SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 94

 

1. Info

To:    soma pavamāna
From:   kaṇva ghaura
Metres:   1st set of styles: virāṭtrisṭup (2, 3, 5); nicṛttriṣṭup (1); triṣṭup (4)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.094.01   (Mandala. Sukta. Rik)

7.4.04.01    (Ashtaka. Adhyaya. Varga. Rik)

09.05.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधि॒ यद॑स्मिन्वा॒जिनी॑व॒ शुभः॒ स्पर्धं॑ते॒ धियः॒ सूर्ये॒ न विशः॑ ।

अ॒पो वृ॑णा॒नः प॑वते कवी॒यन्व्र॒जं न प॑शु॒वर्ध॑नाय॒ मन्म॑ ॥

Samhita Devanagari Nonaccented

अधि यदस्मिन्वाजिनीव शुभः स्पर्धंते धियः सूर्ये न विशः ।

अपो वृणानः पवते कवीयन्व्रजं न पशुवर्धनाय मन्म ॥

Samhita Transcription Accented

ádhi yádasminvājínīva śúbhaḥ spárdhante dhíyaḥ sū́rye ná víśaḥ ǀ

apó vṛṇānáḥ pavate kavīyánvrajám ná paśuvárdhanāya mánma ǁ

Samhita Transcription Nonaccented

adhi yadasminvājinīva śubhaḥ spardhante dhiyaḥ sūrye na viśaḥ ǀ

apo vṛṇānaḥ pavate kavīyanvrajam na paśuvardhanāya manma ǁ

Padapatha Devanagari Accented

अधि॑ । यत् । अ॒स्मि॒न् । वा॒जिनि॑ऽइव । शुभः॑ । स्पर्ध॑न्ते । धियः॑ । सूर्ये॑ । न । विशः॑ ।

अ॒पः । वृ॒णा॒नः । प॒व॒ते॒ । क॒वि॒ऽयन् । व्र॒जम् । न । प॒शु॒ऽवर्ध॑नाय । मन्म॑ ॥

Padapatha Devanagari Nonaccented

अधि । यत् । अस्मिन् । वाजिनिऽइव । शुभः । स्पर्धन्ते । धियः । सूर्ये । न । विशः ।

अपः । वृणानः । पवते । कविऽयन् । व्रजम् । न । पशुऽवर्धनाय । मन्म ॥

Padapatha Transcription Accented

ádhi ǀ yát ǀ asmin ǀ vājíni-iva ǀ śúbhaḥ ǀ spárdhante ǀ dhíyaḥ ǀ sū́rye ǀ ná ǀ víśaḥ ǀ

apáḥ ǀ vṛṇānáḥ ǀ pavate ǀ kavi-yán ǀ vrajám ǀ ná ǀ paśu-várdhanāya ǀ mánma ǁ

Padapatha Transcription Nonaccented

adhi ǀ yat ǀ asmin ǀ vājini-iva ǀ śubhaḥ ǀ spardhante ǀ dhiyaḥ ǀ sūrye ǀ na ǀ viśaḥ ǀ

apaḥ ǀ vṛṇānaḥ ǀ pavate ǀ kavi-yan ǀ vrajam ǀ na ǀ paśu-vardhanāya ǀ manma ǁ

09.094.02   (Mandala. Sukta. Rik)

7.4.04.02    (Ashtaka. Adhyaya. Varga. Rik)

09.05.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्वि॒ता व्यू॒र्ण्वन्न॒मृत॑स्य॒ धाम॑ स्व॒र्विदे॒ भुव॑नानि प्रथंत ।

धियः॑ पिन्वा॒नाः स्वस॑रे॒ न गाव॑ ऋता॒यंती॑र॒भि वा॑वश्र॒ इंदुं॑ ॥

Samhita Devanagari Nonaccented

द्विता व्यूर्ण्वन्नमृतस्य धाम स्वर्विदे भुवनानि प्रथंत ।

धियः पिन्वानाः स्वसरे न गाव ऋतायंतीरभि वावश्र इंदुं ॥

Samhita Transcription Accented

dvitā́ vyūrṇvánnamṛ́tasya dhā́ma svarvíde bhúvanāni prathanta ǀ

dhíyaḥ pinvānā́ḥ svásare ná gā́va ṛtāyántīrabhí vāvaśra índum ǁ

Samhita Transcription Nonaccented

dvitā vyūrṇvannamṛtasya dhāma svarvide bhuvanāni prathanta ǀ

dhiyaḥ pinvānāḥ svasare na gāva ṛtāyantīrabhi vāvaśra indum ǁ

Padapatha Devanagari Accented

द्वि॒ता । वि॒ऽऊ॒र्ण्वन् । अ॒मृत॑स्य । धाम॑ । स्वः॒ऽविदे॑ । भुव॑नानि । प्र॒थ॒न्त॒ ।

धियः॑ । पि॒न्वा॒नाः । स्वस॑रे । न । गावः॑ । ऋ॒त॒ऽयन्तीः॑ । अ॒भि । वा॒व॒श्रे॒ । इन्दु॑म् ॥

Padapatha Devanagari Nonaccented

द्विता । विऽऊर्ण्वन् । अमृतस्य । धाम । स्वःऽविदे । भुवनानि । प्रथन्त ।

धियः । पिन्वानाः । स्वसरे । न । गावः । ऋतऽयन्तीः । अभि । वावश्रे । इन्दुम् ॥

Padapatha Transcription Accented

dvitā́ ǀ vi-ūrṇván ǀ amṛ́tasya ǀ dhā́ma ǀ svaḥ-víde ǀ bhúvanāni ǀ prathanta ǀ

dhíyaḥ ǀ pinvānā́ḥ ǀ svásare ǀ ná ǀ gā́vaḥ ǀ ṛta-yántīḥ ǀ abhí ǀ vāvaśre ǀ índum ǁ

Padapatha Transcription Nonaccented

dvitā ǀ vi-ūrṇvan ǀ amṛtasya ǀ dhāma ǀ svaḥ-vide ǀ bhuvanāni ǀ prathanta ǀ

dhiyaḥ ǀ pinvānāḥ ǀ svasare ǀ na ǀ gāvaḥ ǀ ṛta-yantīḥ ǀ abhi ǀ vāvaśre ǀ indum ǁ

09.094.03   (Mandala. Sukta. Rik)

7.4.04.03    (Ashtaka. Adhyaya. Varga. Rik)

09.05.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॒ यत्क॒विः काव्या॒ भर॑ते॒ शूरो॒ न रथो॒ भुव॑नानि॒ विश्वा॑ ।

दे॒वेषु॒ यशो॒ मर्ता॑य॒ भूषं॒दक्षा॑य रा॒यः पु॑रु॒भूषु॒ नव्यः॑ ॥

Samhita Devanagari Nonaccented

परि यत्कविः काव्या भरते शूरो न रथो भुवनानि विश्वा ।

देवेषु यशो मर्ताय भूषंदक्षाय रायः पुरुभूषु नव्यः ॥

Samhita Transcription Accented

pári yátkavíḥ kā́vyā bhárate śū́ro ná rátho bhúvanāni víśvā ǀ

devéṣu yáśo mártāya bhū́ṣandákṣāya rāyáḥ purubhū́ṣu návyaḥ ǁ

Samhita Transcription Nonaccented

pari yatkaviḥ kāvyā bharate śūro na ratho bhuvanāni viśvā ǀ

deveṣu yaśo martāya bhūṣandakṣāya rāyaḥ purubhūṣu navyaḥ ǁ

Padapatha Devanagari Accented

परि॑ । यत् । क॒विः । काव्या॑ । भर॑ते । शूरः॑ । न । रथः॑ । भुव॑नानि । विश्वा॑ ।

दे॒वेषु॑ । यशः॑ । मर्ता॑य । भूष॑न् । दक्षा॑य । रा॒यः । पु॒रु॒ऽभूषु॑ । नव्यः॑ ॥

Padapatha Devanagari Nonaccented

परि । यत् । कविः । काव्या । भरते । शूरः । न । रथः । भुवनानि । विश्वा ।

देवेषु । यशः । मर्ताय । भूषन् । दक्षाय । रायः । पुरुऽभूषु । नव्यः ॥

Padapatha Transcription Accented

pári ǀ yát ǀ kavíḥ ǀ kā́vyā ǀ bhárate ǀ śū́raḥ ǀ ná ǀ ráthaḥ ǀ bhúvanāni ǀ víśvā ǀ

devéṣu ǀ yáśaḥ ǀ mártāya ǀ bhū́ṣan ǀ dákṣāya ǀ rāyáḥ ǀ puru-bhū́ṣu ǀ návyaḥ ǁ

Padapatha Transcription Nonaccented

pari ǀ yat ǀ kaviḥ ǀ kāvyā ǀ bharate ǀ śūraḥ ǀ na ǀ rathaḥ ǀ bhuvanāni ǀ viśvā ǀ

deveṣu ǀ yaśaḥ ǀ martāya ǀ bhūṣan ǀ dakṣāya ǀ rāyaḥ ǀ puru-bhūṣu ǀ navyaḥ ǁ

09.094.04   (Mandala. Sukta. Rik)

7.4.04.04    (Ashtaka. Adhyaya. Varga. Rik)

09.05.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्रि॒ये जा॒तः श्रि॒य आ निरि॑याय॒ श्रियं॒ वयो॑ जरि॒तृभ्यो॑ दधाति ।

श्रियं॒ वसा॑ना अमृत॒त्वमा॑य॒न्भवं॑ति स॒त्या स॑मि॒था मि॒तद्रौ॑ ॥

Samhita Devanagari Nonaccented

श्रिये जातः श्रिय आ निरियाय श्रियं वयो जरितृभ्यो दधाति ।

श्रियं वसाना अमृतत्वमायन्भवंति सत्या समिथा मितद्रौ ॥

Samhita Transcription Accented

śriyé jātáḥ śriyá ā́ níriyāya śríyam váyo jaritṛ́bhyo dadhāti ǀ

śríyam vásānā amṛtatvámāyanbhávanti satyā́ samithā́ mitádrau ǁ

Samhita Transcription Nonaccented

śriye jātaḥ śriya ā niriyāya śriyam vayo jaritṛbhyo dadhāti ǀ

śriyam vasānā amṛtatvamāyanbhavanti satyā samithā mitadrau ǁ

Padapatha Devanagari Accented

श्रि॒ये । जा॒तः । श्रि॒ये । आ । निः । इ॒या॒य॒ । श्रिय॑म् । वयः॑ । ज॒रि॒तृऽभ्यः॑ । द॒धा॒ति॒ ।

श्रिय॑म् । वसा॑नाः । अ॒मृ॒त॒ऽत्वम् । आ॒य॒न् । भव॑न्ति । स॒त्या । स॒म्ऽइ॒था । मि॒तऽद्रौ॑ ॥

Padapatha Devanagari Nonaccented

श्रिये । जातः । श्रिये । आ । निः । इयाय । श्रियम् । वयः । जरितृऽभ्यः । दधाति ।

श्रियम् । वसानाः । अमृतऽत्वम् । आयन् । भवन्ति । सत्या । सम्ऽइथा । मितऽद्रौ ॥

Padapatha Transcription Accented

śriyé ǀ jātáḥ ǀ śriyé ǀ ā́ ǀ níḥ ǀ iyāya ǀ śríyam ǀ váyaḥ ǀ jaritṛ́-bhyaḥ ǀ dadhāti ǀ

śríyam ǀ vásānāḥ ǀ amṛta-tvám ǀ āyan ǀ bhávanti ǀ satyā́ ǀ sam-ithā́ ǀ mitá-drau ǁ

Padapatha Transcription Nonaccented

śriye ǀ jātaḥ ǀ śriye ǀ ā ǀ niḥ ǀ iyāya ǀ śriyam ǀ vayaḥ ǀ jaritṛ-bhyaḥ ǀ dadhāti ǀ

śriyam ǀ vasānāḥ ǀ amṛta-tvam ǀ āyan ǀ bhavanti ǀ satyā ǀ sam-ithā ǀ mita-drau ǁ

09.094.05   (Mandala. Sukta. Rik)

7.4.04.05    (Ashtaka. Adhyaya. Varga. Rik)

09.05.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इष॒मूर्ज॑म॒भ्य१॒॑र्षाश्वं॒ गामु॒रु ज्योतिः॑ कृणुहि॒ मत्सि॑ दे॒वान् ।

विश्वा॑नि॒ हि सु॒षहा॒ तानि॒ तुभ्यं॒ पव॑मान॒ बाध॑से सोम॒ शत्रू॑न् ॥

Samhita Devanagari Nonaccented

इषमूर्जमभ्यर्षाश्वं गामुरु ज्योतिः कृणुहि मत्सि देवान् ।

विश्वानि हि सुषहा तानि तुभ्यं पवमान बाधसे सोम शत्रून् ॥

Samhita Transcription Accented

íṣamū́rjamabhyárṣā́śvam gā́murú jyótiḥ kṛṇuhi mátsi devā́n ǀ

víśvāni hí suṣáhā tā́ni túbhyam pávamāna bā́dhase soma śátrūn ǁ

Samhita Transcription Nonaccented

iṣamūrjamabhyarṣāśvam gāmuru jyotiḥ kṛṇuhi matsi devān ǀ

viśvāni hi suṣahā tāni tubhyam pavamāna bādhase soma śatrūn ǁ

Padapatha Devanagari Accented

इष॑म् । ऊर्ज॑म् । अ॒भि । अ॒र्ष॒ । अश्व॑म् । गाम् । उ॒रु । ज्योतिः॑ । कृ॒णु॒हि॒ । मत्सि॑ । दे॒वान् ।

विश्वा॑नि । हि । सु॒ऽसहा॑ । तानि॑ । तुभ्य॑म् । पव॑मान । बाध॑से । सो॒म॒ । शत्रू॑न् ॥

Padapatha Devanagari Nonaccented

इषम् । ऊर्जम् । अभि । अर्ष । अश्वम् । गाम् । उरु । ज्योतिः । कृणुहि । मत्सि । देवान् ।

विश्वानि । हि । सुऽसहा । तानि । तुभ्यम् । पवमान । बाधसे । सोम । शत्रून् ॥

Padapatha Transcription Accented

íṣam ǀ ū́rjam ǀ abhí ǀ arṣa ǀ áśvam ǀ gā́m ǀ urú ǀ jyótiḥ ǀ kṛṇuhi ǀ mátsi ǀ devā́n ǀ

víśvāni ǀ hí ǀ su-sáhā ǀ tā́ni ǀ túbhyam ǀ pávamāna ǀ bā́dhase ǀ soma ǀ śátrūn ǁ

Padapatha Transcription Nonaccented

iṣam ǀ ūrjam ǀ abhi ǀ arṣa ǀ aśvam ǀ gām ǀ uru ǀ jyotiḥ ǀ kṛṇuhi ǀ matsi ǀ devān ǀ

viśvāni ǀ hi ǀ su-sahā ǀ tāni ǀ tubhyam ǀ pavamāna ǀ bādhase ǀ soma ǀ śatrūn ǁ