SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 92

 

1. Info

To:    soma pavamāna
From:   kaśyapa mārīca
Metres:   1st set of styles: nicṛttriṣṭup (2, 4, 5); bhuriktriṣṭup (1); virāṭtrisṭup (3); triṣṭup (6)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.092.01   (Mandala. Sukta. Rik)

7.4.02.01    (Ashtaka. Adhyaya. Varga. Rik)

09.05.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॑ सुवा॒नो हरि॑रं॒शुः प॒वित्रे॒ रथो॒ न स॑र्जि स॒नये॑ हिया॒नः ।

आप॒च्छ्लोक॑मिंद्रि॒यं पू॒यमा॑नः॒ प्रति॑ दे॒वाँ अ॑जुषत॒ प्रयो॑भिः ॥

Samhita Devanagari Nonaccented

परि सुवानो हरिरंशुः पवित्रे रथो न सर्जि सनये हियानः ।

आपच्छ्लोकमिंद्रियं पूयमानः प्रति देवाँ अजुषत प्रयोभिः ॥

Samhita Transcription Accented

pári suvānó háriraṃśúḥ pavítre rátho ná sarji sanáye hiyānáḥ ǀ

ā́pacchlókamindriyám pūyámānaḥ práti devā́m̐ ajuṣata práyobhiḥ ǁ

Samhita Transcription Nonaccented

pari suvāno hariraṃśuḥ pavitre ratho na sarji sanaye hiyānaḥ ǀ

āpacchlokamindriyam pūyamānaḥ prati devām̐ ajuṣata prayobhiḥ ǁ

Padapatha Devanagari Accented

परि॑ । सु॒वा॒नः । हरिः॑ । अं॒शुः । प॒वित्रे॑ । रथः॑ । न । स॒र्जि॒ । स॒नये॑ । हि॒या॒नः ।

आप॑त् । श्लोक॑म् । इ॒न्द्रि॒यम् । पू॒यमा॑नः । प्रति॑ । दे॒वान् । अ॒जु॒ष॒त॒ । प्रयः॑ऽभिः ॥

Padapatha Devanagari Nonaccented

परि । सुवानः । हरिः । अंशुः । पवित्रे । रथः । न । सर्जि । सनये । हियानः ।

आपत् । श्लोकम् । इन्द्रियम् । पूयमानः । प्रति । देवान् । अजुषत । प्रयःऽभिः ॥

Padapatha Transcription Accented

pári ǀ suvānáḥ ǀ háriḥ ǀ aṃśúḥ ǀ pavítre ǀ ráthaḥ ǀ ná ǀ sarji ǀ sanáye ǀ hiyānáḥ ǀ

ā́pat ǀ ślókam ǀ indriyám ǀ pūyámānaḥ ǀ práti ǀ devā́n ǀ ajuṣata ǀ práyaḥ-bhiḥ ǁ

Padapatha Transcription Nonaccented

pari ǀ suvānaḥ ǀ hariḥ ǀ aṃśuḥ ǀ pavitre ǀ rathaḥ ǀ na ǀ sarji ǀ sanaye ǀ hiyānaḥ ǀ

āpat ǀ ślokam ǀ indriyam ǀ pūyamānaḥ ǀ prati ǀ devān ǀ ajuṣata ǀ prayaḥ-bhiḥ ǁ

09.092.02   (Mandala. Sukta. Rik)

7.4.02.02    (Ashtaka. Adhyaya. Varga. Rik)

09.05.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अच्छा॑ नृ॒चक्षा॑ असरत्प॒वित्रे॒ नाम॒ दधा॑नः क॒विर॑स्य॒ योनौ॑ ।

सीद॒न्होते॑व॒ सद॑ने च॒मूषूपे॑मग्म॒न्नृष॑यः स॒प्त विप्राः॑ ॥

Samhita Devanagari Nonaccented

अच्छा नृचक्षा असरत्पवित्रे नाम दधानः कविरस्य योनौ ।

सीदन्होतेव सदने चमूषूपेमग्मन्नृषयः सप्त विप्राः ॥

Samhita Transcription Accented

ácchā nṛcákṣā asaratpavítre nā́ma dádhānaḥ kavírasya yónau ǀ

sī́danhóteva sádane camū́ṣū́pemagmannṛ́ṣayaḥ saptá víprāḥ ǁ

Samhita Transcription Nonaccented

acchā nṛcakṣā asaratpavitre nāma dadhānaḥ kavirasya yonau ǀ

sīdanhoteva sadane camūṣūpemagmannṛṣayaḥ sapta viprāḥ ǁ

Padapatha Devanagari Accented

अच्छ॑ । नृ॒ऽचक्षाः॑ । अ॒स॒र॒त् । प॒वित्रे॑ । नाम॑ । दधा॑नः । क॒विः । अ॒स्य॒ । योनौ॑ ।

सीद॑न् । होता॑ऽइव । सद॑ने । च॒मूषु॑ । उप॑ । ई॒म् । अ॒ग्म॒न् । ऋष॑यः । स॒प्त । विप्राः॑ ॥

Padapatha Devanagari Nonaccented

अच्छ । नृऽचक्षाः । असरत् । पवित्रे । नाम । दधानः । कविः । अस्य । योनौ ।

सीदन् । होताऽइव । सदने । चमूषु । उप । ईम् । अग्मन् । ऋषयः । सप्त । विप्राः ॥

Padapatha Transcription Accented

áccha ǀ nṛ-cákṣāḥ ǀ asarat ǀ pavítre ǀ nā́ma ǀ dádhānaḥ ǀ kavíḥ ǀ asya ǀ yónau ǀ

sī́dan ǀ hótā-iva ǀ sádane ǀ camū́ṣu ǀ úpa ǀ īm ǀ agman ǀ ṛ́ṣayaḥ ǀ saptá ǀ víprāḥ ǁ

Padapatha Transcription Nonaccented

accha ǀ nṛ-cakṣāḥ ǀ asarat ǀ pavitre ǀ nāma ǀ dadhānaḥ ǀ kaviḥ ǀ asya ǀ yonau ǀ

sīdan ǀ hotā-iva ǀ sadane ǀ camūṣu ǀ upa ǀ īm ǀ agman ǀ ṛṣayaḥ ǀ sapta ǀ viprāḥ ǁ

09.092.03   (Mandala. Sukta. Rik)

7.4.02.03    (Ashtaka. Adhyaya. Varga. Rik)

09.05.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र सु॑मे॒धा गा॑तु॒विद्वि॒श्वदे॑वः॒ सोमः॑ पुना॒नः सद॑ एति॒ नित्यं॑ ।

भुव॒द्विश्वे॑षु॒ काव्ये॑षु॒ रंतानु॒ जना॑न्यतते॒ पंच॒ धीरः॑ ॥

Samhita Devanagari Nonaccented

प्र सुमेधा गातुविद्विश्वदेवः सोमः पुनानः सद एति नित्यं ।

भुवद्विश्वेषु काव्येषु रंतानु जनान्यतते पंच धीरः ॥

Samhita Transcription Accented

prá sumedhā́ gātuvídviśvádevaḥ sómaḥ punānáḥ sáda eti nítyam ǀ

bhúvadvíśveṣu kā́vyeṣu rántā́nu jánānyatate páñca dhī́raḥ ǁ

Samhita Transcription Nonaccented

pra sumedhā gātuvidviśvadevaḥ somaḥ punānaḥ sada eti nityam ǀ

bhuvadviśveṣu kāvyeṣu rantānu janānyatate pañca dhīraḥ ǁ

Padapatha Devanagari Accented

प्र । सु॒ऽमे॒धाः । गा॒तु॒ऽवित् । वि॒श्वऽदे॑वः । सोमः॑ । पु॒ना॒नः । सदः॑ । ए॒ति॒ । नित्य॑म् ।

भुव॑त् । विश्वे॑षु । काव्ये॑षु । रन्ता॑ । अनु॑ । जना॑न् । य॒त॒ते॒ । पञ्च॑ । धीरः॑ ॥

Padapatha Devanagari Nonaccented

प्र । सुऽमेधाः । गातुऽवित् । विश्वऽदेवः । सोमः । पुनानः । सदः । एति । नित्यम् ।

भुवत् । विश्वेषु । काव्येषु । रन्ता । अनु । जनान् । यतते । पञ्च । धीरः ॥

Padapatha Transcription Accented

prá ǀ su-medhā́ḥ ǀ gātu-vít ǀ viśvá-devaḥ ǀ sómaḥ ǀ punānáḥ ǀ sádaḥ ǀ eti ǀ nítyam ǀ

bhúvat ǀ víśveṣu ǀ kā́vyeṣu ǀ rántā ǀ ánu ǀ jánān ǀ yatate ǀ páñca ǀ dhī́raḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ su-medhāḥ ǀ gātu-vit ǀ viśva-devaḥ ǀ somaḥ ǀ punānaḥ ǀ sadaḥ ǀ eti ǀ nityam ǀ

bhuvat ǀ viśveṣu ǀ kāvyeṣu ǀ rantā ǀ anu ǀ janān ǀ yatate ǀ pañca ǀ dhīraḥ ǁ

09.092.04   (Mandala. Sukta. Rik)

7.4.02.04    (Ashtaka. Adhyaya. Varga. Rik)

09.05.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तव॒ त्ये सो॑म पवमान नि॒ण्ये विश्वे॑ दे॒वास्त्रय॑ एकाद॒शासः॑ ।

दश॑ स्व॒धाभि॒रधि॒ सानो॒ अव्ये॑ मृ॒जंति॑ त्वा न॒द्यः॑ स॒प्त य॒ह्वीः ॥

Samhita Devanagari Nonaccented

तव त्ये सोम पवमान निण्ये विश्वे देवास्त्रय एकादशासः ।

दश स्वधाभिरधि सानो अव्ये मृजंति त्वा नद्यः सप्त यह्वीः ॥

Samhita Transcription Accented

táva tyé soma pavamāna niṇyé víśve devā́stráya ekādaśā́saḥ ǀ

dáśa svadhā́bhirádhi sā́no ávye mṛjánti tvā nadyáḥ saptá yahvī́ḥ ǁ

Samhita Transcription Nonaccented

tava tye soma pavamāna niṇye viśve devāstraya ekādaśāsaḥ ǀ

daśa svadhābhiradhi sāno avye mṛjanti tvā nadyaḥ sapta yahvīḥ ǁ

Padapatha Devanagari Accented

तव॑ । त्ये । सो॒म॒ । प॒व॒मा॒न॒ । नि॒ण्ये । विश्वे॑ । दे॒वाः । त्रयः॑ । ए॒का॒द॒शासः॑ ।

दश॑ । स्व॒धाभिः॑ । अधि॑ । सानौ॑ । अव्ये॑ । मृ॒जन्ति॑ । त्वा॒ । न॒द्यः॑ । स॒प्त । य॒ह्वीः ॥

Padapatha Devanagari Nonaccented

तव । त्ये । सोम । पवमान । निण्ये । विश्वे । देवाः । त्रयः । एकादशासः ।

दश । स्वधाभिः । अधि । सानौ । अव्ये । मृजन्ति । त्वा । नद्यः । सप्त । यह्वीः ॥

Padapatha Transcription Accented

táva ǀ tyé ǀ soma ǀ pavamāna ǀ niṇyé ǀ víśve ǀ devā́ḥ ǀ tráyaḥ ǀ ekādaśā́saḥ ǀ

dáśa ǀ svadhā́bhiḥ ǀ ádhi ǀ sā́nau ǀ ávye ǀ mṛjánti ǀ tvā ǀ nadyáḥ ǀ saptá ǀ yahvī́ḥ ǁ

Padapatha Transcription Nonaccented

tava ǀ tye ǀ soma ǀ pavamāna ǀ niṇye ǀ viśve ǀ devāḥ ǀ trayaḥ ǀ ekādaśāsaḥ ǀ

daśa ǀ svadhābhiḥ ǀ adhi ǀ sānau ǀ avye ǀ mṛjanti ǀ tvā ǀ nadyaḥ ǀ sapta ǀ yahvīḥ ǁ

09.092.05   (Mandala. Sukta. Rik)

7.4.02.05    (Ashtaka. Adhyaya. Varga. Rik)

09.05.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तन्नु स॒त्यं पव॑मानस्यास्तु॒ यत्र॒ विश्वे॑ का॒रवः॑ सं॒नसं॑त ।

ज्योति॒र्यदह्ने॒ अकृ॑णोदु लो॒कं प्राव॒न्मनुं॒ दस्य॑वे कर॒भीकं॑ ॥

Samhita Devanagari Nonaccented

तन्नु सत्यं पवमानस्यास्तु यत्र विश्वे कारवः संनसंत ।

ज्योतिर्यदह्ने अकृणोदु लोकं प्रावन्मनुं दस्यवे करभीकं ॥

Samhita Transcription Accented

tánnú satyám pávamānasyāstu yátra víśve kārávaḥ saṃnásanta ǀ

jyótiryádáhne ákṛṇodu lokám prā́vanmánum dásyave karabhī́kam ǁ

Samhita Transcription Nonaccented

tannu satyam pavamānasyāstu yatra viśve kāravaḥ saṃnasanta ǀ

jyotiryadahne akṛṇodu lokam prāvanmanum dasyave karabhīkam ǁ

Padapatha Devanagari Accented

तत् । नु । स॒त्यम् । पव॑मानस्य । अ॒स्तु॒ । यत्र॑ । विश्वे॑ । का॒रवः॑ । स॒म्ऽनस॑न्त ।

ज्योतिः॑ । यत् । अह्ने॑ । अकृ॑णोत् । ऊं॒ इति॑ । लो॒कम् । प्र । आ॒व॒त् । मनु॑म् । दस्य॑वे । कः॒ । अ॒भीक॑म् ॥

Padapatha Devanagari Nonaccented

तत् । नु । सत्यम् । पवमानस्य । अस्तु । यत्र । विश्वे । कारवः । सम्ऽनसन्त ।

ज्योतिः । यत् । अह्ने । अकृणोत् । ऊं इति । लोकम् । प्र । आवत् । मनुम् । दस्यवे । कः । अभीकम् ॥

Padapatha Transcription Accented

tát ǀ nú ǀ satyám ǀ pávamānasya ǀ astu ǀ yátra ǀ víśve ǀ kārávaḥ ǀ sam-násanta ǀ

jyótiḥ ǀ yát ǀ áhne ǀ ákṛṇot ǀ ūṃ íti ǀ lokám ǀ prá ǀ āvat ǀ mánum ǀ dásyave ǀ kaḥ ǀ abhī́kam ǁ

Padapatha Transcription Nonaccented

tat ǀ nu ǀ satyam ǀ pavamānasya ǀ astu ǀ yatra ǀ viśve ǀ kāravaḥ ǀ sam-nasanta ǀ

jyotiḥ ǀ yat ǀ ahne ǀ akṛṇot ǀ ūṃ iti ǀ lokam ǀ pra ǀ āvat ǀ manum ǀ dasyave ǀ kaḥ ǀ abhīkam ǁ

09.092.06   (Mandala. Sukta. Rik)

7.4.02.06    (Ashtaka. Adhyaya. Varga. Rik)

09.05.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॒ सद्मे॑व पशु॒मांति॒ होता॒ राजा॒ न स॒त्यः समि॑तीरिया॒नः ।

सोमः॑ पुना॒नः क॒लशाँ॑ अयासी॒त्सीद॑न्मृ॒गो न म॑हि॒षो वने॑षु ॥

Samhita Devanagari Nonaccented

परि सद्मेव पशुमांति होता राजा न सत्यः समितीरियानः ।

सोमः पुनानः कलशाँ अयासीत्सीदन्मृगो न महिषो वनेषु ॥

Samhita Transcription Accented

pári sádmeva paśumā́nti hótā rā́jā ná satyáḥ sámitīriyānáḥ ǀ

sómaḥ punānáḥ kaláśām̐ ayāsītsī́danmṛgó ná mahiṣó váneṣu ǁ

Samhita Transcription Nonaccented

pari sadmeva paśumānti hotā rājā na satyaḥ samitīriyānaḥ ǀ

somaḥ punānaḥ kalaśām̐ ayāsītsīdanmṛgo na mahiṣo vaneṣu ǁ

Padapatha Devanagari Accented

परि॑ । सद्म॑ऽइव । प॒शु॒ऽमन्ति॑ । होता॑ । राजा॑ । न । स॒त्यः । सम्ऽइ॑तीः । इ॒या॒नः ।

सोमः॑ । पु॒ना॒नः । क॒लशा॑न् । अ॒या॒सी॒त् । सीद॑न् । मृ॒गः । न । म॒हि॒षः । वने॑षु ॥

Padapatha Devanagari Nonaccented

परि । सद्मऽइव । पशुऽमन्ति । होता । राजा । न । सत्यः । सम्ऽइतीः । इयानः ।

सोमः । पुनानः । कलशान् । अयासीत् । सीदन् । मृगः । न । महिषः । वनेषु ॥

Padapatha Transcription Accented

pári ǀ sádma-iva ǀ paśu-mánti ǀ hótā ǀ rā́jā ǀ ná ǀ satyáḥ ǀ sám-itīḥ ǀ iyānáḥ ǀ

sómaḥ ǀ punānáḥ ǀ kaláśān ǀ ayāsīt ǀ sī́dan ǀ mṛgáḥ ǀ ná ǀ mahiṣáḥ ǀ váneṣu ǁ

Padapatha Transcription Nonaccented

pari ǀ sadma-iva ǀ paśu-manti ǀ hotā ǀ rājā ǀ na ǀ satyaḥ ǀ sam-itīḥ ǀ iyānaḥ ǀ

somaḥ ǀ punānaḥ ǀ kalaśān ǀ ayāsīt ǀ sīdan ǀ mṛgaḥ ǀ na ǀ mahiṣaḥ ǀ vaneṣu ǁ