SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 95

 

1. Info

To:    soma pavamāna
From:   praskaṇva kāṇva
Metres:   1st set of styles: triṣṭup (1); saṃstārapaṅkti (2); virāṭtrisṭup (3); nicṛttriṣṭup (4); pādanicṛttriṣṭup (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.095.01   (Mandala. Sukta. Rik)

7.4.05.01    (Ashtaka. Adhyaya. Varga. Rik)

09.05.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कनि॑क्रंति॒ हरि॒रा सृ॒ज्यमा॑नः॒ सीद॒न्वन॑स्य ज॒ठरे॑ पुना॒नः ।

नृभि॑र्य॒तः कृ॑णुते नि॒र्णिजं॒ गा अतो॑ म॒तीर्ज॑नयत स्व॒धाभिः॑ ॥

Samhita Devanagari Nonaccented

कनिक्रंति हरिरा सृज्यमानः सीदन्वनस्य जठरे पुनानः ।

नृभिर्यतः कृणुते निर्णिजं गा अतो मतीर्जनयत स्वधाभिः ॥

Samhita Transcription Accented

kánikranti hárirā́ sṛjyámānaḥ sī́danvánasya jaṭháre punānáḥ ǀ

nṛ́bhiryatáḥ kṛṇute nirṇíjam gā́ áto matī́rjanayata svadhā́bhiḥ ǁ

Samhita Transcription Nonaccented

kanikranti harirā sṛjyamānaḥ sīdanvanasya jaṭhare punānaḥ ǀ

nṛbhiryataḥ kṛṇute nirṇijam gā ato matīrjanayata svadhābhiḥ ǁ

Padapatha Devanagari Accented

कनि॑क्रन्ति । हरिः॑ । आ । सृ॒ज्यमा॑नः । सीद॑न् । वन॑स्य । ज॒ठरे॑ । पु॒ना॒नः ।

नृऽभिः॑ । य॒तः । कृ॒णु॒ते॒ । निः॒ऽनिज॑म् । गाः । अतः॑ । म॒तीः । ज॒न॒य॒त॒ । स्व॒धाभिः॑ ॥

Padapatha Devanagari Nonaccented

कनिक्रन्ति । हरिः । आ । सृज्यमानः । सीदन् । वनस्य । जठरे । पुनानः ।

नृऽभिः । यतः । कृणुते । निःऽनिजम् । गाः । अतः । मतीः । जनयत । स्वधाभिः ॥

Padapatha Transcription Accented

kánikranti ǀ háriḥ ǀ ā́ ǀ sṛjyámānaḥ ǀ sī́dan ǀ vánasya ǀ jaṭháre ǀ punānáḥ ǀ

nṛ́-bhiḥ ǀ yatáḥ ǀ kṛṇute ǀ niḥ-níjam ǀ gā́ḥ ǀ átaḥ ǀ matī́ḥ ǀ janayata ǀ svadhā́bhiḥ ǁ

Padapatha Transcription Nonaccented

kanikranti ǀ hariḥ ǀ ā ǀ sṛjyamānaḥ ǀ sīdan ǀ vanasya ǀ jaṭhare ǀ punānaḥ ǀ

nṛ-bhiḥ ǀ yataḥ ǀ kṛṇute ǀ niḥ-nijam ǀ gāḥ ǀ ataḥ ǀ matīḥ ǀ janayata ǀ svadhābhiḥ ǁ

09.095.02   (Mandala. Sukta. Rik)

7.4.05.02    (Ashtaka. Adhyaya. Varga. Rik)

09.05.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हरिः॑ सृजा॒नः प॒थ्या॑मृ॒तस्येय॑र्ति॒ वाच॑मरि॒तेव॒ नावं॑ ।

दे॒वो दे॒वानां॒ गुह्या॑नि॒ नामा॒विष्कृ॑णोति ब॒र्हिषि॑ प्र॒वाचे॑ ॥

Samhita Devanagari Nonaccented

हरिः सृजानः पथ्यामृतस्येयर्ति वाचमरितेव नावं ।

देवो देवानां गुह्यानि नामाविष्कृणोति बर्हिषि प्रवाचे ॥

Samhita Transcription Accented

háriḥ sṛjānáḥ pathyā́mṛtásyéyarti vā́camaritéva nā́vam ǀ

devó devā́nām gúhyāni nā́māvíṣkṛṇoti barhíṣi pravā́ce ǁ

Samhita Transcription Nonaccented

hariḥ sṛjānaḥ pathyāmṛtasyeyarti vācamariteva nāvam ǀ

devo devānām guhyāni nāmāviṣkṛṇoti barhiṣi pravāce ǁ

Padapatha Devanagari Accented

हरिः॑ । सृ॒जा॒नः । प॒थ्या॑म् । ऋ॒तस्य॑ । इय॑र्ति । वाच॑म् । अ॒रि॒ताऽइ॑व । नाव॑म् ।

दे॒वः । दे॒वाना॑म् । गुह्या॑नि । नाम॑ । आ॒विः । कृ॒णो॒ति॒ । ब॒र्हिषि॑ । प्र॒ऽवाचे॑ ॥

Padapatha Devanagari Nonaccented

हरिः । सृजानः । पथ्याम् । ऋतस्य । इयर्ति । वाचम् । अरिताऽइव । नावम् ।

देवः । देवानाम् । गुह्यानि । नाम । आविः । कृणोति । बर्हिषि । प्रऽवाचे ॥

Padapatha Transcription Accented

háriḥ ǀ sṛjānáḥ ǀ pathyā́m ǀ ṛtásya ǀ íyarti ǀ vā́cam ǀ aritā́-iva ǀ nā́vam ǀ

deváḥ ǀ devā́nām ǀ gúhyāni ǀ nā́ma ǀ āvíḥ ǀ kṛṇoti ǀ barhíṣi ǀ pra-vā́ce ǁ

Padapatha Transcription Nonaccented

hariḥ ǀ sṛjānaḥ ǀ pathyām ǀ ṛtasya ǀ iyarti ǀ vācam ǀ aritā-iva ǀ nāvam ǀ

devaḥ ǀ devānām ǀ guhyāni ǀ nāma ǀ āviḥ ǀ kṛṇoti ǀ barhiṣi ǀ pra-vāce ǁ

09.095.03   (Mandala. Sukta. Rik)

7.4.05.03    (Ashtaka. Adhyaya. Varga. Rik)

09.05.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒पामि॒वेदू॒र्मय॒स्तर्तु॑राणाः॒ प्र म॑नी॒षा ई॑रते॒ सोम॒मच्छ॑ ।

न॒म॒स्यंती॒रुप॑ च॒ यंति॒ सं चा च॑ विशंत्युश॒तीरु॒शंतं॑ ॥

Samhita Devanagari Nonaccented

अपामिवेदूर्मयस्तर्तुराणाः प्र मनीषा ईरते सोममच्छ ।

नमस्यंतीरुप च यंति सं चा च विशंत्युशतीरुशंतं ॥

Samhita Transcription Accented

apā́mivédūrmáyastárturāṇāḥ prá manīṣā́ īrate sómamáccha ǀ

namasyántīrúpa ca yánti sám cā́ ca viśantyuśatī́ruśántam ǁ

Samhita Transcription Nonaccented

apāmivedūrmayastarturāṇāḥ pra manīṣā īrate somamaccha ǀ

namasyantīrupa ca yanti sam cā ca viśantyuśatīruśantam ǁ

Padapatha Devanagari Accented

अ॒पाम्ऽइ॑व । इत् । ऊ॒र्मयः॑ । तर्तु॑राणाः । प्र । म॒नी॒षाः । ई॒र॒ते॒ । सोम॑म् । अच्छ॑ ।

न॒म॒स्यन्तीः॑ । उप॑ । च॒ । यन्ति॑ । सम् । च॒ । आ । च॒ । वि॒श॒न्ति॒ । उ॒श॒तीः । उ॒शन्त॑म् ॥

Padapatha Devanagari Nonaccented

अपाम्ऽइव । इत् । ऊर्मयः । तर्तुराणाः । प्र । मनीषाः । ईरते । सोमम् । अच्छ ।

नमस्यन्तीः । उप । च । यन्ति । सम् । च । आ । च । विशन्ति । उशतीः । उशन्तम् ॥

Padapatha Transcription Accented

apā́m-iva ǀ ít ǀ ūrmáyaḥ ǀ tárturāṇāḥ ǀ prá ǀ manīṣā́ḥ ǀ īrate ǀ sómam ǀ áccha ǀ

namasyántīḥ ǀ úpa ǀ ca ǀ yánti ǀ sám ǀ ca ǀ ā́ ǀ ca ǀ viśanti ǀ uśatī́ḥ ǀ uśántam ǁ

Padapatha Transcription Nonaccented

apām-iva ǀ it ǀ ūrmayaḥ ǀ tarturāṇāḥ ǀ pra ǀ manīṣāḥ ǀ īrate ǀ somam ǀ accha ǀ

namasyantīḥ ǀ upa ǀ ca ǀ yanti ǀ sam ǀ ca ǀ ā ǀ ca ǀ viśanti ǀ uśatīḥ ǀ uśantam ǁ

09.095.04   (Mandala. Sukta. Rik)

7.4.05.04    (Ashtaka. Adhyaya. Varga. Rik)

09.05.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं म॑र्मृजा॒नं म॑हि॒षं न साना॑वं॒शुं दु॑हंत्यु॒क्षणं॑ गिरि॒ष्ठां ।

तं वा॑वशा॒नं म॒तयः॑ सचंते त्रि॒तो बि॑भर्ति॒ वरु॑णं समु॒द्रे ॥

Samhita Devanagari Nonaccented

तं मर्मृजानं महिषं न सानावंशुं दुहंत्युक्षणं गिरिष्ठां ।

तं वावशानं मतयः सचंते त्रितो बिभर्ति वरुणं समुद्रे ॥

Samhita Transcription Accented

tám marmṛjānám mahiṣám ná sā́nāvaṃśúm duhantyukṣáṇam giriṣṭhā́m ǀ

tám vāvaśānám matáyaḥ sacante tritó bibharti váruṇam samudré ǁ

Samhita Transcription Nonaccented

tam marmṛjānam mahiṣam na sānāvaṃśum duhantyukṣaṇam giriṣṭhām ǀ

tam vāvaśānam matayaḥ sacante trito bibharti varuṇam samudre ǁ

Padapatha Devanagari Accented

तम् । म॒र्मृ॒जा॒नम् । म॒हि॒षम् । न । सानौ॑ । अं॒शुम् । दु॒ह॒न्ति॒ । उ॒क्षण॑म् । गि॒रि॒ऽस्थाम् ।

तम् । वा॒व॒शा॒नम् । म॒तयः॑ । स॒च॒न्ते॒ । त्रि॒तः । बि॒भ॒र्ति॒ । वरु॑णम् । स॒मु॒द्रे ॥

Padapatha Devanagari Nonaccented

तम् । मर्मृजानम् । महिषम् । न । सानौ । अंशुम् । दुहन्ति । उक्षणम् । गिरिऽस्थाम् ।

तम् । वावशानम् । मतयः । सचन्ते । त्रितः । बिभर्ति । वरुणम् । समुद्रे ॥

Padapatha Transcription Accented

tám ǀ marmṛjānám ǀ mahiṣám ǀ ná ǀ sā́nau ǀ aṃśúm ǀ duhanti ǀ ukṣáṇam ǀ giri-sthā́m ǀ

tám ǀ vāvaśānám ǀ matáyaḥ ǀ sacante ǀ tritáḥ ǀ bibharti ǀ váruṇam ǀ samudré ǁ

Padapatha Transcription Nonaccented

tam ǀ marmṛjānam ǀ mahiṣam ǀ na ǀ sānau ǀ aṃśum ǀ duhanti ǀ ukṣaṇam ǀ giri-sthām ǀ

tam ǀ vāvaśānam ǀ matayaḥ ǀ sacante ǀ tritaḥ ǀ bibharti ǀ varuṇam ǀ samudre ǁ

09.095.05   (Mandala. Sukta. Rik)

7.4.05.05    (Ashtaka. Adhyaya. Varga. Rik)

09.05.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इष्य॒न्वाच॑मुपव॒क्तेव॒ होतुः॑ पुना॒न इं॑दो॒ वि ष्या॑ मनी॒षां ।

इंद्र॑श्च॒ यत्क्षय॑थः॒ सौभ॑गाय सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥

Samhita Devanagari Nonaccented

इष्यन्वाचमुपवक्तेव होतुः पुनान इंदो वि ष्या मनीषां ।

इंद्रश्च यत्क्षयथः सौभगाय सुवीर्यस्य पतयः स्याम ॥

Samhita Transcription Accented

íṣyanvā́camupavaktéva hótuḥ punāná indo ví ṣyā manīṣā́m ǀ

índraśca yátkṣáyathaḥ sáubhagāya suvī́ryasya pátayaḥ syāma ǁ

Samhita Transcription Nonaccented

iṣyanvācamupavakteva hotuḥ punāna indo vi ṣyā manīṣām ǀ

indraśca yatkṣayathaḥ saubhagāya suvīryasya patayaḥ syāma ǁ

Padapatha Devanagari Accented

इष्य॑न् । वाच॑म् । उ॒प॒व॒क्ताऽइ॑व । होतुः॑ । पु॒ना॒नः । इ॒न्दो॒ इति॑ । वि । स्य॒ । म॒नी॒षाम् ।

इन्द्रः॑ । च॒ । यत् । क्षय॑थः । सौभ॑गाय । सु॒ऽवीर्य॑स्य । पत॑यः । स्या॒म॒ ॥

Padapatha Devanagari Nonaccented

इष्यन् । वाचम् । उपवक्ताऽइव । होतुः । पुनानः । इन्दो इति । वि । स्य । मनीषाम् ।

इन्द्रः । च । यत् । क्षयथः । सौभगाय । सुऽवीर्यस्य । पतयः । स्याम ॥

Padapatha Transcription Accented

íṣyan ǀ vā́cam ǀ upavaktā́-iva ǀ hótuḥ ǀ punānáḥ ǀ indo íti ǀ ví ǀ sya ǀ manīṣā́m ǀ

índraḥ ǀ ca ǀ yát ǀ kṣáyathaḥ ǀ sáubhagāya ǀ su-vī́ryasya ǀ pátayaḥ ǀ syāma ǁ

Padapatha Transcription Nonaccented

iṣyan ǀ vācam ǀ upavaktā-iva ǀ hotuḥ ǀ punānaḥ ǀ indo iti ǀ vi ǀ sya ǀ manīṣām ǀ

indraḥ ǀ ca ǀ yat ǀ kṣayathaḥ ǀ saubhagāya ǀ su-vīryasya ǀ patayaḥ ǀ syāma ǁ