SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 91

 

1. Info

To:    soma pavamāna
From:   kaśyapa mārīca
Metres:   1st set of styles: pādanicṛttriṣṭup (1, 2, 6); nicṛttriṣṭup (4, 5); triṣṭup (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.091.01   (Mandala. Sukta. Rik)

7.4.01.01    (Ashtaka. Adhyaya. Varga. Rik)

09.05.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अस॑र्जि॒ वक्वा॒ रथ्ये॒ यथा॒जौ धि॒या म॒नोता॑ प्रथ॒मो म॑नी॒षी ।

दश॒ स्वसा॑रो॒ अधि॒ सानो॒ अव्येऽजं॑ति॒ वह्निं॒ सद॑ना॒न्यच्छ॑ ॥

Samhita Devanagari Nonaccented

असर्जि वक्वा रथ्ये यथाजौ धिया मनोता प्रथमो मनीषी ।

दश स्वसारो अधि सानो अव्येऽजंति वह्निं सदनान्यच्छ ॥

Samhita Transcription Accented

ásarji vákvā ráthye yáthājáu dhiyā́ manótā prathamó manīṣī́ ǀ

dáśa svásāro ádhi sā́no ávyé’janti váhnim sádanānyáccha ǁ

Samhita Transcription Nonaccented

asarji vakvā rathye yathājau dhiyā manotā prathamo manīṣī ǀ

daśa svasāro adhi sāno avye’janti vahnim sadanānyaccha ǁ

Padapatha Devanagari Accented

अस॑र्जि । वक्वा॑ । रथ्ये॑ । यथा॑ । आ॒जौ । धि॒या । म॒नोता॑ । प्र॒थ॒मः । म॒नी॒षी ।

दश॑ । स्वसा॑रः । अधि॑ । सानौ॑ । अव्ये॑ । अज॑न्ति । वह्नि॑म् । सद॑नानि । अच्छ॑ ॥

Padapatha Devanagari Nonaccented

असर्जि । वक्वा । रथ्ये । यथा । आजौ । धिया । मनोता । प्रथमः । मनीषी ।

दश । स्वसारः । अधि । सानौ । अव्ये । अजन्ति । वह्निम् । सदनानि । अच्छ ॥

Padapatha Transcription Accented

ásarji ǀ vákvā ǀ ráthye ǀ yáthā ǀ ājáu ǀ dhiyā́ ǀ manótā ǀ prathamáḥ ǀ manīṣī́ ǀ

dáśa ǀ svásāraḥ ǀ ádhi ǀ sā́nau ǀ ávye ǀ ájanti ǀ váhnim ǀ sádanāni ǀ áccha ǁ

Padapatha Transcription Nonaccented

asarji ǀ vakvā ǀ rathye ǀ yathā ǀ ājau ǀ dhiyā ǀ manotā ǀ prathamaḥ ǀ manīṣī ǀ

daśa ǀ svasāraḥ ǀ adhi ǀ sānau ǀ avye ǀ ajanti ǀ vahnim ǀ sadanāni ǀ accha ǁ

09.091.02   (Mandala. Sukta. Rik)

7.4.01.02    (Ashtaka. Adhyaya. Varga. Rik)

09.05.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वी॒ती जन॑स्य दि॒व्यस्य॑ क॒व्यैरधि॑ सुवा॒नो न॑हु॒ष्ये॑भि॒रिंदुः॑ ।

प्र यो नृभि॑र॒मृतो॒ मर्त्ये॑भिर्मर्मृजा॒नोऽवि॑भि॒र्गोभि॑र॒द्भिः ॥

Samhita Devanagari Nonaccented

वीती जनस्य दिव्यस्य कव्यैरधि सुवानो नहुष्येभिरिंदुः ।

प्र यो नृभिरमृतो मर्त्येभिर्मर्मृजानोऽविभिर्गोभिरद्भिः ॥

Samhita Transcription Accented

vītī́ jánasya divyásya kavyáirádhi suvānó nahuṣyebhirínduḥ ǀ

prá yó nṛ́bhiramṛ́to mártyebhirmarmṛjānó’vibhirgóbhiradbhíḥ ǁ

Samhita Transcription Nonaccented

vītī janasya divyasya kavyairadhi suvāno nahuṣyebhirinduḥ ǀ

pra yo nṛbhiramṛto martyebhirmarmṛjāno’vibhirgobhiradbhiḥ ǁ

Padapatha Devanagari Accented

वी॒ती । जन॑स्य । दि॒व्यस्य॑ । क॒व्यैः । अधि॑ । सु॒वा॒नः । न॒हु॒ष्ये॑भिः । इन्दुः॑ ।

प्र । यः । नृऽभिः॑ । अ॒मृतः॑ । मर्त्ये॑भिः । म॒र्मृ॒जा॒नः । अवि॑ऽभिः । गोभिः॑ । अ॒त्ऽभिः ॥

Padapatha Devanagari Nonaccented

वीती । जनस्य । दिव्यस्य । कव्यैः । अधि । सुवानः । नहुष्येभिः । इन्दुः ।

प्र । यः । नृऽभिः । अमृतः । मर्त्येभिः । मर्मृजानः । अविऽभिः । गोभिः । अत्ऽभिः ॥

Padapatha Transcription Accented

vītī́ ǀ jánasya ǀ divyásya ǀ kavyáiḥ ǀ ádhi ǀ suvānáḥ ǀ nahuṣyébhiḥ ǀ índuḥ ǀ

prá ǀ yáḥ ǀ nṛ́-bhiḥ ǀ amṛ́taḥ ǀ mártyebhiḥ ǀ marmṛjānáḥ ǀ ávi-bhiḥ ǀ góbhiḥ ǀ at-bhíḥ ǁ

Padapatha Transcription Nonaccented

vītī ǀ janasya ǀ divyasya ǀ kavyaiḥ ǀ adhi ǀ suvānaḥ ǀ nahuṣyebhiḥ ǀ induḥ ǀ

pra ǀ yaḥ ǀ nṛ-bhiḥ ǀ amṛtaḥ ǀ martyebhiḥ ǀ marmṛjānaḥ ǀ avi-bhiḥ ǀ gobhiḥ ǀ at-bhiḥ ǁ

09.091.03   (Mandala. Sukta. Rik)

7.4.01.03    (Ashtaka. Adhyaya. Varga. Rik)

09.05.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृषा॒ वृष्णे॒ रोरु॑वदं॒शुर॑स्मै॒ पव॑मानो॒ रुश॑दीर्ते॒ पयो॒ गोः ।

स॒हस्र॒मृक्वा॑ प॒थिभि॑र्वचो॒विद॑ध्व॒स्मभिः॒ सूरो॒ अण्वं॒ वि या॑ति ॥

Samhita Devanagari Nonaccented

वृषा वृष्णे रोरुवदंशुरस्मै पवमानो रुशदीर्ते पयो गोः ।

सहस्रमृक्वा पथिभिर्वचोविदध्वस्मभिः सूरो अण्वं वि याति ॥

Samhita Transcription Accented

vṛ́ṣā vṛ́ṣṇe róruvadaṃśúrasmai pávamāno rúśadīrte páyo góḥ ǀ

sahásramṛ́kvā pathíbhirvacovídadhvasmábhiḥ sū́ro áṇvam ví yāti ǁ

Samhita Transcription Nonaccented

vṛṣā vṛṣṇe roruvadaṃśurasmai pavamāno ruśadīrte payo goḥ ǀ

sahasramṛkvā pathibhirvacovidadhvasmabhiḥ sūro aṇvam vi yāti ǁ

Padapatha Devanagari Accented

वृषा॑ । वृष्णे॑ । रोरु॑वत् । अं॒शुः । अ॒स्मै॒ । पव॑मानः । रुश॑त् । ई॒र्ते॒ । पयः॑ । गोः ।

स॒हस्र॑म् । ऋक्वा॑ । प॒थिऽभिः॑ । व॒चः॒ऽवित् । अ॒ध्व॒स्मऽभिः॑ । सूरः॑ । अण्व॑म् । वि । या॒ति॒ ॥

Padapatha Devanagari Nonaccented

वृषा । वृष्णे । रोरुवत् । अंशुः । अस्मै । पवमानः । रुशत् । ईर्ते । पयः । गोः ।

सहस्रम् । ऋक्वा । पथिऽभिः । वचःऽवित् । अध्वस्मऽभिः । सूरः । अण्वम् । वि । याति ॥

Padapatha Transcription Accented

vṛ́ṣā ǀ vṛ́ṣṇe ǀ róruvat ǀ aṃśúḥ ǀ asmai ǀ pávamānaḥ ǀ rúśat ǀ īrte ǀ páyaḥ ǀ góḥ ǀ

sahásram ǀ ṛ́kvā ǀ pathí-bhiḥ ǀ vacaḥ-vít ǀ adhvasmá-bhiḥ ǀ sū́raḥ ǀ áṇvam ǀ ví ǀ yāti ǁ

Padapatha Transcription Nonaccented

vṛṣā ǀ vṛṣṇe ǀ roruvat ǀ aṃśuḥ ǀ asmai ǀ pavamānaḥ ǀ ruśat ǀ īrte ǀ payaḥ ǀ goḥ ǀ

sahasram ǀ ṛkvā ǀ pathi-bhiḥ ǀ vacaḥ-vit ǀ adhvasma-bhiḥ ǀ sūraḥ ǀ aṇvam ǀ vi ǀ yāti ǁ

09.091.04   (Mandala. Sukta. Rik)

7.4.01.04    (Ashtaka. Adhyaya. Varga. Rik)

09.05.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रु॒जा दृ॒ळ्हा चि॑द्र॒क्षसः॒ सदां॑सि पुना॒न इं॑द ऊर्णुहि॒ वि वाजा॑न् ।

वृ॒श्चोपरि॑ष्टात्तुज॒ता व॒धेन॒ ये अंति॑ दू॒रादु॑पना॒यमे॑षां ॥

Samhita Devanagari Nonaccented

रुजा दृळ्हा चिद्रक्षसः सदांसि पुनान इंद ऊर्णुहि वि वाजान् ।

वृश्चोपरिष्टात्तुजता वधेन ये अंति दूरादुपनायमेषां ॥

Samhita Transcription Accented

rujā́ dṛḷhā́ cidrakṣásaḥ sádāṃsi punāná inda ūrṇuhi ví vā́jān ǀ

vṛścópáriṣṭāttujatā́ vadhéna yé ánti dūrā́dupanāyámeṣām ǁ

Samhita Transcription Nonaccented

rujā dṛḷhā cidrakṣasaḥ sadāṃsi punāna inda ūrṇuhi vi vājān ǀ

vṛścopariṣṭāttujatā vadhena ye anti dūrādupanāyameṣām ǁ

Padapatha Devanagari Accented

रु॒ज । दृ॒ळ्हा । चि॒त् । र॒क्षसः॑ । सदां॑सि । पु॒ना॒नः । इ॒न्दो॒ इति॑ । ऊ॒र्णु॒हि॒ । वि । वाजा॑न् ।

वृ॒श्च । उ॒परि॑ष्टात् । तु॒ज॒ता । व॒धेन॑ । ये । अन्ति॑ । दू॒रात् । उ॒प॒ऽना॒यम् । ए॒षा॒म् ॥

Padapatha Devanagari Nonaccented

रुज । दृळ्हा । चित् । रक्षसः । सदांसि । पुनानः । इन्दो इति । ऊर्णुहि । वि । वाजान् ।

वृश्च । उपरिष्टात् । तुजता । वधेन । ये । अन्ति । दूरात् । उपऽनायम् । एषाम् ॥

Padapatha Transcription Accented

rujá ǀ dṛḷhā́ ǀ cit ǀ rakṣásaḥ ǀ sádāṃsi ǀ punānáḥ ǀ indo íti ǀ ūrṇuhi ǀ ví ǀ vā́jān ǀ

vṛścá ǀ upáriṣṭāt ǀ tujatā́ ǀ vadhéna ǀ yé ǀ ánti ǀ dūrā́t ǀ upa-nāyám ǀ eṣām ǁ

Padapatha Transcription Nonaccented

ruja ǀ dṛḷhā ǀ cit ǀ rakṣasaḥ ǀ sadāṃsi ǀ punānaḥ ǀ indo iti ǀ ūrṇuhi ǀ vi ǀ vājān ǀ

vṛśca ǀ upariṣṭāt ǀ tujatā ǀ vadhena ǀ ye ǀ anti ǀ dūrāt ǀ upa-nāyam ǀ eṣām ǁ

09.091.05   (Mandala. Sukta. Rik)

7.4.01.05    (Ashtaka. Adhyaya. Varga. Rik)

09.05.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स प्र॑त्न॒वन्नव्य॑से विश्ववार सू॒क्ताय॑ प॒थः कृ॑णुहि॒ प्राचः॑ ।

ये दुः॒षहा॑सो व॒नुषा॑ बृ॒हंत॒स्तांस्ते॑ अश्याम पुरुकृत्पुरुक्षो ॥

Samhita Devanagari Nonaccented

स प्रत्नवन्नव्यसे विश्ववार सूक्ताय पथः कृणुहि प्राचः ।

ये दुःषहासो वनुषा बृहंतस्तांस्ते अश्याम पुरुकृत्पुरुक्षो ॥

Samhita Transcription Accented

sá pratnavánnávyase viśvavāra sūktā́ya patháḥ kṛṇuhi prā́caḥ ǀ

yé duḥṣáhāso vanúṣā bṛhántastā́ṃste aśyāma purukṛtpurukṣo ǁ

Samhita Transcription Nonaccented

sa pratnavannavyase viśvavāra sūktāya pathaḥ kṛṇuhi prācaḥ ǀ

ye duḥṣahāso vanuṣā bṛhantastāṃste aśyāma purukṛtpurukṣo ǁ

Padapatha Devanagari Accented

सः । प्र॒त्न॒ऽवत् । नव्य॑से । वि॒श्व॒ऽवा॒र॒ । सु॒ऽउ॒क्ताय॑ । प॒थः । कृ॒णु॒हि॒ । प्राचः॑ ।

ये । दुः॒ऽसहा॑सः । व॒नुषा॑ । बृ॒हन्तः॑ । तान् । ते॒ । अ॒श्या॒म॒ । पु॒रु॒ऽकृ॒त् । पु॒रु॒क्षो॒ इति॑ पुरुऽक्षो ॥

Padapatha Devanagari Nonaccented

सः । प्रत्नऽवत् । नव्यसे । विश्वऽवार । सुऽउक्ताय । पथः । कृणुहि । प्राचः ।

ये । दुःऽसहासः । वनुषा । बृहन्तः । तान् । ते । अश्याम । पुरुऽकृत् । पुरुक्षो इति पुरुऽक्षो ॥

Padapatha Transcription Accented

sáḥ ǀ pratna-vát ǀ návyase ǀ viśva-vāra ǀ su-uktā́ya ǀ patháḥ ǀ kṛṇuhi ǀ prā́caḥ ǀ

yé ǀ duḥ-sáhāsaḥ ǀ vanúṣā ǀ bṛhántaḥ ǀ tā́n ǀ te ǀ aśyāma ǀ puru-kṛt ǀ purukṣo íti puru-kṣo ǁ

Padapatha Transcription Nonaccented

saḥ ǀ pratna-vat ǀ navyase ǀ viśva-vāra ǀ su-uktāya ǀ pathaḥ ǀ kṛṇuhi ǀ prācaḥ ǀ

ye ǀ duḥ-sahāsaḥ ǀ vanuṣā ǀ bṛhantaḥ ǀ tān ǀ te ǀ aśyāma ǀ puru-kṛt ǀ purukṣo iti puru-kṣo ǁ

09.091.06   (Mandala. Sukta. Rik)

7.4.01.06    (Ashtaka. Adhyaya. Varga. Rik)

09.05.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा पु॑ना॒नो अ॒पः स्व१॒॑र्गा अ॒स्मभ्यं॑ तो॒का तन॑यानि॒ भूरि॑ ।

शं नः॒ क्षेत्र॑मु॒रु ज्योतीं॑षि सोम॒ ज्योङ्नः॒ सूर्यं॑ दृ॒शये॑ रिरीहि ॥

Samhita Devanagari Nonaccented

एवा पुनानो अपः स्वर्गा अस्मभ्यं तोका तनयानि भूरि ।

शं नः क्षेत्रमुरु ज्योतींषि सोम ज्योङ्नः सूर्यं दृशये रिरीहि ॥

Samhita Transcription Accented

evā́ punānó apáḥ svárgā́ asmábhyam tokā́ tánayāni bhū́ri ǀ

śám naḥ kṣétramurú jyótīṃṣi soma jyóṅnaḥ sū́ryam dṛśáye rirīhi ǁ

Samhita Transcription Nonaccented

evā punāno apaḥ svargā asmabhyam tokā tanayāni bhūri ǀ

śam naḥ kṣetramuru jyotīṃṣi soma jyoṅnaḥ sūryam dṛśaye rirīhi ǁ

Padapatha Devanagari Accented

ए॒व । पु॒ना॒नः । अ॒पः । स्वः॑ । गाः । अ॒स्मभ्य॑म् । तो॒का । तन॑यानि । भूरि॑ ।

शम् । नः॒ । क्षेत्र॑म् । उ॒रु । ज्योतीं॑षि । सो॒म॒ । ज्योक् । नः॒ । सूर्य॑म् । दृ॒शये॑ । रि॒री॒हि॒ ॥

Padapatha Devanagari Nonaccented

एव । पुनानः । अपः । स्वः । गाः । अस्मभ्यम् । तोका । तनयानि । भूरि ।

शम् । नः । क्षेत्रम् । उरु । ज्योतींषि । सोम । ज्योक् । नः । सूर्यम् । दृशये । रिरीहि ॥

Padapatha Transcription Accented

evá ǀ punānáḥ ǀ apáḥ ǀ sváḥ ǀ gā́ḥ ǀ asmábhyam ǀ tokā́ ǀ tánayāni ǀ bhū́ri ǀ

śám ǀ naḥ ǀ kṣétram ǀ urú ǀ jyótīṃṣi ǀ soma ǀ jyók ǀ naḥ ǀ sū́ryam ǀ dṛśáye ǀ rirīhi ǁ

Padapatha Transcription Nonaccented

eva ǀ punānaḥ ǀ apaḥ ǀ svaḥ ǀ gāḥ ǀ asmabhyam ǀ tokā ǀ tanayāni ǀ bhūri ǀ

śam ǀ naḥ ǀ kṣetram ǀ uru ǀ jyotīṃṣi ǀ soma ǀ jyok ǀ naḥ ǀ sūryam ǀ dṛśaye ǀ rirīhi ǁ