SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 88

 

1. Info

To:    soma pavamāna
From:   uśanas kāvya
Metres:   1st set of styles: virāṭtrisṭup (2, 4, 8); nicṛttriṣṭup (3, 6, 7); sataḥpaṅkti (1); triṣṭup (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.088.01   (Mandala. Sukta. Rik)

7.3.24.01    (Ashtaka. Adhyaya. Varga. Rik)

09.05.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं सोम॑ इंद्र॒ तुभ्यं॑ सुन्वे॒ तुभ्यं॑ पवते॒ त्वम॑स्य पाहि ।

त्वं ह॒ यं च॑कृ॒षे त्वं व॑वृ॒ष इंदुं॒ मदा॑य॒ युज्या॑य॒ सोमं॑ ॥

Samhita Devanagari Nonaccented

अयं सोम इंद्र तुभ्यं सुन्वे तुभ्यं पवते त्वमस्य पाहि ।

त्वं ह यं चकृषे त्वं ववृष इंदुं मदाय युज्याय सोमं ॥

Samhita Transcription Accented

ayám sóma indra túbhyam sunve túbhyam pavate tvámasya pāhi ǀ

tvám ha yám cakṛṣé tvám vavṛṣá índum mádāya yújyāya sómam ǁ

Samhita Transcription Nonaccented

ayam soma indra tubhyam sunve tubhyam pavate tvamasya pāhi ǀ

tvam ha yam cakṛṣe tvam vavṛṣa indum madāya yujyāya somam ǁ

Padapatha Devanagari Accented

अ॒यम् । सोमः॑ । इ॒न्द्र॒ । तुभ्य॑म् । सु॒न्वे॒ । तुभ्य॑म् । प॒व॒ते॒ । त्वम् । अ॒स्य॒ । पा॒हि॒ ।

त्वम् । ह॒ । यम् । च॒कृ॒षे । त्वम् । व॒वृ॒षे । इन्दु॑म् । मदा॑य । युज्या॑य । सोम॑म् ॥

Padapatha Devanagari Nonaccented

अयम् । सोमः । इन्द्र । तुभ्यम् । सुन्वे । तुभ्यम् । पवते । त्वम् । अस्य । पाहि ।

त्वम् । ह । यम् । चकृषे । त्वम् । ववृषे । इन्दुम् । मदाय । युज्याय । सोमम् ॥

Padapatha Transcription Accented

ayám ǀ sómaḥ ǀ indra ǀ túbhyam ǀ sunve ǀ túbhyam ǀ pavate ǀ tvám ǀ asya ǀ pāhi ǀ

tvám ǀ ha ǀ yám ǀ cakṛṣé ǀ tvám ǀ vavṛṣé ǀ índum ǀ mádāya ǀ yújyāya ǀ sómam ǁ

Padapatha Transcription Nonaccented

ayam ǀ somaḥ ǀ indra ǀ tubhyam ǀ sunve ǀ tubhyam ǀ pavate ǀ tvam ǀ asya ǀ pāhi ǀ

tvam ǀ ha ǀ yam ǀ cakṛṣe ǀ tvam ǀ vavṛṣe ǀ indum ǀ madāya ǀ yujyāya ǀ somam ǁ

09.088.02   (Mandala. Sukta. Rik)

7.3.24.02    (Ashtaka. Adhyaya. Varga. Rik)

09.05.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स ईं॒ रथो॒ न भु॑रि॒षाळ॑योजि म॒हः पु॒रूणि॑ सा॒तये॒ वसू॑नि ।

आदीं॒ विश्वा॑ नहु॒ष्या॑णि जा॒ता स्व॑र्षाता॒ वन॑ ऊ॒र्ध्वा न॑वंत ॥

Samhita Devanagari Nonaccented

स ईं रथो न भुरिषाळयोजि महः पुरूणि सातये वसूनि ।

आदीं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवंत ॥

Samhita Transcription Accented

sá īm rátho ná bhuriṣā́ḷayoji maháḥ purū́ṇi sātáye vásūni ǀ

ā́dīm víśvā nahuṣyā́ṇi jātā́ svárṣātā vána ūrdhvā́ navanta ǁ

Samhita Transcription Nonaccented

sa īm ratho na bhuriṣāḷayoji mahaḥ purūṇi sātaye vasūni ǀ

ādīm viśvā nahuṣyāṇi jātā svarṣātā vana ūrdhvā navanta ǁ

Padapatha Devanagari Accented

सः । ई॒मिति॑ । रथः॑ । न । भु॒रि॒षाट् । अ॒यो॒जि॒ । म॒हः । पु॒रूणि॑ । सा॒तये॑ । वसू॑नि ।

आत् । ई॒मिति॑ । विश्वा॑ । न॒हु॒ष्या॑णि । जा॒ता । स्वः॑ऽसाता । वने॑ । ऊ॒र्ध्वा । न॒व॒न्त॒ ॥

Padapatha Devanagari Nonaccented

सः । ईमिति । रथः । न । भुरिषाट् । अयोजि । महः । पुरूणि । सातये । वसूनि ।

आत् । ईमिति । विश्वा । नहुष्याणि । जाता । स्वःऽसाता । वने । ऊर्ध्वा । नवन्त ॥

Padapatha Transcription Accented

sáḥ ǀ īmíti ǀ ráthaḥ ǀ ná ǀ bhuriṣā́ṭ ǀ ayoji ǀ maháḥ ǀ purū́ṇi ǀ sātáye ǀ vásūni ǀ

ā́t ǀ īmíti ǀ víśvā ǀ nahuṣyā́ṇi ǀ jātā́ ǀ sváḥ-sātā ǀ váne ǀ ūrdhvā́ ǀ navanta ǁ

Padapatha Transcription Nonaccented

saḥ ǀ īmiti ǀ rathaḥ ǀ na ǀ bhuriṣāṭ ǀ ayoji ǀ mahaḥ ǀ purūṇi ǀ sātaye ǀ vasūni ǀ

āt ǀ īmiti ǀ viśvā ǀ nahuṣyāṇi ǀ jātā ǀ svaḥ-sātā ǀ vane ǀ ūrdhvā ǀ navanta ǁ

09.088.03   (Mandala. Sukta. Rik)

7.3.24.03    (Ashtaka. Adhyaya. Varga. Rik)

09.05.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वा॒युर्न यो नि॒युत्वाँ॑ इ॒ष्टया॑मा॒ नास॑त्येव॒ हव॒ आ शंभ॑विष्ठः ।

वि॒श्ववा॑रो द्रविणो॒दा इ॑व॒ त्मन्पू॒षेव॑ धी॒जव॑नोऽसि सोम ॥

Samhita Devanagari Nonaccented

वायुर्न यो नियुत्वाँ इष्टयामा नासत्येव हव आ शंभविष्ठः ।

विश्ववारो द्रविणोदा इव त्मन्पूषेव धीजवनोऽसि सोम ॥

Samhita Transcription Accented

vāyúrná yó niyútvām̐ iṣṭáyāmā nā́satyeva háva ā́ śámbhaviṣṭhaḥ ǀ

viśvávāro draviṇodā́ iva tmánpūṣéva dhījávano’si soma ǁ

Samhita Transcription Nonaccented

vāyurna yo niyutvām̐ iṣṭayāmā nāsatyeva hava ā śambhaviṣṭhaḥ ǀ

viśvavāro draviṇodā iva tmanpūṣeva dhījavano’si soma ǁ

Padapatha Devanagari Accented

वा॒युः । न । यः । नि॒युत्वा॑न् । इ॒ष्टऽया॑मा । नास॑त्याऽइव । हवे॑ । आ । शम्ऽभ॑विष्ठः ।

वि॒श्वऽवा॑रः । द्र॒वि॒णो॒दाःऽइ॑व । त्मन् । पू॒षाऽइ॑व । धी॒ऽजव॑नः । अ॒सि॒ । सो॒म॒ ॥

Padapatha Devanagari Nonaccented

वायुः । न । यः । नियुत्वान् । इष्टऽयामा । नासत्याऽइव । हवे । आ । शम्ऽभविष्ठः ।

विश्वऽवारः । द्रविणोदाःऽइव । त्मन् । पूषाऽइव । धीऽजवनः । असि । सोम ॥

Padapatha Transcription Accented

vāyúḥ ǀ ná ǀ yáḥ ǀ niyútvān ǀ iṣṭá-yāmā ǀ nā́satyā-iva ǀ háve ǀ ā́ ǀ śám-bhaviṣṭhaḥ ǀ

viśvá-vāraḥ ǀ draviṇodā́ḥ-iva ǀ tmán ǀ pūṣā́-iva ǀ dhī-jávanaḥ ǀ asi ǀ soma ǁ

Padapatha Transcription Nonaccented

vāyuḥ ǀ na ǀ yaḥ ǀ niyutvān ǀ iṣṭa-yāmā ǀ nāsatyā-iva ǀ have ǀ ā ǀ śam-bhaviṣṭhaḥ ǀ

viśva-vāraḥ ǀ draviṇodāḥ-iva ǀ tman ǀ pūṣā-iva ǀ dhī-javanaḥ ǀ asi ǀ soma ǁ

09.088.04   (Mandala. Sukta. Rik)

7.3.24.04    (Ashtaka. Adhyaya. Varga. Rik)

09.05.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रो॒ न यो म॒हा कर्मा॑णि॒ चक्रि॑र्हं॒ता वृ॒त्राणा॑मसि सोम पू॒र्भित् ।

पै॒द्वो न हि त्वमहि॑नाम्नां हं॒ता विश्व॑स्यासि सोम॒ दस्योः॑ ॥

Samhita Devanagari Nonaccented

इंद्रो न यो महा कर्माणि चक्रिर्हंता वृत्राणामसि सोम पूर्भित् ।

पैद्वो न हि त्वमहिनाम्नां हंता विश्वस्यासि सोम दस्योः ॥

Samhita Transcription Accented

índro ná yó mahā́ kármāṇi cákrirhantā́ vṛtrā́ṇāmasi soma pūrbhít ǀ

paidvó ná hí tvámáhināmnām hantā́ víśvasyāsi soma dásyoḥ ǁ

Samhita Transcription Nonaccented

indro na yo mahā karmāṇi cakrirhantā vṛtrāṇāmasi soma pūrbhit ǀ

paidvo na hi tvamahināmnām hantā viśvasyāsi soma dasyoḥ ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । न । यः । म॒हा । कर्मा॑णि । चक्रिः॑ । ह॒न्ता । वृ॒त्राणा॑म् । अ॒सि॒ । सो॒म॒ । पूः॒ऽभित् ।

पै॒द्वः । न । हि । त्वम् । अहि॑ऽनाम्नाम् । ह॒न्ता । विश्व॑स्य । अ॒सि॒ । सो॒म॒ । दस्योः॑ ॥

Padapatha Devanagari Nonaccented

इन्द्रः । न । यः । महा । कर्माणि । चक्रिः । हन्ता । वृत्राणाम् । असि । सोम । पूःऽभित् ।

पैद्वः । न । हि । त्वम् । अहिऽनाम्नाम् । हन्ता । विश्वस्य । असि । सोम । दस्योः ॥

Padapatha Transcription Accented

índraḥ ǀ ná ǀ yáḥ ǀ mahā́ ǀ kármāṇi ǀ cákriḥ ǀ hantā́ ǀ vṛtrā́ṇām ǀ asi ǀ soma ǀ pūḥ-bhít ǀ

paidváḥ ǀ ná ǀ hí ǀ tvám ǀ áhi-nāmnām ǀ hantā́ ǀ víśvasya ǀ asi ǀ soma ǀ dásyoḥ ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ na ǀ yaḥ ǀ mahā ǀ karmāṇi ǀ cakriḥ ǀ hantā ǀ vṛtrāṇām ǀ asi ǀ soma ǀ pūḥ-bhit ǀ

paidvaḥ ǀ na ǀ hi ǀ tvam ǀ ahi-nāmnām ǀ hantā ǀ viśvasya ǀ asi ǀ soma ǀ dasyoḥ ǁ

09.088.05   (Mandala. Sukta. Rik)

7.3.24.05    (Ashtaka. Adhyaya. Varga. Rik)

09.05.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निर्न यो वन॒ आ सृ॒ज्यमा॑नो॒ वृथा॒ पाजां॑सि कृणुते न॒दीषु॑ ।

जनो॒ न युध्वा॑ मह॒त उ॑प॒ब्दिरिय॑र्ति॒ सोमः॒ पव॑मान ऊ॒र्मिं ॥

Samhita Devanagari Nonaccented

अग्निर्न यो वन आ सृज्यमानो वृथा पाजांसि कृणुते नदीषु ।

जनो न युध्वा महत उपब्दिरियर्ति सोमः पवमान ऊर्मिं ॥

Samhita Transcription Accented

agnírná yó vána ā́ sṛjyámāno vṛ́thā pā́jāṃsi kṛṇute nadī́ṣu ǀ

jáno ná yúdhvā mahatá upabdíríyarti sómaḥ pávamāna ūrmím ǁ

Samhita Transcription Nonaccented

agnirna yo vana ā sṛjyamāno vṛthā pājāṃsi kṛṇute nadīṣu ǀ

jano na yudhvā mahata upabdiriyarti somaḥ pavamāna ūrmim ǁ

Padapatha Devanagari Accented

अ॒ग्निः । न । यः । वने॑ । आ । सृ॒ज्यमा॑नः । वृथा॑ । पाजां॑सि । कृ॒णु॒ते॒ । न॒दीषु॑ ।

जनः॑ । न । युध्वा॑ । म॒ह॒तः । उ॒प॒ब्दिः । इय॑र्ति । सोमः॑ । पव॑मानः । ऊ॒र्मिम् ॥

Padapatha Devanagari Nonaccented

अग्निः । न । यः । वने । आ । सृज्यमानः । वृथा । पाजांसि । कृणुते । नदीषु ।

जनः । न । युध्वा । महतः । उपब्दिः । इयर्ति । सोमः । पवमानः । ऊर्मिम् ॥

Padapatha Transcription Accented

agníḥ ǀ ná ǀ yáḥ ǀ váne ǀ ā́ ǀ sṛjyámānaḥ ǀ vṛ́thā ǀ pā́jāṃsi ǀ kṛṇute ǀ nadī́ṣu ǀ

jánaḥ ǀ ná ǀ yúdhvā ǀ mahatáḥ ǀ upabdíḥ ǀ íyarti ǀ sómaḥ ǀ pávamānaḥ ǀ ūrmím ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ na ǀ yaḥ ǀ vane ǀ ā ǀ sṛjyamānaḥ ǀ vṛthā ǀ pājāṃsi ǀ kṛṇute ǀ nadīṣu ǀ

janaḥ ǀ na ǀ yudhvā ǀ mahataḥ ǀ upabdiḥ ǀ iyarti ǀ somaḥ ǀ pavamānaḥ ǀ ūrmim ǁ

09.088.06   (Mandala. Sukta. Rik)

7.3.24.06    (Ashtaka. Adhyaya. Varga. Rik)

09.05.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ते सोमा॒ अति॒ वारा॒ण्यव्या॑ दि॒व्या न कोशा॑सो अ॒भ्रव॑र्षाः ।

वृथा॑ समु॒द्रं सिंध॑वो॒ न नीचीः॑ सु॒तासो॑ अ॒भि क॒लशाँ॑ असृग्रन् ॥

Samhita Devanagari Nonaccented

एते सोमा अति वाराण्यव्या दिव्या न कोशासो अभ्रवर्षाः ।

वृथा समुद्रं सिंधवो न नीचीः सुतासो अभि कलशाँ असृग्रन् ॥

Samhita Transcription Accented

eté sómā áti vā́rāṇyávyā divyā́ ná kóśāso abhrávarṣāḥ ǀ

vṛ́thā samudrám síndhavo ná nī́cīḥ sutā́so abhí kaláśām̐ asṛgran ǁ

Samhita Transcription Nonaccented

ete somā ati vārāṇyavyā divyā na kośāso abhravarṣāḥ ǀ

vṛthā samudram sindhavo na nīcīḥ sutāso abhi kalaśām̐ asṛgran ǁ

Padapatha Devanagari Accented

ए॒ते । सोमाः॑ । अति॑ । वारा॑णि । अव्या॑ । दि॒व्या । न । कोशा॑सः । अ॒भ्रऽव॑र्षाः ।

वृथा॑ । स॒मु॒द्रम् । सिन्ध॑वः । न । नीचीः॑ । सु॒तासः॑ । अ॒भि । क॒लशा॑न् । अ॒सृ॒ग्र॒न् ॥

Padapatha Devanagari Nonaccented

एते । सोमाः । अति । वाराणि । अव्या । दिव्या । न । कोशासः । अभ्रऽवर्षाः ।

वृथा । समुद्रम् । सिन्धवः । न । नीचीः । सुतासः । अभि । कलशान् । असृग्रन् ॥

Padapatha Transcription Accented

eté ǀ sómāḥ ǀ áti ǀ vā́rāṇi ǀ ávyā ǀ divyā́ ǀ ná ǀ kóśāsaḥ ǀ abhrá-varṣāḥ ǀ

vṛ́thā ǀ samudrám ǀ síndhavaḥ ǀ ná ǀ nī́cīḥ ǀ sutā́saḥ ǀ abhí ǀ kaláśān ǀ asṛgran ǁ

Padapatha Transcription Nonaccented

ete ǀ somāḥ ǀ ati ǀ vārāṇi ǀ avyā ǀ divyā ǀ na ǀ kośāsaḥ ǀ abhra-varṣāḥ ǀ

vṛthā ǀ samudram ǀ sindhavaḥ ǀ na ǀ nīcīḥ ǀ sutāsaḥ ǀ abhi ǀ kalaśān ǀ asṛgran ǁ

09.088.07   (Mandala. Sukta. Rik)

7.3.24.07    (Ashtaka. Adhyaya. Varga. Rik)

09.05.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शु॒ष्मी शर्धो॒ न मारु॑तं पव॒स्वान॑भिशस्ता दि॒व्या यथा॒ विट् ।

आपो॒ न म॒क्षू सु॑म॒तिर्भ॑वा नः स॒हस्रा॑प्साः पृतना॒षाण्न य॒ज्ञः ॥

Samhita Devanagari Nonaccented

शुष्मी शर्धो न मारुतं पवस्वानभिशस्ता दिव्या यथा विट् ।

आपो न मक्षू सुमतिर्भवा नः सहस्राप्साः पृतनाषाण्न यज्ञः ॥

Samhita Transcription Accented

śuṣmī́ śárdho ná mā́rutam pavasvā́nabhiśastā divyā́ yáthā víṭ ǀ

ā́po ná makṣū́ sumatírbhavā naḥ sahásrāpsāḥ pṛtanāṣā́ṇná yajñáḥ ǁ

Samhita Transcription Nonaccented

śuṣmī śardho na mārutam pavasvānabhiśastā divyā yathā viṭ ǀ

āpo na makṣū sumatirbhavā naḥ sahasrāpsāḥ pṛtanāṣāṇna yajñaḥ ǁ

Padapatha Devanagari Accented

शु॒ष्मी । शर्धः॑ । न । मारु॑तम् । प॒व॒स्व॒ । अन॑भिऽशस्ता । दि॒व्या । यथा॑ । विट् ।

आपः॑ । न । म॒क्षु । सु॒ऽम॒तिः । भ॒व॒ । नः॒ । स॒हस्र॑ऽअप्साः । पृ॒त॒ना॒षाट् । न । य॒ज्ञः ॥

Padapatha Devanagari Nonaccented

शुष्मी । शर्धः । न । मारुतम् । पवस्व । अनभिऽशस्ता । दिव्या । यथा । विट् ।

आपः । न । मक्षु । सुऽमतिः । भव । नः । सहस्रऽअप्साः । पृतनाषाट् । न । यज्ञः ॥

Padapatha Transcription Accented

śuṣmī́ ǀ śárdhaḥ ǀ ná ǀ mā́rutam ǀ pavasva ǀ ánabhi-śastā ǀ divyā́ ǀ yáthā ǀ víṭ ǀ

ā́paḥ ǀ ná ǀ makṣú ǀ su-matíḥ ǀ bhava ǀ naḥ ǀ sahásra-apsāḥ ǀ pṛtanāṣā́ṭ ǀ ná ǀ yajñáḥ ǁ

Padapatha Transcription Nonaccented

śuṣmī ǀ śardhaḥ ǀ na ǀ mārutam ǀ pavasva ǀ anabhi-śastā ǀ divyā ǀ yathā ǀ viṭ ǀ

āpaḥ ǀ na ǀ makṣu ǀ su-matiḥ ǀ bhava ǀ naḥ ǀ sahasra-apsāḥ ǀ pṛtanāṣāṭ ǀ na ǀ yajñaḥ ǁ

09.088.08   (Mandala. Sukta. Rik)

7.3.24.08    (Ashtaka. Adhyaya. Varga. Rik)

09.05.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

राज्ञो॒ नु ते॒ वरु॑णस्य व्र॒तानि॑ बृ॒हद्ग॑भी॒रं तव॑ सोम॒ धाम॑ ।

शुचि॒ष्ट्वम॑सि प्रि॒यो न मि॒त्रो द॒क्षाय्यो॑ अर्य॒मेवा॑सि सोम ॥

Samhita Devanagari Nonaccented

राज्ञो नु ते वरुणस्य व्रतानि बृहद्गभीरं तव सोम धाम ।

शुचिष्ट्वमसि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम ॥

Samhita Transcription Accented

rā́jño nú te váruṇasya vratā́ni bṛhádgabhīrám táva soma dhā́ma ǀ

śúciṣṭvámasi priyó ná mitró dakṣā́yyo aryamévāsi soma ǁ

Samhita Transcription Nonaccented

rājño nu te varuṇasya vratāni bṛhadgabhīram tava soma dhāma ǀ

śuciṣṭvamasi priyo na mitro dakṣāyyo aryamevāsi soma ǁ

Padapatha Devanagari Accented

राज्ञः॑ । नु । ते॒ । वरु॑णस्य । व्र॒तानि॑ । बृ॒हत् । ग॒भी॒रम् । तव॑ । सो॒म॒ । धाम॑ ।

शुचिः॑ । त्वम् । अ॒सि॒ । प्रि॒यः । न । मि॒त्रः । द॒क्षाय्यः॑ । अ॒र्य॒माऽइ॑व । अ॒सि॒ । सो॒म॒ ॥

Padapatha Devanagari Nonaccented

राज्ञः । नु । ते । वरुणस्य । व्रतानि । बृहत् । गभीरम् । तव । सोम । धाम ।

शुचिः । त्वम् । असि । प्रियः । न । मित्रः । दक्षाय्यः । अर्यमाऽइव । असि । सोम ॥

Padapatha Transcription Accented

rā́jñaḥ ǀ nú ǀ te ǀ váruṇasya ǀ vratā́ni ǀ bṛhát ǀ gabhīrám ǀ táva ǀ soma ǀ dhā́ma ǀ

śúciḥ ǀ tvám ǀ asi ǀ priyáḥ ǀ ná ǀ mitráḥ ǀ dakṣā́yyaḥ ǀ aryamā́-iva ǀ asi ǀ soma ǁ

Padapatha Transcription Nonaccented

rājñaḥ ǀ nu ǀ te ǀ varuṇasya ǀ vratāni ǀ bṛhat ǀ gabhīram ǀ tava ǀ soma ǀ dhāma ǀ

śuciḥ ǀ tvam ǀ asi ǀ priyaḥ ǀ na ǀ mitraḥ ǀ dakṣāyyaḥ ǀ aryamā-iva ǀ asi ǀ soma ǁ