SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 89

 

1. Info

To:    soma pavamāna
From:   uśanas kāvya
Metres:   1st set of styles: triṣṭup (2, 5, 6); virāṭtrisṭup (3, 7); pādanicṛttriṣṭup (1); nicṛttriṣṭup (4)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.089.01   (Mandala. Sukta. Rik)

7.3.25.01    (Ashtaka. Adhyaya. Varga. Rik)

09.05.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रो स्य वह्निः॑ प॒थ्या॑भिरस्यांदि॒वो न वृ॒ष्टिः पव॑मानो अक्षाः ।

स॒हस्र॑धारो असद॒न्न्य१॒॑स्मे मा॒तुरु॒पस्थे॒ वन॒ आ च॒ सोमः॑ ॥

Samhita Devanagari Nonaccented

प्रो स्य वह्निः पथ्याभिरस्यांदिवो न वृष्टिः पवमानो अक्षाः ।

सहस्रधारो असदन्न्यस्मे मातुरुपस्थे वन आ च सोमः ॥

Samhita Transcription Accented

pró syá váhniḥ pathyā́bhirasyāndivó ná vṛṣṭíḥ pávamāno akṣāḥ ǀ

sahásradhāro asadannyásmé mātúrupásthe vána ā́ ca sómaḥ ǁ

Samhita Transcription Nonaccented

pro sya vahniḥ pathyābhirasyāndivo na vṛṣṭiḥ pavamāno akṣāḥ ǀ

sahasradhāro asadannyasme māturupasthe vana ā ca somaḥ ǁ

Padapatha Devanagari Accented

प्रो इति॑ । स्यः । वह्निः॑ । प॒थ्या॑भिः । अ॒स्या॒न् । दि॒वः । न । वृ॒ष्टिः । पव॑मानः । अ॒क्षा॒रिति॑ ।

स॒हस्र॑ऽधारः । अ॒स॒द॒त् । नि । अ॒स्मे इति॑ । मा॒तुः । उ॒पऽस्थे॑ । वने॑ । आ । च॒ । सोमः॑ ॥

Padapatha Devanagari Nonaccented

प्रो इति । स्यः । वह्निः । पथ्याभिः । अस्यान् । दिवः । न । वृष्टिः । पवमानः । अक्षारिति ।

सहस्रऽधारः । असदत् । नि । अस्मे इति । मातुः । उपऽस्थे । वने । आ । च । सोमः ॥

Padapatha Transcription Accented

pró íti ǀ syáḥ ǀ váhniḥ ǀ pathyā́bhiḥ ǀ asyān ǀ diváḥ ǀ ná ǀ vṛṣṭíḥ ǀ pávamānaḥ ǀ akṣāríti ǀ

sahásra-dhāraḥ ǀ asadat ǀ ní ǀ asmé íti ǀ mātúḥ ǀ upá-sthe ǀ váne ǀ ā́ ǀ ca ǀ sómaḥ ǁ

Padapatha Transcription Nonaccented

pro iti ǀ syaḥ ǀ vahniḥ ǀ pathyābhiḥ ǀ asyān ǀ divaḥ ǀ na ǀ vṛṣṭiḥ ǀ pavamānaḥ ǀ akṣāriti ǀ

sahasra-dhāraḥ ǀ asadat ǀ ni ǀ asme iti ǀ mātuḥ ǀ upa-sthe ǀ vane ǀ ā ǀ ca ǀ somaḥ ǁ

09.089.02   (Mandala. Sukta. Rik)

7.3.25.02    (Ashtaka. Adhyaya. Varga. Rik)

09.05.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

राजा॒ सिंधू॑नामवसिष्ट॒ वास॑ ऋ॒तस्य॒ नाव॒मारु॑ह॒द्रजि॑ष्ठां ।

अ॒प्सु द्र॒प्सो वा॑वृधे श्ये॒नजू॑तो दु॒ह ईं॑ पि॒ता दु॒ह ईं॑ पि॒तुर्जां ॥

Samhita Devanagari Nonaccented

राजा सिंधूनामवसिष्ट वास ऋतस्य नावमारुहद्रजिष्ठां ।

अप्सु द्रप्सो वावृधे श्येनजूतो दुह ईं पिता दुह ईं पितुर्जां ॥

Samhita Transcription Accented

rā́jā síndhūnāmavasiṣṭa vā́sa ṛtásya nā́vamā́ruhadrájiṣṭhām ǀ

apsú drapsó vāvṛdhe śyenájūto duhá īm pitā́ duhá īm pitúrjām ǁ

Samhita Transcription Nonaccented

rājā sindhūnāmavasiṣṭa vāsa ṛtasya nāvamāruhadrajiṣṭhām ǀ

apsu drapso vāvṛdhe śyenajūto duha īm pitā duha īm piturjām ǁ

Padapatha Devanagari Accented

राजा॑ । सिन्धू॑नाम् । अ॒व॒सि॒ष्ट॒ । वासः॑ । ऋ॒तस्य॑ । नाव॑म् । आ । अ॒रु॒ह॒त् । रजि॑ष्ठाम् ।

अ॒प्ऽसु । द्र॒प्सः । व॒वृ॒धे॒ । श्ये॒नऽजू॑तः । दु॒हे । ई॒म् । पि॒ता । दु॒हे । ई॒म् । पि॒तुः । जाम् ॥

Padapatha Devanagari Nonaccented

राजा । सिन्धूनाम् । अवसिष्ट । वासः । ऋतस्य । नावम् । आ । अरुहत् । रजिष्ठाम् ।

अप्ऽसु । द्रप्सः । ववृधे । श्येनऽजूतः । दुहे । ईम् । पिता । दुहे । ईम् । पितुः । जाम् ॥

Padapatha Transcription Accented

rā́jā ǀ síndhūnām ǀ avasiṣṭa ǀ vā́saḥ ǀ ṛtásya ǀ nā́vam ǀ ā́ ǀ aruhat ǀ rájiṣṭhām ǀ

ap-sú ǀ drapsáḥ ǀ vavṛdhe ǀ śyená-jūtaḥ ǀ duhé ǀ īm ǀ pitā́ ǀ duhé ǀ īm ǀ pitúḥ ǀ jā́m ǁ

Padapatha Transcription Nonaccented

rājā ǀ sindhūnām ǀ avasiṣṭa ǀ vāsaḥ ǀ ṛtasya ǀ nāvam ǀ ā ǀ aruhat ǀ rajiṣṭhām ǀ

ap-su ǀ drapsaḥ ǀ vavṛdhe ǀ śyena-jūtaḥ ǀ duhe ǀ īm ǀ pitā ǀ duhe ǀ īm ǀ pituḥ ǀ jām ǁ

09.089.03   (Mandala. Sukta. Rik)

7.3.25.03    (Ashtaka. Adhyaya. Varga. Rik)

09.05.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सिं॒हं न॑संत॒ मध्वो॑ अ॒यासं॒ हरि॑मरु॒षं दि॒वो अ॒स्य पतिं॑ ।

शूरो॑ यु॒त्सु प्र॑थ॒मः पृ॑च्छते॒ गा अस्य॒ चक्ष॑सा॒ परि॑ पात्यु॒क्षा ॥

Samhita Devanagari Nonaccented

सिंहं नसंत मध्वो अयासं हरिमरुषं दिवो अस्य पतिं ।

शूरो युत्सु प्रथमः पृच्छते गा अस्य चक्षसा परि पात्युक्षा ॥

Samhita Transcription Accented

siṃhám nasanta mádhvo ayā́sam hárimaruṣám divó asyá pátim ǀ

śū́ro yutsú prathamáḥ pṛcchate gā́ ásya cákṣasā pári pātyukṣā́ ǁ

Samhita Transcription Nonaccented

siṃham nasanta madhvo ayāsam harimaruṣam divo asya patim ǀ

śūro yutsu prathamaḥ pṛcchate gā asya cakṣasā pari pātyukṣā ǁ

Padapatha Devanagari Accented

सिं॒हम् । न॒स॒न्त॒ । मध्वः॑ । अ॒यास॑म् । हरि॑म् । अ॒रु॒षम् । दि॒वः । अ॒स्य । पति॑म् ।

शूरः॑ । यु॒त्ऽसु । प्र॒थ॒मः । पृ॒च्छ॒ते॒ । गाः । अस्य॑ । चक्ष॑सा । परि॑ । पा॒ति॒ । उ॒क्षा ॥

Padapatha Devanagari Nonaccented

सिंहम् । नसन्त । मध्वः । अयासम् । हरिम् । अरुषम् । दिवः । अस्य । पतिम् ।

शूरः । युत्ऽसु । प्रथमः । पृच्छते । गाः । अस्य । चक्षसा । परि । पाति । उक्षा ॥

Padapatha Transcription Accented

siṃhám ǀ nasanta ǀ mádhvaḥ ǀ ayā́sam ǀ hárim ǀ aruṣám ǀ diváḥ ǀ asyá ǀ pátim ǀ

śū́raḥ ǀ yut-sú ǀ prathamáḥ ǀ pṛcchate ǀ gā́ḥ ǀ ásya ǀ cákṣasā ǀ pári ǀ pāti ǀ ukṣā́ ǁ

Padapatha Transcription Nonaccented

siṃham ǀ nasanta ǀ madhvaḥ ǀ ayāsam ǀ harim ǀ aruṣam ǀ divaḥ ǀ asya ǀ patim ǀ

śūraḥ ǀ yut-su ǀ prathamaḥ ǀ pṛcchate ǀ gāḥ ǀ asya ǀ cakṣasā ǀ pari ǀ pāti ǀ ukṣā ǁ

09.089.04   (Mandala. Sukta. Rik)

7.3.25.04    (Ashtaka. Adhyaya. Varga. Rik)

09.05.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मधु॑पृष्ठं घो॒रम॒यास॒मश्वं॒ रथे॑ युंजंत्युरुच॒क्र ऋ॒ष्वं ।

स्वसा॑र ईं जा॒मयो॑ मर्जयंति॒ सना॑भयो वा॒जिन॑मूर्जयंति ॥

Samhita Devanagari Nonaccented

मधुपृष्ठं घोरमयासमश्वं रथे युंजंत्युरुचक्र ऋष्वं ।

स्वसार ईं जामयो मर्जयंति सनाभयो वाजिनमूर्जयंति ॥

Samhita Transcription Accented

mádhupṛṣṭham ghorámayā́samáśvam ráthe yuñjantyurucakrá ṛṣvám ǀ

svásāra īm jāmáyo marjayanti sánābhayo vājínamūrjayanti ǁ

Samhita Transcription Nonaccented

madhupṛṣṭham ghoramayāsamaśvam rathe yuñjantyurucakra ṛṣvam ǀ

svasāra īm jāmayo marjayanti sanābhayo vājinamūrjayanti ǁ

Padapatha Devanagari Accented

मधु॑ऽपृष्ठम् । घो॒रम् । अ॒यास॑म् । अश्व॑म् । रथे॑ । यु॒ञ्ज॒न्ति॒ । उ॒रु॒ऽच॒क्रे । ऋ॒ष्वम् ।

स्वसा॑रः । ई॒म् । जा॒मयः॑ । म॒र्ज॒य॒न्ति॒ । सऽना॑भयः । वा॒जिन॑म् । ऊ॒र्ज॒य॒न्ति॒ ॥

Padapatha Devanagari Nonaccented

मधुऽपृष्ठम् । घोरम् । अयासम् । अश्वम् । रथे । युञ्जन्ति । उरुऽचक्रे । ऋष्वम् ।

स्वसारः । ईम् । जामयः । मर्जयन्ति । सऽनाभयः । वाजिनम् । ऊर्जयन्ति ॥

Padapatha Transcription Accented

mádhu-pṛṣṭham ǀ ghorám ǀ ayā́sam ǀ áśvam ǀ ráthe ǀ yuñjanti ǀ uru-cakré ǀ ṛṣvám ǀ

svásāraḥ ǀ īm ǀ jāmáyaḥ ǀ marjayanti ǀ sá-nābhayaḥ ǀ vājínam ǀ ūrjayanti ǁ

Padapatha Transcription Nonaccented

madhu-pṛṣṭham ǀ ghoram ǀ ayāsam ǀ aśvam ǀ rathe ǀ yuñjanti ǀ uru-cakre ǀ ṛṣvam ǀ

svasāraḥ ǀ īm ǀ jāmayaḥ ǀ marjayanti ǀ sa-nābhayaḥ ǀ vājinam ǀ ūrjayanti ǁ

09.089.05   (Mandala. Sukta. Rik)

7.3.25.05    (Ashtaka. Adhyaya. Varga. Rik)

09.05.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

चत॑स्र ईं घृत॒दुहः॑ सचंते समा॒ने अं॒तर्ध॒रुणे॒ निष॑त्ताः ।

ता ई॑मर्षंति॒ नम॑सा पुना॒नास्ता ईं॑ वि॒श्वतः॒ परि॑ षंति पू॒र्वीः ॥

Samhita Devanagari Nonaccented

चतस्र ईं घृतदुहः सचंते समाने अंतर्धरुणे निषत्ताः ।

ता ईमर्षंति नमसा पुनानास्ता ईं विश्वतः परि षंति पूर्वीः ॥

Samhita Transcription Accented

cátasra īm ghṛtadúhaḥ sacante samāné antárdharúṇe níṣattāḥ ǀ

tā́ īmarṣanti námasā punānā́stā́ īm viśvátaḥ pári ṣanti pūrvī́ḥ ǁ

Samhita Transcription Nonaccented

catasra īm ghṛtaduhaḥ sacante samāne antardharuṇe niṣattāḥ ǀ

tā īmarṣanti namasā punānāstā īm viśvataḥ pari ṣanti pūrvīḥ ǁ

Padapatha Devanagari Accented

चत॑स्रः । ई॒म् । घृ॒त॒ऽदुहः॑ । स॒च॒न्ते॒ । स॒मा॒ने । अ॒न्तः । ध॒रुणे॑ । निऽस॑त्ताः ।

ताः । ई॒म् । अ॒र्ष॒न्ति॒ । नम॑सा । पु॒ना॒नाः । ताः । ई॒म् । वि॒श्वतः॑ । परि॑ । स॒न्ति॒ । पू॒र्वीः ॥

Padapatha Devanagari Nonaccented

चतस्रः । ईम् । घृतऽदुहः । सचन्ते । समाने । अन्तः । धरुणे । निऽसत्ताः ।

ताः । ईम् । अर्षन्ति । नमसा । पुनानाः । ताः । ईम् । विश्वतः । परि । सन्ति । पूर्वीः ॥

Padapatha Transcription Accented

cátasraḥ ǀ īm ǀ ghṛta-dúhaḥ ǀ sacante ǀ samāné ǀ antáḥ ǀ dharúṇe ǀ ní-sattāḥ ǀ

tā́ḥ ǀ īm ǀ arṣanti ǀ námasā ǀ punānā́ḥ ǀ tā́ḥ ǀ īm ǀ viśvátaḥ ǀ pári ǀ santi ǀ pūrvī́ḥ ǁ

Padapatha Transcription Nonaccented

catasraḥ ǀ īm ǀ ghṛta-duhaḥ ǀ sacante ǀ samāne ǀ antaḥ ǀ dharuṇe ǀ ni-sattāḥ ǀ

tāḥ ǀ īm ǀ arṣanti ǀ namasā ǀ punānāḥ ǀ tāḥ ǀ īm ǀ viśvataḥ ǀ pari ǀ santi ǀ pūrvīḥ ǁ

09.089.06   (Mandala. Sukta. Rik)

7.3.25.06    (Ashtaka. Adhyaya. Varga. Rik)

09.05.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒ष्टं॒भो दि॒वो ध॒रुणः॑ पृथि॒व्या विश्वा॑ उ॒त क्षि॒तयो॒ हस्ते॑ अस्य ।

अस॑त्त॒ उत्सो॑ गृण॒ते नि॒युत्वा॒न्मध्वो॑ अं॒शुः प॑वत इंद्रि॒याय॑ ॥

Samhita Devanagari Nonaccented

विष्टंभो दिवो धरुणः पृथिव्या विश्वा उत क्षितयो हस्ते अस्य ।

असत्त उत्सो गृणते नियुत्वान्मध्वो अंशुः पवत इंद्रियाय ॥

Samhita Transcription Accented

viṣṭambhó divó dharúṇaḥ pṛthivyā́ víśvā utá kṣitáyo háste asya ǀ

ásatta útso gṛṇaté niyútvānmádhvo aṃśúḥ pavata indriyā́ya ǁ

Samhita Transcription Nonaccented

viṣṭambho divo dharuṇaḥ pṛthivyā viśvā uta kṣitayo haste asya ǀ

asatta utso gṛṇate niyutvānmadhvo aṃśuḥ pavata indriyāya ǁ

Padapatha Devanagari Accented

वि॒ष्ट॒म्भः । दि॒वः । ध॒रुणः॑ । पृ॒थि॒व्याः । विश्वाः॑ । उ॒त । क्षि॒तयः॑ । हस्ते॑ । अ॒स्य॒ ।

अस॑त् । ते॒ । उत्सः॑ । गृ॒ण॒ते । नि॒युत्वा॑न् । मध्वः॑ । अं॒शुः । प॒व॒ते॒ । इ॒न्द्रि॒याय॑ ॥

Padapatha Devanagari Nonaccented

विष्टम्भः । दिवः । धरुणः । पृथिव्याः । विश्वाः । उत । क्षितयः । हस्ते । अस्य ।

असत् । ते । उत्सः । गृणते । नियुत्वान् । मध्वः । अंशुः । पवते । इन्द्रियाय ॥

Padapatha Transcription Accented

viṣṭambháḥ ǀ diváḥ ǀ dharúṇaḥ ǀ pṛthivyā́ḥ ǀ víśvāḥ ǀ utá ǀ kṣitáyaḥ ǀ háste ǀ asya ǀ

ásat ǀ te ǀ útsaḥ ǀ gṛṇaté ǀ niyútvān ǀ mádhvaḥ ǀ aṃśúḥ ǀ pavate ǀ indriyā́ya ǁ

Padapatha Transcription Nonaccented

viṣṭambhaḥ ǀ divaḥ ǀ dharuṇaḥ ǀ pṛthivyāḥ ǀ viśvāḥ ǀ uta ǀ kṣitayaḥ ǀ haste ǀ asya ǀ

asat ǀ te ǀ utsaḥ ǀ gṛṇate ǀ niyutvān ǀ madhvaḥ ǀ aṃśuḥ ǀ pavate ǀ indriyāya ǁ

09.089.07   (Mandala. Sukta. Rik)

7.3.25.07    (Ashtaka. Adhyaya. Varga. Rik)

09.05.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒न्वन्नवा॑तो अ॒भि दे॒ववी॑ति॒मिंद्रा॑य सोम वृत्र॒हा प॑वस्व ।

श॒ग्धि म॒हः पु॑रुश्चं॒द्रस्य॑ रा॒यः सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥

Samhita Devanagari Nonaccented

वन्वन्नवातो अभि देववीतिमिंद्राय सोम वृत्रहा पवस्व ।

शग्धि महः पुरुश्चंद्रस्य रायः सुवीर्यस्य पतयः स्याम ॥

Samhita Transcription Accented

vanvánnávāto abhí devávītimíndrāya soma vṛtrahā́ pavasva ǀ

śagdhí maháḥ puruścandrásya rāyáḥ suvī́ryasya pátayaḥ syāma ǁ

Samhita Transcription Nonaccented

vanvannavāto abhi devavītimindrāya soma vṛtrahā pavasva ǀ

śagdhi mahaḥ puruścandrasya rāyaḥ suvīryasya patayaḥ syāma ǁ

Padapatha Devanagari Accented

व॒न्वन् । अवा॑तः । अ॒भि । दे॒वऽवी॑तिम् । इन्द्रा॑य । सो॒म॒ । वृ॒त्र॒ऽहा । प॒व॒स्व॒ ।

श॒ग्धि । म॒हः । पु॒रु॒ऽच॒न्द्रस्य॑ । रा॒यः । सु॒ऽवीर्य॑स्य । पत॑यः । स्या॒म॒ ॥

Padapatha Devanagari Nonaccented

वन्वन् । अवातः । अभि । देवऽवीतिम् । इन्द्राय । सोम । वृत्रऽहा । पवस्व ।

शग्धि । महः । पुरुऽचन्द्रस्य । रायः । सुऽवीर्यस्य । पतयः । स्याम ॥

Padapatha Transcription Accented

vanván ǀ ávātaḥ ǀ abhí ǀ devá-vītim ǀ índrāya ǀ soma ǀ vṛtra-hā́ ǀ pavasva ǀ

śagdhí ǀ maháḥ ǀ puru-candrásya ǀ rāyáḥ ǀ su-vī́ryasya ǀ pátayaḥ ǀ syāma ǁ

Padapatha Transcription Nonaccented

vanvan ǀ avātaḥ ǀ abhi ǀ deva-vītim ǀ indrāya ǀ soma ǀ vṛtra-hā ǀ pavasva ǀ

śagdhi ǀ mahaḥ ǀ puru-candrasya ǀ rāyaḥ ǀ su-vīryasya ǀ patayaḥ ǀ syāma ǁ