SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 93

 

1. Info

To:    soma pavamāna
From:   nodhas gautama
Metres:   1st set of styles: virāṭtrisṭup (1, 3, 4); triṣṭup (2); pādanicṛttriṣṭup (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.093.01   (Mandala. Sukta. Rik)

7.4.03.01    (Ashtaka. Adhyaya. Varga. Rik)

09.05.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सा॒क॒मुक्षो॑ मर्जयंत॒ स्वसा॑रो॒ दश॒ धीर॑स्य धी॒तयो॒ धनु॑त्रीः ।

हरिः॒ पर्य॑द्रव॒ज्जाः सूर्य॑स्य॒ द्रोणं॑ ननक्षे॒ अत्यो॒ न वा॒जी ॥

Samhita Devanagari Nonaccented

साकमुक्षो मर्जयंत स्वसारो दश धीरस्य धीतयो धनुत्रीः ।

हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी ॥

Samhita Transcription Accented

sākamúkṣo marjayanta svásāro dáśa dhī́rasya dhītáyo dhánutrīḥ ǀ

háriḥ páryadravajjā́ḥ sū́ryasya dróṇam nanakṣe átyo ná vājī́ ǁ

Samhita Transcription Nonaccented

sākamukṣo marjayanta svasāro daśa dhīrasya dhītayo dhanutrīḥ ǀ

hariḥ paryadravajjāḥ sūryasya droṇam nanakṣe atyo na vājī ǁ

Padapatha Devanagari Accented

सा॒क॒म्ऽउक्षः॑ । म॒र्ज॒य॒न्त॒ । स्वसा॑रः । दश॑ । धीर॑स्य । धी॒तयः॑ । धनु॑त्रीः ।

हरिः॑ । परि॑ । अ॒द्र॒व॒त् । जाः । सूर्य॑स्य । द्रोण॑म् । न॒न॒क्षे॒ । अत्यः॑ । न । वा॒जी ॥

Padapatha Devanagari Nonaccented

साकम्ऽउक्षः । मर्जयन्त । स्वसारः । दश । धीरस्य । धीतयः । धनुत्रीः ।

हरिः । परि । अद्रवत् । जाः । सूर्यस्य । द्रोणम् । ननक्षे । अत्यः । न । वाजी ॥

Padapatha Transcription Accented

sākam-úkṣaḥ ǀ marjayanta ǀ svásāraḥ ǀ dáśa ǀ dhī́rasya ǀ dhītáyaḥ ǀ dhánutrīḥ ǀ

háriḥ ǀ pári ǀ adravat ǀ jā́ḥ ǀ sū́ryasya ǀ dróṇam ǀ nanakṣe ǀ átyaḥ ǀ ná ǀ vājī́ ǁ

Padapatha Transcription Nonaccented

sākam-ukṣaḥ ǀ marjayanta ǀ svasāraḥ ǀ daśa ǀ dhīrasya ǀ dhītayaḥ ǀ dhanutrīḥ ǀ

hariḥ ǀ pari ǀ adravat ǀ jāḥ ǀ sūryasya ǀ droṇam ǀ nanakṣe ǀ atyaḥ ǀ na ǀ vājī ǁ

09.093.02   (Mandala. Sukta. Rik)

7.4.03.02    (Ashtaka. Adhyaya. Varga. Rik)

09.05.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सं मा॒तृभि॒र्न शिशु॑र्वावशा॒नो वृषा॑ दधन्वे पुरु॒वारो॑ अ॒द्भिः ।

मर्यो॒ न योषा॑म॒भि नि॑ष्कृ॒तं यन्त्सं ग॑च्छते क॒लश॑ उ॒स्रिया॑भिः ॥

Samhita Devanagari Nonaccented

सं मातृभिर्न शिशुर्वावशानो वृषा दधन्वे पुरुवारो अद्भिः ।

मर्यो न योषामभि निष्कृतं यन्त्सं गच्छते कलश उस्रियाभिः ॥

Samhita Transcription Accented

sám mātṛ́bhirná śíśurvāvaśānó vṛ́ṣā dadhanve puruvā́ro adbhíḥ ǀ

máryo ná yóṣāmabhí niṣkṛtám yántsám gacchate kaláśa usríyābhiḥ ǁ

Samhita Transcription Nonaccented

sam mātṛbhirna śiśurvāvaśāno vṛṣā dadhanve puruvāro adbhiḥ ǀ

maryo na yoṣāmabhi niṣkṛtam yantsam gacchate kalaśa usriyābhiḥ ǁ

Padapatha Devanagari Accented

सम् । मा॒तृऽभिः॑ । न । शिशुः॑ । वा॒व॒शा॒नः । वृषा॑ । द॒ध॒न्वे॒ । पु॒रु॒ऽवारः॑ । अ॒त्ऽभिः ।

मर्यः॑ । न । योषा॑म् । अ॒भि । निः॒ऽकृ॒तम् । यन् । सम् । ग॒च्छ॒ते॒ । क॒लशे॑ । उ॒स्रिया॑भिः ॥

Padapatha Devanagari Nonaccented

सम् । मातृऽभिः । न । शिशुः । वावशानः । वृषा । दधन्वे । पुरुऽवारः । अत्ऽभिः ।

मर्यः । न । योषाम् । अभि । निःऽकृतम् । यन् । सम् । गच्छते । कलशे । उस्रियाभिः ॥

Padapatha Transcription Accented

sám ǀ mātṛ́-bhiḥ ǀ ná ǀ śíśuḥ ǀ vāvaśānáḥ ǀ vṛ́ṣā ǀ dadhanve ǀ puru-vā́raḥ ǀ at-bhíḥ ǀ

máryaḥ ǀ ná ǀ yóṣām ǀ abhí ǀ niḥ-kṛtám ǀ yán ǀ sám ǀ gacchate ǀ kaláśe ǀ usríyābhiḥ ǁ

Padapatha Transcription Nonaccented

sam ǀ mātṛ-bhiḥ ǀ na ǀ śiśuḥ ǀ vāvaśānaḥ ǀ vṛṣā ǀ dadhanve ǀ puru-vāraḥ ǀ at-bhiḥ ǀ

maryaḥ ǀ na ǀ yoṣām ǀ abhi ǀ niḥ-kṛtam ǀ yan ǀ sam ǀ gacchate ǀ kalaśe ǀ usriyābhiḥ ǁ

09.093.03   (Mandala. Sukta. Rik)

7.4.03.03    (Ashtaka. Adhyaya. Varga. Rik)

09.05.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त प्र पि॑प्य॒ ऊध॒रघ्न्या॑या॒ इंदु॒र्धारा॑भिः सचते सुमे॒धाः ।

मू॒र्धानं॒ गावः॒ पय॑सा च॒मूष्व॒भि श्री॑णंति॒ वसु॑भि॒र्न नि॒क्तैः ॥

Samhita Devanagari Nonaccented

उत प्र पिप्य ऊधरघ्न्याया इंदुर्धाराभिः सचते सुमेधाः ।

मूर्धानं गावः पयसा चमूष्वभि श्रीणंति वसुभिर्न निक्तैः ॥

Samhita Transcription Accented

utá prá pipya ū́dharághnyāyā índurdhā́rābhiḥ sacate sumedhā́ḥ ǀ

mūrdhā́nam gā́vaḥ páyasā camū́ṣvabhí śrīṇanti vásubhirná niktáiḥ ǁ

Samhita Transcription Nonaccented

uta pra pipya ūdharaghnyāyā indurdhārābhiḥ sacate sumedhāḥ ǀ

mūrdhānam gāvaḥ payasā camūṣvabhi śrīṇanti vasubhirna niktaiḥ ǁ

Padapatha Devanagari Accented

उ॒त । प्र । पि॒प्ये॒ । ऊधः॑ । अघ्न्या॑याः । इन्दुः॑ । धारा॑भिः । स॒च॒ते॒ । सु॒ऽमे॒धाः ।

मू॒र्धान॑म् । गावः॑ । पय॑सा । च॒मूषु॑ । अ॒भि । श्री॒ण॒न्ति॒ । वसु॑ऽभिः । न । नि॒क्तैः ॥

Padapatha Devanagari Nonaccented

उत । प्र । पिप्ये । ऊधः । अघ्न्यायाः । इन्दुः । धाराभिः । सचते । सुऽमेधाः ।

मूर्धानम् । गावः । पयसा । चमूषु । अभि । श्रीणन्ति । वसुऽभिः । न । निक्तैः ॥

Padapatha Transcription Accented

utá ǀ prá ǀ pipye ǀ ū́dhaḥ ǀ ághnyāyāḥ ǀ índuḥ ǀ dhā́rābhiḥ ǀ sacate ǀ su-medhā́ḥ ǀ

mūrdhā́nam ǀ gā́vaḥ ǀ páyasā ǀ camū́ṣu ǀ abhí ǀ śrīṇanti ǀ vásu-bhiḥ ǀ ná ǀ niktáiḥ ǁ

Padapatha Transcription Nonaccented

uta ǀ pra ǀ pipye ǀ ūdhaḥ ǀ aghnyāyāḥ ǀ induḥ ǀ dhārābhiḥ ǀ sacate ǀ su-medhāḥ ǀ

mūrdhānam ǀ gāvaḥ ǀ payasā ǀ camūṣu ǀ abhi ǀ śrīṇanti ǀ vasu-bhiḥ ǀ na ǀ niktaiḥ ǁ

09.093.04   (Mandala. Sukta. Rik)

7.4.03.04    (Ashtaka. Adhyaya. Varga. Rik)

09.05.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नो॑ दे॒वेभिः॑ पवमान र॒देंदो॑ र॒यिम॒श्विनं॑ वावशा॒नः ।

र॒थि॒रा॒यता॑मुश॒ती पुरं॑धिरस्म॒द्र्य१॒॑गा दा॒वने॒ वसू॑नां ॥

Samhita Devanagari Nonaccented

स नो देवेभिः पवमान रदेंदो रयिमश्विनं वावशानः ।

रथिरायतामुशती पुरंधिरस्मद्र्यगा दावने वसूनां ॥

Samhita Transcription Accented

sá no devébhiḥ pavamāna radéndo rayímaśvínam vāvaśānáḥ ǀ

rathirāyátāmuśatī́ púraṃdhirasmadryágā́ dāváne vásūnām ǁ

Samhita Transcription Nonaccented

sa no devebhiḥ pavamāna radendo rayimaśvinam vāvaśānaḥ ǀ

rathirāyatāmuśatī puraṃdhirasmadryagā dāvane vasūnām ǁ

Padapatha Devanagari Accented

सः । नः॒ । दे॒वेभिः॑ । प॒व॒मा॒न॒ । र॒द॒ । इन्दो॒ इति॑ । र॒यिम् । अ॒श्विन॑म् । वा॒व॒शा॒नः ।

र॒थि॒रा॒यता॑म् । उ॒श॒ती । पुर॑म्ऽधिः । अ॒स्म॒द्र्य॑क् । आ । दा॒वने॑ । वसू॑नाम् ॥

Padapatha Devanagari Nonaccented

सः । नः । देवेभिः । पवमान । रद । इन्दो इति । रयिम् । अश्विनम् । वावशानः ।

रथिरायताम् । उशती । पुरम्ऽधिः । अस्मद्र्यक् । आ । दावने । वसूनाम् ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ devébhiḥ ǀ pavamāna ǀ rada ǀ índo íti ǀ rayím ǀ aśvínam ǀ vāvaśānáḥ ǀ

rathirāyátām ǀ uśatī́ ǀ púram-dhiḥ ǀ asmadryák ǀ ā́ ǀ dāváne ǀ vásūnām ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ devebhiḥ ǀ pavamāna ǀ rada ǀ indo iti ǀ rayim ǀ aśvinam ǀ vāvaśānaḥ ǀ

rathirāyatām ǀ uśatī ǀ puram-dhiḥ ǀ asmadryak ǀ ā ǀ dāvane ǀ vasūnām ǁ

09.093.05   (Mandala. Sukta. Rik)

7.4.03.05    (Ashtaka. Adhyaya. Varga. Rik)

09.05.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू नो॑ र॒यिमुप॑ मास्व नृ॒वंतं॑ पुना॒नो वा॒ताप्यं॑ वि॒श्वश्चं॑द्रं ।

प्र वं॑दि॒तुरिं॑दो ता॒र्यायुः॑ प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥

Samhita Devanagari Nonaccented

नू नो रयिमुप मास्व नृवंतं पुनानो वाताप्यं विश्वश्चंद्रं ।

प्र वंदितुरिंदो तार्यायुः प्रातर्मक्षू धियावसुर्जगम्यात् ॥

Samhita Transcription Accented

nū́ no rayímúpa māsva nṛvántam punānó vātā́pyam viśváścandram ǀ

prá vanditúrindo tāryā́yuḥ prātármakṣū́ dhiyā́vasurjagamyāt ǁ

Samhita Transcription Nonaccented

nū no rayimupa māsva nṛvantam punāno vātāpyam viśvaścandram ǀ

pra vanditurindo tāryāyuḥ prātarmakṣū dhiyāvasurjagamyāt ǁ

Padapatha Devanagari Accented

नु । नः॒ । र॒यिम् । उप॑ । मा॒स्व॒ । नृ॒ऽवन्त॑म् । पु॒ना॒नः । वा॒ताप्य॑म् । वि॒श्वऽच॑न्द्रम् ।

प्र । व॒न्दि॒तुः । इ॒न्दो॒ इति॑ । ता॒रि॒ । आयुः॑ । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥

Padapatha Devanagari Nonaccented

नु । नः । रयिम् । उप । मास्व । नृऽवन्तम् । पुनानः । वाताप्यम् । विश्वऽचन्द्रम् ।

प्र । वन्दितुः । इन्दो इति । तारि । आयुः । प्रातः । मक्षु । धियाऽवसुः । जगम्यात् ॥

Padapatha Transcription Accented

nú ǀ naḥ ǀ rayím ǀ úpa ǀ māsva ǀ nṛ-vántam ǀ punānáḥ ǀ vātā́pyam ǀ viśvá-candram ǀ

prá ǀ vanditúḥ ǀ indo íti ǀ tāri ǀ ā́yuḥ ǀ prātáḥ ǀ makṣú ǀ dhiyā́-vasuḥ ǀ jagamyāt ǁ

Padapatha Transcription Nonaccented

nu ǀ naḥ ǀ rayim ǀ upa ǀ māsva ǀ nṛ-vantam ǀ punānaḥ ǀ vātāpyam ǀ viśva-candram ǀ

pra ǀ vandituḥ ǀ indo iti ǀ tāri ǀ āyuḥ ǀ prātaḥ ǀ makṣu ǀ dhiyā-vasuḥ ǀ jagamyāt ǁ