta. Rik)

7.3.22.02    (Ashtaka. Adhyaya. Varga. Rik)

09.05.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्वा॒यु॒धः प॑वते दे॒व इंदु॑रशस्ति॒हा वृ॒जनं॒ रक्ष॑माणः ।

पि॒ता दे॒वानां॑ जनि॒ता सु॒दक्षो॑ विष्टं॒भो दि॒वो ध॒रुणः॑ पृथि॒व्याः ॥

Samhita Devanagari Nonaccented

स्वायुधः पवते देव इंदुरशस्तिहा वृजनं रक्षमाणः ।

पिता देवानां जनिता सुदक्षो विष्टंभो दिवो धरुणः पृथिव्याः ॥

Samhita Transcription Accented

svāyudháḥ pavate devá índuraśastihā́ vṛjánam rákṣamāṇaḥ ǀ

pitā́ devā́nām janitā́ sudákṣo viṣṭambhó divó dharúṇaḥ pṛthivyā́ḥ ǁ

Samhita Transcription Nonaccented

svāyudhaḥ pavate deva induraśastihā vṛjanam rakṣamāṇaḥ ǀ

pitā devānām janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyāḥ ǁ

Padapatha Devanagari Accented

सु॒ऽआ॒यु॒धः । प॒व॒ते॒ । दे॒वः । इन्दुः॑ । अ॒श॒स्ति॒ऽहा । वृ॒जन॑म् । रक्ष॑माणः ।

पि॒ता । दे॒वाना॑म् । ज॒नि॒ता । सु॒ऽदक्षः॑ । वि॒ष्ट॒म्भः । दि॒वः । ध॒रुणः॑ । पृ॒थि॒व्याः ॥

Padapatha Devanagari Nonaccented

सुऽआयुधः । पवते । देवः । इन्दुः । अशस्तिऽहा । वृजनम् । रक्षमाणः ।

पिता । देवानाम् । जनिता । सुऽदक्षः । विष्टम्भः । दिवः । धरुणः । पृथिव्याः ॥

Padapatha Transcription Accented

su-āyudháḥ ǀ pavate ǀ deváḥ ǀ índuḥ ǀ aśasti-hā́ ǀ vṛjánam ǀ rákṣamāṇaḥ ǀ

pitā́ ǀ devā́nām ǀ janitā́ ǀ su-dákṣaḥ ǀ viṣṭambháḥ ǀ diváḥ ǀ dharúṇaḥ ǀ pṛthivyā́ḥ ǁ

Padapatha Transcription Nonaccented

su-āyudhaḥ ǀ pavate ǀ devaḥ ǀ induḥ ǀ aśasti-hā ǀ vṛjanam ǀ rakṣamāṇaḥ ǀ

pitā ǀ devānām ǀ janitā ǀ su-dakṣaḥ ǀ viṣṭambhaḥ ǀ divaḥ ǀ dharuṇaḥ ǀ pṛthivyāḥ ǁ

09.087.03   (Mandala. Sukta. Rik)

7.3.22.03    (Ashtaka. Adhyaya. Varga. Rik)

09.05.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋषि॒र्विप्रः॑ पुरए॒ता जना॑नामृ॒भुर्धीर॑ उ॒शना॒ काव्ये॑न ।

स चि॑द्विवेद॒ निहि॑तं॒ यदा॑सामपी॒च्यं१॒॑ गुह्यं॒ नाम॒ गोनां॑ ॥

Samhita Devanagari Nonaccented

ऋषिर्विप्रः पुरएता जनानामृभुर्धीर उशना काव्येन ।

स चिद्विवेद निहितं यदासामपीच्यं गुह्यं नाम गोनां ॥

Samhita Transcription Accented

ṛ́ṣirvípraḥ puraetā́ jánānāmṛbhúrdhī́ra uśánā kā́vyena ǀ

sá cidviveda níhitam yádāsāmapīcyám gúhyam nā́ma gónām ǁ

Samhita Transcription Nonaccented

ṛṣirvipraḥ puraetā janānāmṛbhurdhīra uśanā kāvyena ǀ

sa cidviveda nihitam yadāsāmapīcyam guhyam nāma gonām ǁ

Padapatha Devanagari Accented

ऋषिः॑ । विप्रः॑ । पु॒रः॒ऽए॒ता । जना॑नाम् । ऋ॒भुः । धीरः॑ । उ॒शना॑ । काव्ये॑न ।

सः । चि॒त् । वि॒वे॒द॒ । निऽहि॑तम् । यत् । आ॒सा॒म् । अ॒पी॒च्य॑म् । गुह्य॑म् । नाम॑ । गोना॑म् ॥

Padapatha Devanagari Nonaccented

ऋषिः । विप्रः । पुरःऽएता । जनानाम् । ऋभुः । धीरः । उशना । काव्येन ।

सः । चित् । विवेद । निऽहितम् । यत् । आसाम् । अपीच्यम् । गुह्यम् । नाम । गोनाम् ॥

Padapatha Transcription Accented

ṛ́ṣiḥ ǀ vípraḥ ǀ puraḥ-etā́ ǀ jánānām ǀ ṛbhúḥ ǀ dhī́raḥ ǀ uśánā ǀ kā́vyena ǀ

sáḥ ǀ cit ǀ viveda ǀ ní-hitam ǀ yát ǀ āsām ǀ apīcyám ǀ gúhyam ǀ nā́ma ǀ gónām ǁ

Padapatha Transcription Nonaccented

ṛṣiḥ ǀ vipraḥ ǀ puraḥ-etā ǀ janānām ǀ ṛbhuḥ ǀ dhīraḥ ǀ uśanā ǀ kāvyena ǀ

saḥ ǀ cit ǀ viveda ǀ ni-hitam ǀ yat ǀ āsām ǀ apīcyam ǀ guhyam ǀ nāma ǀ gonām ǁ

09.087.04   (Mandala. Sukta. Rik)

7.3.22.04    (Ashtaka. Adhyaya. Varga. Rik)

09.05.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष स्य ते॒ मधु॑माँ इंद्र॒ सोमो॒ वृषा॒ वृष्णे॒ परि॑ प॒वित्रे॑ अक्षाः ।

स॒ह॒स्र॒साः श॑त॒सा भू॑रि॒दावा॑ शश्वत्त॒मं ब॒र्हिरा वा॒ज्य॑स्थात् ॥

Samhita Devanagari Nonaccented

एष स्य ते मधुमाँ इंद्र सोमो वृषा वृष्णे परि पवित्रे अक्षाः ।

सहस्रसाः शतसा भूरिदावा शश्वत्तमं बर्हिरा वाज्यस्थात् ॥

Samhita Transcription Accented

eṣá syá te mádhumām̐ indra sómo vṛ́ṣā vṛ́ṣṇe pári pavítre akṣāḥ ǀ

sahasrasā́ḥ śatasā́ bhūridā́vā śaśvattamám barhírā́ vājyásthāt ǁ

Samhita Transcription Nonaccented

eṣa sya te madhumām̐ indra somo vṛṣā vṛṣṇe pari pavitre akṣāḥ ǀ

sahasrasāḥ śatasā bhūridāvā śaśvattamam barhirā vājyasthāt ǁ

Padapatha Devanagari Accented

ए॒षः । स्यः । ते॒ । मधु॑ऽमान् । इ॒न्द्र॒ । सोमः॑ । वृषा॑ । वृष्णे॑ । परि॑ । प॒वित्रे॑ । अ॒क्षा॒रिति॑ ।

स॒ह॒स्र॒ऽसाः । श॒त॒ऽसाः । भू॒रि॒ऽदावा॑ । श॒श्व॒त्ऽत॒मम् । ब॒र्हिः । आ । वा॒जी । अ॒स्था॒त् ॥

Padapatha Devanagari Nonaccented

एषः । स्यः । ते । मधुऽमान् । इन्द्र । सोमः । वृषा । वृष्णे । परि । पवित्रे । अक्षारिति ।

सहस्रऽसाः । शतऽसाः । भूरिऽदावा । शश्वत्ऽतमम् । बर्हिः । आ । वाजी । अस्थात् ॥

Padapatha Transcription Accented

eṣáḥ ǀ syáḥ ǀ te ǀ mádhu-mān ǀ indra ǀ sómaḥ ǀ vṛ́ṣā ǀ vṛ́ṣṇe ǀ pári ǀ pavítre ǀ akṣāríti ǀ

sahasra-sā́ḥ ǀ śata-sā́ḥ ǀ bhūri-dā́vā ǀ śaśvat-tamám ǀ barhíḥ ǀ ā́ ǀ vājī́ ǀ asthāt ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ syaḥ ǀ te ǀ madhu-mān ǀ indra ǀ somaḥ ǀ vṛṣā ǀ vṛṣṇe ǀ pari ǀ pavitre ǀ akṣāriti ǀ

sahasra-sāḥ ǀ śata-sāḥ ǀ bhūri-dāvā ǀ śaśvat-tamam ǀ barhiḥ ǀ ā ǀ vājī ǀ asthāt ǁ

09.087.05   (Mandala. Sukta. Rik)

7.3.22.05    (Ashtaka. Adhyaya. Varga. Rik)

09.05.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ते सोमा॑ अ॒भि ग॒व्या स॒हस्रा॑ म॒हे वाजा॑या॒मृता॑य॒ श्रवां॑सि ।

प॒वित्रे॑भिः॒ पव॑माना असृग्रंछ्रव॒स्यवो॒ न पृ॑त॒नाजो॒ अत्याः॑ ॥

Samhita Devanagari Nonaccented

एते सोमा अभि गव्या सहस्रा महे वाजायामृताय श्रवांसि ।

पवित्रेभिः पवमाना असृग्रंछ्रवस्यवो न पृतनाजो अत्याः ॥

Samhita Transcription Accented

eté sómā abhí gavyā́ sahásrā mahé vā́jāyāmṛ́tāya śrávāṃsi ǀ

pavítrebhiḥ pávamānā asṛgrañchravasyávo ná pṛtanā́jo átyāḥ ǁ

Samhita Transcription Nonaccented

ete somā abhi gavyā sahasrā mahe vājāyāmṛtāya śravāṃsi ǀ

pavitrebhiḥ pavamānā asṛgrañchravasyavo na pṛtanājo atyāḥ ǁ

Padapatha Devanagari Accented

ए॒ते । सोमाः॑ । अ॒भि । ग॒व्या । स॒हस्रा॑ । म॒हे । वाजा॑य । अ॒मृता॑य । श्रवां॑सि ।

प॒वित्रे॑भिः । पव॑मानाः । अ॒सृ॒ग्र॒न् । श्र॒व॒स्यवः॑ । न । पृ॒त॒नाजः॑ । अत्याः॑ ॥

Padapatha Devanagari Nonaccented

एते । सोमाः । अभि । गव्या । सहस्रा । महे । वाजाय । अमृताय । श्रवांसि ।

पवित्रेभिः । पवमानाः । असृग्रन् । श्रवस्यवः । न । पृतनाजः । अत्याः ॥

Padapatha Transcription Accented

eté ǀ sómāḥ ǀ abhí ǀ gavyā́ ǀ sahásrā ǀ mahé ǀ vā́jāya ǀ amṛ́tāya ǀ śrávāṃsi ǀ

pavítrebhiḥ ǀ pávamānāḥ ǀ asṛgran ǀ śravasyávaḥ ǀ ná ǀ pṛtanā́jaḥ ǀ átyāḥ ǁ

Padapatha Transcription Nonaccented

ete ǀ somāḥ ǀ abhi ǀ gavyā ǀ sahasrā ǀ mahe ǀ vājāya ǀ amṛtāya ǀ śravāṃsi ǀ

pavitrebhiḥ ǀ pavamānāḥ ǀ asṛgran ǀ śravasyavaḥ ǀ na ǀ pṛtanājaḥ ǀ atyāḥ ǁ

09.087.06   (Mandala. Sukta. Rik)

7.3.23.01    (Ashtaka. Adhyaya. Varga. Rik)

09.05.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॒ हि ष्मा॑ पुरुहू॒तो जना॑नां॒ विश्वास॑र॒द्भोज॑ना पू॒यमा॑नः ।

अथा भ॑र श्येनभृत॒ प्रयां॑सि र॒यिं तुंजा॑नो अ॒भि वाज॑मर्ष ॥

Samhita Devanagari Nonaccented

परि हि ष्मा पुरुहूतो जनानां विश्वासरद्भोजना पूयमानः ।

अथा भर श्येनभृत प्रयांसि रयिं तुंजानो अभि वाजमर्ष ॥

Samhita Transcription Accented

pári hí ṣmā puruhūtó jánānām víśvā́saradbhójanā pūyámānaḥ ǀ

áthā́ bhara śyenabhṛta práyāṃsi rayím túñjāno abhí vā́jamarṣa ǁ

Samhita Transcription Nonaccented

pari hi ṣmā puruhūto janānām viśvāsaradbhojanā pūyamānaḥ ǀ

athā bhara śyenabhṛta prayāṃsi rayim tuñjāno abhi vājamarṣa ǁ

Padapatha Devanagari Accented

परि॑ । हि । स्म॒ । पु॒रु॒ऽहू॒तः । जना॑नाम् । विश्वा॑ । अस॑रत् । भोज॑ना । पू॒यमा॑नः ।

अथ॑ । आ । भ॒र॒ । श्ये॒न॒ऽभृ॒त॒ । प्रयां॑सि । र॒यिम् । तुञ्जा॑नः । अ॒भि । वाज॑म् । अ॒र्ष॒ ॥

Padapatha Devanagari Nonaccented

परि । हि । स्म । पुरुऽहूतः । जनानाम् । विश्वा । असरत् । भोजना । पूयमानः ।

अथ । आ । भर । श्येनऽभृत । प्रयांसि । रयिम् । तुञ्जानः । अभि । वाजम् । अर्ष ॥

Padapatha Transcription Accented

pári ǀ hí ǀ sma ǀ puru-hūtáḥ ǀ jánānām ǀ víśvā ǀ ásarat ǀ bhójanā ǀ pūyámānaḥ ǀ

átha ǀ ā́ ǀ bhara ǀ śyena-bhṛta ǀ práyāṃsi ǀ rayím ǀ túñjānaḥ ǀ abhí ǀ vā́jam ǀ arṣa ǁ

Padapatha Transcription Nonaccented

pari ǀ hi ǀ sma ǀ puru-hūtaḥ ǀ janānām ǀ viśvā ǀ asarat ǀ bhojanā ǀ pūyamānaḥ ǀ

atha ǀ ā ǀ bhara ǀ śyena-bhṛta ǀ prayāṃsi ǀ rayim ǀ tuñjānaḥ ǀ abhi ǀ vājam ǀ arṣa ǁ

09.087.07   (Mandala. Sukta. Rik)

7.3.23.02    (Ashtaka. Adhyaya. Varga. Rik)

09.05.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष सु॑वा॒नः परि॒ सोमः॑ प॒वित्रे॒ सर्गो॒ न सृ॒ष्टो अ॑दधाव॒दर्वा॑ ।

ति॒ग्मे शिशा॑नो महि॒षो न शृंगे॒ गा ग॒व्यन्न॒भि शूरो॒ न सत्वा॑ ॥

Samhita Devanagari Nonaccented

एष सुवानः परि सोमः पवित्रे सर्गो न सृष्टो अदधावदर्वा ।

तिग्मे शिशानो महिषो न शृंगे गा गव्यन्नभि शूरो न सत्वा ॥

Samhita Transcription Accented

eṣá suvānáḥ pári sómaḥ pavítre sárgo ná sṛṣṭó adadhāvadárvā ǀ

tigmé śíśāno mahiṣó ná śṛ́ṅge gā́ gavyánnabhí śū́ro ná sátvā ǁ

Samhita Transcription Nonaccented

eṣa suvānaḥ pari somaḥ pavitre sargo na sṛṣṭo adadhāvadarvā ǀ

tigme śiśāno mahiṣo na śṛṅge gā gavyannabhi śūro na satvā ǁ

Padapatha Devanagari Accented

ए॒षः । सु॒वा॒नः । परि॑ । सोमः॑ । प॒वित्रे॑ । सर्गः॑ । न । सृ॒ष्टः । अ॒द॒धा॒व॒त् । अर्वा॑ ।

ति॒ग्मे इति॑ । शिशा॑नः । म॒हि॒षः । न । शृङ्गे॒ इति॑ । गाः । ग॒व्यन् । अ॒भि । शूरः॑ । न । सत्वा॑ ॥

Padapatha Devanagari Nonaccented

एषः । सुवानः । परि । सोमः । पवित्रे । सर्गः । न । सृष्टः । अदधावत् । अर्वा ।

तिग्मे इति । शिशानः । महिषः । न । शृङ्गे इति । गाः । गव्यन् । अभि । शूरः । न । सत्वा ॥

Padapatha Transcription Accented

eṣáḥ ǀ suvānáḥ ǀ pári ǀ sómaḥ ǀ pavítre ǀ sárgaḥ ǀ ná ǀ sṛṣṭáḥ ǀ adadhāvat ǀ árvā ǀ

tigmé íti ǀ śíśānaḥ ǀ mahiṣáḥ ǀ ná ǀ śṛ́ṅge íti ǀ gā́ḥ ǀ gavyán ǀ abhí ǀ śū́raḥ ǀ ná ǀ sátvā ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ suvānaḥ ǀ pari ǀ somaḥ ǀ pavitre ǀ sargaḥ ǀ na ǀ sṛṣṭaḥ ǀ adadhāvat ǀ arvā ǀ

tigme iti ǀ śiśānaḥ ǀ mahiṣaḥ ǀ na ǀ śṛṅge iti ǀ gāḥ ǀ gavyan ǀ abhi ǀ śūraḥ ǀ na ǀ satvā ǁ

09.087.08   (Mandala. Sukta. Rik)

7.3.23.03    (Ashtaka. Adhyaya. Varga. Rik)

09.05.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒षा य॑यौ पर॒मादं॒तरद्रेः॒ कूचि॑त्स॒तीरू॒र्वे गा वि॑वेद ।

दि॒वो न वि॒द्युत्स्त॒नयं॑त्य॒भ्रैः सोम॑स्य ते पवत इंद्र॒ धारा॑ ॥

Samhita Devanagari Nonaccented

एषा ययौ परमादंतरद्रेः कूचित्सतीरूर्वे गा विवेद ।

दिवो न विद्युत्स्तनयंत्यभ्रैः सोमस्य ते पवत इंद्र धारा ॥

Samhita Transcription Accented

eṣā́ yayau paramā́dantárádreḥ kū́citsatī́rūrvé gā́ viveda ǀ

divó ná vidyútstanáyantyabhráiḥ sómasya te pavata indra dhā́rā ǁ

Samhita Transcription Nonaccented

eṣā yayau paramādantaradreḥ kūcitsatīrūrve gā viveda ǀ

divo na vidyutstanayantyabhraiḥ somasya te pavata indra dhārā ǁ

Padapatha Devanagari Accented

ए॒षा । आ । य॒यौ॒ । प॒र॒मात् । अ॒न्तः । अद्रेः॑ । कूऽचि॑त् । स॒तीः । ऊ॒र्वे । गाः । वि॒वे॒द॒ ।

दि॒वः । न । वि॒ऽद्युत् । स्त॒नय॑न्ती । अ॒भ्रैः । सोम॑स्य । ते॒ । प॒व॒ते॒ । इ॒न्द्र॒ । धारा॑ ॥

Padapatha Devanagari Nonaccented

एषा । आ । ययौ । परमात् । अन्तः । अद्रेः । कूऽचित् । सतीः । ऊर्वे । गाः । विवेद ।

दिवः । न । विऽद्युत् । स्तनयन्ती । अभ्रैः । सोमस्य । ते । पवते । इन्द्र । धारा ॥

Padapatha Transcription Accented

eṣā́ ǀ ā́ ǀ yayau ǀ paramā́t ǀ antáḥ ǀ ádreḥ ǀ kū́-cit ǀ satī́ḥ ǀ ūrvé ǀ gā́ḥ ǀ viveda ǀ

diváḥ ǀ ná ǀ vi-dyút ǀ stanáyantī ǀ abhráiḥ ǀ sómasya ǀ te ǀ pavate ǀ indra ǀ dhā́rā ǁ

Padapatha Transcription Nonaccented

eṣā ǀ ā ǀ yayau ǀ paramāt ǀ antaḥ ǀ adreḥ ǀ kū-cit ǀ satīḥ ǀ ūrve ǀ gāḥ ǀ viveda ǀ

divaḥ ǀ na ǀ vi-dyut ǀ stanayantī ǀ abhraiḥ ǀ somasya ǀ te ǀ pavate ǀ indra ǀ dhārā ǁ

09.087.09   (Mandala. Sukta. Rik)

7.3.23.04    (Ashtaka. Adhyaya. Varga. Rik)

09.05.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त स्म॑ रा॒शिं परि॑ यासि॒ गोना॒मिंद्रे॑ण सोम स॒रथं॑ पुना॒नः ।

पू॒र्वीरिषो॑ बृह॒तीर्जी॑रदानो॒ शिक्षा॑ शचीव॒स्तव॒ ता उ॑प॒ष्टुत् ॥

Samhita Devanagari Nonaccented

उत स्म राशिं परि यासि गोनामिंद्रेण सोम सरथं पुनानः ।

पूर्वीरिषो बृहतीर्जीरदानो शिक्षा शचीवस्तव ता उपष्टुत् ॥

Samhita Transcription Accented

utá sma rāśím pári yāsi gónāmíndreṇa soma sarátham punānáḥ ǀ

pūrvī́ríṣo bṛhatī́rjīradāno śíkṣā śacīvastáva tā́ upaṣṭút ǁ

Samhita Transcription Nonaccented

uta sma rāśim pari yāsi gonāmindreṇa soma saratham punānaḥ ǀ

pūrvīriṣo bṛhatīrjīradāno śikṣā śacīvastava tā upaṣṭut ǁ

Padapatha Devanagari Accented

उ॒त । स्म॒ । रा॒शिम् । परि॑ । या॒सि॒ । गोना॑म् । इन्द्रे॑ण । सो॒म॒ । स॒ऽरथ॑म् । पु॒ना॒नः ।

पू॒र्वीः । इषः॑ । बृ॒ह॒तीः । जी॒र॒दा॒नो॒ इति॑ जीरऽदानो । शिक्ष॑ । श॒ची॒ऽवः॒ । तव॑ । ताः । उ॒प॒ऽस्तुत् ॥

Padapatha Devanagari Nonaccented

उत । स्म । राशिम् । परि । यासि । गोनाम् । इन्द्रेण । सोम । सऽरथम् । पुनानः ।

पूर्वीः । इषः । बृहतीः । जीरदानो इति जीरऽदानो । शिक्ष । शचीऽवः । तव । ताः । उपऽस्तुत् ॥

Padapatha Transcription Accented

utá ǀ sma ǀ rāśím ǀ pári ǀ yāsi ǀ gónām ǀ índreṇa ǀ soma ǀ sa-rátham ǀ punānáḥ ǀ

pūrvī́ḥ ǀ íṣaḥ ǀ bṛhatī́ḥ ǀ jīradāno íti jīra-dāno ǀ śíkṣa ǀ śacī-vaḥ ǀ táva ǀ tā́ḥ ǀ upa-stút ǁ

Padapatha Transcription Nonaccented

uta ǀ sma ǀ rāśim ǀ pari ǀ yāsi ǀ gonām ǀ indreṇa ǀ soma ǀ sa-ratham ǀ punānaḥ ǀ

pūrvīḥ ǀ iṣaḥ ǀ bṛhatīḥ ǀ jīradāno iti jīra-dāno ǀ śikṣa ǀ śacī-vaḥ ǀ tava ǀ tāḥ ǀ upa-stut ǁ