SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 90

 

1. Info

To:    soma pavamāna
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: triṣṭup (1, 3, 4); nicṛttriṣṭup (2, 6); bhuriktriṣṭup (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.090.01   (Mandala. Sukta. Rik)

7.3.26.01    (Ashtaka. Adhyaya. Varga. Rik)

09.05.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र हि॑न्वा॒नो ज॑नि॒ता रोद॑स्यो॒ रथो॒ न वाजं॑ सनि॒ष्यन्न॑यासीत् ।

इंद्रं॒ गच्छ॒न्नायु॑धा सं॒शिशा॑नो॒ विश्वा॒ वसु॒ हस्त॑योरा॒दधा॑नः ॥

Samhita Devanagari Nonaccented

प्र हिन्वानो जनिता रोदस्यो रथो न वाजं सनिष्यन्नयासीत् ।

इंद्रं गच्छन्नायुधा संशिशानो विश्वा वसु हस्तयोरादधानः ॥

Samhita Transcription Accented

prá hinvānó janitā́ ródasyo rátho ná vā́jam saniṣyánnayāsīt ǀ

índram gácchannā́yudhā saṃśíśāno víśvā vásu hástayorādádhānaḥ ǁ

Samhita Transcription Nonaccented

pra hinvāno janitā rodasyo ratho na vājam saniṣyannayāsīt ǀ

indram gacchannāyudhā saṃśiśāno viśvā vasu hastayorādadhānaḥ ǁ

Padapatha Devanagari Accented

प्र । हि॒न्वा॒नः । ज॒नि॒ता । रोद॑स्योः । रथः॑ । न । वाज॑म् । स॒नि॒ष्यन् । अ॒या॒सी॒त् ।

इन्द्र॑म् । गच्छ॑न् । आयु॑धा । स॒म्ऽशिशा॑नः । विश्वा॑ । वसु॑ । हस्त॑योः । आ॒ऽदधा॑नः ॥

Padapatha Devanagari Nonaccented

प्र । हिन्वानः । जनिता । रोदस्योः । रथः । न । वाजम् । सनिष्यन् । अयासीत् ।

इन्द्रम् । गच्छन् । आयुधा । सम्ऽशिशानः । विश्वा । वसु । हस्तयोः । आऽदधानः ॥

Padapatha Transcription Accented

prá ǀ hinvānáḥ ǀ janitā́ ǀ ródasyoḥ ǀ ráthaḥ ǀ ná ǀ vā́jam ǀ saniṣyán ǀ ayāsīt ǀ

índram ǀ gácchan ǀ ā́yudhā ǀ sam-śíśānaḥ ǀ víśvā ǀ vásu ǀ hástayoḥ ǀ ā-dádhānaḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ hinvānaḥ ǀ janitā ǀ rodasyoḥ ǀ rathaḥ ǀ na ǀ vājam ǀ saniṣyan ǀ ayāsīt ǀ

indram ǀ gacchan ǀ āyudhā ǀ sam-śiśānaḥ ǀ viśvā ǀ vasu ǀ hastayoḥ ǀ ā-dadhānaḥ ǁ

09.090.02   (Mandala. Sukta. Rik)

7.3.26.02    (Ashtaka. Adhyaya. Varga. Rik)

09.05.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि त्रि॑पृ॒ष्ठं वृष॑णं वयो॒धामां॑गू॒षाणा॑मवावशंत॒ वाणीः॑ ।

वना॒ वसा॑नो॒ वरु॑णो॒ न सिंधू॒न्वि र॑त्न॒धा द॑यते॒ वार्या॑णि ॥

Samhita Devanagari Nonaccented

अभि त्रिपृष्ठं वृषणं वयोधामांगूषाणामवावशंत वाणीः ।

वना वसानो वरुणो न सिंधून्वि रत्नधा दयते वार्याणि ॥

Samhita Transcription Accented

abhí tripṛṣṭhám vṛ́ṣaṇam vayodhā́māṅgūṣā́ṇāmavāvaśanta vā́ṇīḥ ǀ

vánā vásāno váruṇo ná síndhūnví ratnadhā́ dayate vā́ryāṇi ǁ

Samhita Transcription Nonaccented

abhi tripṛṣṭham vṛṣaṇam vayodhāmāṅgūṣāṇāmavāvaśanta vāṇīḥ ǀ

vanā vasāno varuṇo na sindhūnvi ratnadhā dayate vāryāṇi ǁ

Padapatha Devanagari Accented

अ॒भि । त्रि॒ऽपृ॒ष्ठम् । वृष॑णम् । व॒यः॒ऽधाम् । आ॒ङ्गू॒षाणा॑म् । अ॒वा॒व॒श॒न्त॒ । वाणीः॑ ।

वना॑ । वसा॑नः । वरु॑णः । न । सिन्धू॑न् । वि । र॒त्न॒ऽधाः । द॒य॒ते॒ । वार्या॑णि ॥

Padapatha Devanagari Nonaccented

अभि । त्रिऽपृष्ठम् । वृषणम् । वयःऽधाम् । आङ्गूषाणाम् । अवावशन्त । वाणीः ।

वना । वसानः । वरुणः । न । सिन्धून् । वि । रत्नऽधाः । दयते । वार्याणि ॥

Padapatha Transcription Accented

abhí ǀ tri-pṛṣṭhám ǀ vṛ́ṣaṇam ǀ vayaḥ-dhā́m ǀ āṅgūṣā́ṇām ǀ avāvaśanta ǀ vā́ṇīḥ ǀ

vánā ǀ vásānaḥ ǀ váruṇaḥ ǀ ná ǀ síndhūn ǀ ví ǀ ratna-dhā́ḥ ǀ dayate ǀ vā́ryāṇi ǁ

Padapatha Transcription Nonaccented

abhi ǀ tri-pṛṣṭham ǀ vṛṣaṇam ǀ vayaḥ-dhām ǀ āṅgūṣāṇām ǀ avāvaśanta ǀ vāṇīḥ ǀ

vanā ǀ vasānaḥ ǀ varuṇaḥ ǀ na ǀ sindhūn ǀ vi ǀ ratna-dhāḥ ǀ dayate ǀ vāryāṇi ǁ

09.090.03   (Mandala. Sukta. Rik)

7.3.26.03    (Ashtaka. Adhyaya. Varga. Rik)

09.05.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शूर॑ग्रामः॒ सर्व॑वीरः॒ सहा॑वां॒जेता॑ पवस्व॒ सनि॑ता॒ धना॑नि ।

ति॒ग्मायु॑धः क्षि॒प्रध॑न्वा स॒मत्स्वषा॑ळ्हः सा॒ह्वान्पृत॑नासु॒ शत्रू॑न् ॥

Samhita Devanagari Nonaccented

शूरग्रामः सर्ववीरः सहावांजेता पवस्व सनिता धनानि ।

तिग्मायुधः क्षिप्रधन्वा समत्स्वषाळ्हः साह्वान्पृतनासु शत्रून् ॥

Samhita Transcription Accented

śū́ragrāmaḥ sárvavīraḥ sáhāvāñjétā pavasva sánitā dhánāni ǀ

tigmā́yudhaḥ kṣiprádhanvā samátsváṣāḷhaḥ sāhvā́npṛ́tanāsu śátrūn ǁ

Samhita Transcription Nonaccented

śūragrāmaḥ sarvavīraḥ sahāvāñjetā pavasva sanitā dhanāni ǀ

tigmāyudhaḥ kṣipradhanvā samatsvaṣāḷhaḥ sāhvānpṛtanāsu śatrūn ǁ

Padapatha Devanagari Accented

शूर॑ऽग्रामः । सर्व॑ऽवीरः । सहा॑वान् । जेता॑ । प॒व॒स्व॒ । सनि॑ता । धना॑नि ।

ति॒ग्मऽआ॑युधः । क्षि॒प्रऽध॑न्वा । स॒मत्ऽसु॑ । अषा॑ळ्हः । स॒ह्वान् । पृत॑नासु । शत्रू॑न् ॥

Padapatha Devanagari Nonaccented

शूरऽग्रामः । सर्वऽवीरः । सहावान् । जेता । पवस्व । सनिता । धनानि ।

तिग्मऽआयुधः । क्षिप्रऽधन्वा । समत्ऽसु । अषाळ्हः । सह्वान् । पृतनासु । शत्रून् ॥

Padapatha Transcription Accented

śū́ra-grāmaḥ ǀ sárva-vīraḥ ǀ sáhāvān ǀ jétā ǀ pavasva ǀ sánitā ǀ dhánāni ǀ

tigmá-āyudhaḥ ǀ kṣiprá-dhanvā ǀ samát-su ǀ áṣāḷhaḥ ǀ sahvā́n ǀ pṛ́tanāsu ǀ śátrūn ǁ

Padapatha Transcription Nonaccented

śūra-grāmaḥ ǀ sarva-vīraḥ ǀ sahāvān ǀ jetā ǀ pavasva ǀ sanitā ǀ dhanāni ǀ

tigma-āyudhaḥ ǀ kṣipra-dhanvā ǀ samat-su ǀ aṣāḷhaḥ ǀ sahvān ǀ pṛtanāsu ǀ śatrūn ǁ

09.090.04   (Mandala. Sukta. Rik)

7.3.26.04    (Ashtaka. Adhyaya. Varga. Rik)

09.05.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒रुग॑व्यूति॒रभ॑यानि कृ॒ण्वन्त्स॑मीची॒ने आ प॑वस्वा॒ पुरं॑धी ।

अ॒पः सिषा॑सन्नु॒षसः॒ स्व१॒॑र्गाः सं चि॑क्रदो म॒हो अ॒स्मभ्यं॒ वाजा॑न् ॥

Samhita Devanagari Nonaccented

उरुगव्यूतिरभयानि कृण्वन्त्समीचीने आ पवस्वा पुरंधी ।

अपः सिषासन्नुषसः स्वर्गाः सं चिक्रदो महो अस्मभ्यं वाजान् ॥

Samhita Transcription Accented

urúgavyūtirábhayāni kṛṇvántsamīcīné ā́ pavasvā púraṃdhī ǀ

apáḥ síṣāsannuṣásaḥ svárgā́ḥ sám cikrado mahó asmábhyam vā́jān ǁ

Samhita Transcription Nonaccented

urugavyūtirabhayāni kṛṇvantsamīcīne ā pavasvā puraṃdhī ǀ

apaḥ siṣāsannuṣasaḥ svargāḥ sam cikrado maho asmabhyam vājān ǁ

Padapatha Devanagari Accented

उ॒रुऽग॑व्यूतिः । अभ॑यानि । कृ॒ण्वन् । स॒मी॒ची॒ने इति॑ स॒म्ऽई॒ची॒ने । आ । प॒व॒स्व॒ । पुर॑न्धी॒ इति॒ पुर॑म्ऽधी ।

अ॒पः । सिसा॑सन् । उ॒षसः॑ । स्वः॑ । गाः । सम् । चि॒क्र॒दः॒ । म॒हः । अ॒स्मभ्य॑म् । वाजा॑न् ॥

Padapatha Devanagari Nonaccented

उरुऽगव्यूतिः । अभयानि । कृण्वन् । समीचीने इति सम्ऽईचीने । आ । पवस्व । पुरन्धी इति पुरम्ऽधी ।

अपः । सिसासन् । उषसः । स्वः । गाः । सम् । चिक्रदः । महः । अस्मभ्यम् । वाजान् ॥

Padapatha Transcription Accented

urú-gavyūtiḥ ǀ ábhayāni ǀ kṛṇván ǀ samīcīné íti sam-īcīné ǀ ā́ ǀ pavasva ǀ púrandhī íti púram-dhī ǀ

apáḥ ǀ sísāsan ǀ uṣásaḥ ǀ sváḥ ǀ gā́ḥ ǀ sám ǀ cikradaḥ ǀ maháḥ ǀ asmábhyam ǀ vā́jān ǁ

Padapatha Transcription Nonaccented

uru-gavyūtiḥ ǀ abhayāni ǀ kṛṇvan ǀ samīcīne iti sam-īcīne ǀ ā ǀ pavasva ǀ purandhī iti puram-dhī ǀ

apaḥ ǀ sisāsan ǀ uṣasaḥ ǀ svaḥ ǀ gāḥ ǀ sam ǀ cikradaḥ ǀ mahaḥ ǀ asmabhyam ǀ vājān ǁ

09.090.05   (Mandala. Sukta. Rik)

7.3.26.05    (Ashtaka. Adhyaya. Varga. Rik)

09.05.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मत्सि॑ सोम॒ वरु॑णं॒ मत्सि॑ मि॒त्रं मत्सींद्र॑मिंदो पवमान॒ विष्णुं॑ ।

मत्सि॒ शर्धो॒ मारु॑तं॒ मत्सि॑ दे॒वान्मत्सि॑ म॒हामिंद्र॑मिंदो॒ मदा॑य ॥

Samhita Devanagari Nonaccented

मत्सि सोम वरुणं मत्सि मित्रं मत्सींद्रमिंदो पवमान विष्णुं ।

मत्सि शर्धो मारुतं मत्सि देवान्मत्सि महामिंद्रमिंदो मदाय ॥

Samhita Transcription Accented

mátsi soma váruṇam mátsi mitrám mátsī́ndramindo pavamāna víṣṇum ǀ

mátsi śárdho mā́rutam mátsi devā́nmátsi mahā́míndramindo mádāya ǁ

Samhita Transcription Nonaccented

matsi soma varuṇam matsi mitram matsīndramindo pavamāna viṣṇum ǀ

matsi śardho mārutam matsi devānmatsi mahāmindramindo madāya ǁ

Padapatha Devanagari Accented

मत्सि॑ । सो॒म॒ । वरु॑णम् । मत्सि॑ । मि॒त्रम् । मत्सि॑ । इन्द्र॑म् । इ॒न्दो॒ इति॑ । प॒व॒मा॒न॒ । विष्णु॑म् ।

मत्सि॑ । शर्धः॑ । मारु॑तम् । मत्सि॑ । दे॒वान् । मत्सि॑ । म॒हाम् । इन्द्र॑म् । इ॒न्दो॒ इति॑ । मदा॑य ॥

Padapatha Devanagari Nonaccented

मत्सि । सोम । वरुणम् । मत्सि । मित्रम् । मत्सि । इन्द्रम् । इन्दो इति । पवमान । विष्णुम् ।

मत्सि । शर्धः । मारुतम् । मत्सि । देवान् । मत्सि । महाम् । इन्द्रम् । इन्दो इति । मदाय ॥

Padapatha Transcription Accented

mátsi ǀ soma ǀ váruṇam ǀ mátsi ǀ mitrám ǀ mátsi ǀ índram ǀ indo íti ǀ pavamāna ǀ víṣṇum ǀ

mátsi ǀ śárdhaḥ ǀ mā́rutam ǀ mátsi ǀ devā́n ǀ mátsi ǀ mahā́m ǀ índram ǀ indo íti ǀ mádāya ǁ

Padapatha Transcription Nonaccented

matsi ǀ soma ǀ varuṇam ǀ matsi ǀ mitram ǀ matsi ǀ indram ǀ indo iti ǀ pavamāna ǀ viṣṇum ǀ

matsi ǀ śardhaḥ ǀ mārutam ǀ matsi ǀ devān ǀ matsi ǀ mahām ǀ indram ǀ indo iti ǀ madāya ǁ

09.090.06   (Mandala. Sukta. Rik)

7.3.26.06    (Ashtaka. Adhyaya. Varga. Rik)

09.05.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा राजे॑व॒ क्रतु॑माँ॒ अमे॑न॒ विश्वा॒ घनि॑घ्नद्दुरि॒ता प॑वस्व ।

इंदो॑ सू॒क्ताय॒ वच॑से॒ वयो॑ धा यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

एवा राजेव क्रतुमाँ अमेन विश्वा घनिघ्नद्दुरिता पवस्व ।

इंदो सूक्ताय वचसे वयो धा यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

evā́ rā́jeva krátumām̐ ámena víśvā ghánighnadduritā́ pavasva ǀ

índo sūktā́ya vácase váyo dhā yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

evā rājeva kratumām̐ amena viśvā ghanighnadduritā pavasva ǀ

indo sūktāya vacase vayo dhā yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

ए॒व । राजा॑ऽइव । क्रतु॑ऽमान् । अमे॑न । विश्वा॑ । घनि॑घ्नत् । दुः॒ऽइ॒ता । प॒व॒स्व॒ ।

इन्दो॒ इति॑ । सु॒ऽउ॒क्ताय॑ । वच॑से । वयः॑ । धाः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

एव । राजाऽइव । क्रतुऽमान् । अमेन । विश्वा । घनिघ्नत् । दुःऽइता । पवस्व ।

इन्दो इति । सुऽउक्ताय । वचसे । वयः । धाः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

evá ǀ rā́jā-iva ǀ krátu-mān ǀ ámena ǀ víśvā ǀ ghánighnat ǀ duḥ-itā́ ǀ pavasva ǀ

índo íti ǀ su-uktā́ya ǀ vácase ǀ váyaḥ ǀ dhāḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

eva ǀ rājā-iva ǀ kratu-mān ǀ amena ǀ viśvā ǀ ghanighnat ǀ duḥ-itā ǀ pavasva ǀ

indo iti ǀ su-uktāya ǀ vacase ǀ vayaḥ ǀ dhāḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ