SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 96

 

1. Info

To:    soma pavamāna
From:   pratardana daivodāsi
Metres:   1st set of styles: nicṛttriṣṭup (4-10, 13, 15, 18, 21, 24); triṣṭup (1, 3, 11, 12, 14, 19, 23); virāṭtrisṭup (2, 17); pādanicṛttriṣṭup (20, 22); bhurigārcītriṣṭup (16)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.096.01   (Mandala. Sukta. Rik)

7.4.06.01    (Ashtaka. Adhyaya. Varga. Rik)

09.05.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र से॑ना॒नीः शूरो॒ अग्रे॒ रथा॑नां ग॒व्यन्ने॑ति॒ हर्ष॑ते अस्य॒ सेना॑ ।

भ॒द्रान्कृ॒ण्वन्निं॑द्रह॒वान्त्सखि॑भ्य॒ आ सोमो॒ वस्त्रा॑ रभ॒सानि॑ दत्ते ॥

Samhita Devanagari Nonaccented

प्र सेनानीः शूरो अग्रे रथानां गव्यन्नेति हर्षते अस्य सेना ।

भद्रान्कृण्वन्निंद्रहवान्त्सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते ॥

Samhita Transcription Accented

prá senānī́ḥ śū́ro ágre ráthānām gavyánneti hárṣate asya sénā ǀ

bhadrā́nkṛṇvánnindrahavā́ntsákhibhya ā́ sómo vástrā rabhasā́ni datte ǁ

Samhita Transcription Nonaccented

pra senānīḥ śūro agre rathānām gavyanneti harṣate asya senā ǀ

bhadrānkṛṇvannindrahavāntsakhibhya ā somo vastrā rabhasāni datte ǁ

Padapatha Devanagari Accented

प्र । से॒ना॒ऽनीः । शूरः॑ । अग्रे॑ । रथा॑नाम् । ग॒व्यन् । ए॒ति॒ । हर्ष॑ते । अ॒स्य॒ । सेना॑ ।

भ॒द्रान् । कृ॒ण्वन् । इ॒न्द्र॒ऽह॒वान् । सखि॑ऽभ्यः । आ । सोमः॑ । वस्त्रा॑ । र॒भ॒सानि॑ । द॒त्ते॒ ॥

Padapatha Devanagari Nonaccented

प्र । सेनाऽनीः । शूरः । अग्रे । रथानाम् । गव्यन् । एति । हर्षते । अस्य । सेना ।

भद्रान् । कृण्वन् । इन्द्रऽहवान् । सखिऽभ्यः । आ । सोमः । वस्त्रा । रभसानि । दत्ते ॥

Padapatha Transcription Accented

prá ǀ senā-nī́ḥ ǀ śū́raḥ ǀ ágre ǀ ráthānām ǀ gavyán ǀ eti ǀ hárṣate ǀ asya ǀ sénā ǀ

bhadrā́n ǀ kṛṇván ǀ indra-havā́n ǀ sákhi-bhyaḥ ǀ ā́ ǀ sómaḥ ǀ vástrā ǀ rabhasā́ni ǀ datte ǁ

Padapatha Transcription Nonaccented

pra ǀ senā-nīḥ ǀ śūraḥ ǀ agre ǀ rathānām ǀ gavyan ǀ eti ǀ harṣate ǀ asya ǀ senā ǀ

bhadrān ǀ kṛṇvan ǀ indra-havān ǀ sakhi-bhyaḥ ǀ ā ǀ somaḥ ǀ vastrā ǀ rabhasāni ǀ datte ǁ

09.096.02   (Mandala. Sukta. Rik)

7.4.06.02    (Ashtaka. Adhyaya. Varga. Rik)

09.05.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सम॑स्य॒ हरिं॒ हर॑यो मृजंत्यश्वह॒यैरनि॑शितं॒ नमो॑भिः ।

आ ति॑ष्ठति॒ रथ॒मिंद्र॑स्य॒ सखा॑ वि॒द्वाँ ए॑ना सुम॒तिं या॒त्यच्छ॑ ॥

Samhita Devanagari Nonaccented

समस्य हरिं हरयो मृजंत्यश्वहयैरनिशितं नमोभिः ।

आ तिष्ठति रथमिंद्रस्य सखा विद्वाँ एना सुमतिं यात्यच्छ ॥

Samhita Transcription Accented

sámasya hárim hárayo mṛjantyaśvahayáirániśitam námobhiḥ ǀ

ā́ tiṣṭhati ráthamíndrasya sákhā vidvā́m̐ enā sumatím yātyáccha ǁ

Samhita Transcription Nonaccented

samasya harim harayo mṛjantyaśvahayairaniśitam namobhiḥ ǀ

ā tiṣṭhati rathamindrasya sakhā vidvām̐ enā sumatim yātyaccha ǁ

Padapatha Devanagari Accented

सम् । अ॒स्य॒ । हरि॑म् । हर॑यः । मृ॒ज॒न्ति॒ । अ॒श्व॒ऽह॒यैः । अनि॑ऽशितम् । नमः॑ऽभिः ।

आ । ति॒ष्ठ॒ति॒ । रथ॑म् । इन्द्र॑स्य । सखा॑ । वि॒द्वान् । ए॒न॒ । सु॒ऽम॒तिम् । या॒ति॒ । अच्छ॑ ॥

Padapatha Devanagari Nonaccented

सम् । अस्य । हरिम् । हरयः । मृजन्ति । अश्वऽहयैः । अनिऽशितम् । नमःऽभिः ।

आ । तिष्ठति । रथम् । इन्द्रस्य । सखा । विद्वान् । एन । सुऽमतिम् । याति । अच्छ ॥

Padapatha Transcription Accented

sám ǀ asya ǀ hárim ǀ hárayaḥ ǀ mṛjanti ǀ aśva-hayáiḥ ǀ áni-śitam ǀ námaḥ-bhiḥ ǀ

ā́ ǀ tiṣṭhati ǀ rátham ǀ índrasya ǀ sákhā ǀ vidvā́n ǀ ena ǀ su-matím ǀ yāti ǀ áccha ǁ

Padapatha Transcription Nonaccented

sam ǀ asya ǀ harim ǀ harayaḥ ǀ mṛjanti ǀ aśva-hayaiḥ ǀ ani-śitam ǀ namaḥ-bhiḥ ǀ

ā ǀ tiṣṭhati ǀ ratham ǀ indrasya ǀ sakhā ǀ vidvān ǀ ena ǀ su-matim ǀ yāti ǀ accha ǁ

09.096.03   (Mandala. Sukta. Rik)

7.4.06.03    (Ashtaka. Adhyaya. Varga. Rik)

09.05.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नो॑ देव दे॒वता॑ते पवस्व म॒हे सो॑म॒ प्सर॑स इंद्र॒पानः॑ ।

कृ॒ण्वन्न॒पो व॒र्षयं॒द्यामु॒तेमामु॒रोरा नो॑ वरिवस्या पुना॒नः ॥

Samhita Devanagari Nonaccented

स नो देव देवताते पवस्व महे सोम प्सरस इंद्रपानः ।

कृण्वन्नपो वर्षयंद्यामुतेमामुरोरा नो वरिवस्या पुनानः ॥

Samhita Transcription Accented

sá no deva devátāte pavasva mahé soma psárasa indrapā́naḥ ǀ

kṛṇvánnapó varṣáyandyā́mutémā́murórā́ no varivasyā punānáḥ ǁ

Samhita Transcription Nonaccented

sa no deva devatāte pavasva mahe soma psarasa indrapānaḥ ǀ

kṛṇvannapo varṣayandyāmutemāmurorā no varivasyā punānaḥ ǁ

Padapatha Devanagari Accented

सः । नः॒ । दे॒व॒ । दे॒वऽता॑ते । प॒व॒स्व॒ । म॒हे । सो॒म॒ । प्सर॑से । इ॒न्द्र॒ऽपानः॑ ।

कृ॒ण्वन् । अ॒पः । व॒र्षय॑न् । द्याम् । उ॒त । इ॒माम् । उ॒रोः । आ । नः॒ । व॒रि॒व॒स्य॒ । पु॒ना॒नः ॥

Padapatha Devanagari Nonaccented

सः । नः । देव । देवऽताते । पवस्व । महे । सोम । प्सरसे । इन्द्रऽपानः ।

कृण्वन् । अपः । वर्षयन् । द्याम् । उत । इमाम् । उरोः । आ । नः । वरिवस्य । पुनानः ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ deva ǀ devá-tāte ǀ pavasva ǀ mahé ǀ soma ǀ psárase ǀ indra-pā́naḥ ǀ

kṛṇván ǀ apáḥ ǀ varṣáyan ǀ dyā́m ǀ utá ǀ imā́m ǀ uróḥ ǀ ā́ ǀ naḥ ǀ varivasya ǀ punānáḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ deva ǀ deva-tāte ǀ pavasva ǀ mahe ǀ soma ǀ psarase ǀ indra-pānaḥ ǀ

kṛṇvan ǀ apaḥ ǀ varṣayan ǀ dyām ǀ uta ǀ imām ǀ uroḥ ǀ ā ǀ naḥ ǀ varivasya ǀ punānaḥ ǁ

09.096.04   (Mandala. Sukta. Rik)

7.4.06.04    (Ashtaka. Adhyaya. Varga. Rik)

09.05.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अजी॑त॒येऽह॑तये पवस्व स्व॒स्तये॑ स॒र्वता॑तये बृह॒ते ।

तदु॑शंति॒ विश्व॑ इ॒मे सखा॑य॒स्तद॒हं व॑श्मि पवमान सोम ॥

Samhita Devanagari Nonaccented

अजीतयेऽहतये पवस्व स्वस्तये सर्वतातये बृहते ।

तदुशंति विश्व इमे सखायस्तदहं वश्मि पवमान सोम ॥

Samhita Transcription Accented

ájītayé’hataye pavasva svastáye sarvátātaye bṛhaté ǀ

táduśanti víśva imé sákhāyastádahám vaśmi pavamāna soma ǁ

Samhita Transcription Nonaccented

ajītaye’hataye pavasva svastaye sarvatātaye bṛhate ǀ

taduśanti viśva ime sakhāyastadaham vaśmi pavamāna soma ǁ

Padapatha Devanagari Accented

अजी॑तये । अह॑तये । प॒व॒स्व॒ । स्व॒स्तये॑ । स॒र्वऽता॑तये । बृ॒ह॒ते ।

तत् । उ॒श॒न्ति॒ । विश्वे॑ । इ॒मे । सखा॑यः । तत् । अ॒हम् । व॒श्मि॒ । प॒व॒मा॒न॒ । सो॒म॒ ॥

Padapatha Devanagari Nonaccented

अजीतये । अहतये । पवस्व । स्वस्तये । सर्वऽतातये । बृहते ।

तत् । उशन्ति । विश्वे । इमे । सखायः । तत् । अहम् । वश्मि । पवमान । सोम ॥

Padapatha Transcription Accented

ájītaye ǀ áhataye ǀ pavasva ǀ svastáye ǀ sarvá-tātaye ǀ bṛhaté ǀ

tát ǀ uśanti ǀ víśve ǀ imé ǀ sákhāyaḥ ǀ tát ǀ ahám ǀ vaśmi ǀ pavamāna ǀ soma ǁ

Padapatha Transcription Nonaccented

ajītaye ǀ ahataye ǀ pavasva ǀ svastaye ǀ sarva-tātaye ǀ bṛhate ǀ

tat ǀ uśanti ǀ viśve ǀ ime ǀ sakhāyaḥ ǀ tat ǀ aham ǀ vaśmi ǀ pavamāna ǀ soma ǁ

09.096.05   (Mandala. Sukta. Rik)

7.4.06.05    (Ashtaka. Adhyaya. Varga. Rik)

09.05.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोमः॑ पवते जनि॒ता म॑ती॒नां ज॑नि॒ता दि॒वो ज॑नि॒ता पृ॑थि॒व्याः ।

ज॒नि॒ताग्नेर्ज॑नि॒ता सूर्य॑स्य जनि॒तेंद्र॑स्य जनि॒तोत विष्णोः॑ ॥

Samhita Devanagari Nonaccented

सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः ।

जनिताग्नेर्जनिता सूर्यस्य जनितेंद्रस्य जनितोत विष्णोः ॥

Samhita Transcription Accented

sómaḥ pavate janitā́ matīnā́m janitā́ divó janitā́ pṛthivyā́ḥ ǀ

janitā́gnérjanitā́ sū́ryasya janiténdrasya janitótá víṣṇoḥ ǁ

Samhita Transcription Nonaccented

somaḥ pavate janitā matīnām janitā divo janitā pṛthivyāḥ ǀ

janitāgnerjanitā sūryasya janitendrasya janitota viṣṇoḥ ǁ

Padapatha Devanagari Accented

सोमः॑ । प॒व॒ते॒ । ज॒नि॒ता । म॒ती॒नाम् । ज॒नि॒ता । दि॒वः । ज॒नि॒ता । पृ॒थि॒व्याः ।

ज॒नि॒ता । अ॒ग्नेः । ज॒नि॒ता । सूर्य॑स्य । ज॒नि॒ता । इन्द्र॑स्य । ज॒नि॒ता । उ॒त । विष्णोः॑ ॥

Padapatha Devanagari Nonaccented

सोमः । पवते । जनिता । मतीनाम् । जनिता । दिवः । जनिता । पृथिव्याः ।

जनिता । अग्नेः । जनिता । सूर्यस्य । जनिता । इन्द्रस्य । जनिता । उत । विष्णोः ॥

Padapatha Transcription Accented

sómaḥ ǀ pavate ǀ janitā́ ǀ matīnā́m ǀ janitā́ ǀ diváḥ ǀ janitā́ ǀ pṛthivyā́ḥ ǀ

janitā́ ǀ agnéḥ ǀ janitā́ ǀ sū́ryasya ǀ janitā́ ǀ índrasya ǀ janitā́ ǀ utá ǀ víṣṇoḥ ǁ

Padapatha Transcription Nonaccented

somaḥ ǀ pavate ǀ janitā ǀ matīnām ǀ janitā ǀ divaḥ ǀ janitā ǀ pṛthivyāḥ ǀ

janitā ǀ agneḥ ǀ janitā ǀ sūryasya ǀ janitā ǀ indrasya ǀ janitā ǀ uta ǀ viṣṇoḥ ǁ

09.096.06   (Mandala. Sukta. Rik)

7.4.07.01    (Ashtaka. Adhyaya. Varga. Rik)

09.05.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ब्र॒ह्मा दे॒वानां॑ पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णां महि॒षो मृ॒गाणां॑ ।

श्ये॒नो गृध्रा॑णां॒ स्वधि॑ति॒र्वना॑नां॒ सोमः॑ प॒वित्र॒मत्ये॑ति॒ रेभ॑न् ॥

Samhita Devanagari Nonaccented

ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणां ।

श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन् ॥

Samhita Transcription Accented

brahmā́ devā́nām padavī́ḥ kavīnā́mṛ́ṣirvíprāṇām mahiṣó mṛgā́ṇām ǀ

śyenó gṛ́dhrāṇām svádhitirvánānām sómaḥ pavítramátyeti rébhan ǁ

Samhita Transcription Nonaccented

brahmā devānām padavīḥ kavīnāmṛṣirviprāṇām mahiṣo mṛgāṇām ǀ

śyeno gṛdhrāṇām svadhitirvanānām somaḥ pavitramatyeti rebhan ǁ

Padapatha Devanagari Accented

ब्र॒ह्मा । दे॒वाना॑म् । प॒द॒ऽवीः । क॒वी॒नाम् । ऋषिः॑ । विप्रा॑णाम् । म॒हि॒षः । मृ॒गाणा॑म् ।

श्ये॒नः । गृध्रा॑णाम् । स्वऽधि॑तिः । वना॑नाम् । सोमः॑ । प॒वित्र॑म् । अति॑ । ए॒ति॒ । रेभ॑न् ॥

Padapatha Devanagari Nonaccented

ब्रह्मा । देवानाम् । पदऽवीः । कवीनाम् । ऋषिः । विप्राणाम् । महिषः । मृगाणाम् ।

श्येनः । गृध्राणाम् । स्वऽधितिः । वनानाम् । सोमः । पवित्रम् । अति । एति । रेभन् ॥

Padapatha Transcription Accented

brahmā́ ǀ devā́nām ǀ pada-vī́ḥ ǀ kavīnā́m ǀ ṛ́ṣiḥ ǀ víprāṇām ǀ mahiṣáḥ ǀ mṛgā́ṇām ǀ

śyenáḥ ǀ gṛ́dhrāṇām ǀ svá-dhitiḥ ǀ vánānām ǀ sómaḥ ǀ pavítram ǀ áti ǀ eti ǀ rébhan ǁ

Padapatha Transcription Nonaccented

brahmā ǀ devānām ǀ pada-vīḥ ǀ kavīnām ǀ ṛṣiḥ ǀ viprāṇām ǀ mahiṣaḥ ǀ mṛgāṇām ǀ

śyenaḥ ǀ gṛdhrāṇām ǀ sva-dhitiḥ ǀ vanānām ǀ somaḥ ǀ pavitram ǀ ati ǀ eti ǀ rebhan ǁ

09.096.07   (Mandala. Sukta. Rik)

7.4.07.02    (Ashtaka. Adhyaya. Varga. Rik)

09.05.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रावी॑विपद्वा॒च ऊ॒र्मिं न सिंधु॒र्गिरः॒ सोमः॒ पव॑मानो मनी॒षाः ।

अं॒तः पश्य॑न्वृ॒जने॒माव॑रा॒ण्या ति॑ष्ठति वृष॒भो गोषु॑ जा॒नन् ॥

Samhita Devanagari Nonaccented

प्रावीविपद्वाच ऊर्मिं न सिंधुर्गिरः सोमः पवमानो मनीषाः ।

अंतः पश्यन्वृजनेमावराण्या तिष्ठति वृषभो गोषु जानन् ॥

Samhita Transcription Accented

prā́vīvipadvācá ūrmím ná síndhurgíraḥ sómaḥ pávamāno manīṣā́ḥ ǀ

antáḥ páśyanvṛjánemā́varāṇyā́ tiṣṭhati vṛṣabhó góṣu jānán ǁ

Samhita Transcription Nonaccented

prāvīvipadvāca ūrmim na sindhurgiraḥ somaḥ pavamāno manīṣāḥ ǀ

antaḥ paśyanvṛjanemāvarāṇyā tiṣṭhati vṛṣabho goṣu jānan ǁ

Padapatha Devanagari Accented

प्र । अ॒वी॒वि॒प॒त् । वा॒चः । ऊ॒र्मिम् । न । सिन्धुः॑ । गिरः॑ । सोमः॑ । पव॑मानः । म॒नी॒षाः ।

अ॒न्तरिति॑ । पश्य॑न् । वृ॒जना॑ । इ॒मा । अव॑राणि । आ । ति॒ष्ठ॒ति॒ । वृ॒ष॒भः । गोषु॑ । जा॒नन् ॥

Padapatha Devanagari Nonaccented

प्र । अवीविपत् । वाचः । ऊर्मिम् । न । सिन्धुः । गिरः । सोमः । पवमानः । मनीषाः ।

अन्तरिति । पश्यन् । वृजना । इमा । अवराणि । आ । तिष्ठति । वृषभः । गोषु । जानन् ॥

Padapatha Transcription Accented

prá ǀ avīvipat ǀ vācáḥ ǀ ūrmím ǀ ná ǀ síndhuḥ ǀ gíraḥ ǀ sómaḥ ǀ pávamānaḥ ǀ manīṣā́ḥ ǀ

antáríti ǀ páśyan ǀ vṛjánā ǀ imā́ ǀ ávarāṇi ǀ ā́ ǀ tiṣṭhati ǀ vṛṣabháḥ ǀ góṣu ǀ jānán ǁ

Padapatha Transcription Nonaccented

pra ǀ avīvipat ǀ vācaḥ ǀ ūrmim ǀ na ǀ sindhuḥ ǀ giraḥ ǀ somaḥ ǀ pavamānaḥ ǀ manīṣāḥ ǀ

antariti ǀ paśyan ǀ vṛjanā ǀ imā ǀ avarāṇi ǀ ā ǀ tiṣṭhati ǀ vṛṣabhaḥ ǀ goṣu ǀ jānan ǁ

09.096.08   (Mandala. Sukta. Rik)

7.4.07.03    (Ashtaka. Adhyaya. Varga. Rik)

09.05.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स म॑त्स॒रः पृ॒त्सु व॒न्वन्नवा॑तः स॒हस्र॑रेता अ॒भि वाज॑मर्ष ।

इंद्रा॑येंदो॒ पव॑मानो मनी॒ष्यं१॒॑शोरू॒र्मिमी॑रय॒ गा इ॑ष॒ण्यन् ॥

Samhita Devanagari Nonaccented

स मत्सरः पृत्सु वन्वन्नवातः सहस्ररेता अभि वाजमर्ष ।

इंद्रायेंदो पवमानो मनीष्यंशोरूर्मिमीरय गा इषण्यन् ॥

Samhita Transcription Accented

sá matsaráḥ pṛtsú vanvánnávātaḥ sahásraretā abhí vā́jamarṣa ǀ

índrāyendo pávamāno manīṣyáṃśórūrmímīraya gā́ iṣaṇyán ǁ

Samhita Transcription Nonaccented

sa matsaraḥ pṛtsu vanvannavātaḥ sahasraretā abhi vājamarṣa ǀ

indrāyendo pavamāno manīṣyaṃśorūrmimīraya gā iṣaṇyan ǁ

Padapatha Devanagari Accented

सः । म॒त्स॒रः । पृ॒त्ऽसु । व॒न्वन् । अवा॑तः । स॒हस्र॑ऽरेताः । अ॒भि । वाज॑म् । अ॒र्ष॒ ।

इन्द्रा॑य । इ॒न्दो॒ इति॑ । पव॑मानः । म॒नी॒षी । अं॒शोः । ऊ॒र्मिम् । ई॒र॒य॒ । गाः । इ॒ष॒ण्यन् ॥

Padapatha Devanagari Nonaccented

सः । मत्सरः । पृत्ऽसु । वन्वन् । अवातः । सहस्रऽरेताः । अभि । वाजम् । अर्ष ।

इन्द्राय । इन्दो इति । पवमानः । मनीषी । अंशोः । ऊर्मिम् । ईरय । गाः । इषण्यन् ॥

Padapatha Transcription Accented

sáḥ ǀ matsaráḥ ǀ pṛt-sú ǀ vanván ǀ ávātaḥ ǀ sahásra-retāḥ ǀ abhí ǀ vā́jam ǀ arṣa ǀ

índrāya ǀ indo íti ǀ pávamānaḥ ǀ manīṣī́ ǀ aṃśóḥ ǀ ūrmím ǀ īraya ǀ gā́ḥ ǀ iṣaṇyán ǁ

Padapatha Transcription Nonaccented

saḥ ǀ matsaraḥ ǀ pṛt-su ǀ vanvan ǀ avātaḥ ǀ sahasra-retāḥ ǀ abhi ǀ vājam ǀ arṣa ǀ

indrāya ǀ indo iti ǀ pavamānaḥ ǀ manīṣī ǀ aṃśoḥ ǀ ūrmim ǀ īraya ǀ gāḥ ǀ iṣaṇyan ǁ

09.096.09   (Mandala. Sukta. Rik)

7.4.07.04    (Ashtaka. Adhyaya. Varga. Rik)

09.05.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॑ प्रि॒यः क॒लशे॑ दे॒ववा॑त॒ इंद्रा॑य॒ सोमो॒ रण्यो॒ मदा॑य ।

स॒हस्र॑धारः श॒तवा॑ज॒ इंदु॑र्वा॒जी न सप्तिः॒ सम॑ना जिगाति ॥

Samhita Devanagari Nonaccented

परि प्रियः कलशे देववात इंद्राय सोमो रण्यो मदाय ।

सहस्रधारः शतवाज इंदुर्वाजी न सप्तिः समना जिगाति ॥

Samhita Transcription Accented

pári priyáḥ kaláśe devávāta índrāya sómo ráṇyo mádāya ǀ

sahásradhāraḥ śatávāja índurvājī́ ná sáptiḥ sámanā jigāti ǁ

Samhita Transcription Nonaccented

pari priyaḥ kalaśe devavāta indrāya somo raṇyo madāya ǀ

sahasradhāraḥ śatavāja indurvājī na saptiḥ samanā jigāti ǁ

Padapatha Devanagari Accented

परि॑ । प्रि॒यः । क॒लशे॑ । दे॒वऽवा॑तः । इन्द्रा॑य । सोमः॑ । रण्यः॑ । मदा॑य ।

स॒हस्र॑ऽधारः । श॒तऽवा॑जः । इन्दुः॑ । वा॒जी । न । सप्तिः॑ । सम॑ना । जि॒गा॒ति॒ ॥

Padapatha Devanagari Nonaccented

परि । प्रियः । कलशे । देवऽवातः । इन्द्राय । सोमः । रण्यः । मदाय ।

सहस्रऽधारः । शतऽवाजः । इन्दुः । वाजी । न । सप्तिः । समना । जिगाति ॥

Padapatha Transcription Accented

pári ǀ priyáḥ ǀ kaláśe ǀ devá-vātaḥ ǀ índrāya ǀ sómaḥ ǀ ráṇyaḥ ǀ mádāya ǀ

sahásra-dhāraḥ ǀ śatá-vājaḥ ǀ índuḥ ǀ vājī́ ǀ ná ǀ sáptiḥ ǀ sámanā ǀ jigāti ǁ

Padapatha Transcription Nonaccented

pari ǀ priyaḥ ǀ kalaśe ǀ deva-vātaḥ ǀ indrāya ǀ somaḥ ǀ raṇyaḥ ǀ madāya ǀ

sahasra-dhāraḥ ǀ śata-vājaḥ ǀ induḥ ǀ vājī ǀ na ǀ saptiḥ ǀ samanā ǀ jigāti ǁ

09.096.10   (Mandala. Sukta. Rik)

7.4.07.05    (Ashtaka. Adhyaya. Varga. Rik)

09.05.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स पू॒र्व्यो व॑सु॒विज्जाय॑मानो मृजा॒नो अ॒प्सु दु॑दुहा॒नो अद्रौ॑ ।

अ॒भि॒श॒स्ति॒पा भुव॑नस्य॒ राजा॑ वि॒दद्गा॒तुं ब्रह्म॑णे पू॒यमा॑नः ॥

Samhita Devanagari Nonaccented

स पूर्व्यो वसुविज्जायमानो मृजानो अप्सु दुदुहानो अद्रौ ।

अभिशस्तिपा भुवनस्य राजा विदद्गातुं ब्रह्मणे पूयमानः ॥

Samhita Transcription Accented

sá pūrvyó vasuvíjjā́yamāno mṛjānó apsú duduhānó ádrau ǀ

abhiśastipā́ bhúvanasya rā́jā vidádgātúm bráhmaṇe pūyámānaḥ ǁ

Samhita Transcription Nonaccented

sa pūrvyo vasuvijjāyamāno mṛjāno apsu duduhāno adrau ǀ

abhiśastipā bhuvanasya rājā vidadgātum brahmaṇe pūyamānaḥ ǁ

Padapatha Devanagari Accented

सः । पू॒र्व्यः । व॒सु॒ऽवित् । जाय॑मानः । मृ॒जा॒नः । अ॒प्ऽसु । दु॒दु॒हा॒नः । अद्रौ॑ ।

अ॒भि॒श॒स्ति॒ऽपाः । भुव॑नस्य । राजा॑ । वि॒दत् । गा॒तुम् । ब्रह्म॑णे । पू॒यमा॑नः ॥

Padapatha Devanagari Nonaccented

सः । पूर्व्यः । वसुऽवित् । जायमानः । मृजानः । अप्ऽसु । दुदुहानः । अद्रौ ।

अभिशस्तिऽपाः । भुवनस्य । राजा । विदत् । गातुम् । ब्रह्मणे । पूयमानः ॥

Padapatha Transcription Accented

sáḥ ǀ pūrvyáḥ ǀ vasu-vít ǀ jā́yamānaḥ ǀ mṛjānáḥ ǀ ap-sú ǀ duduhānáḥ ǀ ádrau ǀ

abhiśasti-pā́ḥ ǀ bhúvanasya ǀ rā́jā ǀ vidát ǀ gātúm ǀ bráhmaṇe ǀ pūyámānaḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ pūrvyaḥ ǀ vasu-vit ǀ jāyamānaḥ ǀ mṛjānaḥ ǀ ap-su ǀ duduhānaḥ ǀ adrau ǀ

abhiśasti-pāḥ ǀ bhuvanasya ǀ rājā ǀ vidat ǀ gātum ǀ brahmaṇe ǀ pūyamānaḥ ǁ

09.096.11   (Mandala. Sukta. Rik)

7.4.08.01    (Ashtaka. Adhyaya. Varga. Rik)

09.05.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वया॒ हि नः॑ पि॒तरः॑ सोम॒ पूर्वे॒ कर्मा॑णि च॒क्रुः प॑वमान॒ धीराः॑ ।

व॒न्वन्नवा॑तः परि॒धीँरपो॑र्णु वी॒रेभि॒रश्वै॑र्म॒घवा॑ भवा नः ॥

Samhita Devanagari Nonaccented

त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः ।

वन्वन्नवातः परिधीँरपोर्णु वीरेभिरश्वैर्मघवा भवा नः ॥

Samhita Transcription Accented

tváyā hí naḥ pitáraḥ soma pū́rve kármāṇi cakrúḥ pavamāna dhī́rāḥ ǀ

vanvánnávātaḥ paridhī́m̐ráporṇu vīrébhiráśvairmaghávā bhavā naḥ ǁ

Samhita Transcription Nonaccented

tvayā hi naḥ pitaraḥ soma pūrve karmāṇi cakruḥ pavamāna dhīrāḥ ǀ

vanvannavātaḥ paridhīm̐raporṇu vīrebhiraśvairmaghavā bhavā naḥ ǁ

Padapatha Devanagari Accented

त्वया॑ । हि । नः॒ । पि॒तरः॑ । सो॒म॒ । पूर्वे॑ । कर्मा॑णि । च॒क्रुः । प॒व॒मा॒न॒ । धीराः॑ ।

व॒न्वन् । अवा॑तः । प॒रि॒ऽधीन् । अप॑ । ऊ॒र्णु॒ । वी॒रेभिः॑ । अश्वैः॑ । म॒घऽवा॑ । भ॒व॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

त्वया । हि । नः । पितरः । सोम । पूर्वे । कर्माणि । चक्रुः । पवमान । धीराः ।

वन्वन् । अवातः । परिऽधीन् । अप । ऊर्णु । वीरेभिः । अश्वैः । मघऽवा । भव । नः ॥

Padapatha Transcription Accented

tváyā ǀ hí ǀ naḥ ǀ pitáraḥ ǀ soma ǀ pū́rve ǀ kármāṇi ǀ cakrúḥ ǀ pavamāna ǀ dhī́rāḥ ǀ

vanván ǀ ávātaḥ ǀ pari-dhī́n ǀ ápa ǀ ūrṇu ǀ vīrébhiḥ ǀ áśvaiḥ ǀ maghá-vā ǀ bhava ǀ naḥ ǁ

Padapatha Transcription Nonaccented

tvayā ǀ hi ǀ naḥ ǀ pitaraḥ ǀ soma ǀ pūrve ǀ karmāṇi ǀ cakruḥ ǀ pavamāna ǀ dhīrāḥ ǀ

vanvan ǀ avātaḥ ǀ pari-dhīn ǀ apa ǀ ūrṇu ǀ vīrebhiḥ ǀ aśvaiḥ ǀ magha-vā ǀ bhava ǀ naḥ ǁ

09.096.12   (Mandala. Sukta. Rik)

7.4.08.02    (Ashtaka. Adhyaya. Varga. Rik)

09.05.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यथाप॑वथा॒ मन॑वे वयो॒धा अ॑मित्र॒हा व॑रिवो॒विद्ध॒विष्मा॑न् ।

ए॒वा प॑वस्व॒ द्रवि॑णं॒ दधा॑न॒ इंद्रे॒ सं ति॑ष्ठ ज॒नयायु॑धानि ॥

Samhita Devanagari Nonaccented

यथापवथा मनवे वयोधा अमित्रहा वरिवोविद्धविष्मान् ।

एवा पवस्व द्रविणं दधान इंद्रे सं तिष्ठ जनयायुधानि ॥

Samhita Transcription Accented

yáthā́pavathā mánave vayodhā́ amitrahā́ varivovíddhavíṣmān ǀ

evā́ pavasva dráviṇam dádhāna índre sám tiṣṭha janáyā́yudhāni ǁ

Samhita Transcription Nonaccented

yathāpavathā manave vayodhā amitrahā varivoviddhaviṣmān ǀ

evā pavasva draviṇam dadhāna indre sam tiṣṭha janayāyudhāni ǁ

Padapatha Devanagari Accented

यथा॑ । अप॑वथाः । मन॑वे । व॒यः॒ऽधाः । अ॒मि॒त्र॒ऽहा । व॒रि॒वः॒ऽवित् । ह॒विष्मा॑न् ।

ए॒व । प॒व॒स्व॒ । द्रवि॑णम् । दधा॑नः । इन्द्रे॑ । सम् । ति॒ष्ठ॒ । ज॒नय॑ । आयु॑धानि ॥

Padapatha Devanagari Nonaccented

यथा । अपवथाः । मनवे । वयःऽधाः । अमित्रऽहा । वरिवःऽवित् । हविष्मान् ।

एव । पवस्व । द्रविणम् । दधानः । इन्द्रे । सम् । तिष्ठ । जनय । आयुधानि ॥

Padapatha Transcription Accented

yáthā ǀ ápavathāḥ ǀ mánave ǀ vayaḥ-dhā́ḥ ǀ amitra-hā́ ǀ varivaḥ-vít ǀ havíṣmān ǀ

evá ǀ pavasva ǀ dráviṇam ǀ dádhānaḥ ǀ índre ǀ sám ǀ tiṣṭha ǀ janáya ǀ ā́yudhāni ǁ

Padapatha Transcription Nonaccented

yathā ǀ apavathāḥ ǀ manave ǀ vayaḥ-dhāḥ ǀ amitra-hā ǀ varivaḥ-vit ǀ haviṣmān ǀ

eva ǀ pavasva ǀ draviṇam ǀ dadhānaḥ ǀ indre ǀ sam ǀ tiṣṭha ǀ janaya ǀ āyudhāni ǁ

09.096.13   (Mandala. Sukta. Rik)

7.4.08.03    (Ashtaka. Adhyaya. Varga. Rik)

09.05.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑स्व सोम॒ मधु॑माँ ऋ॒तावा॒पो वसा॑नो॒ अधि॒ सानो॒ अव्ये॑ ।

अव॒ द्रोणा॑नि घृ॒तवां॑ति सीद म॒दिंत॑मो मत्स॒र इं॑द्र॒पानः॑ ॥

Samhita Devanagari Nonaccented

पवस्व सोम मधुमाँ ऋतावापो वसानो अधि सानो अव्ये ।

अव द्रोणानि घृतवांति सीद मदिंतमो मत्सर इंद्रपानः ॥

Samhita Transcription Accented

pávasva soma mádhumām̐ ṛtā́vāpó vásāno ádhi sā́no ávye ǀ

áva dróṇāni ghṛtávānti sīda madíntamo matsará indrapā́naḥ ǁ

Samhita Transcription Nonaccented

pavasva soma madhumām̐ ṛtāvāpo vasāno adhi sāno avye ǀ

ava droṇāni ghṛtavānti sīda madintamo matsara indrapānaḥ ǁ

Padapatha Devanagari Accented

पव॑स्व । सो॒म॒ । मधु॑ऽमान् । ऋ॒तऽवा॑ । अ॒पः । वसा॑नः । अधि॑ । सानौ॑ । अव्ये॑ ।

अव॑ । द्रोणा॑नि । घृ॒तऽव॑न्ति । सी॒द॒ । म॒दिन्ऽत॑मः । म॒त्स॒रः । इ॒न्द्र॒ऽपानः॑ ॥

Padapatha Devanagari Nonaccented

पवस्व । सोम । मधुऽमान् । ऋतऽवा । अपः । वसानः । अधि । सानौ । अव्ये ।

अव । द्रोणानि । घृतऽवन्ति । सीद । मदिन्ऽतमः । मत्सरः । इन्द्रऽपानः ॥

Padapatha Transcription Accented

pávasva ǀ soma ǀ mádhu-mān ǀ ṛtá-vā ǀ apáḥ ǀ vásānaḥ ǀ ádhi ǀ sā́nau ǀ ávye ǀ

áva ǀ dróṇāni ǀ ghṛtá-vanti ǀ sīda ǀ madín-tamaḥ ǀ matsaráḥ ǀ indra-pā́naḥ ǁ

Padapatha Transcription Nonaccented

pavasva ǀ soma ǀ madhu-mān ǀ ṛta-vā ǀ apaḥ ǀ vasānaḥ ǀ adhi ǀ sānau ǀ avye ǀ

ava ǀ droṇāni ǀ ghṛta-vanti ǀ sīda ǀ madin-tamaḥ ǀ matsaraḥ ǀ indra-pānaḥ ǁ

09.096.14   (Mandala. Sukta. Rik)

7.4.08.04    (Ashtaka. Adhyaya. Varga. Rik)

09.05.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृ॒ष्टिं दि॒वः श॒तधा॑रः पवस्व सहस्र॒सा वा॑ज॒युर्दे॒ववी॑तौ ।

सं सिंधु॑भिः क॒लशे॑ वावशा॒नः समु॒स्रिया॑भिः प्रति॒रन्न॒ आयुः॑ ॥

Samhita Devanagari Nonaccented

वृष्टिं दिवः शतधारः पवस्व सहस्रसा वाजयुर्देववीतौ ।

सं सिंधुभिः कलशे वावशानः समुस्रियाभिः प्रतिरन्न आयुः ॥

Samhita Transcription Accented

vṛṣṭím diváḥ śatádhāraḥ pavasva sahasrasā́ vājayúrdevávītau ǀ

sám síndhubhiḥ kaláśe vāvaśānáḥ sámusríyābhiḥ pratiránna ā́yuḥ ǁ

Samhita Transcription Nonaccented

vṛṣṭim divaḥ śatadhāraḥ pavasva sahasrasā vājayurdevavītau ǀ

sam sindhubhiḥ kalaśe vāvaśānaḥ samusriyābhiḥ pratiranna āyuḥ ǁ

Padapatha Devanagari Accented

वृ॒ष्टिम् । दि॒वः । श॒तऽधा॑रः । प॒व॒स्व॒ । स॒ह॒स्र॒ऽसाः । वा॒ज॒ऽयुः । दे॒वऽवी॑तौ ।

सम् । सिन्धु॑ऽभिः । क॒लशे॑ । वा॒व॒शा॒नः । सम् । उ॒स्रिया॑भिः । प्र॒ऽति॒रन् । नः॒ । आयुः॑ ॥

Padapatha Devanagari Nonaccented

वृष्टिम् । दिवः । शतऽधारः । पवस्व । सहस्रऽसाः । वाजऽयुः । देवऽवीतौ ।

सम् । सिन्धुऽभिः । कलशे । वावशानः । सम् । उस्रियाभिः । प्रऽतिरन् । नः । आयुः ॥

Padapatha Transcription Accented

vṛṣṭím ǀ diváḥ ǀ śatá-dhāraḥ ǀ pavasva ǀ sahasra-sā́ḥ ǀ vāja-yúḥ ǀ devá-vītau ǀ

sám ǀ síndhu-bhiḥ ǀ kaláśe ǀ vāvaśānáḥ ǀ sám ǀ usríyābhiḥ ǀ pra-tirán ǀ naḥ ǀ ā́yuḥ ǁ

Padapatha Transcription Nonaccented

vṛṣṭim ǀ divaḥ ǀ śata-dhāraḥ ǀ pavasva ǀ sahasra-sāḥ ǀ vāja-yuḥ ǀ deva-vītau ǀ

sam ǀ sindhu-bhiḥ ǀ kalaśe ǀ vāvaśānaḥ ǀ sam ǀ usriyābhiḥ ǀ pra-tiran ǀ naḥ ǀ āyuḥ ǁ

09.096.15   (Mandala. Sukta. Rik)

7.4.08.05    (Ashtaka. Adhyaya. Varga. Rik)

09.05.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष स्य सोमो॑ म॒तिभिः॑ पुना॒नोऽत्यो॒ न वा॒जी तर॒तीदरा॑तीः ।

पयो॒ न दु॒ग्धमदि॑तेरिषि॒रमु॒र्वि॑व गा॒तुः सु॒यमो॒ न वोळ्हा॑ ॥

Samhita Devanagari Nonaccented

एष स्य सोमो मतिभिः पुनानोऽत्यो न वाजी तरतीदरातीः ।

पयो न दुग्धमदितेरिषिरमुर्विव गातुः सुयमो न वोळ्हा ॥

Samhita Transcription Accented

eṣá syá sómo matíbhiḥ punānó’tyo ná vājī́ táratī́dárātīḥ ǀ

páyo ná dugdhámáditeriṣirámurvíva gātúḥ suyámo ná vóḷhā ǁ

Samhita Transcription Nonaccented

eṣa sya somo matibhiḥ punāno’tyo na vājī taratīdarātīḥ ǀ

payo na dugdhamaditeriṣiramurviva gātuḥ suyamo na voḷhā ǁ

Padapatha Devanagari Accented

ए॒षः । स्यः । सोमः॑ । म॒तिऽभिः॑ । पु॒ना॒नः । अत्यः॑ । न । वा॒जी । तर॑ति । इत् । अरा॑तीः ।

पयः॑ । न । दु॒ग्धम् । अदि॑तेः । इ॒षि॒रम् । उ॒रुऽइ॑व । गा॒तुः । सु॒ऽयमः॑ । न । वोळ्हा॑ ॥

Padapatha Devanagari Nonaccented

एषः । स्यः । सोमः । मतिऽभिः । पुनानः । अत्यः । न । वाजी । तरति । इत् । अरातीः ।

पयः । न । दुग्धम् । अदितेः । इषिरम् । उरुऽइव । गातुः । सुऽयमः । न । वोळ्हा ॥

Padapatha Transcription Accented

eṣáḥ ǀ syáḥ ǀ sómaḥ ǀ matí-bhiḥ ǀ punānáḥ ǀ átyaḥ ǀ ná ǀ vājī́ ǀ tárati ǀ ít ǀ árātīḥ ǀ

páyaḥ ǀ ná ǀ dugdhám ǀ áditeḥ ǀ iṣirám ǀ urú-iva ǀ gātúḥ ǀ su-yámaḥ ǀ ná ǀ vóḷhā ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ syaḥ ǀ somaḥ ǀ mati-bhiḥ ǀ punānaḥ ǀ atyaḥ ǀ na ǀ vājī ǀ tarati ǀ it ǀ arātīḥ ǀ

payaḥ ǀ na ǀ dugdham ǀ aditeḥ ǀ iṣiram ǀ uru-iva ǀ gātuḥ ǀ su-yamaḥ ǀ na ǀ voḷhā ǁ

09.096.16   (Mandala. Sukta. Rik)

7.4.09.01    (Ashtaka. Adhyaya. Varga. Rik)

09.05.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्वा॒यु॒धः सो॒तृभिः॑ पू॒यमा॑नो॒ऽभ्य॑र्ष॒ गुह्यं॒ चारु॒ नाम॑ ।

अ॒भि वाजं॒ सप्ति॑रिव श्रव॒स्याभि वा॒युम॒भि गा दे॑व सोम ॥

Samhita Devanagari Nonaccented

स्वायुधः सोतृभिः पूयमानोऽभ्यर्ष गुह्यं चारु नाम ।

अभि वाजं सप्तिरिव श्रवस्याभि वायुमभि गा देव सोम ॥

Samhita Transcription Accented

svāyudháḥ sotṛ́bhiḥ pūyámāno’bhyárṣa gúhyam cā́ru nā́ma ǀ

abhí vā́jam sáptiriva śravasyā́bhí vāyúmabhí gā́ deva soma ǁ

Samhita Transcription Nonaccented

svāyudhaḥ sotṛbhiḥ pūyamāno’bhyarṣa guhyam cāru nāma ǀ

abhi vājam saptiriva śravasyābhi vāyumabhi gā deva soma ǁ

Padapatha Devanagari Accented

सु॒ऽआ॒यु॒धः । सो॒तृऽभिः॑ । पू॒यमा॑नः । अ॒भि । अ॒र्ष॒ । गुह्य॑म् । चारु॑ । नाम॑ ।

अ॒भि । वाज॑म् । सप्तिः॑ऽइव । श्र॒व॒स्या । अ॒भि । वा॒युम् । अ॒भि । गाः । दे॒व॒ । सो॒म॒ ॥

Padapatha Devanagari Nonaccented

सुऽआयुधः । सोतृऽभिः । पूयमानः । अभि । अर्ष । गुह्यम् । चारु । नाम ।

अभि । वाजम् । सप्तिःऽइव । श्रवस्या । अभि । वायुम् । अभि । गाः । देव । सोम ॥

Padapatha Transcription Accented

su-āyudháḥ ǀ sotṛ́-bhiḥ ǀ pūyámānaḥ ǀ abhí ǀ arṣa ǀ gúhyam ǀ cā́ru ǀ nā́ma ǀ

abhí ǀ vā́jam ǀ sáptiḥ-iva ǀ śravasyā́ ǀ abhí ǀ vāyúm ǀ abhí ǀ gā́ḥ ǀ deva ǀ soma ǁ

Padapatha Transcription Nonaccented

su-āyudhaḥ ǀ sotṛ-bhiḥ ǀ pūyamānaḥ ǀ abhi ǀ arṣa ǀ guhyam ǀ cāru ǀ nāma ǀ

abhi ǀ vājam ǀ saptiḥ-iva ǀ śravasyā ǀ abhi ǀ vāyum ǀ abhi ǀ gāḥ ǀ deva ǀ soma ǁ

09.096.17   (Mandala. Sukta. Rik)

7.4.09.02    (Ashtaka. Adhyaya. Varga. Rik)

09.05.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शिशुं॑ जज्ञा॒नं ह॑र्य॒तं मृ॑जंति शुं॒भंति॒ वह्निं॑ म॒रुतो॑ ग॒णेन॑ ।

क॒विर्गी॒र्भिः काव्ये॑ना क॒विः सन्त्सोमः॑ प॒वित्र॒मत्ये॑ति॒ रेभ॑न् ॥

Samhita Devanagari Nonaccented

शिशुं जज्ञानं हर्यतं मृजंति शुंभंति वह्निं मरुतो गणेन ।

कविर्गीर्भिः काव्येना कविः सन्त्सोमः पवित्रमत्येति रेभन् ॥

Samhita Transcription Accented

śíśum jajñānám haryatám mṛjanti śumbhánti váhnim marúto gaṇéna ǀ

kavírgīrbhíḥ kā́vyenā kavíḥ sántsómaḥ pavítramátyeti rébhan ǁ

Samhita Transcription Nonaccented

śiśum jajñānam haryatam mṛjanti śumbhanti vahnim maruto gaṇena ǀ

kavirgīrbhiḥ kāvyenā kaviḥ santsomaḥ pavitramatyeti rebhan ǁ

Padapatha Devanagari Accented

शिशु॑म् । ज॒ज्ञा॒नम् । ह॒र्य॒तम् । मृ॒ज॒न्ति॒ । शु॒म्भन्ति॑ । वह्नि॑म् । म॒रुतः॑ । ग॒णेन॑ ।

क॒विः । गीः॒ऽभिः । काव्ये॑न । क॒विः । सन् । सोमः॑ । प॒वित्र॑म् । अति॑ । ए॒ति॒ । रेभ॑न् ॥

Padapatha Devanagari Nonaccented

शिशुम् । जज्ञानम् । हर्यतम् । मृजन्ति । शुम्भन्ति । वह्निम् । मरुतः । गणेन ।

कविः । गीःऽभिः । काव्येन । कविः । सन् । सोमः । पवित्रम् । अति । एति । रेभन् ॥

Padapatha Transcription Accented

śíśum ǀ jajñānám ǀ haryatám ǀ mṛjanti ǀ śumbhánti ǀ váhnim ǀ marútaḥ ǀ gaṇéna ǀ

kavíḥ ǀ gīḥ-bhíḥ ǀ kā́vyena ǀ kavíḥ ǀ sán ǀ sómaḥ ǀ pavítram ǀ áti ǀ eti ǀ rébhan ǁ

Padapatha Transcription Nonaccented

śiśum ǀ jajñānam ǀ haryatam ǀ mṛjanti ǀ śumbhanti ǀ vahnim ǀ marutaḥ ǀ gaṇena ǀ

kaviḥ ǀ gīḥ-bhiḥ ǀ kāvyena ǀ kaviḥ ǀ san ǀ somaḥ ǀ pavitram ǀ ati ǀ eti ǀ rebhan ǁ

09.096.18   (Mandala. Sukta. Rik)

7.4.09.03    (Ashtaka. Adhyaya. Varga. Rik)

09.05.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋषि॑मना॒ य ऋ॑षि॒कृत्स्व॒र्षाः स॒हस्र॑णीथः पद॒वीः क॑वी॒नां ।

तृ॒तीयं॒ धाम॑ महि॒षः सिषा॑स॒न्त्सोमो॑ वि॒राज॒मनु॑ राजति॒ ष्टुप् ॥

Samhita Devanagari Nonaccented

ऋषिमना य ऋषिकृत्स्वर्षाः सहस्रणीथः पदवीः कवीनां ।

तृतीयं धाम महिषः सिषासन्त्सोमो विराजमनु राजति ष्टुप् ॥

Samhita Transcription Accented

ṛ́ṣimanā yá ṛṣikṛ́tsvarṣā́ḥ sahásraṇīthaḥ padavī́ḥ kavīnā́m ǀ

tṛtī́yam dhā́ma mahiṣáḥ síṣāsantsómo virā́jamánu rājati ṣṭúp ǁ

Samhita Transcription Nonaccented

ṛṣimanā ya ṛṣikṛtsvarṣāḥ sahasraṇīthaḥ padavīḥ kavīnām ǀ

tṛtīyam dhāma mahiṣaḥ siṣāsantsomo virājamanu rājati ṣṭup ǁ

Padapatha Devanagari Accented

ऋषि॑ऽमनाः । यः । ऋ॒षि॒ऽकृत् । स्वः॒ऽसाः । स॒हस्र॑ऽनीथः । प॒द॒ऽवीः । क॒वी॒नाम् ।

तृ॒तीय॑म् । धाम॑ । म॒हि॒षः । सिसा॑सन् । सोमः॑ । वि॒ऽराज॑म् । अनु॑ । रा॒ज॒ति॒ । स्तुप् ॥

Padapatha Devanagari Nonaccented

ऋषिऽमनाः । यः । ऋषिऽकृत् । स्वःऽसाः । सहस्रऽनीथः । पदऽवीः । कवीनाम् ।

तृतीयम् । धाम । महिषः । सिसासन् । सोमः । विऽराजम् । अनु । राजति । स्तुप् ॥

Padapatha Transcription Accented

ṛ́ṣi-manāḥ ǀ yáḥ ǀ ṛṣi-kṛ́t ǀ svaḥ-sā́ḥ ǀ sahásra-nīthaḥ ǀ pada-vī́ḥ ǀ kavīnā́m ǀ

tṛtī́yam ǀ dhā́ma ǀ mahiṣáḥ ǀ sísāsan ǀ sómaḥ ǀ vi-rā́jam ǀ ánu ǀ rājati ǀ stúp ǁ

Padapatha Transcription Nonaccented

ṛṣi-manāḥ ǀ yaḥ ǀ ṛṣi-kṛt ǀ svaḥ-sāḥ ǀ sahasra-nīthaḥ ǀ pada-vīḥ ǀ kavīnām ǀ

tṛtīyam ǀ dhāma ǀ mahiṣaḥ ǀ sisāsan ǀ somaḥ ǀ vi-rājam ǀ anu ǀ rājati ǀ stup ǁ

09.096.19   (Mandala. Sukta. Rik)

7.4.09.04    (Ashtaka. Adhyaya. Varga. Rik)

09.05.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

च॒मू॒षच्छ्ये॒नः श॑कु॒नो वि॒भृत्वा॑ गोविं॒दुर्द्र॒प्स आयु॑धानि॒ बिभ्र॑त् ।

अ॒पामू॒र्मिं सच॑मानः समु॒द्रं तु॒रीयं॒ धाम॑ महि॒षो वि॑वक्ति ॥

Samhita Devanagari Nonaccented

चमूषच्छ्येनः शकुनो विभृत्वा गोविंदुर्द्रप्स आयुधानि बिभ्रत् ।

अपामूर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति ॥

Samhita Transcription Accented

camūṣácchyenáḥ śakunó vibhṛ́tvā govindúrdrapsá ā́yudhāni bíbhrat ǀ

apā́mūrmím sácamānaḥ samudrám turī́yam dhā́ma mahiṣó vivakti ǁ

Samhita Transcription Nonaccented

camūṣacchyenaḥ śakuno vibhṛtvā govindurdrapsa āyudhāni bibhrat ǀ

apāmūrmim sacamānaḥ samudram turīyam dhāma mahiṣo vivakti ǁ

Padapatha Devanagari Accented

च॒मू॒ऽसत् । श्ये॒नः । श॒कु॒नः । वि॒ऽभृत्वा॑ । गो॒ऽवि॒न्दुः । द्र॒प्सः । आयु॑धानि । बिभ्र॑त् ।

अ॒पाम् । ऊ॒र्मिम् । सच॑मानः । स॒मु॒द्रम् । तु॒रीय॑म् । धाम॑ । म॒हि॒षः । वि॒व॒क्ति॒ ॥

Padapatha Devanagari Nonaccented

चमूऽसत् । श्येनः । शकुनः । विऽभृत्वा । गोऽविन्दुः । द्रप्सः । आयुधानि । बिभ्रत् ।

अपाम् । ऊर्मिम् । सचमानः । समुद्रम् । तुरीयम् । धाम । महिषः । विवक्ति ॥

Padapatha Transcription Accented

camū-sát ǀ śyenáḥ ǀ śakunáḥ ǀ vi-bhṛ́tvā ǀ go-vindúḥ ǀ drapsáḥ ǀ ā́yudhāni ǀ bíbhrat ǀ

apā́m ǀ ūrmím ǀ sácamānaḥ ǀ samudrám ǀ turī́yam ǀ dhā́ma ǀ mahiṣáḥ ǀ vivakti ǁ

Padapatha Transcription Nonaccented

camū-sat ǀ śyenaḥ ǀ śakunaḥ ǀ vi-bhṛtvā ǀ go-vinduḥ ǀ drapsaḥ ǀ āyudhāni ǀ bibhrat ǀ

apām ǀ ūrmim ǀ sacamānaḥ ǀ samudram ǀ turīyam ǀ dhāma ǀ mahiṣaḥ ǀ vivakti ǁ

09.096.20   (Mandala. Sukta. Rik)

7.4.09.05    (Ashtaka. Adhyaya. Varga. Rik)

09.05.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मर्यो॒ न शु॒भ्रस्त॒न्वं॑ मृजा॒नोऽत्यो॒ न सृत्वा॑ स॒नये॒ धना॑नां ।

वृषे॑व यू॒था परि॒ कोश॒मर्ष॒न्कनि॑क्रदच्च॒म्वो॒३॒॑रा वि॑वेश ॥

Samhita Devanagari Nonaccented

मर्यो न शुभ्रस्तन्वं मृजानोऽत्यो न सृत्वा सनये धनानां ।

वृषेव यूथा परि कोशमर्षन्कनिक्रदच्चम्वोरा विवेश ॥

Samhita Transcription Accented

máryo ná śubhrástanvám mṛjānó’tyo ná sṛ́tvā sanáye dhánānām ǀ

vṛ́ṣeva yūthā́ pári kóśamárṣankánikradaccamvórā́ viveśa ǁ

Samhita Transcription Nonaccented

maryo na śubhrastanvam mṛjāno’tyo na sṛtvā sanaye dhanānām ǀ

vṛṣeva yūthā pari kośamarṣankanikradaccamvorā viveśa ǁ

Padapatha Devanagari Accented

मर्यः॑ । न । शु॒भ्रः । त॒न्व॑म् । मृ॒जा॒नः । अत्यः॑ । न । सृत्वा॑ । स॒नये॑ । धना॑नाम् ।

वृषा॑ऽइव । यू॒था । परि॑ । कोश॑म् । अर्ष॑न् । कनि॑क्रदत् । च॒म्वोः॑ । आ । वि॒वे॒श॒ ॥

Padapatha Devanagari Nonaccented

मर्यः । न । शुभ्रः । तन्वम् । मृजानः । अत्यः । न । सृत्वा । सनये । धनानाम् ।

वृषाऽइव । यूथा । परि । कोशम् । अर्षन् । कनिक्रदत् । चम्वोः । आ । विवेश ॥

Padapatha Transcription Accented

máryaḥ ǀ ná ǀ śubhráḥ ǀ tanvám ǀ mṛjānáḥ ǀ átyaḥ ǀ ná ǀ sṛ́tvā ǀ sanáye ǀ dhánānām ǀ

vṛ́ṣā-iva ǀ yūthā́ ǀ pári ǀ kóśam ǀ árṣan ǀ kánikradat ǀ camvóḥ ǀ ā́ ǀ viveśa ǁ

Padapatha Transcription Nonaccented

maryaḥ ǀ na ǀ śubhraḥ ǀ tanvam ǀ mṛjānaḥ ǀ atyaḥ ǀ na ǀ sṛtvā ǀ sanaye ǀ dhanānām ǀ

vṛṣā-iva ǀ yūthā ǀ pari ǀ kośam ǀ arṣan ǀ kanikradat ǀ camvoḥ ǀ ā ǀ viveśa ǁ

09.096.21   (Mandala. Sukta. Rik)

7.4.10.01    (Ashtaka. Adhyaya. Varga. Rik)

09.05.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑स्वेंदो॒ पव॑मानो॒ महो॑भिः॒ कनि॑क्रद॒त्परि॒ वारा॑ण्यर्ष ।

क्रीळं॑च॒म्वो॒३॒॑रा वि॑श पू॒यमा॑न॒ इंद्रं॑ ते॒ रसो॑ मदि॒रो म॑मत्तु ॥

Samhita Devanagari Nonaccented

पवस्वेंदो पवमानो महोभिः कनिक्रदत्परि वाराण्यर्ष ।

क्रीळंचम्वोरा विश पूयमान इंद्रं ते रसो मदिरो ममत्तु ॥

Samhita Transcription Accented

pávasvendo pávamāno máhobhiḥ kánikradatpári vā́rāṇyarṣa ǀ

krī́ḷañcamvórā́ viśa pūyámāna índram te ráso madiró mamattu ǁ

Samhita Transcription Nonaccented

pavasvendo pavamāno mahobhiḥ kanikradatpari vārāṇyarṣa ǀ

krīḷañcamvorā viśa pūyamāna indram te raso madiro mamattu ǁ

Padapatha Devanagari Accented

पव॑स्व । इ॒न्दो॒ इति॑ । पव॑मानः । महः॑ऽभिः । कनि॑क्रदत् । परि॑ । वारा॑णि । अ॒र्ष॒ ।

क्रीळ॑न् । च॒म्वोः॑ । आ । वि॒श॒ । पू॒यमा॑नः । इन्द्र॑म् । ते॒ । रसः॑ । म॒दि॒रः । म॒म॒त्तु॒ ॥

Padapatha Devanagari Nonaccented

पवस्व । इन्दो इति । पवमानः । महःऽभिः । कनिक्रदत् । परि । वाराणि । अर्ष ।

क्रीळन् । चम्वोः । आ । विश । पूयमानः । इन्द्रम् । ते । रसः । मदिरः । ममत्तु ॥

Padapatha Transcription Accented

pávasva ǀ indo íti ǀ pávamānaḥ ǀ máhaḥ-bhiḥ ǀ kánikradat ǀ pári ǀ vā́rāṇi ǀ arṣa ǀ

krī́ḷan ǀ camvóḥ ǀ ā́ ǀ viśa ǀ pūyámānaḥ ǀ índram ǀ te ǀ rásaḥ ǀ madiráḥ ǀ mamattu ǁ

Padapatha Transcription Nonaccented

pavasva ǀ indo iti ǀ pavamānaḥ ǀ mahaḥ-bhiḥ ǀ kanikradat ǀ pari ǀ vārāṇi ǀ arṣa ǀ

krīḷan ǀ camvoḥ ǀ ā ǀ viśa ǀ pūyamānaḥ ǀ indram ǀ te ǀ rasaḥ ǀ madiraḥ ǀ mamattu ǁ

09.096.22   (Mandala. Sukta. Rik)

7.4.10.02    (Ashtaka. Adhyaya. Varga. Rik)

09.05.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रास्य॒ धारा॑ बृह॒तीर॑सृग्रन्न॒क्तो गोभिः॑ क॒लशाँ॒ आ वि॑वेश ।

साम॑ कृ॒ण्वन्त्सा॑म॒न्यो॑ विप॒श्चित्क्रंद॑न्नेत्य॒भि सख्यु॒र्न जा॒मिं ॥

Samhita Devanagari Nonaccented

प्रास्य धारा बृहतीरसृग्रन्नक्तो गोभिः कलशाँ आ विवेश ।

साम कृण्वन्त्सामन्यो विपश्चित्क्रंदन्नेत्यभि सख्युर्न जामिं ॥

Samhita Transcription Accented

prā́sya dhā́rā bṛhatī́rasṛgrannaktó góbhiḥ kaláśām̐ ā́ viveśa ǀ

sā́ma kṛṇvántsāmanyó vipaścítkrándannetyabhí sákhyurná jāmím ǁ

Samhita Transcription Nonaccented

prāsya dhārā bṛhatīrasṛgrannakto gobhiḥ kalaśām̐ ā viveśa ǀ

sāma kṛṇvantsāmanyo vipaścitkrandannetyabhi sakhyurna jāmim ǁ

Padapatha Devanagari Accented

प्र । अ॒स्य॒ । धाराः॑ । बृ॒ह॒तीः । अ॒सृ॒ग्र॒न् । अ॒क्तः । गोभिः॑ । क॒लशा॑न् । आ । वि॒वे॒श॒ ।

साम॑ । कृ॒ण्वन् । सा॒म॒न्यः॑ । वि॒पः॒ऽचित् । क्रन्द॑न् । ए॒ति॒ । अ॒भि । सख्युः॑ । न । जा॒मिम् ॥

Padapatha Devanagari Nonaccented

प्र । अस्य । धाराः । बृहतीः । असृग्रन् । अक्तः । गोभिः । कलशान् । आ । विवेश ।

साम । कृण्वन् । सामन्यः । विपःऽचित् । क्रन्दन् । एति । अभि । सख्युः । न । जामिम् ॥

Padapatha Transcription Accented

prá ǀ asya ǀ dhā́rāḥ ǀ bṛhatī́ḥ ǀ asṛgran ǀ aktáḥ ǀ góbhiḥ ǀ kaláśān ǀ ā́ ǀ viveśa ǀ

sā́ma ǀ kṛṇván ǀ sāmanyáḥ ǀ vipaḥ-cít ǀ krándan ǀ eti ǀ abhí ǀ sákhyuḥ ǀ ná ǀ jāmím ǁ

Padapatha Transcription Nonaccented

pra ǀ asya ǀ dhārāḥ ǀ bṛhatīḥ ǀ asṛgran ǀ aktaḥ ǀ gobhiḥ ǀ kalaśān ǀ ā ǀ viveśa ǀ

sāma ǀ kṛṇvan ǀ sāmanyaḥ ǀ vipaḥ-cit ǀ krandan ǀ eti ǀ abhi ǀ sakhyuḥ ǀ na ǀ jāmim ǁ

09.096.23   (Mandala. Sukta. Rik)

7.4.10.03    (Ashtaka. Adhyaya. Varga. Rik)

09.05.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒प॒घ्नन्ने॑षि पवमान॒ शत्रू॑न्प्रि॒यां न जा॒रो अ॒भिगी॑त॒ इंदुः॑ ।

सीद॒न्वने॑षु शकु॒नो न पत्वा॒ सोमः॑ पुना॒नः क॒लशे॑षु॒ सत्ता॑ ॥

Samhita Devanagari Nonaccented

अपघ्नन्नेषि पवमान शत्रून्प्रियां न जारो अभिगीत इंदुः ।

सीदन्वनेषु शकुनो न पत्वा सोमः पुनानः कलशेषु सत्ता ॥

Samhita Transcription Accented

apaghnánneṣi pavamāna śátrūnpriyā́m ná jāró abhígīta índuḥ ǀ

sī́danváneṣu śakunó ná pátvā sómaḥ punānáḥ kaláśeṣu sáttā ǁ

Samhita Transcription Nonaccented

apaghnanneṣi pavamāna śatrūnpriyām na jāro abhigīta induḥ ǀ

sīdanvaneṣu śakuno na patvā somaḥ punānaḥ kalaśeṣu sattā ǁ

Padapatha Devanagari Accented

अ॒प॒ऽघ्नन् । ए॒षि॒ । प॒व॒मा॒न॒ । शत्रू॑न् । प्रि॒याम् । न । जा॒रः । अ॒भिऽगी॑तः । इन्दुः॑ ।

सीद॑न् । वने॑षु । श॒कु॒नः । न । पत्वा॑ । सोमः॑ । पु॒ना॒नः । क॒लशे॑षु । सत्ता॑ ॥

Padapatha Devanagari Nonaccented

अपऽघ्नन् । एषि । पवमान । शत्रून् । प्रियाम् । न । जारः । अभिऽगीतः । इन्दुः ।

सीदन् । वनेषु । शकुनः । न । पत्वा । सोमः । पुनानः । कलशेषु । सत्ता ॥

Padapatha Transcription Accented

apa-ghnán ǀ eṣi ǀ pavamāna ǀ śátrūn ǀ priyā́m ǀ ná ǀ jāráḥ ǀ abhí-gītaḥ ǀ índuḥ ǀ

sī́dan ǀ váneṣu ǀ śakunáḥ ǀ ná ǀ pátvā ǀ sómaḥ ǀ punānáḥ ǀ kaláśeṣu ǀ sáttā ǁ

Padapatha Transcription Nonaccented

apa-ghnan ǀ eṣi ǀ pavamāna ǀ śatrūn ǀ priyām ǀ na ǀ jāraḥ ǀ abhi-gītaḥ ǀ induḥ ǀ

sīdan ǀ vaneṣu ǀ śakunaḥ ǀ na ǀ patvā ǀ somaḥ ǀ punānaḥ ǀ kalaśeṣu ǀ sattā ǁ

09.096.24   (Mandala. Sukta. Rik)

7.4.10.04    (Ashtaka. Adhyaya. Varga. Rik)

09.05.129   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ ते॒ रुचः॒ पव॑मानस्य सोम॒ योषे॑व यंति सु॒दुघाः॑ सुधा॒राः ।

हरि॒रानी॑तः पुरु॒वारो॑ अ॒प्स्वचि॑क्रदत्क॒लशे॑ देवयू॒नां ॥

Samhita Devanagari Nonaccented

आ ते रुचः पवमानस्य सोम योषेव यंति सुदुघाः सुधाराः ।

हरिरानीतः पुरुवारो अप्स्वचिक्रदत्कलशे देवयूनां ॥

Samhita Transcription Accented

ā́ te rúcaḥ pávamānasya soma yóṣeva yanti sudúghāḥ sudhārā́ḥ ǀ

hárirā́nītaḥ puruvā́ro apsvácikradatkaláśe devayūnā́m ǁ

Samhita Transcription Nonaccented

ā te rucaḥ pavamānasya soma yoṣeva yanti sudughāḥ sudhārāḥ ǀ

harirānītaḥ puruvāro apsvacikradatkalaśe devayūnām ǁ

Padapatha Devanagari Accented

आ । ते॒ । रुचः॑ । पव॑मानस्य । सो॒म॒ । योषा॑ऽइव । य॒न्ति॒ । सु॒ऽदुघाः॑ । सु॒ऽधा॒राः ।

हरिः॑ । आऽनी॑तः । पु॒रु॒ऽवारः॑ । अ॒प्ऽसु । अचि॑क्रदत् । क॒लशे॑ । दे॒व॒ऽयू॒नाम् ॥

Padapatha Devanagari Nonaccented

आ । ते । रुचः । पवमानस्य । सोम । योषाऽइव । यन्ति । सुऽदुघाः । सुऽधाराः ।

हरिः । आऽनीतः । पुरुऽवारः । अप्ऽसु । अचिक्रदत् । कलशे । देवऽयूनाम् ॥

Padapatha Transcription Accented

ā́ ǀ te ǀ rúcaḥ ǀ pávamānasya ǀ soma ǀ yóṣā-iva ǀ yanti ǀ su-dúghāḥ ǀ su-dhārā́ḥ ǀ

háriḥ ǀ ā́-nītaḥ ǀ puru-vā́raḥ ǀ ap-sú ǀ ácikradat ǀ kaláśe ǀ deva-yūnā́m ǁ

Padapatha Transcription Nonaccented

ā ǀ te ǀ rucaḥ ǀ pavamānasya ǀ soma ǀ yoṣā-iva ǀ yanti ǀ su-dughāḥ ǀ su-dhārāḥ ǀ

hariḥ ǀ ā-nītaḥ ǀ puru-vāraḥ ǀ ap-su ǀ acikradat ǀ kalaśe ǀ deva-yūnām ǁ