SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 97

 

1. Info

To:    soma pavamāna
From:   1-3: vasiṣṭha maitrāvaruṇi;
4-6: indrapramati vāsiṣṭha;
7-9: vṛṣagaṇa vāsiṣṭha;
10-12: manyu vāsiṣṭha;
13-15: upamanyu vāsiṣṭha;
16-18: vyāghrapād vāsiṣṭha;
19-21: śakti vāsiṣṭha;
22-24: karṇaśrut vāsiṣṭha;
25-27: mṛḻīka vāsiṣṭha;
28-30: vasukra vāsiṣṭha;
31-44: parāśara śāktya;
45-58: kutsa āṅgirasa
Metres:   1st set of styles: nicṛttriṣṭup (1, 6, 10, 12, 14, 15, 19, 21, 25, 26, 32, 36, 38, 39, 45, 46, 52, 54, 56); triṣṭup (5, 9, 13, 22, 27-30, 34, 35, 37, 42-44, 47, 57, 58); virāṭtrisṭup (2-4, 7, 8, 11, 16, 17, 20, 23, 24, 33, 48, 53); svarāḍārcītriṣṭup (18, 41, 50, 51, 55); pādanicṛttriṣṭup (31, 49); bhuriktriṣṭup (40)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.097.01   (Mandala. Sukta. Rik)

7.4.11.01    (Ashtaka. Adhyaya. Varga. Rik)

09.06.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्य प्रे॒षा हे॒मना॑ पू॒यमा॑नो दे॒वो दे॒वेभिः॒ सम॑पृक्त॒ रसं॑ ।

सु॒तः प॒वित्रं॒ पर्ये॑ति॒ रेभ॑न्मि॒तेव॒ सद्म॑ पशु॒मांति॒ होता॑ ॥

Samhita Devanagari Nonaccented

अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसं ।

सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमांति होता ॥

Samhita Transcription Accented

asyá preṣā́ hemánā pūyámāno devó devébhiḥ sámapṛkta rásam ǀ

sutáḥ pavítram páryeti rébhanmitéva sádma paśumā́nti hótā ǁ

Samhita Transcription Nonaccented

asya preṣā hemanā pūyamāno devo devebhiḥ samapṛkta rasam ǀ

sutaḥ pavitram paryeti rebhanmiteva sadma paśumānti hotā ǁ

Padapatha Devanagari Accented

अ॒स्य । प्रे॒षा । हे॒मना॑ । पू॒यमा॑नः । दे॒वः । दे॒वेभिः॑ । सम् । अ॒पृ॒क्त॒ । रस॑म् ।

सु॒तः । प॒वित्र॑म् । परि॑ । ए॒ति॒ । रेभ॑न् । मि॒ताऽइ॑व । सद्म॑ । प॒शु॒ऽमन्ति॑ । होता॑ ॥

Padapatha Devanagari Nonaccented

अस्य । प्रेषा । हेमना । पूयमानः । देवः । देवेभिः । सम् । अपृक्त । रसम् ।

सुतः । पवित्रम् । परि । एति । रेभन् । मिताऽइव । सद्म । पशुऽमन्ति । होता ॥

Padapatha Transcription Accented

asyá ǀ preṣā́ ǀ hemánā ǀ pūyámānaḥ ǀ deváḥ ǀ devébhiḥ ǀ sám ǀ apṛkta ǀ rásam ǀ

sutáḥ ǀ pavítram ǀ pári ǀ eti ǀ rébhan ǀ mitā́-iva ǀ sádma ǀ paśu-mánti ǀ hótā ǁ

Padapatha Transcription Nonaccented

asya ǀ preṣā ǀ hemanā ǀ pūyamānaḥ ǀ devaḥ ǀ devebhiḥ ǀ sam ǀ apṛkta ǀ rasam ǀ

sutaḥ ǀ pavitram ǀ pari ǀ eti ǀ rebhan ǀ mitā-iva ǀ sadma ǀ paśu-manti ǀ hotā ǁ

09.097.02   (Mandala. Sukta. Rik)

7.4.11.02    (Ashtaka. Adhyaya. Varga. Rik)

09.06.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भ॒द्रा वस्त्रा॑ सम॒न्या॒३॒॑ वसा॑नो म॒हान्क॒विर्नि॒वच॑नानि॒ शंस॑न् ।

आ व॑च्यस्व च॒म्वोः॑ पू॒यमा॑नो विचक्ष॒णो जागृ॑विर्दे॒ववी॑तौ ॥

Samhita Devanagari Nonaccented

भद्रा वस्त्रा समन्या वसानो महान्कविर्निवचनानि शंसन् ।

आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर्देववीतौ ॥

Samhita Transcription Accented

bhadrā́ vástrā samanyā́ vásāno mahā́nkavírnivácanāni śáṃsan ǀ

ā́ vacyasva camvóḥ pūyámāno vicakṣaṇó jā́gṛvirdevávītau ǁ

Samhita Transcription Nonaccented

bhadrā vastrā samanyā vasāno mahānkavirnivacanāni śaṃsan ǀ

ā vacyasva camvoḥ pūyamāno vicakṣaṇo jāgṛvirdevavītau ǁ

Padapatha Devanagari Accented

भ॒द्रा । वस्त्रा॑ । स॒म॒न्या॑ । वसा॑नः । म॒हान् । क॒विः । नि॒ऽवच॑नानि । शंस॑न् ।

आ । व॒च्य॒स्व॒ । च॒म्वोः॑ । पू॒यमा॑नः । वि॒ऽच॒क्ष॒णः । जागृ॑विः । दे॒वऽवी॑तौ ॥

Padapatha Devanagari Nonaccented

भद्रा । वस्त्रा । समन्या । वसानः । महान् । कविः । निऽवचनानि । शंसन् ।

आ । वच्यस्व । चम्वोः । पूयमानः । विऽचक्षणः । जागृविः । देवऽवीतौ ॥

Padapatha Transcription Accented

bhadrā́ ǀ vástrā ǀ samanyā́ ǀ vásānaḥ ǀ mahā́n ǀ kavíḥ ǀ ni-vácanāni ǀ śáṃsan ǀ

ā́ ǀ vacyasva ǀ camvóḥ ǀ pūyámānaḥ ǀ vi-cakṣaṇáḥ ǀ jā́gṛviḥ ǀ devá-vītau ǁ

Padapatha Transcription Nonaccented

bhadrā ǀ vastrā ǀ samanyā ǀ vasānaḥ ǀ mahān ǀ kaviḥ ǀ ni-vacanāni ǀ śaṃsan ǀ

ā ǀ vacyasva ǀ camvoḥ ǀ pūyamānaḥ ǀ vi-cakṣaṇaḥ ǀ jāgṛviḥ ǀ deva-vītau ǁ

09.097.03   (Mandala. Sukta. Rik)

7.4.11.03    (Ashtaka. Adhyaya. Varga. Rik)

09.06.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

समु॑ प्रि॒यो मृ॑ज्यते॒ सानो॒ अव्ये॑ य॒शस्त॑रो य॒शसां॒ क्षैतो॑ अ॒स्मे ।

अ॒भि स्व॑र॒ धन्वा॑ पू॒यमा॑नो यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

समु प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो अस्मे ।

अभि स्वर धन्वा पूयमानो यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

sámu priyó mṛjyate sā́no ávye yaśástaro yaśásām kṣáito asmé ǀ

abhí svara dhánvā pūyámāno yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

samu priyo mṛjyate sāno avye yaśastaro yaśasām kṣaito asme ǀ

abhi svara dhanvā pūyamāno yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

सम् । ऊं॒ इति॑ । प्रि॒यः । मृ॒ज्य॒ते॒ । सानौ॑ । अव्ये॑ । य॒शःऽत॑रः । य॒शसा॑म् । क्षैतः॑ । अ॒स्मे इति॑ ।

अ॒भि । स्व॒र॒ । धन्व॑ । पू॒यमा॑नः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

सम् । ऊं इति । प्रियः । मृज्यते । सानौ । अव्ये । यशःऽतरः । यशसाम् । क्षैतः । अस्मे इति ।

अभि । स्वर । धन्व । पूयमानः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

sám ǀ ūṃ íti ǀ priyáḥ ǀ mṛjyate ǀ sā́nau ǀ ávye ǀ yaśáḥ-taraḥ ǀ yaśásām ǀ kṣáitaḥ ǀ asmé íti ǀ

abhí ǀ svara ǀ dhánva ǀ pūyámānaḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

sam ǀ ūṃ iti ǀ priyaḥ ǀ mṛjyate ǀ sānau ǀ avye ǀ yaśaḥ-taraḥ ǀ yaśasām ǀ kṣaitaḥ ǀ asme iti ǀ

abhi ǀ svara ǀ dhanva ǀ pūyamānaḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ

09.097.04   (Mandala. Sukta. Rik)

7.4.11.04    (Ashtaka. Adhyaya. Varga. Rik)

09.06.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र गा॑यता॒भ्य॑र्चाम दे॒वान्त्सोमं॑ हिनोत मह॒ते धना॑य ।

स्वा॒दुः प॑वाते॒ अति॒ वार॒मव्य॒मा सी॑दाति क॒लशं॑ देव॒युर्नः॑ ॥

Samhita Devanagari Nonaccented

प्र गायताभ्यर्चाम देवान्त्सोमं हिनोत महते धनाय ।

स्वादुः पवाते अति वारमव्यमा सीदाति कलशं देवयुर्नः ॥

Samhita Transcription Accented

prá gāyatābhyárcāma devā́ntsómam hinota mahaté dhánāya ǀ

svādúḥ pavāte áti vā́ramávyamā́ sīdāti kaláśam devayúrnaḥ ǁ

Samhita Transcription Nonaccented

pra gāyatābhyarcāma devāntsomam hinota mahate dhanāya ǀ

svāduḥ pavāte ati vāramavyamā sīdāti kalaśam devayurnaḥ ǁ

Padapatha Devanagari Accented

प्र । गा॒य॒त॒ । अ॒भि । अ॒र्चा॒म॒ । दे॒वान् । सोम॑म् । हि॒नो॒त॒ । म॒ह॒ते । धना॑य ।

स्वा॒दुः । प॒वा॒ते॒ । अति॑ । वार॑म् । अव्य॑म् । आ । सी॒दा॒ति॒ । क॒लश॑म् । दे॒व॒ऽयुः । नः॒ ॥

Padapatha Devanagari Nonaccented

प्र । गायत । अभि । अर्चाम । देवान् । सोमम् । हिनोत । महते । धनाय ।

स्वादुः । पवाते । अति । वारम् । अव्यम् । आ । सीदाति । कलशम् । देवऽयुः । नः ॥

Padapatha Transcription Accented

prá ǀ gāyata ǀ abhí ǀ arcāma ǀ devā́n ǀ sómam ǀ hinota ǀ mahaté ǀ dhánāya ǀ

svādúḥ ǀ pavāte ǀ áti ǀ vā́ram ǀ ávyam ǀ ā́ ǀ sīdāti ǀ kaláśam ǀ deva-yúḥ ǀ naḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ gāyata ǀ abhi ǀ arcāma ǀ devān ǀ somam ǀ hinota ǀ mahate ǀ dhanāya ǀ

svāduḥ ǀ pavāte ǀ ati ǀ vāram ǀ avyam ǀ ā ǀ sīdāti ǀ kalaśam ǀ deva-yuḥ ǀ naḥ ǁ

09.097.05   (Mandala. Sukta. Rik)

7.4.11.05    (Ashtaka. Adhyaya. Varga. Rik)

09.06.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंदु॑र्दे॒वाना॒मुप॑ स॒ख्यमा॒यन्त्स॒हस्र॑धारः पवते॒ मदा॑य ।

नृभिः॒ स्तवा॑नो॒ अनु॒ धाम॒ पूर्व॒मग॒न्निंद्रं॑ मह॒ते सौभ॑गाय ॥

Samhita Devanagari Nonaccented

इंदुर्देवानामुप सख्यमायन्त्सहस्रधारः पवते मदाय ।

नृभिः स्तवानो अनु धाम पूर्वमगन्निंद्रं महते सौभगाय ॥

Samhita Transcription Accented

índurdevā́nāmúpa sakhyámāyántsahásradhāraḥ pavate mádāya ǀ

nṛ́bhiḥ stávāno ánu dhā́ma pū́rvamáganníndram mahaté sáubhagāya ǁ

Samhita Transcription Nonaccented

indurdevānāmupa sakhyamāyantsahasradhāraḥ pavate madāya ǀ

nṛbhiḥ stavāno anu dhāma pūrvamagannindram mahate saubhagāya ǁ

Padapatha Devanagari Accented

इन्दुः॑ । दे॒वाना॑म् । उप॑ । स॒ख्यम् । आ॒ऽयन् । स॒हस्र॑ऽधारः । प॒व॒ते॒ । मदा॑य ।

नृऽभिः॑ । स्तवा॑नः । अनु॑ । धाम॑ । पूर्व॑म् । अग॑न् । इन्द्र॑म् । म॒ह॒ते । सौभ॑गाय ॥

Padapatha Devanagari Nonaccented

इन्दुः । देवानाम् । उप । सख्यम् । आऽयन् । सहस्रऽधारः । पवते । मदाय ।

नृऽभिः । स्तवानः । अनु । धाम । पूर्वम् । अगन् । इन्द्रम् । महते । सौभगाय ॥

Padapatha Transcription Accented

índuḥ ǀ devā́nām ǀ úpa ǀ sakhyám ǀ ā-yán ǀ sahásra-dhāraḥ ǀ pavate ǀ mádāya ǀ

nṛ́-bhiḥ ǀ stávānaḥ ǀ ánu ǀ dhā́ma ǀ pū́rvam ǀ ágan ǀ índram ǀ mahaté ǀ sáubhagāya ǁ

Padapatha Transcription Nonaccented

induḥ ǀ devānām ǀ upa ǀ sakhyam ǀ ā-yan ǀ sahasra-dhāraḥ ǀ pavate ǀ madāya ǀ

nṛ-bhiḥ ǀ stavānaḥ ǀ anu ǀ dhāma ǀ pūrvam ǀ agan ǀ indram ǀ mahate ǀ saubhagāya ǁ

09.097.06   (Mandala. Sukta. Rik)

7.4.12.01    (Ashtaka. Adhyaya. Varga. Rik)

09.06.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्तो॒त्रे रा॒ये हरि॑रर्षा पुना॒न इंद्रं॒ मदो॑ गच्छतु ते॒ भरा॑य ।

दे॒वैर्या॑हि स॒रथं॒ राधो॒ अच्छा॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

स्तोत्रे राये हरिरर्षा पुनान इंद्रं मदो गच्छतु ते भराय ।

देवैर्याहि सरथं राधो अच्छा यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

stotré rāyé hárirarṣā punāná índram mádo gacchatu te bhárāya ǀ

deváiryāhi sarátham rā́dho ácchā yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

stotre rāye harirarṣā punāna indram mado gacchatu te bharāya ǀ

devairyāhi saratham rādho acchā yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

स्तो॒त्रे । रा॒ये । हरिः॑ । अ॒र्ष॒ । पु॒ना॒नः । इन्द्र॑म् । मदः॑ । ग॒च्छ॒तु॒ । ते॒ । भरा॑य ।

दे॒वैः । या॒हि॒ । स॒ऽरथ॑म् । राधः॑ । अच्छ॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

स्तोत्रे । राये । हरिः । अर्ष । पुनानः । इन्द्रम् । मदः । गच्छतु । ते । भराय ।

देवैः । याहि । सऽरथम् । राधः । अच्छ । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

stotré ǀ rāyé ǀ háriḥ ǀ arṣa ǀ punānáḥ ǀ índram ǀ mádaḥ ǀ gacchatu ǀ te ǀ bhárāya ǀ

deváiḥ ǀ yāhi ǀ sa-rátham ǀ rā́dhaḥ ǀ áccha ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

stotre ǀ rāye ǀ hariḥ ǀ arṣa ǀ punānaḥ ǀ indram ǀ madaḥ ǀ gacchatu ǀ te ǀ bharāya ǀ

devaiḥ ǀ yāhi ǀ sa-ratham ǀ rādhaḥ ǀ accha ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ

09.097.07   (Mandala. Sukta. Rik)

7.4.12.02    (Ashtaka. Adhyaya. Varga. Rik)

09.06.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र काव्य॑मु॒शने॑व ब्रुवा॒णो दे॒वो दे॒वानां॒ जनि॑मा विवक्ति ।

महि॑व्रतः॒ शुचि॑बंधुः पाव॒कः प॒दा व॑रा॒हो अ॒भ्ये॑ति॒ रेभ॑न् ॥

Samhita Devanagari Nonaccented

प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति ।

महिव्रतः शुचिबंधुः पावकः पदा वराहो अभ्येति रेभन् ॥

Samhita Transcription Accented

prá kā́vyamuśáneva bruvāṇó devó devā́nām jánimā vivakti ǀ

máhivrataḥ śúcibandhuḥ pāvakáḥ padā́ varāhó abhyeti rébhan ǁ

Samhita Transcription Nonaccented

pra kāvyamuśaneva bruvāṇo devo devānām janimā vivakti ǀ

mahivrataḥ śucibandhuḥ pāvakaḥ padā varāho abhyeti rebhan ǁ

Padapatha Devanagari Accented

प्र । काव्य॑म् । उ॒शना॑ऽइव । ब्रु॒वा॒णः । दे॒वः । दे॒वाना॑म् । जनि॑म । वि॒व॒क्ति॒ ।

महि॑ऽव्रतः । शुचि॑ऽबन्धुः । पा॒व॒कः । प॒दा । व॒रा॒हः । अ॒भि । ए॒ति॒ । रेभ॑न् ॥

Padapatha Devanagari Nonaccented

प्र । काव्यम् । उशनाऽइव । ब्रुवाणः । देवः । देवानाम् । जनिम । विवक्ति ।

महिऽव्रतः । शुचिऽबन्धुः । पावकः । पदा । वराहः । अभि । एति । रेभन् ॥

Padapatha Transcription Accented

prá ǀ kā́vyam ǀ uśánā-iva ǀ bruvāṇáḥ ǀ deváḥ ǀ devā́nām ǀ jánima ǀ vivakti ǀ

máhi-vrataḥ ǀ śúci-bandhuḥ ǀ pāvakáḥ ǀ padā́ ǀ varāháḥ ǀ abhí ǀ eti ǀ rébhan ǁ

Padapatha Transcription Nonaccented

pra ǀ kāvyam ǀ uśanā-iva ǀ bruvāṇaḥ ǀ devaḥ ǀ devānām ǀ janima ǀ vivakti ǀ

mahi-vrataḥ ǀ śuci-bandhuḥ ǀ pāvakaḥ ǀ padā ǀ varāhaḥ ǀ abhi ǀ eti ǀ rebhan ǁ

09.097.08   (Mandala. Sukta. Rik)

7.4.12.03    (Ashtaka. Adhyaya. Varga. Rik)

09.06.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र हं॒सास॑स्तृ॒पलं॑ म॒न्युमच्छा॒मादस्तं॒ वृष॑गणा अयासुः ।

आं॒गू॒ष्यं१॒॑ पव॑मानं॒ सखा॑यो दु॒र्मर्षं॑ सा॒कं प्र व॑दंति वा॒णं ॥

Samhita Devanagari Nonaccented

प्र हंसासस्तृपलं मन्युमच्छामादस्तं वृषगणा अयासुः ।

आंगूष्यं पवमानं सखायो दुर्मर्षं साकं प्र वदंति वाणं ॥

Samhita Transcription Accented

prá haṃsā́sastṛpálam manyúmácchāmā́dástam vṛ́ṣagaṇā ayāsuḥ ǀ

āṅgūṣyám pávamānam sákhāyo durmárṣam sākám prá vadanti vāṇám ǁ

Samhita Transcription Nonaccented

pra haṃsāsastṛpalam manyumacchāmādastam vṛṣagaṇā ayāsuḥ ǀ

āṅgūṣyam pavamānam sakhāyo durmarṣam sākam pra vadanti vāṇam ǁ

Padapatha Devanagari Accented

प्र । हं॒सासः॑ । तृ॒पल॑म् । म॒न्युम् । अच्छ॑ । अ॒मात् । अस्त॑म् । वृष॑ऽगणाः । अ॒या॒सुः॒ ।

आ॒ङ्गू॒ष्य॑म् । पव॑मानम् । सखा॑यः । दुः॒ऽमर्ष॑म् । सा॒कम् । प्र । व॒द॒न्ति॒ । वा॒णम् ॥

Padapatha Devanagari Nonaccented

प्र । हंसासः । तृपलम् । मन्युम् । अच्छ । अमात् । अस्तम् । वृषऽगणाः । अयासुः ।

आङ्गूष्यम् । पवमानम् । सखायः । दुःऽमर्षम् । साकम् । प्र । वदन्ति । वाणम् ॥

Padapatha Transcription Accented

prá ǀ haṃsā́saḥ ǀ tṛpálam ǀ manyúm ǀ áccha ǀ amā́t ǀ ástam ǀ vṛ́ṣa-gaṇāḥ ǀ ayāsuḥ ǀ

āṅgūṣyám ǀ pávamānam ǀ sákhāyaḥ ǀ duḥ-márṣam ǀ sākám ǀ prá ǀ vadanti ǀ vāṇám ǁ

Padapatha Transcription Nonaccented

pra ǀ haṃsāsaḥ ǀ tṛpalam ǀ manyum ǀ accha ǀ amāt ǀ astam ǀ vṛṣa-gaṇāḥ ǀ ayāsuḥ ǀ

āṅgūṣyam ǀ pavamānam ǀ sakhāyaḥ ǀ duḥ-marṣam ǀ sākam ǀ pra ǀ vadanti ǀ vāṇam ǁ

09.097.09   (Mandala. Sukta. Rik)

7.4.12.04    (Ashtaka. Adhyaya. Varga. Rik)

09.06.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स रं॑हत उरुगा॒यस्य॑ जू॒तिं वृथा॒ क्रीळं॑तं मिमते॒ न गावः॑ ।

प॒री॒ण॒सं कृ॑णुते ति॒ग्मशृं॑गो॒ दिवा॒ हरि॒र्ददृ॑शे॒ नक्त॑मृ॒ज्रः ॥

Samhita Devanagari Nonaccented

स रंहत उरुगायस्य जूतिं वृथा क्रीळंतं मिमते न गावः ।

परीणसं कृणुते तिग्मशृंगो दिवा हरिर्ददृशे नक्तमृज्रः ॥

Samhita Transcription Accented

sá raṃhata urugāyásya jūtím vṛ́thā krī́ḷantam mimate ná gā́vaḥ ǀ

parīṇasám kṛṇute tigmáśṛṅgo dívā hárirdádṛśe náktamṛjráḥ ǁ

Samhita Transcription Nonaccented

sa raṃhata urugāyasya jūtim vṛthā krīḷantam mimate na gāvaḥ ǀ

parīṇasam kṛṇute tigmaśṛṅgo divā harirdadṛśe naktamṛjraḥ ǁ

Padapatha Devanagari Accented

सः । रं॒ह॒ते॒ । उ॒रु॒ऽगा॒यस्य॑ । जू॒तिम् । वृथा॑ । क्रीळ॑न्तम् । मि॒म॒ते॒ । न । गावः॑ ।

प॒री॒ण॒सम् । कृ॒णु॒ते॒ । ति॒ग्मऽशृ॑ङ्गः । दिवा॑ । हरिः॑ । ददृ॑शे । नक्त॑म् । ऋ॒ज्रः ॥

Padapatha Devanagari Nonaccented

सः । रंहते । उरुऽगायस्य । जूतिम् । वृथा । क्रीळन्तम् । मिमते । न । गावः ।

परीणसम् । कृणुते । तिग्मऽशृङ्गः । दिवा । हरिः । ददृशे । नक्तम् । ऋज्रः ॥

Padapatha Transcription Accented

sáḥ ǀ raṃhate ǀ uru-gāyásya ǀ jūtím ǀ vṛ́thā ǀ krī́ḷantam ǀ mimate ǀ ná ǀ gā́vaḥ ǀ

parīṇasám ǀ kṛṇute ǀ tigmá-śṛṅgaḥ ǀ dívā ǀ háriḥ ǀ dádṛśe ǀ náktam ǀ ṛjráḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ raṃhate ǀ uru-gāyasya ǀ jūtim ǀ vṛthā ǀ krīḷantam ǀ mimate ǀ na ǀ gāvaḥ ǀ

parīṇasam ǀ kṛṇute ǀ tigma-śṛṅgaḥ ǀ divā ǀ hariḥ ǀ dadṛśe ǀ naktam ǀ ṛjraḥ ǁ

09.097.10   (Mandala. Sukta. Rik)

7.4.12.05    (Ashtaka. Adhyaya. Varga. Rik)

09.06.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंदु॑र्वा॒जी प॑वते॒ गोन्यो॑घा॒ इंद्रे॒ सोमः॒ सह॒ इन्व॒न्मदा॑य ।

हंति॒ रक्षो॒ बाध॑ते॒ पर्यरा॑ती॒र्वरि॑वः कृ॒ण्वन्वृ॒जन॑स्य॒ राजा॑ ॥

Samhita Devanagari Nonaccented

इंदुर्वाजी पवते गोन्योघा इंद्रे सोमः सह इन्वन्मदाय ।

हंति रक्षो बाधते पर्यरातीर्वरिवः कृण्वन्वृजनस्य राजा ॥

Samhita Transcription Accented

índurvājī́ pavate gónyoghā índre sómaḥ sáha ínvanmádāya ǀ

hánti rákṣo bā́dhate páryárātīrvárivaḥ kṛṇvánvṛjánasya rā́jā ǁ

Samhita Transcription Nonaccented

indurvājī pavate gonyoghā indre somaḥ saha invanmadāya ǀ

hanti rakṣo bādhate paryarātīrvarivaḥ kṛṇvanvṛjanasya rājā ǁ

Padapatha Devanagari Accented

इन्दुः॑ । वा॒जी । प॒व॒ते॒ । गोऽन्यो॑घाः । इन्द्रे॑ । सोमः॑ । सहः॑ । इन्व॑न् । मदा॑य ।

हन्ति॑ । रक्षः॑ । बाध॑ते । परि॑ । अरा॑तीः । वरि॑वः । कृ॒ण्वन् । वृ॒जन॑स्य । राजा॑ ॥

Padapatha Devanagari Nonaccented

इन्दुः । वाजी । पवते । गोऽन्योघाः । इन्द्रे । सोमः । सहः । इन्वन् । मदाय ।

हन्ति । रक्षः । बाधते । परि । अरातीः । वरिवः । कृण्वन् । वृजनस्य । राजा ॥

Padapatha Transcription Accented

índuḥ ǀ vājī́ ǀ pavate ǀ gó-nyoghāḥ ǀ índre ǀ sómaḥ ǀ sáhaḥ ǀ ínvan ǀ mádāya ǀ

hánti ǀ rákṣaḥ ǀ bā́dhate ǀ pári ǀ árātīḥ ǀ várivaḥ ǀ kṛṇván ǀ vṛjánasya ǀ rā́jā ǁ

Padapatha Transcription Nonaccented

induḥ ǀ vājī ǀ pavate ǀ go-nyoghāḥ ǀ indre ǀ somaḥ ǀ sahaḥ ǀ invan ǀ madāya ǀ

hanti ǀ rakṣaḥ ǀ bādhate ǀ pari ǀ arātīḥ ǀ varivaḥ ǀ kṛṇvan ǀ vṛjanasya ǀ rājā ǁ

09.097.11   (Mandala. Sukta. Rik)

7.4.13.01    (Ashtaka. Adhyaya. Varga. Rik)

09.06.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध॒ धार॑या॒ मध्वा॑ पृचा॒नस्ति॒रो रोम॑ पवते॒ अद्रि॑दुग्धः ।

इंदु॒रिंद्र॑स्य स॒ख्यं जु॑षा॒णो दे॒वो दे॒वस्य॑ मत्स॒रो मदा॑य ॥

Samhita Devanagari Nonaccented

अध धारया मध्वा पृचानस्तिरो रोम पवते अद्रिदुग्धः ।

इंदुरिंद्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय ॥

Samhita Transcription Accented

ádha dhā́rayā mádhvā pṛcānástiró róma pavate ádridugdhaḥ ǀ

índuríndrasya sakhyám juṣāṇó devó devásya matsaró mádāya ǁ

Samhita Transcription Nonaccented

adha dhārayā madhvā pṛcānastiro roma pavate adridugdhaḥ ǀ

indurindrasya sakhyam juṣāṇo devo devasya matsaro madāya ǁ

Padapatha Devanagari Accented

अध॑ । धार॑या । मध्वा॑ । पृ॒चा॒नः । ति॒रः । रोम॑ । प॒व॒ते॒ । अद्रि॑ऽदुग्धः ।

इन्दुः॑ । इन्द्र॑स्य । स॒ख्यम् । जु॒षा॒णः । दे॒वः । दे॒वस्य॑ । म॒त्स॒रः । मदा॑य ॥

Padapatha Devanagari Nonaccented

अध । धारया । मध्वा । पृचानः । तिरः । रोम । पवते । अद्रिऽदुग्धः ।

इन्दुः । इन्द्रस्य । सख्यम् । जुषाणः । देवः । देवस्य । मत्सरः । मदाय ॥

Padapatha Transcription Accented

ádha ǀ dhā́rayā ǀ mádhvā ǀ pṛcānáḥ ǀ tiráḥ ǀ róma ǀ pavate ǀ ádri-dugdhaḥ ǀ

índuḥ ǀ índrasya ǀ sakhyám ǀ juṣāṇáḥ ǀ deváḥ ǀ devásya ǀ matsaráḥ ǀ mádāya ǁ

Padapatha Transcription Nonaccented

adha ǀ dhārayā ǀ madhvā ǀ pṛcānaḥ ǀ tiraḥ ǀ roma ǀ pavate ǀ adri-dugdhaḥ ǀ

induḥ ǀ indrasya ǀ sakhyam ǀ juṣāṇaḥ ǀ devaḥ ǀ devasya ǀ matsaraḥ ǀ madāya ǁ

09.097.12   (Mandala. Sukta. Rik)

7.4.13.02    (Ashtaka. Adhyaya. Varga. Rik)

09.06.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि प्रि॒याणि॑ पवते पुना॒नो दे॒वो दे॒वान्त्स्वेन॒ रसे॑न पृं॒चन् ।

इंदु॒र्धर्मा॑ण्यृतु॒था वसा॑नो॒ दश॒ क्षिपो॑ अव्यत॒ सानो॒ अव्ये॑ ॥

Samhita Devanagari Nonaccented

अभि प्रियाणि पवते पुनानो देवो देवान्त्स्वेन रसेन पृंचन् ।

इंदुर्धर्माण्यृतुथा वसानो दश क्षिपो अव्यत सानो अव्ये ॥

Samhita Transcription Accented

abhí priyā́ṇi pavate punānó devó devā́ntsvéna rásena pṛñcán ǀ

índurdhármāṇyṛtuthā́ vásāno dáśa kṣípo avyata sā́no ávye ǁ

Samhita Transcription Nonaccented

abhi priyāṇi pavate punāno devo devāntsvena rasena pṛñcan ǀ

indurdharmāṇyṛtuthā vasāno daśa kṣipo avyata sāno avye ǁ

Padapatha Devanagari Accented

अ॒भि । प्रि॒याणि॑ । प॒व॒ते॒ । पु॒ना॒नः । दे॒वः । दे॒वान् । स्वेन॑ । रसे॑न । पृ॒ञ्चन् ।

इन्दुः॑ । धर्मा॑णि । ऋ॒तु॒ऽथा । वसा॑नः । दश॑ । क्षिपः॑ । अ॒व्य॒त॒ । सानौ॑ । अव्ये॑ ॥

Padapatha Devanagari Nonaccented

अभि । प्रियाणि । पवते । पुनानः । देवः । देवान् । स्वेन । रसेन । पृञ्चन् ।

इन्दुः । धर्माणि । ऋतुऽथा । वसानः । दश । क्षिपः । अव्यत । सानौ । अव्ये ॥

Padapatha Transcription Accented

abhí ǀ priyā́ṇi ǀ pavate ǀ punānáḥ ǀ deváḥ ǀ devā́n ǀ svéna ǀ rásena ǀ pṛñcán ǀ

índuḥ ǀ dhármāṇi ǀ ṛtu-thā́ ǀ vásānaḥ ǀ dáśa ǀ kṣípaḥ ǀ avyata ǀ sā́nau ǀ ávye ǁ

Padapatha Transcription Nonaccented

abhi ǀ priyāṇi ǀ pavate ǀ punānaḥ ǀ devaḥ ǀ devān ǀ svena ǀ rasena ǀ pṛñcan ǀ

induḥ ǀ dharmāṇi ǀ ṛtu-thā ǀ vasānaḥ ǀ daśa ǀ kṣipaḥ ǀ avyata ǀ sānau ǀ avye ǁ

09.097.13   (Mandala. Sukta. Rik)

7.4.13.03    (Ashtaka. Adhyaya. Varga. Rik)

09.06.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृषा॒ शोणो॑ अभि॒कनि॑क्रद॒द्गा न॒दय॑न्नेति पृथि॒वीमु॒त द्यां ।

इंद्र॑स्येव व॒ग्नुरा शृ॑ण्व आ॒जौ प्र॑चे॒तय॑न्नर्षति॒ वाच॒मेमां ॥

Samhita Devanagari Nonaccented

वृषा शोणो अभिकनिक्रदद्गा नदयन्नेति पृथिवीमुत द्यां ।

इंद्रस्येव वग्नुरा शृण्व आजौ प्रचेतयन्नर्षति वाचमेमां ॥

Samhita Transcription Accented

vṛ́ṣā śóṇo abhikánikradadgā́ nadáyanneti pṛthivī́mutá dyā́m ǀ

índrasyeva vagnúrā́ śṛṇva ājáu pracetáyannarṣati vā́camémā́m ǁ

Samhita Transcription Nonaccented

vṛṣā śoṇo abhikanikradadgā nadayanneti pṛthivīmuta dyām ǀ

indrasyeva vagnurā śṛṇva ājau pracetayannarṣati vācamemām ǁ

Padapatha Devanagari Accented

वृषा॑ । शोणः॑ । अ॒भि॒ऽकनि॑क्रदत् । गाः । न॒दय॑न् । ए॒ति॒ । पृ॒थि॒वीम् । उ॒त । द्याम् ।

इन्द्र॑स्यऽइव । व॒ग्नुः । आ । शृ॒ण्वे॒ । आ॒जौ । प्र॒ऽचे॒तय॑न् । अ॒र्ष॒ति॒ । वाच॑म् । आ । इ॒माम् ॥

Padapatha Devanagari Nonaccented

वृषा । शोणः । अभिऽकनिक्रदत् । गाः । नदयन् । एति । पृथिवीम् । उत । द्याम् ।

इन्द्रस्यऽइव । वग्नुः । आ । शृण्वे । आजौ । प्रऽचेतयन् । अर्षति । वाचम् । आ । इमाम् ॥

Padapatha Transcription Accented

vṛ́ṣā ǀ śóṇaḥ ǀ abhi-kánikradat ǀ gā́ḥ ǀ nadáyan ǀ eti ǀ pṛthivī́m ǀ utá ǀ dyā́m ǀ

índrasya-iva ǀ vagnúḥ ǀ ā́ ǀ śṛṇve ǀ ājáu ǀ pra-cetáyan ǀ arṣati ǀ vā́cam ǀ ā́ ǀ imā́m ǁ

Padapatha Transcription Nonaccented

vṛṣā ǀ śoṇaḥ ǀ abhi-kanikradat ǀ gāḥ ǀ nadayan ǀ eti ǀ pṛthivīm ǀ uta ǀ dyām ǀ

indrasya-iva ǀ vagnuḥ ǀ ā ǀ śṛṇve ǀ ājau ǀ pra-cetayan ǀ arṣati ǀ vācam ǀ ā ǀ imām ǁ

09.097.14   (Mandala. Sukta. Rik)

7.4.13.04    (Ashtaka. Adhyaya. Varga. Rik)

09.06.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

र॒साय्यः॒ पय॑सा॒ पिन्व॑मान ई॒रय॑न्नेषि॒ मधु॑मंतमं॒शुं ।

पव॑मानः संत॒निमे॑षि कृ॒ण्वन्निंद्रा॑य सोम परिषि॒च्यमा॑नः ॥

Samhita Devanagari Nonaccented

रसाय्यः पयसा पिन्वमान ईरयन्नेषि मधुमंतमंशुं ।

पवमानः संतनिमेषि कृण्वन्निंद्राय सोम परिषिच्यमानः ॥

Samhita Transcription Accented

rasā́yyaḥ páyasā pínvamāna īráyanneṣi mádhumantamaṃśúm ǀ

pávamānaḥ saṃtanímeṣi kṛṇvánníndrāya soma pariṣicyámānaḥ ǁ

Samhita Transcription Nonaccented

rasāyyaḥ payasā pinvamāna īrayanneṣi madhumantamaṃśum ǀ

pavamānaḥ saṃtanimeṣi kṛṇvannindrāya soma pariṣicyamānaḥ ǁ

Padapatha Devanagari Accented

र॒साय्यः॑ । पय॑सा । पिन्व॑मानः । ई॒रय॑न् । ए॒षि॒ । मधु॑ऽमन्तम् । अं॒शुम् ।

पव॑मानः । स॒म्ऽत॒निम् । ए॒षि॒ । कृ॒ण्वन् । इन्द्रा॑य । सो॒म॒ । प॒रि॒ऽसि॒च्यमा॑नः ॥

Padapatha Devanagari Nonaccented

रसाय्यः । पयसा । पिन्वमानः । ईरयन् । एषि । मधुऽमन्तम् । अंशुम् ।

पवमानः । सम्ऽतनिम् । एषि । कृण्वन् । इन्द्राय । सोम । परिऽसिच्यमानः ॥

Padapatha Transcription Accented

rasā́yyaḥ ǀ páyasā ǀ pínvamānaḥ ǀ īráyan ǀ eṣi ǀ mádhu-mantam ǀ aṃśúm ǀ

pávamānaḥ ǀ sam-taním ǀ eṣi ǀ kṛṇván ǀ índrāya ǀ soma ǀ pari-sicyámānaḥ ǁ

Padapatha Transcription Nonaccented

rasāyyaḥ ǀ payasā ǀ pinvamānaḥ ǀ īrayan ǀ eṣi ǀ madhu-mantam ǀ aṃśum ǀ

pavamānaḥ ǀ sam-tanim ǀ eṣi ǀ kṛṇvan ǀ indrāya ǀ soma ǀ pari-sicyamānaḥ ǁ

09.097.15   (Mandala. Sukta. Rik)

7.4.13.05    (Ashtaka. Adhyaya. Varga. Rik)

09.06.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा प॑वस्व मदि॒रो मदा॑योदग्रा॒भस्य॑ न॒मय॑न्वध॒स्नैः ।

परि॒ वर्णं॒ भर॑माणो॒ रुशं॑तं ग॒व्युर्नो॑ अर्ष॒ परि॑ सोम सि॒क्तः ॥

Samhita Devanagari Nonaccented

एवा पवस्व मदिरो मदायोदग्राभस्य नमयन्वधस्नैः ।

परि वर्णं भरमाणो रुशंतं गव्युर्नो अर्ष परि सोम सिक्तः ॥

Samhita Transcription Accented

evā́ pavasva madiró mádāyodagrābhásya namáyanvadhasnáiḥ ǀ

pári várṇam bháramāṇo rúśantam gavyúrno arṣa pári soma siktáḥ ǁ

Samhita Transcription Nonaccented

evā pavasva madiro madāyodagrābhasya namayanvadhasnaiḥ ǀ

pari varṇam bharamāṇo ruśantam gavyurno arṣa pari soma siktaḥ ǁ

Padapatha Devanagari Accented

ए॒व । प॒व॒स्व॒ । म॒दि॒रः । मदा॑य । उ॒द॒ऽग्रा॒भस्य॑ । न॒मय॑न् । व॒ध॒ऽस्नैः ।

परि॑ । वर्ण॑म् । भर॑माणः । रुश॑न्तम् । ग॒व्युः । नः॒ । अ॒र्ष॒ । परि॑ । सो॒म॒ । सि॒क्तः ॥

Padapatha Devanagari Nonaccented

एव । पवस्व । मदिरः । मदाय । उदऽग्राभस्य । नमयन् । वधऽस्नैः ।

परि । वर्णम् । भरमाणः । रुशन्तम् । गव्युः । नः । अर्ष । परि । सोम । सिक्तः ॥

Padapatha Transcription Accented

evá ǀ pavasva ǀ madiráḥ ǀ mádāya ǀ uda-grābhásya ǀ namáyan ǀ vadha-snáiḥ ǀ

pári ǀ várṇam ǀ bháramāṇaḥ ǀ rúśantam ǀ gavyúḥ ǀ naḥ ǀ arṣa ǀ pári ǀ soma ǀ siktáḥ ǁ

Padapatha Transcription Nonaccented

eva ǀ pavasva ǀ madiraḥ ǀ madāya ǀ uda-grābhasya ǀ namayan ǀ vadha-snaiḥ ǀ

pari ǀ varṇam ǀ bharamāṇaḥ ǀ ruśantam ǀ gavyuḥ ǀ naḥ ǀ arṣa ǀ pari ǀ soma ǀ siktaḥ ǁ

09.097.16   (Mandala. Sukta. Rik)

7.4.14.01    (Ashtaka. Adhyaya. Varga. Rik)

09.06.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जु॒ष्ट्वी न॑ इंदो सु॒पथा॑ सु॒गान्यु॒रौ प॑वस्व॒ वरि॑वांसि कृ॒ण्वन् ।

घ॒नेव॒ विष्व॑ग्दुरि॒तानि॑ वि॒घ्नन्नधि॒ ष्णुना॑ धन्व॒ सानो॒ अव्ये॑ ॥

Samhita Devanagari Nonaccented

जुष्ट्वी न इंदो सुपथा सुगान्युरौ पवस्व वरिवांसि कृण्वन् ।

घनेव विष्वग्दुरितानि विघ्नन्नधि ष्णुना धन्व सानो अव्ये ॥

Samhita Transcription Accented

juṣṭvī́ na indo supáthā sugā́nyuráu pavasva várivāṃsi kṛṇván ǀ

ghanéva víṣvagduritā́ni vighnánnádhi ṣṇúnā dhanva sā́no ávye ǁ

Samhita Transcription Nonaccented

juṣṭvī na indo supathā sugānyurau pavasva varivāṃsi kṛṇvan ǀ

ghaneva viṣvagduritāni vighnannadhi ṣṇunā dhanva sāno avye ǁ

Padapatha Devanagari Accented

जु॒ष्ट्वी । नः॒ । इ॒न्दो॒ इति॑ । सु॒ऽपथा॑ । सु॒ऽगानि॑ । उ॒रौ । प॒व॒स्व॒ । वरि॑वांसि । कृ॒ण्वन् ।

घ॒नाऽइ॑व । विष्व॑क् । दुः॒ऽइ॒तानि॑ । वि॒ऽघ्नन् । अधि॑ । स्नुना॑ । ध॒न्व॒ । सानौ॑ । अव्ये॑ ॥

Padapatha Devanagari Nonaccented

जुष्ट्वी । नः । इन्दो इति । सुऽपथा । सुऽगानि । उरौ । पवस्व । वरिवांसि । कृण्वन् ।

घनाऽइव । विष्वक् । दुःऽइतानि । विऽघ्नन् । अधि । स्नुना । धन्व । सानौ । अव्ये ॥

Padapatha Transcription Accented

juṣṭvī́ ǀ naḥ ǀ indo íti ǀ su-páthā ǀ su-gā́ni ǀ uráu ǀ pavasva ǀ várivāṃsi ǀ kṛṇván ǀ

ghanā́-iva ǀ víṣvak ǀ duḥ-itā́ni ǀ vi-ghnán ǀ ádhi ǀ snúnā ǀ dhanva ǀ sā́nau ǀ ávye ǁ

Padapatha Transcription Nonaccented

juṣṭvī ǀ naḥ ǀ indo iti ǀ su-pathā ǀ su-gāni ǀ urau ǀ pavasva ǀ varivāṃsi ǀ kṛṇvan ǀ

ghanā-iva ǀ viṣvak ǀ duḥ-itāni ǀ vi-ghnan ǀ adhi ǀ snunā ǀ dhanva ǀ sānau ǀ avye ǁ

09.097.17   (Mandala. Sukta. Rik)

7.4.14.02    (Ashtaka. Adhyaya. Varga. Rik)

09.06.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृ॒ष्टिं नो॑ अर्ष दि॒व्यां जि॑ग॒त्नुमिळा॑वतीं शं॒गयीं॑ जी॒रदा॑नुं ।

स्तुके॑व वी॒ता ध॑न्वा विचि॒न्वन्बंधूँ॑रि॒माँ अव॑राँ इंदो वा॒यून् ॥

Samhita Devanagari Nonaccented

वृष्टिं नो अर्ष दिव्यां जिगत्नुमिळावतीं शंगयीं जीरदानुं ।

स्तुकेव वीता धन्वा विचिन्वन्बंधूँरिमाँ अवराँ इंदो वायून् ॥

Samhita Transcription Accented

vṛṣṭím no arṣa divyā́m jigatnúmíḷāvatīm śaṃgáyīm jīrádānum ǀ

stúkeva vītā́ dhanvā vicinvánbándhūm̐rimā́m̐ ávarām̐ indo vāyū́n ǁ

Samhita Transcription Nonaccented

vṛṣṭim no arṣa divyām jigatnumiḷāvatīm śaṃgayīm jīradānum ǀ

stukeva vītā dhanvā vicinvanbandhūm̐rimām̐ avarām̐ indo vāyūn ǁ

Padapatha Devanagari Accented

वृ॒ष्टिम् । नः॒ । अ॒र्ष॒ । दि॒व्याम् । जि॒ग॒त्नुम् । इळा॑ऽवतीम् । श॒म्ऽगयी॑म् । जी॒रऽदा॑नुम् ।

स्तुका॑ऽइव । वी॒ता । ध॒न्व॒ । वि॒ऽचि॒न्वन् । बन्धू॑न् । इ॒मान् । अव॑रान् । इ॒न्दो॒ इति॑ । वा॒यून् ॥

Padapatha Devanagari Nonaccented

वृष्टिम् । नः । अर्ष । दिव्याम् । जिगत्नुम् । इळाऽवतीम् । शम्ऽगयीम् । जीरऽदानुम् ।

स्तुकाऽइव । वीता । धन्व । विऽचिन्वन् । बन्धून् । इमान् । अवरान् । इन्दो इति । वायून् ॥

Padapatha Transcription Accented

vṛṣṭím ǀ naḥ ǀ arṣa ǀ divyā́m ǀ jigatnúm ǀ íḷā-vatīm ǀ śam-gáyīm ǀ jīrá-dānum ǀ

stúkā-iva ǀ vītā́ ǀ dhanva ǀ vi-cinván ǀ bándhūn ǀ imā́n ǀ ávarān ǀ indo íti ǀ vāyū́n ǁ

Padapatha Transcription Nonaccented

vṛṣṭim ǀ naḥ ǀ arṣa ǀ divyām ǀ jigatnum ǀ iḷā-vatīm ǀ śam-gayīm ǀ jīra-dānum ǀ

stukā-iva ǀ vītā ǀ dhanva ǀ vi-cinvan ǀ bandhūn ǀ imān ǀ avarān ǀ indo iti ǀ vāyūn ǁ

09.097.18   (Mandala. Sukta. Rik)

7.4.14.03    (Ashtaka. Adhyaya. Varga. Rik)

09.06.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ग्रं॒थिं न वि ष्य॑ ग्रथि॒तं पु॑ना॒न ऋ॒जुं च॑ गा॒तुं वृ॑जि॒नं च॑ सोम ।

अत्यो॒ न क्र॑दो॒ हरि॒रा सृ॑जा॒नो मर्यो॑ देव धन्व प॒स्त्या॑वान् ॥

Samhita Devanagari Nonaccented

ग्रंथिं न वि ष्य ग्रथितं पुनान ऋजुं च गातुं वृजिनं च सोम ।

अत्यो न क्रदो हरिरा सृजानो मर्यो देव धन्व पस्त्यावान् ॥

Samhita Transcription Accented

granthím ná ví ṣya grathitám punāná ṛjúm ca gātúm vṛjinám ca soma ǀ

átyo ná krado hárirā́ sṛjānó máryo deva dhanva pastyā́vān ǁ

Samhita Transcription Nonaccented

granthim na vi ṣya grathitam punāna ṛjum ca gātum vṛjinam ca soma ǀ

atyo na krado harirā sṛjāno maryo deva dhanva pastyāvān ǁ

Padapatha Devanagari Accented

ग्र॒न्थिम् । न । वि । स्य॒ । ग्र॒थि॒तम् । पु॒ना॒नः । ऋ॒जुम् । च॒ । गा॒तुम् । वृ॒जि॒नम् । च॒ । सो॒म॒ ।

अत्यः॑ । न । क्र॒दः॒ । हरिः॑ । आ । सृ॒जा॒नः । मर्यः॑ । दे॒व॒ । ध॒न्व॒ । प॒स्त्य॑ऽवान् ॥

Padapatha Devanagari Nonaccented

ग्रन्थिम् । न । वि । स्य । ग्रथितम् । पुनानः । ऋजुम् । च । गातुम् । वृजिनम् । च । सोम ।

अत्यः । न । क्रदः । हरिः । आ । सृजानः । मर्यः । देव । धन्व । पस्त्यऽवान् ॥

Padapatha Transcription Accented

granthím ǀ ná ǀ ví ǀ sya ǀ grathitám ǀ punānáḥ ǀ ṛjúm ǀ ca ǀ gātúm ǀ vṛjinám ǀ ca ǀ soma ǀ

átyaḥ ǀ ná ǀ kradaḥ ǀ háriḥ ǀ ā́ ǀ sṛjānáḥ ǀ máryaḥ ǀ deva ǀ dhanva ǀ pastyá-vān ǁ

Padapatha Transcription Nonaccented

granthim ǀ na ǀ vi ǀ sya ǀ grathitam ǀ punānaḥ ǀ ṛjum ǀ ca ǀ gātum ǀ vṛjinam ǀ ca ǀ soma ǀ

atyaḥ ǀ na ǀ kradaḥ ǀ hariḥ ǀ ā ǀ sṛjānaḥ ǀ maryaḥ ǀ deva ǀ dhanva ǀ pastya-vān ǁ

09.097.19   (Mandala. Sukta. Rik)

7.4.14.04    (Ashtaka. Adhyaya. Varga. Rik)

09.06.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जुष्टो॒ मदा॑य दे॒वता॑त इंदो॒ परि॒ ष्णुना॑ धन्व॒ सानो॒ अव्ये॑ ।

स॒हस्र॑धारः सुर॒भिरद॑ब्धः॒ परि॑ स्रव॒ वाज॑सातौ नृ॒षह्ये॑ ॥

Samhita Devanagari Nonaccented

जुष्टो मदाय देवतात इंदो परि ष्णुना धन्व सानो अव्ये ।

सहस्रधारः सुरभिरदब्धः परि स्रव वाजसातौ नृषह्ये ॥

Samhita Transcription Accented

júṣṭo mádāya devátāta indo pári ṣṇúnā dhanva sā́no ávye ǀ

sahásradhāraḥ surabhírádabdhaḥ pári srava vā́jasātau nṛṣáhye ǁ

Samhita Transcription Nonaccented

juṣṭo madāya devatāta indo pari ṣṇunā dhanva sāno avye ǀ

sahasradhāraḥ surabhiradabdhaḥ pari srava vājasātau nṛṣahye ǁ

Padapatha Devanagari Accented

जुष्टः॑ । मदा॑य । दे॒वऽता॑ते । इ॒न्दो॒ इति॑ । परि॑ । स्नुना॑ । ध॒न्व॒ । सानौ॑ । अव्ये॑ ।

स॒हस्र॑ऽधारः । सु॒ऽर॒भिः । अद॑ब्धः । परि॑ । स्र॒व॒ । वाज॑ऽसातौ । नृ॒ऽसह्ये॑ ॥

Padapatha Devanagari Nonaccented

जुष्टः । मदाय । देवऽताते । इन्दो इति । परि । स्नुना । धन्व । सानौ । अव्ये ।

सहस्रऽधारः । सुऽरभिः । अदब्धः । परि । स्रव । वाजऽसातौ । नृऽसह्ये ॥

Padapatha Transcription Accented

júṣṭaḥ ǀ mádāya ǀ devá-tāte ǀ indo íti ǀ pári ǀ snúnā ǀ dhanva ǀ sā́nau ǀ ávye ǀ

sahásra-dhāraḥ ǀ su-rabhíḥ ǀ ádabdhaḥ ǀ pári ǀ srava ǀ vā́ja-sātau ǀ nṛ-sáhye ǁ

Padapatha Transcription Nonaccented

juṣṭaḥ ǀ madāya ǀ deva-tāte ǀ indo iti ǀ pari ǀ snunā ǀ dhanva ǀ sānau ǀ avye ǀ

sahasra-dhāraḥ ǀ su-rabhiḥ ǀ adabdhaḥ ǀ pari ǀ srava ǀ vāja-sātau ǀ nṛ-sahye ǁ

09.097.20   (Mandala. Sukta. Rik)

7.4.14.05    (Ashtaka. Adhyaya. Varga. Rik)

09.06.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒र॒श्मानो॒ ये॑ऽर॒था अयु॑क्ता॒ अत्या॑सो॒ न स॑सृजा॒नास॑ आ॒जौ ।

ए॒ते शु॒क्रासो॑ धन्वंति॒ सोमा॒ देवा॑स॒स्ताँ उप॑ याता॒ पिब॑ध्यै ॥

Samhita Devanagari Nonaccented

अरश्मानो येऽरथा अयुक्ता अत्यासो न ससृजानास आजौ ।

एते शुक्रासो धन्वंति सोमा देवासस्ताँ उप याता पिबध्यै ॥

Samhita Transcription Accented

araśmā́no ye’rathā́ áyuktā átyāso ná sasṛjānā́sa ājáu ǀ

eté śukrā́so dhanvanti sómā dévāsastā́m̐ úpa yātā píbadhyai ǁ

Samhita Transcription Nonaccented

araśmāno ye’rathā ayuktā atyāso na sasṛjānāsa ājau ǀ

ete śukrāso dhanvanti somā devāsastām̐ upa yātā pibadhyai ǁ

Padapatha Devanagari Accented

अ॒र॒श्मानः॑ । ये । अ॒र॒थाः । अयु॑क्ताः । अत्या॑सः । न । स॒सृ॒जा॒नासः॑ । आ॒जौ ।

ए॒ते । शु॒क्रासः॑ । ध॒न्व॒न्ति॒ । सोमाः॑ । देवा॑सः । तान् । उप॑ । या॒त॒ । पिब॑ध्यै ॥

Padapatha Devanagari Nonaccented

अरश्मानः । ये । अरथाः । अयुक्ताः । अत्यासः । न । ससृजानासः । आजौ ।

एते । शुक्रासः । धन्वन्ति । सोमाः । देवासः । तान् । उप । यात । पिबध्यै ॥

Padapatha Transcription Accented

araśmā́naḥ ǀ yé ǀ arathā́ḥ ǀ áyuktāḥ ǀ átyāsaḥ ǀ ná ǀ sasṛjānā́saḥ ǀ ājáu ǀ

eté ǀ śukrā́saḥ ǀ dhanvanti ǀ sómāḥ ǀ dévāsaḥ ǀ tā́n ǀ úpa ǀ yāta ǀ píbadhyai ǁ

Padapatha Transcription Nonaccented

araśmānaḥ ǀ ye ǀ arathāḥ ǀ ayuktāḥ ǀ atyāsaḥ ǀ na ǀ sasṛjānāsaḥ ǀ ājau ǀ

ete ǀ śukrāsaḥ ǀ dhanvanti ǀ somāḥ ǀ devāsaḥ ǀ tān ǀ upa ǀ yāta ǀ pibadhyai ǁ

09.097.21   (Mandala. Sukta. Rik)

7.4.15.01    (Ashtaka. Adhyaya. Varga. Rik)

09.06.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा न॑ इंदो अ॒भि दे॒ववी॑तिं॒ परि॑ स्रव॒ नभो॒ अर्ण॑श्च॒मूषु॑ ।

सोमो॑ अ॒स्मभ्यं॒ काम्यं॑ बृ॒हंतं॑ र॒यिं द॑दातु वी॒रवं॑तमु॒ग्रं ॥

Samhita Devanagari Nonaccented

एवा न इंदो अभि देववीतिं परि स्रव नभो अर्णश्चमूषु ।

सोमो अस्मभ्यं काम्यं बृहंतं रयिं ददातु वीरवंतमुग्रं ॥

Samhita Transcription Accented

evā́ na indo abhí devávītim pári srava nábho árṇaścamū́ṣu ǀ

sómo asmábhyam kā́myam bṛhántam rayím dadātu vīrávantamugrám ǁ

Samhita Transcription Nonaccented

evā na indo abhi devavītim pari srava nabho arṇaścamūṣu ǀ

somo asmabhyam kāmyam bṛhantam rayim dadātu vīravantamugram ǁ

Padapatha Devanagari Accented

ए॒व । नः॒ । इ॒न्दो॒ इति॑ । अ॒भि । दे॒वऽवी॑तिम् । परि॑ । स्र॒व॒ । नभः॑ । अर्णः॑ । च॒मूषु॑ ।

सोमः॑ । अ॒स्मभ्य॑म् । काम्य॑म् । बृ॒हन्त॑म् । र॒यिम् । द॒दा॒तु॒ । वी॒रऽव॑न्तम् । उ॒ग्रम् ॥

Padapatha Devanagari Nonaccented

एव । नः । इन्दो इति । अभि । देवऽवीतिम् । परि । स्रव । नभः । अर्णः । चमूषु ।

सोमः । अस्मभ्यम् । काम्यम् । बृहन्तम् । रयिम् । ददातु । वीरऽवन्तम् । उग्रम् ॥

Padapatha Transcription Accented

evá ǀ naḥ ǀ indo íti ǀ abhí ǀ devá-vītim ǀ pári ǀ srava ǀ nábhaḥ ǀ árṇaḥ ǀ camū́ṣu ǀ

sómaḥ ǀ asmábhyam ǀ kā́myam ǀ bṛhántam ǀ rayím ǀ dadātu ǀ vīrá-vantam ǀ ugrám ǁ

Padapatha Transcription Nonaccented

eva ǀ naḥ ǀ indo iti ǀ abhi ǀ deva-vītim ǀ pari ǀ srava ǀ nabhaḥ ǀ arṇaḥ ǀ camūṣu ǀ

somaḥ ǀ asmabhyam ǀ kāmyam ǀ bṛhantam ǀ rayim ǀ dadātu ǀ vīra-vantam ǀ ugram ǁ

09.097.22   (Mandala. Sukta. Rik)

7.4.15.02    (Ashtaka. Adhyaya. Varga. Rik)

09.06.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तक्ष॒द्यदी॒ मन॑सो॒ वेन॑तो॒ वाग्ज्येष्ठ॑स्य वा॒ धर्म॑णि॒ क्षोरनी॑के ।

आदी॑माय॒न्वर॒मा वा॑वशा॒ना जुष्टं॒ पतिं॑ क॒लशे॒ गाव॒ इंदुं॑ ॥

Samhita Devanagari Nonaccented

तक्षद्यदी मनसो वेनतो वाग्ज्येष्ठस्य वा धर्मणि क्षोरनीके ।

आदीमायन्वरमा वावशाना जुष्टं पतिं कलशे गाव इंदुं ॥

Samhita Transcription Accented

tákṣadyádī mánaso vénato vā́gjyéṣṭhasya vā dhármaṇi kṣóránīke ǀ

ā́dīmāyanváramā́ vāvaśānā́ júṣṭam pátim kaláśe gā́va índum ǁ

Samhita Transcription Nonaccented

takṣadyadī manaso venato vāgjyeṣṭhasya vā dharmaṇi kṣoranīke ǀ

ādīmāyanvaramā vāvaśānā juṣṭam patim kalaśe gāva indum ǁ

Padapatha Devanagari Accented

तक्ष॑त् । यदि॑ । मन॑सः । वेन॑तः । वाक् । ज्येष्ठ॑स्य । वा॒ । धर्म॑णि । क्षोः । अनी॑के ।

आत् । ई॒म् । आ॒य॒न् । वर॑म् । आ । वा॒व॒शा॒नाः । जुष्ट॑म् । पति॑म् । क॒लशे॑ । गावः॑ । इन्दु॑म् ॥

Padapatha Devanagari Nonaccented

तक्षत् । यदि । मनसः । वेनतः । वाक् । ज्येष्ठस्य । वा । धर्मणि । क्षोः । अनीके ।

आत् । ईम् । आयन् । वरम् । आ । वावशानाः । जुष्टम् । पतिम् । कलशे । गावः । इन्दुम् ॥

Padapatha Transcription Accented

tákṣat ǀ yádi ǀ mánasaḥ ǀ vénataḥ ǀ vā́k ǀ jyéṣṭhasya ǀ vā ǀ dhármaṇi ǀ kṣóḥ ǀ ánīke ǀ

ā́t ǀ īm ǀ āyan ǀ váram ǀ ā́ ǀ vāvaśānā́ḥ ǀ júṣṭam ǀ pátim ǀ kaláśe ǀ gā́vaḥ ǀ índum ǁ

Padapatha Transcription Nonaccented

takṣat ǀ yadi ǀ manasaḥ ǀ venataḥ ǀ vāk ǀ jyeṣṭhasya ǀ vā ǀ dharmaṇi ǀ kṣoḥ ǀ anīke ǀ

āt ǀ īm ǀ āyan ǀ varam ǀ ā ǀ vāvaśānāḥ ǀ juṣṭam ǀ patim ǀ kalaśe ǀ gāvaḥ ǀ indum ǁ

09.097.23   (Mandala. Sukta. Rik)

7.4.15.03    (Ashtaka. Adhyaya. Varga. Rik)

09.06.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र दा॑नु॒दो दि॒व्यो दा॑नुपि॒न्व ऋ॒तमृ॒ताय॑ पवते सुमे॒धाः ।

ध॒र्मा भु॑वद्वृज॒न्य॑स्य॒ राजा॒ प्र र॒श्मिभि॑र्द॒शभि॑र्भारि॒ भूम॑ ॥

Samhita Devanagari Nonaccented

प्र दानुदो दिव्यो दानुपिन्व ऋतमृताय पवते सुमेधाः ।

धर्मा भुवद्वृजन्यस्य राजा प्र रश्मिभिर्दशभिर्भारि भूम ॥

Samhita Transcription Accented

prá dānudó divyó dānupinvá ṛtámṛtā́ya pavate sumedhā́ḥ ǀ

dharmā́ bhuvadvṛjanyásya rā́jā prá raśmíbhirdaśábhirbhāri bhū́ma ǁ

Samhita Transcription Nonaccented

pra dānudo divyo dānupinva ṛtamṛtāya pavate sumedhāḥ ǀ

dharmā bhuvadvṛjanyasya rājā pra raśmibhirdaśabhirbhāri bhūma ǁ

Padapatha Devanagari Accented

प्र । दा॒नु॒ऽदः । दि॒व्यः । दा॒नु॒ऽपि॒न्वः । ऋ॒तम् । ऋ॒ताय॑ । प॒व॒ते॒ । सु॒ऽमे॒धाः ।

ध॒र्मा । भु॒व॒त् । वृ॒ज॒न्य॑स्य । राजा॑ । प्र । र॒श्मिऽभिः॑ । द॒शऽभिः॑ । भा॒रि॒ । भूम॑ ॥

Padapatha Devanagari Nonaccented

प्र । दानुऽदः । दिव्यः । दानुऽपिन्वः । ऋतम् । ऋताय । पवते । सुऽमेधाः ।

धर्मा । भुवत् । वृजन्यस्य । राजा । प्र । रश्मिऽभिः । दशऽभिः । भारि । भूम ॥

Padapatha Transcription Accented

prá ǀ dānu-dáḥ ǀ divyáḥ ǀ dānu-pinváḥ ǀ ṛtám ǀ ṛtā́ya ǀ pavate ǀ su-medhā́ḥ ǀ

dharmā́ ǀ bhuvat ǀ vṛjanyásya ǀ rā́jā ǀ prá ǀ raśmí-bhiḥ ǀ daśá-bhiḥ ǀ bhāri ǀ bhū́ma ǁ

Padapatha Transcription Nonaccented

pra ǀ dānu-daḥ ǀ divyaḥ ǀ dānu-pinvaḥ ǀ ṛtam ǀ ṛtāya ǀ pavate ǀ su-medhāḥ ǀ

dharmā ǀ bhuvat ǀ vṛjanyasya ǀ rājā ǀ pra ǀ raśmi-bhiḥ ǀ daśa-bhiḥ ǀ bhāri ǀ bhūma ǁ

09.097.24   (Mandala. Sukta. Rik)

7.4.15.04    (Ashtaka. Adhyaya. Varga. Rik)

09.06.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒वित्रे॑भिः॒ पव॑मानो नृ॒चक्षा॒ राजा॑ दे॒वाना॑मु॒त मर्त्या॑नां ।

द्वि॒ता भु॑वद्रयि॒पती॑ रयी॒णामृ॒तं भ॑र॒त्सुभृ॑तं॒ चार्विंदुः॑ ॥

Samhita Devanagari Nonaccented

पवित्रेभिः पवमानो नृचक्षा राजा देवानामुत मर्त्यानां ।

द्विता भुवद्रयिपती रयीणामृतं भरत्सुभृतं चार्विंदुः ॥

Samhita Transcription Accented

pavítrebhiḥ pávamāno nṛcákṣā rā́jā devā́nāmutá mártyānām ǀ

dvitā́ bhuvadrayipátī rayīṇā́mṛtám bharatsúbhṛtam cā́rvínduḥ ǁ

Samhita Transcription Nonaccented

pavitrebhiḥ pavamāno nṛcakṣā rājā devānāmuta martyānām ǀ

dvitā bhuvadrayipatī rayīṇāmṛtam bharatsubhṛtam cārvinduḥ ǁ

Padapatha Devanagari Accented

प॒वित्रे॑भिः । पव॑मानः । नृ॒ऽचक्षाः॑ । राजा॑ । दे॒वाना॑म् । उ॒त । मर्त्या॑नाम् ।

द्वि॒ता । भु॒व॒त् । र॒यि॒ऽपतिः॑ । र॒यी॒णाम् । ऋ॒तम् । भ॒र॒त् । सुऽभृ॑तम् । चारु॑ । इन्दुः॑ ॥

Padapatha Devanagari Nonaccented

पवित्रेभिः । पवमानः । नृऽचक्षाः । राजा । देवानाम् । उत । मर्त्यानाम् ।

द्विता । भुवत् । रयिऽपतिः । रयीणाम् । ऋतम् । भरत् । सुऽभृतम् । चारु । इन्दुः ॥

Padapatha Transcription Accented

pavítrebhiḥ ǀ pávamānaḥ ǀ nṛ-cákṣāḥ ǀ rā́jā ǀ devā́nām ǀ utá ǀ mártyānām ǀ

dvitā́ ǀ bhuvat ǀ rayi-pátiḥ ǀ rayīṇā́m ǀ ṛtám ǀ bharat ǀ sú-bhṛtam ǀ cā́ru ǀ índuḥ ǁ

Padapatha Transcription Nonaccented

pavitrebhiḥ ǀ pavamānaḥ ǀ nṛ-cakṣāḥ ǀ rājā ǀ devānām ǀ uta ǀ martyānām ǀ

dvitā ǀ bhuvat ǀ rayi-patiḥ ǀ rayīṇām ǀ ṛtam ǀ bharat ǀ su-bhṛtam ǀ cāru ǀ induḥ ǁ

09.097.25   (Mandala. Sukta. Rik)

7.4.15.05    (Ashtaka. Adhyaya. Varga. Rik)

09.06.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अर्वाँ॑ इव॒ श्रव॑से सा॒तिमच्छेंद्र॑स्य वा॒योर॒भि वी॒तिम॑र्ष ।

स नः॑ स॒हस्रा॑ बृह॒तीरिषो॑ दा॒ भवा॑ सोम द्रविणो॒वित्पु॑ना॒नः ॥

Samhita Devanagari Nonaccented

अर्वाँ इव श्रवसे सातिमच्छेंद्रस्य वायोरभि वीतिमर्ष ।

स नः सहस्रा बृहतीरिषो दा भवा सोम द्रविणोवित्पुनानः ॥

Samhita Transcription Accented

árvām̐ iva śrávase sātímácchéndrasya vāyórabhí vītímarṣa ǀ

sá naḥ sahásrā bṛhatī́ríṣo dā bhávā soma draviṇovítpunānáḥ ǁ

Samhita Transcription Nonaccented

arvām̐ iva śravase sātimacchendrasya vāyorabhi vītimarṣa ǀ

sa naḥ sahasrā bṛhatīriṣo dā bhavā soma draviṇovitpunānaḥ ǁ

Padapatha Devanagari Accented

अर्वा॑न्ऽइव । श्रव॑से । सा॒तिम् । अच्छ॑ । इन्द्र॑स्य । वा॒योः । अ॒भि । वी॒तिम् । अ॒र्ष॒ ।

सः । नः॒ । स॒हस्रा॑ । बृ॒ह॒तीः । इषः॑ । दाः॒ । भव॑ । सो॒म॒ । द्र॒वि॒णः॒ऽवित् । पु॒ना॒नः ॥

Padapatha Devanagari Nonaccented

अर्वान्ऽइव । श्रवसे । सातिम् । अच्छ । इन्द्रस्य । वायोः । अभि । वीतिम् । अर्ष ।

सः । नः । सहस्रा । बृहतीः । इषः । दाः । भव । सोम । द्रविणःऽवित् । पुनानः ॥

Padapatha Transcription Accented

árvān-iva ǀ śrávase ǀ sātím ǀ áccha ǀ índrasya ǀ vāyóḥ ǀ abhí ǀ vītím ǀ arṣa ǀ

sáḥ ǀ naḥ ǀ sahásrā ǀ bṛhatī́ḥ ǀ íṣaḥ ǀ dāḥ ǀ bháva ǀ soma ǀ draviṇaḥ-vít ǀ punānáḥ ǁ

Padapatha Transcription Nonaccented

arvān-iva ǀ śravase ǀ sātim ǀ accha ǀ indrasya ǀ vāyoḥ ǀ abhi ǀ vītim ǀ arṣa ǀ

saḥ ǀ naḥ ǀ sahasrā ǀ bṛhatīḥ ǀ iṣaḥ ǀ dāḥ ǀ bhava ǀ soma ǀ draviṇaḥ-vit ǀ punānaḥ ǁ

09.097.26   (Mandala. Sukta. Rik)

7.4.16.01    (Ashtaka. Adhyaya. Varga. Rik)

09.06.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वा॒व्यो॑ नः परिषि॒च्यमा॑नाः॒ क्षयं॑ सु॒वीरं॑ धन्वंतु॒ सोमाः॑ ।

आ॒य॒ज्यवः॑ सुम॒तिं वि॒श्ववा॑रा॒ होता॑रो॒ न दि॑वि॒यजो॑ मं॒द्रत॑माः ॥

Samhita Devanagari Nonaccented

देवाव्यो नः परिषिच्यमानाः क्षयं सुवीरं धन्वंतु सोमाः ।

आयज्यवः सुमतिं विश्ववारा होतारो न दिवियजो मंद्रतमाः ॥

Samhita Transcription Accented

devāvyó naḥ pariṣicyámānāḥ kṣáyam suvī́ram dhanvantu sómāḥ ǀ

āyajyávaḥ sumatím viśvávārā hótāro ná diviyájo mandrátamāḥ ǁ

Samhita Transcription Nonaccented

devāvyo naḥ pariṣicyamānāḥ kṣayam suvīram dhanvantu somāḥ ǀ

āyajyavaḥ sumatim viśvavārā hotāro na diviyajo mandratamāḥ ǁ

Padapatha Devanagari Accented

दे॒व॒ऽअ॒व्यः॑ । नः॒ । प॒रि॒ऽसि॒च्यमा॑नाः । क्षय॑म् । सु॒ऽवीर॑म् । ध॒न्व॒न्तु॒ । सोमाः॑ ।

आ॒ऽय॒ज्यवः॑ । सु॒ऽम॒तिम् । वि॒श्वऽवा॑राः । होता॑रः । न । दि॒वि॒ऽयजः॑ । म॒न्द्रऽत॑माः ॥

Padapatha Devanagari Nonaccented

देवऽअव्यः । नः । परिऽसिच्यमानाः । क्षयम् । सुऽवीरम् । धन्वन्तु । सोमाः ।

आऽयज्यवः । सुऽमतिम् । विश्वऽवाराः । होतारः । न । दिविऽयजः । मन्द्रऽतमाः ॥

Padapatha Transcription Accented

deva-avyáḥ ǀ naḥ ǀ pari-sicyámānāḥ ǀ kṣáyam ǀ su-vī́ram ǀ dhanvantu ǀ sómāḥ ǀ

ā-yajyávaḥ ǀ su-matím ǀ viśvá-vārāḥ ǀ hótāraḥ ǀ ná ǀ divi-yájaḥ ǀ mandrá-tamāḥ ǁ

Padapatha Transcription Nonaccented

deva-avyaḥ ǀ naḥ ǀ pari-sicyamānāḥ ǀ kṣayam ǀ su-vīram ǀ dhanvantu ǀ somāḥ ǀ

ā-yajyavaḥ ǀ su-matim ǀ viśva-vārāḥ ǀ hotāraḥ ǀ na ǀ divi-yajaḥ ǀ mandra-tamāḥ ǁ

09.097.27   (Mandala. Sukta. Rik)

7.4.16.02    (Ashtaka. Adhyaya. Varga. Rik)

09.06.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा दे॑व दे॒वता॑ते पवस्व म॒हे सो॑म॒ प्सर॑से देव॒पानः॑ ।

म॒हश्चि॒द्धि ष्मसि॑ हि॒ताः स॑म॒र्ये कृ॒धि सु॑ष्ठा॒ने रोद॑सी पुना॒नः ॥

Samhita Devanagari Nonaccented

एवा देव देवताते पवस्व महे सोम प्सरसे देवपानः ।

महश्चिद्धि ष्मसि हिताः समर्ये कृधि सुष्ठाने रोदसी पुनानः ॥

Samhita Transcription Accented

evā́ deva devátāte pavasva mahé soma psárase devapā́naḥ ǀ

maháściddhí ṣmási hitā́ḥ samaryé kṛdhí suṣṭhāné ródasī punānáḥ ǁ

Samhita Transcription Nonaccented

evā deva devatāte pavasva mahe soma psarase devapānaḥ ǀ

mahaściddhi ṣmasi hitāḥ samarye kṛdhi suṣṭhāne rodasī punānaḥ ǁ

Padapatha Devanagari Accented

ए॒व । दे॒व॒ । दे॒वऽता॑ते । प॒व॒स्व॒ । म॒हे । सो॒म॒ । प्सर॑से । दे॒व॒ऽपानः॑ ।

म॒हः । चि॒त् । हि । स्मसि॑ । हि॒ताः । स॒ऽम॒र्ये । कृ॒धि । सु॒स्था॒ने इति॑ सु॒ऽस्था॒ने । रोद॑सी॒ इति॑ । पु॒ना॒नः ॥

Padapatha Devanagari Nonaccented

एव । देव । देवऽताते । पवस्व । महे । सोम । प्सरसे । देवऽपानः ।

महः । चित् । हि । स्मसि । हिताः । सऽमर्ये । कृधि । सुस्थाने इति सुऽस्थाने । रोदसी इति । पुनानः ॥

Padapatha Transcription Accented

evá ǀ deva ǀ devá-tāte ǀ pavasva ǀ mahé ǀ soma ǀ psárase ǀ deva-pā́naḥ ǀ

maháḥ ǀ cit ǀ hí ǀ smási ǀ hitā́ḥ ǀ sa-maryé ǀ kṛdhí ǀ susthāné íti su-sthāné ǀ ródasī íti ǀ punānáḥ ǁ

Padapatha Transcription Nonaccented

eva ǀ deva ǀ deva-tāte ǀ pavasva ǀ mahe ǀ soma ǀ psarase ǀ deva-pānaḥ ǀ

mahaḥ ǀ cit ǀ hi ǀ smasi ǀ hitāḥ ǀ sa-marye ǀ kṛdhi ǀ susthāne iti su-sthāne ǀ rodasī iti ǀ punānaḥ ǁ

09.097.28   (Mandala. Sukta. Rik)

7.4.16.03    (Ashtaka. Adhyaya. Varga. Rik)

09.06.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अश्वो॒ नो क्र॑दो॒ वृष॑भिर्युजा॒नः सिं॒हो न भी॒मो मन॑सो॒ जवी॑यान् ।

अ॒र्वा॒चीनैः॑ प॒थिभि॒र्ये रजि॑ष्ठा॒ आ प॑वस्व सौमन॒सं न॑ इंदो ॥

Samhita Devanagari Nonaccented

अश्वो नो क्रदो वृषभिर्युजानः सिंहो न भीमो मनसो जवीयान् ।

अर्वाचीनैः पथिभिर्ये रजिष्ठा आ पवस्व सौमनसं न इंदो ॥

Samhita Transcription Accented

áśvo nó krado vṛ́ṣabhiryujānáḥ siṃhó ná bhīmó mánaso jávīyān ǀ

arvācī́naiḥ pathíbhiryé rájiṣṭhā ā́ pavasva saumanasám na indo ǁ

Samhita Transcription Nonaccented

aśvo no krado vṛṣabhiryujānaḥ siṃho na bhīmo manaso javīyān ǀ

arvācīnaiḥ pathibhirye rajiṣṭhā ā pavasva saumanasam na indo ǁ

Padapatha Devanagari Accented

अश्वः॑ । न । क्र॒दः॒ । वृष॑ऽभिः । यु॒जा॒नः । सिं॒हः । न । भी॒मः । मन॑सः । जवी॑यान् ।

अ॒र्वा॒चीनैः॑ । प॒थिऽभिः॑ । ये । रजि॑ष्ठाः । आ । प॒व॒स्व॒ । सौ॒म॒न॒सम् । नः॒ । इ॒न्दो॒ इति॑ ॥

Padapatha Devanagari Nonaccented

अश्वः । न । क्रदः । वृषऽभिः । युजानः । सिंहः । न । भीमः । मनसः । जवीयान् ।

अर्वाचीनैः । पथिऽभिः । ये । रजिष्ठाः । आ । पवस्व । सौमनसम् । नः । इन्दो इति ॥

Padapatha Transcription Accented

áśvaḥ ǀ ná ǀ kradaḥ ǀ vṛ́ṣa-bhiḥ ǀ yujānáḥ ǀ siṃháḥ ǀ ná ǀ bhīmáḥ ǀ mánasaḥ ǀ jávīyān ǀ

arvācī́naiḥ ǀ pathí-bhiḥ ǀ yé ǀ rájiṣṭhāḥ ǀ ā́ ǀ pavasva ǀ saumanasám ǀ naḥ ǀ indo íti ǁ

Padapatha Transcription Nonaccented

aśvaḥ ǀ na ǀ kradaḥ ǀ vṛṣa-bhiḥ ǀ yujānaḥ ǀ siṃhaḥ ǀ na ǀ bhīmaḥ ǀ manasaḥ ǀ javīyān ǀ

arvācīnaiḥ ǀ pathi-bhiḥ ǀ ye ǀ rajiṣṭhāḥ ǀ ā ǀ pavasva ǀ saumanasam ǀ naḥ ǀ indo iti ǁ

09.097.29   (Mandala. Sukta. Rik)

7.4.16.04    (Ashtaka. Adhyaya. Varga. Rik)

09.06.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श॒तं धारा॑ दे॒वजा॑ता असृग्रन्स॒हस्र॑मेनाः क॒वयो॑ मृजंति ।

इंदो॑ स॒नित्रं॑ दि॒व आ प॑वस्व पुरए॒तासि॑ मह॒तो धन॑स्य ॥

Samhita Devanagari Nonaccented

शतं धारा देवजाता असृग्रन्सहस्रमेनाः कवयो मृजंति ।

इंदो सनित्रं दिव आ पवस्व पुरएतासि महतो धनस्य ॥

Samhita Transcription Accented

śatám dhā́rā devájātā asṛgransahásramenāḥ kaváyo mṛjanti ǀ

índo sanítram divá ā́ pavasva puraetā́si maható dhánasya ǁ

Samhita Transcription Nonaccented

śatam dhārā devajātā asṛgransahasramenāḥ kavayo mṛjanti ǀ

indo sanitram diva ā pavasva puraetāsi mahato dhanasya ǁ

Padapatha Devanagari Accented

श॒तम् । धाराः॑ । दे॒वऽजा॑ताः । अ॒सृ॒ग्र॒न् । स॒हस्र॑म् । ए॒नाः॒ । क॒वयः॑ । मृ॒ज॒न्ति॒ ।

इन्दो॒ इति॑ । स॒नित्र॑म् । दि॒वः । आ । प॒व॒स्व॒ । पु॒रः॒ऽए॒ता । अ॒सि॒ । म॒ह॒तः । धन॑स्य ॥

Padapatha Devanagari Nonaccented

शतम् । धाराः । देवऽजाताः । असृग्रन् । सहस्रम् । एनाः । कवयः । मृजन्ति ।

इन्दो इति । सनित्रम् । दिवः । आ । पवस्व । पुरःऽएता । असि । महतः । धनस्य ॥

Padapatha Transcription Accented

śatám ǀ dhā́rāḥ ǀ devá-jātāḥ ǀ asṛgran ǀ sahásram ǀ enāḥ ǀ kaváyaḥ ǀ mṛjanti ǀ

índo íti ǀ sanítram ǀ diváḥ ǀ ā́ ǀ pavasva ǀ puraḥ-etā́ ǀ asi ǀ mahatáḥ ǀ dhánasya ǁ

Padapatha Transcription Nonaccented

śatam ǀ dhārāḥ ǀ deva-jātāḥ ǀ asṛgran ǀ sahasram ǀ enāḥ ǀ kavayaḥ ǀ mṛjanti ǀ

indo iti ǀ sanitram ǀ divaḥ ǀ ā ǀ pavasva ǀ puraḥ-etā ǀ asi ǀ mahataḥ ǀ dhanasya ǁ

09.097.30   (Mandala. Sukta. Rik)

7.4.16.05    (Ashtaka. Adhyaya. Varga. Rik)

09.06.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दि॒वो न सर्गा॑ अससृग्र॒मह्नां॒ राजा॒ न मि॒त्रं प्र मि॑नाति॒ धीरः॑ ।

पि॒तुर्न पु॒त्रः क्रतु॑भिर्यता॒न आ प॑वस्व वि॒शे अ॒स्या अजी॑तिं ॥

Samhita Devanagari Nonaccented

दिवो न सर्गा अससृग्रमह्नां राजा न मित्रं प्र मिनाति धीरः ।

पितुर्न पुत्रः क्रतुभिर्यतान आ पवस्व विशे अस्या अजीतिं ॥

Samhita Transcription Accented

divó ná sárgā asasṛgramáhnām rā́jā ná mitrám prá mināti dhī́raḥ ǀ

pitúrná putráḥ krátubhiryatāná ā́ pavasva viśé asyā́ ájītim ǁ

Samhita Transcription Nonaccented

divo na sargā asasṛgramahnām rājā na mitram pra mināti dhīraḥ ǀ

piturna putraḥ kratubhiryatāna ā pavasva viśe asyā ajītim ǁ

Padapatha Devanagari Accented

दि॒वः । न । सर्गाः॑ । अ॒स॒सृ॒ग्र॒म् । अह्ना॑म् । राजा॑ । न । मि॒त्रम् । प्र । मि॒ना॒ति॒ । धीरः॑ ।

पि॒तुः । न । पु॒त्रः । क्रतु॑ऽभिः । य॒ता॒नः । आ । प॒व॒स्व॒ । वि॒शे । अ॒स्यै । अजी॑तिम् ॥

Padapatha Devanagari Nonaccented

दिवः । न । सर्गाः । अससृग्रम् । अह्नाम् । राजा । न । मित्रम् । प्र । मिनाति । धीरः ।

पितुः । न । पुत्रः । क्रतुऽभिः । यतानः । आ । पवस्व । विशे । अस्यै । अजीतिम् ॥

Padapatha Transcription Accented

diváḥ ǀ ná ǀ sárgāḥ ǀ asasṛgram ǀ áhnām ǀ rā́jā ǀ ná ǀ mitrám ǀ prá ǀ mināti ǀ dhī́raḥ ǀ

pitúḥ ǀ ná ǀ putráḥ ǀ krátu-bhiḥ ǀ yatānáḥ ǀ ā́ ǀ pavasva ǀ viśé ǀ asyái ǀ ájītim ǁ

Padapatha Transcription Nonaccented

divaḥ ǀ na ǀ sargāḥ ǀ asasṛgram ǀ ahnām ǀ rājā ǀ na ǀ mitram ǀ pra ǀ mināti ǀ dhīraḥ ǀ

pituḥ ǀ na ǀ putraḥ ǀ kratu-bhiḥ ǀ yatānaḥ ǀ ā ǀ pavasva ǀ viśe ǀ asyai ǀ ajītim ǁ

09.097.31   (Mandala. Sukta. Rik)

7.4.17.01    (Ashtaka. Adhyaya. Varga. Rik)

09.06.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र ते॒ धारा॒ मधु॑मतीरसृग्र॒न्वारा॒न्यत्पू॒तो अ॒त्येष्यव्या॑न् ।

पव॑मान॒ पव॑से॒ धाम॒ गोनां॑ जज्ञा॒नः सूर्य॑मपिन्वो अ॒र्कैः ॥

Samhita Devanagari Nonaccented

प्र ते धारा मधुमतीरसृग्रन्वारान्यत्पूतो अत्येष्यव्यान् ।

पवमान पवसे धाम गोनां जज्ञानः सूर्यमपिन्वो अर्कैः ॥

Samhita Transcription Accented

prá te dhā́rā mádhumatīrasṛgranvā́rānyátpūtó atyéṣyávyān ǀ

pávamāna pávase dhā́ma gónām jajñānáḥ sū́ryamapinvo arkáiḥ ǁ

Samhita Transcription Nonaccented

pra te dhārā madhumatīrasṛgranvārānyatpūto atyeṣyavyān ǀ

pavamāna pavase dhāma gonām jajñānaḥ sūryamapinvo arkaiḥ ǁ

Padapatha Devanagari Accented

प्र । ते॒ । धाराः॑ । मधु॑ऽमतीः । अ॒सृ॒ग्र॒न् । वारा॑न् । यत् । पू॒तः । अ॒ति॒ऽएषि॑ । अव्या॑न् ।

पव॑मान । पव॑से । धाम॑ । गोना॑म् । ज॒ज्ञा॒नः । सूर्य॑म् । अ॒पि॒न्वः॒ । अ॒र्कैः ॥

Padapatha Devanagari Nonaccented

प्र । ते । धाराः । मधुऽमतीः । असृग्रन् । वारान् । यत् । पूतः । अतिऽएषि । अव्यान् ।

पवमान । पवसे । धाम । गोनाम् । जज्ञानः । सूर्यम् । अपिन्वः । अर्कैः ॥

Padapatha Transcription Accented

prá ǀ te ǀ dhā́rāḥ ǀ mádhu-matīḥ ǀ asṛgran ǀ vā́rān ǀ yát ǀ pūtáḥ ǀ ati-éṣi ǀ ávyān ǀ

pávamāna ǀ pávase ǀ dhā́ma ǀ gónām ǀ jajñānáḥ ǀ sū́ryam ǀ apinvaḥ ǀ arkáiḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ te ǀ dhārāḥ ǀ madhu-matīḥ ǀ asṛgran ǀ vārān ǀ yat ǀ pūtaḥ ǀ ati-eṣi ǀ avyān ǀ

pavamāna ǀ pavase ǀ dhāma ǀ gonām ǀ jajñānaḥ ǀ sūryam ǀ apinvaḥ ǀ arkaiḥ ǁ

09.097.32   (Mandala. Sukta. Rik)

7.4.17.02    (Ashtaka. Adhyaya. Varga. Rik)

09.06.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कनि॑क्रद॒दनु॒ पंथा॑मृ॒तस्य॑ शु॒क्रो वि भा॑स्य॒मृत॑स्य॒ धाम॑ ।

स इंद्रा॑य पवसे मत्स॒रवा॑न्हिन्वा॒नो वाचं॑ म॒तिभिः॑ कवी॒नां ॥

Samhita Devanagari Nonaccented

कनिक्रददनु पंथामृतस्य शुक्रो वि भास्यमृतस्य धाम ।

स इंद्राय पवसे मत्सरवान्हिन्वानो वाचं मतिभिः कवीनां ॥

Samhita Transcription Accented

kánikradadánu pánthāmṛtásya śukró ví bhāsyamṛ́tasya dhā́ma ǀ

sá índrāya pavase matsarávānhinvānó vā́cam matíbhiḥ kavīnā́m ǁ

Samhita Transcription Nonaccented

kanikradadanu panthāmṛtasya śukro vi bhāsyamṛtasya dhāma ǀ

sa indrāya pavase matsaravānhinvāno vācam matibhiḥ kavīnām ǁ

Padapatha Devanagari Accented

कनि॑क्रदत् । अनु॑ । पन्था॑म् । ऋ॒तस्य॑ । शु॒क्रः । वि । भा॒सि॒ । अ॒मृत॑स्य । धाम॑ ।

सः । इन्द्रा॑य । प॒व॒से॒ । म॒त्स॒रऽवा॑न् । हि॒न्वा॒नः । वाच॑म् । म॒तिऽभिः॑ । क॒वी॒नाम् ॥

Padapatha Devanagari Nonaccented

कनिक्रदत् । अनु । पन्थाम् । ऋतस्य । शुक्रः । वि । भासि । अमृतस्य । धाम ।

सः । इन्द्राय । पवसे । मत्सरऽवान् । हिन्वानः । वाचम् । मतिऽभिः । कवीनाम् ॥

Padapatha Transcription Accented

kánikradat ǀ ánu ǀ pánthām ǀ ṛtásya ǀ śukráḥ ǀ ví ǀ bhāsi ǀ amṛ́tasya ǀ dhā́ma ǀ

sáḥ ǀ índrāya ǀ pavase ǀ matsará-vān ǀ hinvānáḥ ǀ vā́cam ǀ matí-bhiḥ ǀ kavīnā́m ǁ

Padapatha Transcription Nonaccented

kanikradat ǀ anu ǀ panthām ǀ ṛtasya ǀ śukraḥ ǀ vi ǀ bhāsi ǀ amṛtasya ǀ dhāma ǀ

saḥ ǀ indrāya ǀ pavase ǀ matsara-vān ǀ hinvānaḥ ǀ vācam ǀ mati-bhiḥ ǀ kavīnām ǁ

09.097.33   (Mandala. Sukta. Rik)

7.4.17.03    (Ashtaka. Adhyaya. Varga. Rik)

09.06.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दि॒व्यः सु॑प॒र्णोऽव॑ चक्षि सोम॒ पिन्वं॒धाराः॒ कर्म॑णा दे॒ववी॑तौ ।

एंदो॑ विश क॒लशं॑ सोम॒धानं॒ क्रंद॑न्निहि॒ सूर्य॒स्योप॑ र॒श्मिं ॥

Samhita Devanagari Nonaccented

दिव्यः सुपर्णोऽव चक्षि सोम पिन्वंधाराः कर्मणा देववीतौ ।

एंदो विश कलशं सोमधानं क्रंदन्निहि सूर्यस्योप रश्मिं ॥

Samhita Transcription Accented

divyáḥ suparṇó’va cakṣi soma pínvandhā́rāḥ kármaṇā devávītau ǀ

éndo viśa kaláśam somadhā́nam krándannihi sū́ryasyópa raśmím ǁ

Samhita Transcription Nonaccented

divyaḥ suparṇo’va cakṣi soma pinvandhārāḥ karmaṇā devavītau ǀ

endo viśa kalaśam somadhānam krandannihi sūryasyopa raśmim ǁ

Padapatha Devanagari Accented

दि॒व्यः । सु॒ऽप॒र्णः । अव॑ । च॒क्षि॒ । सो॒म॒ । पिन्व॑न् । धाराः॑ । कर्म॑णा । दे॒वऽवी॑तौ ।

आ । इ॒न्दो॒ इति॑ । वि॒श॒ । क॒लश॑म् । सो॒म॒ऽधान॑म् । क्रन्द॑न् । इ॒हि॒ । सूर्य॑स्य । उप॑ । र॒श्मिम् ॥

Padapatha Devanagari Nonaccented

दिव्यः । सुऽपर्णः । अव । चक्षि । सोम । पिन्वन् । धाराः । कर्मणा । देवऽवीतौ ।

आ । इन्दो इति । विश । कलशम् । सोमऽधानम् । क्रन्दन् । इहि । सूर्यस्य । उप । रश्मिम् ॥

Padapatha Transcription Accented

divyáḥ ǀ su-parṇáḥ ǀ áva ǀ cakṣi ǀ soma ǀ pínvan ǀ dhā́rāḥ ǀ kármaṇā ǀ devá-vītau ǀ

ā́ ǀ indo íti ǀ viśa ǀ kaláśam ǀ soma-dhā́nam ǀ krándan ǀ ihi ǀ sū́ryasya ǀ úpa ǀ raśmím ǁ

Padapatha Transcription Nonaccented

divyaḥ ǀ su-parṇaḥ ǀ ava ǀ cakṣi ǀ soma ǀ pinvan ǀ dhārāḥ ǀ karmaṇā ǀ deva-vītau ǀ

ā ǀ indo iti ǀ viśa ǀ kalaśam ǀ soma-dhānam ǀ krandan ǀ ihi ǀ sūryasya ǀ upa ǀ raśmim ǁ

09.097.34   (Mandala. Sukta. Rik)

7.4.17.04    (Ashtaka. Adhyaya. Varga. Rik)

09.06.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ति॒स्रो वाच॑ ईरयति॒ प्र वह्नि॑र्ऋ॒तस्य॑ धी॒तिं ब्रह्म॑णो मनी॒षां ।

गावो॑ यंति॒ गोप॑तिं पृ॒च्छमा॑नाः॒ सोमं॑ यंति म॒तयो॑ वावशा॒नाः ॥

Samhita Devanagari Nonaccented

तिस्रो वाच ईरयति प्र वह्निर्ऋतस्य धीतिं ब्रह्मणो मनीषां ।

गावो यंति गोपतिं पृच्छमानाः सोमं यंति मतयो वावशानाः ॥

Samhita Transcription Accented

tisró vā́ca īrayati prá váhnirṛtásya dhītím bráhmaṇo manīṣā́m ǀ

gā́vo yanti gópatim pṛcchámānāḥ sómam yanti matáyo vāvaśānā́ḥ ǁ

Samhita Transcription Nonaccented

tisro vāca īrayati pra vahnirṛtasya dhītim brahmaṇo manīṣām ǀ

gāvo yanti gopatim pṛcchamānāḥ somam yanti matayo vāvaśānāḥ ǁ

Padapatha Devanagari Accented

ति॒स्रः । वाचः॑ । ई॒र॒य॒ति॒ । प्र । वह्निः॑ । ऋ॒तस्य॑ । धी॒तिम् । ब्रह्म॑णः । म॒नी॒षाम् ।

गावः॑ । य॒न्ति॒ । गोऽप॑तिम् । पृ॒च्छमा॑नाः । सोम॑म् । य॒न्ति॒ । म॒तयः॑ । वा॒व॒शा॒नाः ॥

Padapatha Devanagari Nonaccented

तिस्रः । वाचः । ईरयति । प्र । वह्निः । ऋतस्य । धीतिम् । ब्रह्मणः । मनीषाम् ।

गावः । यन्ति । गोऽपतिम् । पृच्छमानाः । सोमम् । यन्ति । मतयः । वावशानाः ॥

Padapatha Transcription Accented

tisráḥ ǀ vā́caḥ ǀ īrayati ǀ prá ǀ váhniḥ ǀ ṛtásya ǀ dhītím ǀ bráhmaṇaḥ ǀ manīṣā́m ǀ

gā́vaḥ ǀ yanti ǀ gó-patim ǀ pṛcchámānāḥ ǀ sómam ǀ yanti ǀ matáyaḥ ǀ vāvaśānā́ḥ ǁ

Padapatha Transcription Nonaccented

tisraḥ ǀ vācaḥ ǀ īrayati ǀ pra ǀ vahniḥ ǀ ṛtasya ǀ dhītim ǀ brahmaṇaḥ ǀ manīṣām ǀ

gāvaḥ ǀ yanti ǀ go-patim ǀ pṛcchamānāḥ ǀ somam ǀ yanti ǀ matayaḥ ǀ vāvaśānāḥ ǁ

09.097.35   (Mandala. Sukta. Rik)

7.4.17.05    (Ashtaka. Adhyaya. Varga. Rik)

09.06.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोमं॒ गावो॑ धे॒नवो॑ वावशा॒नाः सोमं॒ विप्रा॑ म॒तिभिः॑ पृ॒च्छमा॑नाः ।

सोमः॑ सु॒तः पू॑यते अ॒ज्यमा॑नः॒ सोमे॑ अ॒र्कास्त्रि॒ष्टुभः॒ सं न॑वंते ॥

Samhita Devanagari Nonaccented

सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः ।

सोमः सुतः पूयते अज्यमानः सोमे अर्कास्त्रिष्टुभः सं नवंते ॥

Samhita Transcription Accented

sómam gā́vo dhenávo vāvaśānā́ḥ sómam víprā matíbhiḥ pṛcchámānāḥ ǀ

sómaḥ sutáḥ pūyate ajyámānaḥ sóme arkā́striṣṭúbhaḥ sám navante ǁ

Samhita Transcription Nonaccented

somam gāvo dhenavo vāvaśānāḥ somam viprā matibhiḥ pṛcchamānāḥ ǀ

somaḥ sutaḥ pūyate ajyamānaḥ some arkāstriṣṭubhaḥ sam navante ǁ

Padapatha Devanagari Accented

सोम॑म् । गावः॑ । धे॒नवः॑ । वा॒व॒शा॒नाः । सोम॑म् । विप्राः॑ । म॒तिऽभिः॑ । पृ॒च्छमा॑नाः ।

सोमः॑ । सु॒तः । पू॒य॒ते॒ । अ॒ज्यमा॑नः । सोमे॑ । अ॒र्काः । त्रि॒ऽस्तुभः॑ । सम् । न॒व॒न्ते॒ ॥

Padapatha Devanagari Nonaccented

सोमम् । गावः । धेनवः । वावशानाः । सोमम् । विप्राः । मतिऽभिः । पृच्छमानाः ।

सोमः । सुतः । पूयते । अज्यमानः । सोमे । अर्काः । त्रिऽस्तुभः । सम् । नवन्ते ॥

Padapatha Transcription Accented

sómam ǀ gā́vaḥ ǀ dhenávaḥ ǀ vāvaśānā́ḥ ǀ sómam ǀ víprāḥ ǀ matí-bhiḥ ǀ pṛcchámānāḥ ǀ

sómaḥ ǀ sutáḥ ǀ pūyate ǀ ajyámānaḥ ǀ sóme ǀ arkā́ḥ ǀ tri-stúbhaḥ ǀ sám ǀ navante ǁ

Padapatha Transcription Nonaccented

somam ǀ gāvaḥ ǀ dhenavaḥ ǀ vāvaśānāḥ ǀ somam ǀ viprāḥ ǀ mati-bhiḥ ǀ pṛcchamānāḥ ǀ

somaḥ ǀ sutaḥ ǀ pūyate ǀ ajyamānaḥ ǀ some ǀ arkāḥ ǀ tri-stubhaḥ ǀ sam ǀ navante ǁ

09.097.36   (Mandala. Sukta. Rik)

7.4.18.01    (Ashtaka. Adhyaya. Varga. Rik)

09.06.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा नः॑ सोम परिषि॒च्यमा॑न॒ आ प॑वस्व पू॒यमा॑नः स्व॒स्ति ।

इंद्र॒मा वि॑श बृह॒ता रवे॑ण व॒र्धया॒ वाचं॑ ज॒नया॒ पुरं॑धिं ॥

Samhita Devanagari Nonaccented

एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः स्वस्ति ।

इंद्रमा विश बृहता रवेण वर्धया वाचं जनया पुरंधिं ॥

Samhita Transcription Accented

evā́ naḥ soma pariṣicyámāna ā́ pavasva pūyámānaḥ svastí ǀ

índramā́ viśa bṛhatā́ ráveṇa vardháyā vā́cam janáyā púraṃdhim ǁ

Samhita Transcription Nonaccented

evā naḥ soma pariṣicyamāna ā pavasva pūyamānaḥ svasti ǀ

indramā viśa bṛhatā raveṇa vardhayā vācam janayā puraṃdhim ǁ

Padapatha Devanagari Accented

ए॒व । नः॒ । सो॒म॒ । प॒रि॒ऽसि॒च्यमा॑नः । आ । प॒व॒स्व॒ । पू॒यमा॑नः । स्व॒स्ति ।

इन्द्र॑म् । आ । वि॒श॒ । बृ॒ह॒ता । रवे॑ण । व॒र्धय॑ । वाच॑म् । ज॒नय॑ । पुर॑म्ऽधिम् ॥

Padapatha Devanagari Nonaccented

एव । नः । सोम । परिऽसिच्यमानः । आ । पवस्व । पूयमानः । स्वस्ति ।

इन्द्रम् । आ । विश । बृहता । रवेण । वर्धय । वाचम् । जनय । पुरम्ऽधिम् ॥

Padapatha Transcription Accented

evá ǀ naḥ ǀ soma ǀ pari-sicyámānaḥ ǀ ā́ ǀ pavasva ǀ pūyámānaḥ ǀ svastí ǀ

índram ǀ ā́ ǀ viśa ǀ bṛhatā́ ǀ ráveṇa ǀ vardháya ǀ vā́cam ǀ janáya ǀ púram-dhim ǁ

Padapatha Transcription Nonaccented

eva ǀ naḥ ǀ soma ǀ pari-sicyamānaḥ ǀ ā ǀ pavasva ǀ pūyamānaḥ ǀ svasti ǀ

indram ǀ ā ǀ viśa ǀ bṛhatā ǀ raveṇa ǀ vardhaya ǀ vācam ǀ janaya ǀ puram-dhim ǁ

09.097.37   (Mandala. Sukta. Rik)

7.4.18.02    (Ashtaka. Adhyaya. Varga. Rik)

09.06.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ जागृ॑वि॒र्विप्र॑ ऋ॒ता म॑ती॒नां सोमः॑ पुना॒नो अ॑सदच्च॒मूषु॑ ।

सपं॑ति॒ यं मि॑थु॒नासो॒ निका॑मा अध्व॒र्यवो॑ रथि॒रासः॑ सु॒हस्ताः॑ ॥

Samhita Devanagari Nonaccented

आ जागृविर्विप्र ऋता मतीनां सोमः पुनानो असदच्चमूषु ।

सपंति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः ॥

Samhita Transcription Accented

ā́ jā́gṛvirvípra ṛtā́ matīnā́m sómaḥ punānó asadaccamū́ṣu ǀ

sápanti yám mithunā́so níkāmā adhvaryávo rathirā́saḥ suhástāḥ ǁ

Samhita Transcription Nonaccented

ā jāgṛvirvipra ṛtā matīnām somaḥ punāno asadaccamūṣu ǀ

sapanti yam mithunāso nikāmā adhvaryavo rathirāsaḥ suhastāḥ ǁ

Padapatha Devanagari Accented

आ । जागृ॑विः । विप्रः॑ । ऋ॒ता । म॒ती॒नाम् । सोमः॑ । पु॒ना॒नः । अ॒स॒द॒त् । च॒मूषु॑ ।

सप॑न्ति । यम् । मि॒थु॒नासः॑ । निऽका॑माः । अ॒ध्व॒र्यवः॑ । र॒थि॒रासः॑ । सु॒ऽहस्ताः॑ ॥

Padapatha Devanagari Nonaccented

आ । जागृविः । विप्रः । ऋता । मतीनाम् । सोमः । पुनानः । असदत् । चमूषु ।

सपन्ति । यम् । मिथुनासः । निऽकामाः । अध्वर्यवः । रथिरासः । सुऽहस्ताः ॥

Padapatha Transcription Accented

ā́ ǀ jā́gṛviḥ ǀ vípraḥ ǀ ṛtā́ ǀ matīnā́m ǀ sómaḥ ǀ punānáḥ ǀ asadat ǀ camū́ṣu ǀ

sápanti ǀ yám ǀ mithunā́saḥ ǀ ní-kāmāḥ ǀ adhvaryávaḥ ǀ rathirā́saḥ ǀ su-hástāḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ jāgṛviḥ ǀ vipraḥ ǀ ṛtā ǀ matīnām ǀ somaḥ ǀ punānaḥ ǀ asadat ǀ camūṣu ǀ

sapanti ǀ yam ǀ mithunāsaḥ ǀ ni-kāmāḥ ǀ adhvaryavaḥ ǀ rathirāsaḥ ǀ su-hastāḥ ǁ

09.097.38   (Mandala. Sukta. Rik)

7.4.18.03    (Ashtaka. Adhyaya. Varga. Rik)

09.06.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स पु॑ना॒न उप॒ सूरे॒ न धातोभे अ॑प्रा॒ रोद॑सी॒ वि ष आ॑वः ।

प्रि॒या चि॒द्यस्य॑ प्रिय॒सास॑ ऊ॒ती स तू धनं॑ का॒रिणे॒ न प्र यं॑सत् ॥

Samhita Devanagari Nonaccented

स पुनान उप सूरे न धातोभे अप्रा रोदसी वि ष आवः ।

प्रिया चिद्यस्य प्रियसास ऊती स तू धनं कारिणे न प्र यंसत् ॥

Samhita Transcription Accented

sá punāná úpa sū́re ná dhā́tóbhé aprā ródasī ví ṣá āvaḥ ǀ

priyā́ cidyásya priyasā́sa ūtī́ sá tū́ dhánam kāríṇe ná prá yaṃsat ǁ

Samhita Transcription Nonaccented

sa punāna upa sūre na dhātobhe aprā rodasī vi ṣa āvaḥ ǀ

priyā cidyasya priyasāsa ūtī sa tū dhanam kāriṇe na pra yaṃsat ǁ

Padapatha Devanagari Accented

सः । पु॒ना॒नः । उप॑ । सूरे॑ । न । धाता॑ । आ । उ॒भे इति॑ । अ॒प्राः॒ । रोद॑सी॒ इति॑ । वि । सः । आ॒व॒रित्या॑वः ।

प्रि॒या । चि॒त् । यस्य॑ । प्रि॒य॒सासः॑ । ऊ॒ती । सः । तु । धन॑म् । का॒रिणे॑ । न । प्र । यं॒स॒त् ॥

Padapatha Devanagari Nonaccented

सः । पुनानः । उप । सूरे । न । धाता । आ । उभे इति । अप्राः । रोदसी इति । वि । सः । आवरित्यावः ।

प्रिया । चित् । यस्य । प्रियसासः । ऊती । सः । तु । धनम् । कारिणे । न । प्र । यंसत् ॥

Padapatha Transcription Accented

sáḥ ǀ punānáḥ ǀ úpa ǀ sū́re ǀ ná ǀ dhā́tā ǀ ā́ ǀ ubhé íti ǀ aprāḥ ǀ ródasī íti ǀ ví ǀ sáḥ ǀ āvarítyāvaḥ ǀ

priyā́ ǀ cit ǀ yásya ǀ priyasā́saḥ ǀ ūtī́ ǀ sáḥ ǀ tú ǀ dhánam ǀ kāríṇe ǀ ná ǀ prá ǀ yaṃsat ǁ

Padapatha Transcription Nonaccented

saḥ ǀ punānaḥ ǀ upa ǀ sūre ǀ na ǀ dhātā ǀ ā ǀ ubhe iti ǀ aprāḥ ǀ rodasī iti ǀ vi ǀ saḥ ǀ āvarityāvaḥ ǀ

priyā ǀ cit ǀ yasya ǀ priyasāsaḥ ǀ ūtī ǀ saḥ ǀ tu ǀ dhanam ǀ kāriṇe ǀ na ǀ pra ǀ yaṃsat ǁ

09.097.39   (Mandala. Sukta. Rik)

7.4.18.04    (Ashtaka. Adhyaya. Varga. Rik)

09.06.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स व॑र्धि॒ता वर्ध॑नः पू॒यमा॑नः॒ सोमो॑ मी॒ढ्वाँ अ॒भि नो॒ ज्योति॑षावीत् ।

येना॑ नः॒ पूर्वे॑ पि॒तरः॑ पद॒ज्ञाः स्व॒र्विदो॑ अ॒भि गा अद्रि॑मु॒ष्णन् ॥

Samhita Devanagari Nonaccented

स वर्धिता वर्धनः पूयमानः सोमो मीढ्वाँ अभि नो ज्योतिषावीत् ।

येना नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिमुष्णन् ॥

Samhita Transcription Accented

sá vardhitā́ várdhanaḥ pūyámānaḥ sómo mīḍhvā́m̐ abhí no jyótiṣāvīt ǀ

yénā naḥ pū́rve pitáraḥ padajñā́ḥ svarvído abhí gā́ ádrimuṣṇán ǁ

Samhita Transcription Nonaccented

sa vardhitā vardhanaḥ pūyamānaḥ somo mīḍhvām̐ abhi no jyotiṣāvīt ǀ

yenā naḥ pūrve pitaraḥ padajñāḥ svarvido abhi gā adrimuṣṇan ǁ

Padapatha Devanagari Accented

सः । व॒र्धि॒ता । वर्ध॑नः । पू॒यमा॑नः । सोमः॑ । मी॒ढ्वान् । अ॒भि । नः॒ । ज्योति॑षा । आ॒वी॒त् ।

येन॑ । नः॒ । पूर्वे॑ । पि॒तरः॑ । प॒द॒ऽज्ञाः । स्वः॒ऽविदः॑ । अ॒भि । गाः । अद्रि॑म् । उ॒ष्णन् ॥

Padapatha Devanagari Nonaccented

सः । वर्धिता । वर्धनः । पूयमानः । सोमः । मीढ्वान् । अभि । नः । ज्योतिषा । आवीत् ।

येन । नः । पूर्वे । पितरः । पदऽज्ञाः । स्वःऽविदः । अभि । गाः । अद्रिम् । उष्णन् ॥

Padapatha Transcription Accented

sáḥ ǀ vardhitā́ ǀ várdhanaḥ ǀ pūyámānaḥ ǀ sómaḥ ǀ mīḍhvā́n ǀ abhí ǀ naḥ ǀ jyótiṣā ǀ āvīt ǀ

yéna ǀ naḥ ǀ pū́rve ǀ pitáraḥ ǀ pada-jñā́ḥ ǀ svaḥ-vídaḥ ǀ abhí ǀ gā́ḥ ǀ ádrim ǀ uṣṇán ǁ

Padapatha Transcription Nonaccented

saḥ ǀ vardhitā ǀ vardhanaḥ ǀ pūyamānaḥ ǀ somaḥ ǀ mīḍhvān ǀ abhi ǀ naḥ ǀ jyotiṣā ǀ āvīt ǀ

yena ǀ naḥ ǀ pūrve ǀ pitaraḥ ǀ pada-jñāḥ ǀ svaḥ-vidaḥ ǀ abhi ǀ gāḥ ǀ adrim ǀ uṣṇan ǁ

09.097.40   (Mandala. Sukta. Rik)

7.4.18.05    (Ashtaka. Adhyaya. Varga. Rik)

09.06.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अक्रा॑न्त्समु॒द्रः प्र॑थ॒मे विध॑र्मंज॒नय॑न्प्र॒जा भुव॑नस्य॒ राजा॑ ।

वृषा॑ प॒वित्रे॒ अधि॒ सानो॒ अव्ये॑ बृ॒हत्सोमो॑ वावृधे सुवा॒न इंदुः॑ ॥

Samhita Devanagari Nonaccented

अक्रान्त्समुद्रः प्रथमे विधर्मंजनयन्प्रजा भुवनस्य राजा ।

वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे सुवान इंदुः ॥

Samhita Transcription Accented

ákrāntsamudráḥ prathamé vídharmañjanáyanprajā́ bhúvanasya rā́jā ǀ

vṛ́ṣā pavítre ádhi sā́no ávye bṛhátsómo vāvṛdhe suvāná índuḥ ǁ

Samhita Transcription Nonaccented

akrāntsamudraḥ prathame vidharmañjanayanprajā bhuvanasya rājā ǀ

vṛṣā pavitre adhi sāno avye bṛhatsomo vāvṛdhe suvāna induḥ ǁ

Padapatha Devanagari Accented

अक्रा॑न् । स॒मु॒द्रः । प्र॒थ॒मे । विऽध॑र्मन् । ज॒नय॑न् । प्र॒ऽजाः । भुव॑नस्य । राजा॑ ।

वृषा॑ । प॒वित्रे॑ । अधि॑ । सानौ॑ । अव्ये॑ । बृ॒हत् । सोमः॑ । व॒वृ॒धे॒ । सु॒वा॒नः । इन्दुः॑ ॥

Padapatha Devanagari Nonaccented

अक्रान् । समुद्रः । प्रथमे । विऽधर्मन् । जनयन् । प्रऽजाः । भुवनस्य । राजा ।

वृषा । पवित्रे । अधि । सानौ । अव्ये । बृहत् । सोमः । ववृधे । सुवानः । इन्दुः ॥

Padapatha Transcription Accented

ákrān ǀ samudráḥ ǀ prathamé ǀ ví-dharman ǀ janáyan ǀ pra-jā́ḥ ǀ bhúvanasya ǀ rā́jā ǀ

vṛ́ṣā ǀ pavítre ǀ ádhi ǀ sā́nau ǀ ávye ǀ bṛhát ǀ sómaḥ ǀ vavṛdhe ǀ suvānáḥ ǀ índuḥ ǁ

Padapatha Transcription Nonaccented

akrān ǀ samudraḥ ǀ prathame ǀ vi-dharman ǀ janayan ǀ pra-jāḥ ǀ bhuvanasya ǀ rājā ǀ

vṛṣā ǀ pavitre ǀ adhi ǀ sānau ǀ avye ǀ bṛhat ǀ somaḥ ǀ vavṛdhe ǀ suvānaḥ ǀ induḥ ǁ

09.097.41   (Mandala. Sukta. Rik)

7.4.19.01    (Ashtaka. Adhyaya. Varga. Rik)

09.06.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒हत्तत्सोमो॑ महि॒षश्च॑कारा॒पां यद्गर्भोऽवृ॑णीत दे॒वान् ।

अद॑धा॒दिंद्रे॒ पव॑मान॒ ओजोऽज॑नय॒त्सूर्ये॒ ज्योति॒रिंदुः॑ ॥

Samhita Devanagari Nonaccented

महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान् ।

अदधादिंद्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिंदुः ॥

Samhita Transcription Accented

maháttátsómo mahiṣáścakārāpā́m yádgárbhó’vṛṇīta devā́n ǀ

ádadhādíndre pávamāna ójó’janayatsū́rye jyótirínduḥ ǁ

Samhita Transcription Nonaccented

mahattatsomo mahiṣaścakārāpām yadgarbho’vṛṇīta devān ǀ

adadhādindre pavamāna ojo’janayatsūrye jyotirinduḥ ǁ

Padapatha Devanagari Accented

म॒हत् । तत् । सोमः॑ । म॒हि॒षः । च॒का॒र॒ । अ॒पाम् । यत् । गर्भः॑ । अवृ॑णीत । दे॒वान् ।

अद॑धात् । इन्द्रे॑ । पव॑मानः । ओजः॑ । अज॑नयत् । सूर्ये॑ । ज्योतिः॑ । इन्दुः॑ ॥

Padapatha Devanagari Nonaccented

महत् । तत् । सोमः । महिषः । चकार । अपाम् । यत् । गर्भः । अवृणीत । देवान् ।

अदधात् । इन्द्रे । पवमानः । ओजः । अजनयत् । सूर्ये । ज्योतिः । इन्दुः ॥

Padapatha Transcription Accented

mahát ǀ tát ǀ sómaḥ ǀ mahiṣáḥ ǀ cakāra ǀ apā́m ǀ yát ǀ gárbhaḥ ǀ ávṛṇīta ǀ devā́n ǀ

ádadhāt ǀ índre ǀ pávamānaḥ ǀ ójaḥ ǀ ájanayat ǀ sū́rye ǀ jyótiḥ ǀ índuḥ ǁ

Padapatha Transcription Nonaccented

mahat ǀ tat ǀ somaḥ ǀ mahiṣaḥ ǀ cakāra ǀ apām ǀ yat ǀ garbhaḥ ǀ avṛṇīta ǀ devān ǀ

adadhāt ǀ indre ǀ pavamānaḥ ǀ ojaḥ ǀ ajanayat ǀ sūrye ǀ jyotiḥ ǀ induḥ ǁ

09.097.42   (Mandala. Sukta. Rik)

7.4.19.02    (Ashtaka. Adhyaya. Varga. Rik)

09.06.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मत्सि॑ वा॒युमि॒ष्टये॒ राध॑से च॒ मत्सि॑ मि॒त्रावरु॑णा पू॒यमा॑नः ।

मत्सि॒ शर्धो॒ मारु॑तं॒ मत्सि॑ दे॒वान्मत्सि॒ द्यावा॑पृथि॒वी दे॑व सोम ॥

Samhita Devanagari Nonaccented

मत्सि वायुमिष्टये राधसे च मत्सि मित्रावरुणा पूयमानः ।

मत्सि शर्धो मारुतं मत्सि देवान्मत्सि द्यावापृथिवी देव सोम ॥

Samhita Transcription Accented

mátsi vāyúmiṣṭáye rā́dhase ca mátsi mitrā́váruṇā pūyámānaḥ ǀ

mátsi śárdho mā́rutam mátsi devā́nmátsi dyā́vāpṛthivī́ deva soma ǁ

Samhita Transcription Nonaccented

matsi vāyumiṣṭaye rādhase ca matsi mitrāvaruṇā pūyamānaḥ ǀ

matsi śardho mārutam matsi devānmatsi dyāvāpṛthivī deva soma ǁ

Padapatha Devanagari Accented

मत्सि॑ । वा॒युम् । इ॒ष्टये॑ । राध॑से । च॒ । मत्सि॑ । मि॒त्रावरु॑णा । पू॒यमा॑नः ।

मत्सि॑ । शर्धः॑ । मारु॑तम् । मत्सि॑ । दे॒वान् । मत्सि॑ । द्यावा॑पृथि॒वी इति॑ । दे॒व॒ । सो॒म॒ ॥

Padapatha Devanagari Nonaccented

मत्सि । वायुम् । इष्टये । राधसे । च । मत्सि । मित्रावरुणा । पूयमानः ।

मत्सि । शर्धः । मारुतम् । मत्सि । देवान् । मत्सि । द्यावापृथिवी इति । देव । सोम ॥

Padapatha Transcription Accented

mátsi ǀ vāyúm ǀ iṣṭáye ǀ rā́dhase ǀ ca ǀ mátsi ǀ mitrā́váruṇā ǀ pūyámānaḥ ǀ

mátsi ǀ śárdhaḥ ǀ mā́rutam ǀ mátsi ǀ devā́n ǀ mátsi ǀ dyā́vāpṛthivī́ íti ǀ deva ǀ soma ǁ

Padapatha Transcription Nonaccented

matsi ǀ vāyum ǀ iṣṭaye ǀ rādhase ǀ ca ǀ matsi ǀ mitrāvaruṇā ǀ pūyamānaḥ ǀ

matsi ǀ śardhaḥ ǀ mārutam ǀ matsi ǀ devān ǀ matsi ǀ dyāvāpṛthivī iti ǀ deva ǀ soma ǁ

09.097.43   (Mandala. Sukta. Rik)

7.4.19.03    (Ashtaka. Adhyaya. Varga. Rik)

09.06.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒जुः प॑वस्व वृजि॒नस्य॑ हं॒तापामी॑वां॒ बाध॑मानो॒ मृध॑श्च ।

अ॒भि॒श्री॒णन्पयः॒ पय॑सा॒भि गोना॒मिंद्र॑स्य॒ त्वं तव॑ व॒यं सखा॑यः ॥

Samhita Devanagari Nonaccented

ऋजुः पवस्व वृजिनस्य हंतापामीवां बाधमानो मृधश्च ।

अभिश्रीणन्पयः पयसाभि गोनामिंद्रस्य त्वं तव वयं सखायः ॥

Samhita Transcription Accented

ṛjúḥ pavasva vṛjinásya hantā́pā́mīvām bā́dhamāno mṛ́dhaśca ǀ

abhiśrīṇánpáyaḥ páyasābhí gónāmíndrasya tvám táva vayám sákhāyaḥ ǁ

Samhita Transcription Nonaccented

ṛjuḥ pavasva vṛjinasya hantāpāmīvām bādhamāno mṛdhaśca ǀ

abhiśrīṇanpayaḥ payasābhi gonāmindrasya tvam tava vayam sakhāyaḥ ǁ

Padapatha Devanagari Accented

ऋ॒जुः । प॒व॒स्व॒ । वृ॒जि॒नस्य॑ । ह॒न्ता । अप॑ । अमी॑वाम् । बाध॑मानः । मृधः॑ । च॒ ।

अ॒भि॒ऽश्री॒णन् । पयः॑ । पय॑सा । अ॒भि । गोना॑म् । इन्द्र॑स्य । त्वम् । तव॑ । व॒यम् । सखा॑यः ॥

Padapatha Devanagari Nonaccented

ऋजुः । पवस्व । वृजिनस्य । हन्ता । अप । अमीवाम् । बाधमानः । मृधः । च ।

अभिऽश्रीणन् । पयः । पयसा । अभि । गोनाम् । इन्द्रस्य । त्वम् । तव । वयम् । सखायः ॥

Padapatha Transcription Accented

ṛjúḥ ǀ pavasva ǀ vṛjinásya ǀ hantā́ ǀ ápa ǀ ámīvām ǀ bā́dhamānaḥ ǀ mṛ́dhaḥ ǀ ca ǀ

abhi-śrīṇán ǀ páyaḥ ǀ páyasā ǀ abhí ǀ gónām ǀ índrasya ǀ tvám ǀ táva ǀ vayám ǀ sákhāyaḥ ǁ

Padapatha Transcription Nonaccented

ṛjuḥ ǀ pavasva ǀ vṛjinasya ǀ hantā ǀ apa ǀ amīvām ǀ bādhamānaḥ ǀ mṛdhaḥ ǀ ca ǀ

abhi-śrīṇan ǀ payaḥ ǀ payasā ǀ abhi ǀ gonām ǀ indrasya ǀ tvam ǀ tava ǀ vayam ǀ sakhāyaḥ ǁ

09.097.44   (Mandala. Sukta. Rik)

7.4.19.04    (Ashtaka. Adhyaya. Varga. Rik)

09.06.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मध्वः॒ सूदं॑ पवस्व॒ वस्व॒ उत्सं॑ वी॒रं च॑ न॒ आ प॑वस्वा॒ भगं॑ च ।

स्वद॒स्वेंद्रा॑य॒ पव॑मान इंदो र॒यिं च॑ न॒ आ प॑वस्वा समु॒द्रात् ॥

Samhita Devanagari Nonaccented

मध्वः सूदं पवस्व वस्व उत्सं वीरं च न आ पवस्वा भगं च ।

स्वदस्वेंद्राय पवमान इंदो रयिं च न आ पवस्वा समुद्रात् ॥

Samhita Transcription Accented

mádhvaḥ sū́dam pavasva vásva útsam vīrám ca na ā́ pavasvā bhágam ca ǀ

svádasvéndrāya pávamāna indo rayím ca na ā́ pavasvā samudrā́t ǁ

Samhita Transcription Nonaccented

madhvaḥ sūdam pavasva vasva utsam vīram ca na ā pavasvā bhagam ca ǀ

svadasvendrāya pavamāna indo rayim ca na ā pavasvā samudrāt ǁ

Padapatha Devanagari Accented

मध्वः॑ । सूद॑म् । प॒व॒स्व॒ । वस्वः॑ । उत्स॑म् । वी॒रम् । च॒ । नः॒ । आ । प॒व॒स्व॒ । भग॑म् । च॒ ।

स्वद॑स्व । इन्द्रा॑य । पव॑मानः । इ॒न्दो॒ इति॑ । र॒यिम् । च॒ । नः॒ । आ । प॒व॒स्व॒ । स॒मु॒द्रात् ॥

Padapatha Devanagari Nonaccented

मध्वः । सूदम् । पवस्व । वस्वः । उत्सम् । वीरम् । च । नः । आ । पवस्व । भगम् । च ।

स्वदस्व । इन्द्राय । पवमानः । इन्दो इति । रयिम् । च । नः । आ । पवस्व । समुद्रात् ॥

Padapatha Transcription Accented

mádhvaḥ ǀ sū́dam ǀ pavasva ǀ vásvaḥ ǀ útsam ǀ vīrám ǀ ca ǀ naḥ ǀ ā́ ǀ pavasva ǀ bhágam ǀ ca ǀ

svádasva ǀ índrāya ǀ pávamānaḥ ǀ indo íti ǀ rayím ǀ ca ǀ naḥ ǀ ā́ ǀ pavasva ǀ samudrā́t ǁ

Padapatha Transcription Nonaccented

madhvaḥ ǀ sūdam ǀ pavasva ǀ vasvaḥ ǀ utsam ǀ vīram ǀ ca ǀ naḥ ǀ ā ǀ pavasva ǀ bhagam ǀ ca ǀ

svadasva ǀ indrāya ǀ pavamānaḥ ǀ indo iti ǀ rayim ǀ ca ǀ naḥ ǀ ā ǀ pavasva ǀ samudrāt ǁ

09.097.45   (Mandala. Sukta. Rik)

7.4.19.05    (Ashtaka. Adhyaya. Varga. Rik)

09.06.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोमः॑ सु॒तो धार॒यात्यो॒ न हित्वा॒ सिंधु॒र्न नि॒म्नम॒भि वा॒ज्य॑क्षाः ।

आ योनिं॒ वन्य॑मसदत्पुना॒नः समिंदु॒र्गोभि॑रसर॒त्सम॒द्भिः ॥

Samhita Devanagari Nonaccented

सोमः सुतो धारयात्यो न हित्वा सिंधुर्न निम्नमभि वाज्यक्षाः ।

आ योनिं वन्यमसदत्पुनानः समिंदुर्गोभिरसरत्समद्भिः ॥

Samhita Transcription Accented

sómaḥ sutó dhā́rayā́tyo ná hítvā síndhurná nimnámabhí vājyákṣāḥ ǀ

ā́ yónim ványamasadatpunānáḥ sámíndurgóbhirasaratsámadbhíḥ ǁ

Samhita Transcription Nonaccented

somaḥ suto dhārayātyo na hitvā sindhurna nimnamabhi vājyakṣāḥ ǀ

ā yonim vanyamasadatpunānaḥ samindurgobhirasaratsamadbhiḥ ǁ

Padapatha Devanagari Accented

सोमः॑ । सु॒तः । धार॑या । अत्यः॑ । न । हित्वा॑ । सिन्धुः॑ । न । नि॒म्नम् । अ॒भि । वा॒जी । अ॒क्षा॒रिति॑ ।

आ । योनि॑म् । वन्य॑म् । अ॒स॒द॒त् । पु॒ना॒नः । सम् । इन्दुः॑ । गोभिः॑ । अ॒स॒र॒त् । सम् । अ॒त्ऽभिः ॥

Padapatha Devanagari Nonaccented

सोमः । सुतः । धारया । अत्यः । न । हित्वा । सिन्धुः । न । निम्नम् । अभि । वाजी । अक्षारिति ।

आ । योनिम् । वन्यम् । असदत् । पुनानः । सम् । इन्दुः । गोभिः । असरत् । सम् । अत्ऽभिः ॥

Padapatha Transcription Accented

sómaḥ ǀ sutáḥ ǀ dhā́rayā ǀ átyaḥ ǀ ná ǀ hítvā ǀ síndhuḥ ǀ ná ǀ nimnám ǀ abhí ǀ vājī́ ǀ akṣāríti ǀ

ā́ ǀ yónim ǀ ványam ǀ asadat ǀ punānáḥ ǀ sám ǀ índuḥ ǀ góbhiḥ ǀ asarat ǀ sám ǀ at-bhíḥ ǁ

Padapatha Transcription Nonaccented

somaḥ ǀ sutaḥ ǀ dhārayā ǀ atyaḥ ǀ na ǀ hitvā ǀ sindhuḥ ǀ na ǀ nimnam ǀ abhi ǀ vājī ǀ akṣāriti ǀ

ā ǀ yonim ǀ vanyam ǀ asadat ǀ punānaḥ ǀ sam ǀ induḥ ǀ gobhiḥ ǀ asarat ǀ sam ǀ at-bhiḥ ǁ

09.097.46   (Mandala. Sukta. Rik)

7.4.20.01    (Ashtaka. Adhyaya. Varga. Rik)

09.06.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष स्य ते॑ पवत इंद्र॒ सोम॑श्च॒मूषु॒ धीर॑ उश॒ते तव॑स्वान् ।

स्व॑र्चक्षा रथि॒रः स॒त्यशु॑ष्मः॒ कामो॒ न यो दे॑वय॒तामस॑र्जि ॥

Samhita Devanagari Nonaccented

एष स्य ते पवत इंद्र सोमश्चमूषु धीर उशते तवस्वान् ।

स्वर्चक्षा रथिरः सत्यशुष्मः कामो न यो देवयतामसर्जि ॥

Samhita Transcription Accented

eṣá syá te pavata indra sómaścamū́ṣu dhī́ra uśaté távasvān ǀ

svárcakṣā rathiráḥ satyáśuṣmaḥ kā́mo ná yó devayatā́másarji ǁ

Samhita Transcription Nonaccented

eṣa sya te pavata indra somaścamūṣu dhīra uśate tavasvān ǀ

svarcakṣā rathiraḥ satyaśuṣmaḥ kāmo na yo devayatāmasarji ǁ

Padapatha Devanagari Accented

ए॒षः । स्यः । ते॒ । प॒व॒ते॒ । इ॒न्द्र॒ । सोमः॑ । च॒मूषु॑ । धीरः॑ । उ॒श॒ते । तव॑स्वान् ।

स्वः॑ऽचक्षाः । र॒थि॒रः । स॒त्यऽशु॑ष्मः । कामः॑ । न । यः । दे॒व॒ऽय॒ताम् । अस॑र्जि ॥

Padapatha Devanagari Nonaccented

एषः । स्यः । ते । पवते । इन्द्र । सोमः । चमूषु । धीरः । उशते । तवस्वान् ।

स्वःऽचक्षाः । रथिरः । सत्यऽशुष्मः । कामः । न । यः । देवऽयताम् । असर्जि ॥

Padapatha Transcription Accented

eṣáḥ ǀ syáḥ ǀ te ǀ pavate ǀ indra ǀ sómaḥ ǀ camū́ṣu ǀ dhī́raḥ ǀ uśaté ǀ távasvān ǀ

sváḥ-cakṣāḥ ǀ rathiráḥ ǀ satyá-śuṣmaḥ ǀ kā́maḥ ǀ ná ǀ yáḥ ǀ deva-yatā́m ǀ ásarji ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ syaḥ ǀ te ǀ pavate ǀ indra ǀ somaḥ ǀ camūṣu ǀ dhīraḥ ǀ uśate ǀ tavasvān ǀ

svaḥ-cakṣāḥ ǀ rathiraḥ ǀ satya-śuṣmaḥ ǀ kāmaḥ ǀ na ǀ yaḥ ǀ deva-yatām ǀ asarji ǁ

09.097.47   (Mandala. Sukta. Rik)

7.4.20.02    (Ashtaka. Adhyaya. Varga. Rik)

09.06.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष प्र॒त्नेन॒ वय॑सा पुना॒नस्ति॒रो वर्पां॑सि दुहि॒तुर्दधा॑नः ।

वसा॑नः॒ शर्म॑ त्रि॒वरू॑थम॒प्सु होते॑व याति॒ सम॑नेषु॒ रेभ॑न् ॥

Samhita Devanagari Nonaccented

एष प्रत्नेन वयसा पुनानस्तिरो वर्पांसि दुहितुर्दधानः ।

वसानः शर्म त्रिवरूथमप्सु होतेव याति समनेषु रेभन् ॥

Samhita Transcription Accented

eṣá pratnéna váyasā punānástiró várpāṃsi duhitúrdádhānaḥ ǀ

vásānaḥ śárma trivárūthamapsú hóteva yāti sámaneṣu rébhan ǁ

Samhita Transcription Nonaccented

eṣa pratnena vayasā punānastiro varpāṃsi duhiturdadhānaḥ ǀ

vasānaḥ śarma trivarūthamapsu hoteva yāti samaneṣu rebhan ǁ

Padapatha Devanagari Accented

ए॒षः । प्र॒त्नेन॑ । वय॑सा । पु॒ना॒नः । ति॒रः । वर्पां॑सि । दु॒हि॒तुः । दधा॑नः ।

वसा॑नः । शर्म॑ । त्रि॒ऽवरू॑थम् । अ॒प्ऽसु । होता॑ऽइव । या॒ति॒ । सम॑नेषु । रेभ॑न् ॥

Padapatha Devanagari Nonaccented

एषः । प्रत्नेन । वयसा । पुनानः । तिरः । वर्पांसि । दुहितुः । दधानः ।

वसानः । शर्म । त्रिऽवरूथम् । अप्ऽसु । होताऽइव । याति । समनेषु । रेभन् ॥

Padapatha Transcription Accented

eṣáḥ ǀ pratnéna ǀ váyasā ǀ punānáḥ ǀ tiráḥ ǀ várpāṃsi ǀ duhitúḥ ǀ dádhānaḥ ǀ

vásānaḥ ǀ śárma ǀ tri-várūtham ǀ ap-sú ǀ hótā-iva ǀ yāti ǀ sámaneṣu ǀ rébhan ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ pratnena ǀ vayasā ǀ punānaḥ ǀ tiraḥ ǀ varpāṃsi ǀ duhituḥ ǀ dadhānaḥ ǀ

vasānaḥ ǀ śarma ǀ tri-varūtham ǀ ap-su ǀ hotā-iva ǀ yāti ǀ samaneṣu ǀ rebhan ǁ

09.097.48   (Mandala. Sukta. Rik)

7.4.20.03    (Ashtaka. Adhyaya. Varga. Rik)

09.06.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू न॒स्त्वं र॑थि॒रो दे॑व सोम॒ परि॑ स्रव च॒म्वोः॑ पू॒यमा॑नः ।

अ॒प्सु स्वादि॑ष्ठो॒ मधु॑माँ ऋ॒तावा॑ दे॒वो न यः स॑वि॒ता स॒त्यम॑न्मा ॥

Samhita Devanagari Nonaccented

नू नस्त्वं रथिरो देव सोम परि स्रव चम्वोः पूयमानः ।

अप्सु स्वादिष्ठो मधुमाँ ऋतावा देवो न यः सविता सत्यमन्मा ॥

Samhita Transcription Accented

nū́ nastvám rathiró deva soma pári srava camvóḥ pūyámānaḥ ǀ

apsú svā́diṣṭho mádhumām̐ ṛtā́vā devó ná yáḥ savitā́ satyámanmā ǁ

Samhita Transcription Nonaccented

nū nastvam rathiro deva soma pari srava camvoḥ pūyamānaḥ ǀ

apsu svādiṣṭho madhumām̐ ṛtāvā devo na yaḥ savitā satyamanmā ǁ

Padapatha Devanagari Accented

नु । नः॒ । त्वम् । र॒थि॒रः । दे॒व॒ । सो॒म॒ । परि॑ । स्र॒व॒ । च॒म्वोः॑ । पू॒यमा॑नः ।

अ॒प्ऽसु । स्वादि॑ष्ठः । मधु॑ऽमान् । ऋ॒तऽवा॑ । दे॒वः । न । यः । स॒वि॒ता । स॒त्यऽम॑न्मा ॥

Padapatha Devanagari Nonaccented

नु । नः । त्वम् । रथिरः । देव । सोम । परि । स्रव । चम्वोः । पूयमानः ।

अप्ऽसु । स्वादिष्ठः । मधुऽमान् । ऋतऽवा । देवः । न । यः । सविता । सत्यऽमन्मा ॥

Padapatha Transcription Accented

nú ǀ naḥ ǀ tvám ǀ rathiráḥ ǀ deva ǀ soma ǀ pári ǀ srava ǀ camvóḥ ǀ pūyámānaḥ ǀ

ap-sú ǀ svā́diṣṭhaḥ ǀ mádhu-mān ǀ ṛtá-vā ǀ deváḥ ǀ ná ǀ yáḥ ǀ savitā́ ǀ satyá-manmā ǁ

Padapatha Transcription Nonaccented

nu ǀ naḥ ǀ tvam ǀ rathiraḥ ǀ deva ǀ soma ǀ pari ǀ srava ǀ camvoḥ ǀ pūyamānaḥ ǀ

ap-su ǀ svādiṣṭhaḥ ǀ madhu-mān ǀ ṛta-vā ǀ devaḥ ǀ na ǀ yaḥ ǀ savitā ǀ satya-manmā ǁ

09.097.49   (Mandala. Sukta. Rik)

7.4.20.04    (Ashtaka. Adhyaya. Varga. Rik)

09.06.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि वा॒युं वी॒त्य॑र्षा गृणा॒नो॒३॒॑ऽभि मि॒त्रावरु॑णा पू॒यमा॑नः ।

अ॒भी नरं॑ धी॒जव॑नं रथे॒ष्ठाम॒भींद्रं॒ वृष॑णं॒ वज्र॑बाहुं ॥

Samhita Devanagari Nonaccented

अभि वायुं वीत्यर्षा गृणानोऽभि मित्रावरुणा पूयमानः ।

अभी नरं धीजवनं रथेष्ठामभींद्रं वृषणं वज्रबाहुं ॥

Samhita Transcription Accented

abhí vāyúm vītyárṣā gṛṇānó’bhí mitrā́váruṇā pūyámānaḥ ǀ

abhī́ náram dhījávanam ratheṣṭhā́mabhī́ndram vṛ́ṣaṇam vájrabāhum ǁ

Samhita Transcription Nonaccented

abhi vāyum vītyarṣā gṛṇāno’bhi mitrāvaruṇā pūyamānaḥ ǀ

abhī naram dhījavanam ratheṣṭhāmabhīndram vṛṣaṇam vajrabāhum ǁ

Padapatha Devanagari Accented

अ॒भि । वा॒युम् । वी॒ती । अ॒र्ष॒ । गृ॒णा॒नः । अ॒भि । मि॒त्रावरु॑णा । पू॒यमा॑नः ।

अ॒भि । नर॑म् । धी॒ऽजव॑नम् । र॒थे॒ऽस्थाम् । अ॒भि । इन्द्र॑म् । वृष॑णम् । वज्र॑ऽबाहुम् ॥

Padapatha Devanagari Nonaccented

अभि । वायुम् । वीती । अर्ष । गृणानः । अभि । मित्रावरुणा । पूयमानः ।

अभि । नरम् । धीऽजवनम् । रथेऽस्थाम् । अभि । इन्द्रम् । वृषणम् । वज्रऽबाहुम् ॥

Padapatha Transcription Accented

abhí ǀ vāyúm ǀ vītī́ ǀ arṣa ǀ gṛṇānáḥ ǀ abhí ǀ mitrā́váruṇā ǀ pūyámānaḥ ǀ

abhí ǀ náram ǀ dhī-jávanam ǀ rathe-sthā́m ǀ abhí ǀ índram ǀ vṛ́ṣaṇam ǀ vájra-bāhum ǁ

Padapatha Transcription Nonaccented

abhi ǀ vāyum ǀ vītī ǀ arṣa ǀ gṛṇānaḥ ǀ abhi ǀ mitrāvaruṇā ǀ pūyamānaḥ ǀ

abhi ǀ naram ǀ dhī-javanam ǀ rathe-sthām ǀ abhi ǀ indram ǀ vṛṣaṇam ǀ vajra-bāhum ǁ

09.097.50   (Mandala. Sukta. Rik)

7.4.20.05    (Ashtaka. Adhyaya. Varga. Rik)

09.06.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि वस्त्रा॑ सुवस॒नान्य॑र्षा॒भि धे॒नूः सु॒दुघाः॑ पू॒यमा॑नः ।

अ॒भि चं॒द्रा भर्त॑वे नो॒ हिर॑ण्या॒भ्यश्वा॑न्र॒थिनो॑ देव सोम ॥

Samhita Devanagari Nonaccented

अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः ।

अभि चंद्रा भर्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम ॥

Samhita Transcription Accented

abhí vástrā suvasanā́nyarṣābhí dhenū́ḥ sudúghāḥ pūyámānaḥ ǀ

abhí candrā́ bhártave no híraṇyābhyáśvānrathíno deva soma ǁ

Samhita Transcription Nonaccented

abhi vastrā suvasanānyarṣābhi dhenūḥ sudughāḥ pūyamānaḥ ǀ

abhi candrā bhartave no hiraṇyābhyaśvānrathino deva soma ǁ

Padapatha Devanagari Accented

अ॒भि । वस्त्रा॑ । सु॒ऽव॒स॒नानि॑ । अ॒र्ष॒ । अ॒भि । धे॒नूः । सु॒ऽदुघाः॑ । पू॒यमा॑नः ।

अ॒भि । च॒न्द्रा । भर्त॑वे । नः॒ । हिर॑ण्या । अ॒भि । अश्वा॑न् । र॒थिनः॑ । दे॒व॒ । सो॒म॒ ॥

Padapatha Devanagari Nonaccented

अभि । वस्त्रा । सुऽवसनानि । अर्ष । अभि । धेनूः । सुऽदुघाः । पूयमानः ।

अभि । चन्द्रा । भर्तवे । नः । हिरण्या । अभि । अश्वान् । रथिनः । देव । सोम ॥

Padapatha Transcription Accented

abhí ǀ vástrā ǀ su-vasanā́ni ǀ arṣa ǀ abhí ǀ dhenū́ḥ ǀ su-dúghāḥ ǀ pūyámānaḥ ǀ

abhí ǀ candrā́ ǀ bhártave ǀ naḥ ǀ híraṇyā ǀ abhí ǀ áśvān ǀ rathínaḥ ǀ deva ǀ soma ǁ

Padapatha Transcription Nonaccented

abhi ǀ vastrā ǀ su-vasanāni ǀ arṣa ǀ abhi ǀ dhenūḥ ǀ su-dughāḥ ǀ pūyamānaḥ ǀ

abhi ǀ candrā ǀ bhartave ǀ naḥ ǀ hiraṇyā ǀ abhi ǀ aśvān ǀ rathinaḥ ǀ deva ǀ soma ǁ

09.097.51   (Mandala. Sukta. Rik)

7.4.21.01    (Ashtaka. Adhyaya. Varga. Rik)

09.06.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भी नो॑ अर्ष दि॒व्या वसू॑न्य॒भि विश्वा॒ पार्थि॑वा पू॒यमा॑नः ।

अ॒भि येन॒ द्रवि॑णम॒श्नवा॑मा॒भ्या॑र्षे॒यं ज॑मदग्नि॒वन्नः॑ ॥

Samhita Devanagari Nonaccented

अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः ।

अभि येन द्रविणमश्नवामाभ्यार्षेयं जमदग्निवन्नः ॥

Samhita Transcription Accented

abhī́ no arṣa divyā́ vásūnyabhí víśvā pā́rthivā pūyámānaḥ ǀ

abhí yéna dráviṇamaśnávāmābhyā́rṣeyám jamadagnivánnaḥ ǁ

Samhita Transcription Nonaccented

abhī no arṣa divyā vasūnyabhi viśvā pārthivā pūyamānaḥ ǀ

abhi yena draviṇamaśnavāmābhyārṣeyam jamadagnivannaḥ ǁ

Padapatha Devanagari Accented

अ॒भि । नः॒ । अ॒र्ष॒ । दि॒व्या । वसू॑नि । अ॒भि । विश्वा॑ । पार्थि॑वा । पू॒यमा॑नः ।

अ॒भि । येन॑ । द्रवि॑णम् । अ॒श्नवा॑म । अ॒भि । आ॒र्षे॒यम् । ज॒म॒द॒ग्नि॒ऽवत् । नः॒ ॥

Padapatha Devanagari Nonaccented

अभि । नः । अर्ष । दिव्या । वसूनि । अभि । विश्वा । पार्थिवा । पूयमानः ।

अभि । येन । द्रविणम् । अश्नवाम । अभि । आर्षेयम् । जमदग्निऽवत् । नः ॥

Padapatha Transcription Accented

abhí ǀ naḥ ǀ arṣa ǀ divyā́ ǀ vásūni ǀ abhí ǀ víśvā ǀ pā́rthivā ǀ pūyámānaḥ ǀ

abhí ǀ yéna ǀ dráviṇam ǀ aśnávāma ǀ abhí ǀ ārṣeyám ǀ jamadagni-vát ǀ naḥ ǁ

Padapatha Transcription Nonaccented

abhi ǀ naḥ ǀ arṣa ǀ divyā ǀ vasūni ǀ abhi ǀ viśvā ǀ pārthivā ǀ pūyamānaḥ ǀ

abhi ǀ yena ǀ draviṇam ǀ aśnavāma ǀ abhi ǀ ārṣeyam ǀ jamadagni-vat ǀ naḥ ǁ

09.097.52   (Mandala. Sukta. Rik)

7.4.21.02    (Ashtaka. Adhyaya. Varga. Rik)

09.06.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒या प॒वा प॑वस्वै॒ना वसू॑नि माँश्च॒त्व इं॑दो॒ सर॑सि॒ प्र ध॑न्व ।

ब्र॒ध्नश्चि॒दत्र॒ वातो॒ न जू॒तः पु॑रु॒मेध॑श्चि॒त्तक॑वे॒ नरं॑ दात् ॥

Samhita Devanagari Nonaccented

अया पवा पवस्वैना वसूनि माँश्चत्व इंदो सरसि प्र धन्व ।

ब्रध्नश्चिदत्र वातो न जूतः पुरुमेधश्चित्तकवे नरं दात् ॥

Samhita Transcription Accented

ayā́ pavā́ pavasvainā́ vásūni mām̐ścatvá indo sárasi prá dhanva ǀ

bradhnáścidátra vā́to ná jūtáḥ purumédhaścittákave náram dāt ǁ

Samhita Transcription Nonaccented

ayā pavā pavasvainā vasūni mām̐ścatva indo sarasi pra dhanva ǀ

bradhnaścidatra vāto na jūtaḥ purumedhaścittakave naram dāt ǁ

Padapatha Devanagari Accented

अ॒या । प॒वा । प॒व॒स्व॒ । ए॒ना । वसू॑नि । माँ॒श्च॒त्वे । इ॒न्दो॒ इति॑ । सर॑सि । प्र । ध॒न्व॒ ।

ब्र॒ध्नः । चि॒त् । अत्र॑ । वातः॑ । न । जू॒तः । पु॒रु॒ऽमेधः॑ । चि॒त् । तक॑वे । नर॑म् । दा॒त् ॥

Padapatha Devanagari Nonaccented

अया । पवा । पवस्व । एना । वसूनि । माँश्चत्वे । इन्दो इति । सरसि । प्र । धन्व ।

ब्रध्नः । चित् । अत्र । वातः । न । जूतः । पुरुऽमेधः । चित् । तकवे । नरम् । दात् ॥

Padapatha Transcription Accented

ayā́ ǀ pavā́ ǀ pavasva ǀ enā́ ǀ vásūni ǀ mām̐ścatvé ǀ indo íti ǀ sárasi ǀ prá ǀ dhanva ǀ

bradhnáḥ ǀ cit ǀ átra ǀ vā́taḥ ǀ ná ǀ jūtáḥ ǀ puru-médhaḥ ǀ cit ǀ tákave ǀ náram ǀ dāt ǁ

Padapatha Transcription Nonaccented

ayā ǀ pavā ǀ pavasva ǀ enā ǀ vasūni ǀ mām̐ścatve ǀ indo iti ǀ sarasi ǀ pra ǀ dhanva ǀ

bradhnaḥ ǀ cit ǀ atra ǀ vātaḥ ǀ na ǀ jūtaḥ ǀ puru-medhaḥ ǀ cit ǀ takave ǀ naram ǀ dāt ǁ

09.097.53   (Mandala. Sukta. Rik)

7.4.21.03    (Ashtaka. Adhyaya. Varga. Rik)

09.06.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त न॑ ए॒ना प॑व॒या प॑व॒स्वाधि॑ श्रु॒ते श्र॒वाय्य॑स्य ती॒र्थे ।

ष॒ष्टिं स॒हस्रा॑ नैगु॒तो वसू॑नि वृ॒क्षं न प॒क्वं धू॑नव॒द्रणा॑य ॥

Samhita Devanagari Nonaccented

उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे ।

षष्टिं सहस्रा नैगुतो वसूनि वृक्षं न पक्वं धूनवद्रणाय ॥

Samhita Transcription Accented

utá na enā́ pavayā́ pavasvā́dhi śruté śravā́yyasya tīrthé ǀ

ṣaṣṭím sahásrā naigutó vásūni vṛkṣám ná pakvám dhūnavadráṇāya ǁ

Samhita Transcription Nonaccented

uta na enā pavayā pavasvādhi śrute śravāyyasya tīrthe ǀ

ṣaṣṭim sahasrā naiguto vasūni vṛkṣam na pakvam dhūnavadraṇāya ǁ

Padapatha Devanagari Accented

उ॒त । नः॒ । ए॒ना । प॒व॒या । प॒व॒स्व॒ । अधि॑ । श्रु॒ते । श्र॒वाय्य॑स्य । ती॒र्थे ।

ष॒ष्टिम् । स॒हस्रा॑ । नै॒गु॒तः । वसू॑नि । वृ॒क्षम् । न । प॒क्वम् । धू॒न॒व॒त् । रणा॑य ॥

Padapatha Devanagari Nonaccented

उत । नः । एना । पवया । पवस्व । अधि । श्रुते । श्रवाय्यस्य । तीर्थे ।

षष्टिम् । सहस्रा । नैगुतः । वसूनि । वृक्षम् । न । पक्वम् । धूनवत् । रणाय ॥

Padapatha Transcription Accented

utá ǀ naḥ ǀ enā́ ǀ pavayā́ ǀ pavasva ǀ ádhi ǀ śruté ǀ śravā́yyasya ǀ tīrthé ǀ

ṣaṣṭím ǀ sahásrā ǀ naigutáḥ ǀ vásūni ǀ vṛkṣám ǀ ná ǀ pakvám ǀ dhūnavat ǀ ráṇāya ǁ

Padapatha Transcription Nonaccented

uta ǀ naḥ ǀ enā ǀ pavayā ǀ pavasva ǀ adhi ǀ śrute ǀ śravāyyasya ǀ tīrthe ǀ

ṣaṣṭim ǀ sahasrā ǀ naigutaḥ ǀ vasūni ǀ vṛkṣam ǀ na ǀ pakvam ǀ dhūnavat ǀ raṇāya ǁ

09.097.54   (Mandala. Sukta. Rik)

7.4.21.04    (Ashtaka. Adhyaya. Varga. Rik)

09.06.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मही॒मे अ॑स्य॒ वृष॒नाम॑ शू॒षे माँश्च॑त्वे वा॒ पृश॑ने वा॒ वध॑त्रे ।

अस्वा॑पयन्नि॒गुतः॑ स्ने॒हय॒च्चापा॒मित्राँ॒ अपा॒चितो॑ अचे॒तः ॥

Samhita Devanagari Nonaccented

महीमे अस्य वृषनाम शूषे माँश्चत्वे वा पृशने वा वधत्रे ।

अस्वापयन्निगुतः स्नेहयच्चापामित्राँ अपाचितो अचेतः ॥

Samhita Transcription Accented

máhīmé asya vṛ́ṣanā́ma śūṣé mā́m̐ścatve vā pṛ́śane vā vádhatre ǀ

ásvāpayannigútaḥ sneháyaccā́pāmítrām̐ ápācíto acetáḥ ǁ

Samhita Transcription Nonaccented

mahīme asya vṛṣanāma śūṣe mām̐ścatve vā pṛśane vā vadhatre ǀ

asvāpayannigutaḥ snehayaccāpāmitrām̐ apācito acetaḥ ǁ

Padapatha Devanagari Accented

महि॑ । इ॒मे इति॑ । अ॒स्य॒ । वृष॒नाम॑ । शू॒षे इति॑ । माँ॒श्च॑त्वे । वा॒ । पृश॑ने । वा॒ । वध॑त्रे॒ इति॑ ।

अस्वा॑पयत् । नि॒ऽगुतः॑ । स्ने॒हय॑त् । च॒ । अप॑ । अ॒मित्रा॑न् । अप॑ । अ॒चितः॑ । अ॒च॒ । इ॒तः ॥

Padapatha Devanagari Nonaccented

महि । इमे इति । अस्य । वृषनाम । शूषे इति । माँश्चत्वे । वा । पृशने । वा । वधत्रे इति ।

अस्वापयत् । निऽगुतः । स्नेहयत् । च । अप । अमित्रान् । अप । अचितः । अच । इतः ॥

Padapatha Transcription Accented

máhi ǀ imé íti ǀ asya ǀ vṛ́ṣanā́ma ǀ śūṣé íti ǀ mām̐ścátve ǀ vā ǀ pṛ́śane ǀ vā ǀ vádhatre íti ǀ

ásvāpayat ǀ ni-gútaḥ ǀ sneháyat ǀ ca ǀ ápa ǀ amítrān ǀ ápa ǀ acítaḥ ǀ aca ǀ itáḥ ǁ

Padapatha Transcription Nonaccented

mahi ǀ ime iti ǀ asya ǀ vṛṣanāma ǀ śūṣe iti ǀ mām̐ścatve ǀ vā ǀ pṛśane ǀ vā ǀ vadhatre iti ǀ

asvāpayat ǀ ni-gutaḥ ǀ snehayat ǀ ca ǀ apa ǀ amitrān ǀ apa ǀ acitaḥ ǀ aca ǀ itaḥ ǁ

09.097.55   (Mandala. Sukta. Rik)

7.4.21.05    (Ashtaka. Adhyaya. Varga. Rik)

09.06.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सं त्री प॒वित्रा॒ वित॑तान्ये॒ष्यन्वेकं॑ धावसि पू॒यमा॑नः ।

असि॒ भगो॒ असि॑ दा॒त्रस्य॑ दा॒तासि॑ म॒घवा॑ म॒घव॑द्भ्य इंदो ॥

Samhita Devanagari Nonaccented

सं त्री पवित्रा विततान्येष्यन्वेकं धावसि पूयमानः ।

असि भगो असि दात्रस्य दातासि मघवा मघवद्भ्य इंदो ॥

Samhita Transcription Accented

sám trī́ pavítrā vítatānyeṣyánvékam dhāvasi pūyámānaḥ ǀ

ási bhágo ási dātrásya dātā́si maghávā maghávadbhya indo ǁ

Samhita Transcription Nonaccented

sam trī pavitrā vitatānyeṣyanvekam dhāvasi pūyamānaḥ ǀ

asi bhago asi dātrasya dātāsi maghavā maghavadbhya indo ǁ

Padapatha Devanagari Accented

सम् । त्री । प॒वित्रा॑ । विऽत॑तानि । ए॒षि॒ । अनु॑ । एक॑म् । धा॒व॒सि॒ । पू॒यमा॑नः ।

असि॑ । भगः॑ । असि॑ । दा॒त्रस्य॑ । दा॒ता । असि॑ । म॒घऽवा॑ । म॒घव॑त्ऽभ्यः । इ॒न्दो॒ इति॑ ॥

Padapatha Devanagari Nonaccented

सम् । त्री । पवित्रा । विऽततानि । एषि । अनु । एकम् । धावसि । पूयमानः ।

असि । भगः । असि । दात्रस्य । दाता । असि । मघऽवा । मघवत्ऽभ्यः । इन्दो इति ॥

Padapatha Transcription Accented

sám ǀ trī́ ǀ pavítrā ǀ ví-tatāni ǀ eṣi ǀ ánu ǀ ékam ǀ dhāvasi ǀ pūyámānaḥ ǀ

ási ǀ bhágaḥ ǀ ási ǀ dātrásya ǀ dātā́ ǀ ási ǀ maghá-vā ǀ maghávat-bhyaḥ ǀ indo íti ǁ

Padapatha Transcription Nonaccented

sam ǀ trī ǀ pavitrā ǀ vi-tatāni ǀ eṣi ǀ anu ǀ ekam ǀ dhāvasi ǀ pūyamānaḥ ǀ

asi ǀ bhagaḥ ǀ asi ǀ dātrasya ǀ dātā ǀ asi ǀ magha-vā ǀ maghavat-bhyaḥ ǀ indo iti ǁ

09.097.56   (Mandala. Sukta. Rik)

7.4.22.01    (Ashtaka. Adhyaya. Varga. Rik)

09.06.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष वि॑श्व॒वित्प॑वते मनी॒षी सोमो॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॑ ।

द्र॒प्साँ ई॒रय॑न्वि॒दथे॒ष्विंदु॒र्वि वार॒मव्यं॑ स॒मयाति॑ याति ॥

Samhita Devanagari Nonaccented

एष विश्ववित्पवते मनीषी सोमो विश्वस्य भुवनस्य राजा ।

द्रप्साँ ईरयन्विदथेष्विंदुर्वि वारमव्यं समयाति याति ॥

Samhita Transcription Accented

eṣá viśvavítpavate manīṣī́ sómo víśvasya bhúvanasya rā́jā ǀ

drapsā́m̐ īráyanvidátheṣvíndurví vā́ramávyam samáyā́ti yāti ǁ

Samhita Transcription Nonaccented

eṣa viśvavitpavate manīṣī somo viśvasya bhuvanasya rājā ǀ

drapsām̐ īrayanvidatheṣvindurvi vāramavyam samayāti yāti ǁ

Padapatha Devanagari Accented

ए॒षः । वि॒श्व॒ऽवित् । प॒व॒ते॒ । म॒नी॒षी । सोमः॑ । विश्व॑स्य । भुव॑नस्य । राजा॑ ।

द्र॒प्सान् । ई॒रय॑न् । वि॒दथे॑षु । इन्दुः॑ । वि । वार॑म् । अव्य॑म् । स॒मया॑ । अति॑ । या॒ति॒ ॥

Padapatha Devanagari Nonaccented

एषः । विश्वऽवित् । पवते । मनीषी । सोमः । विश्वस्य । भुवनस्य । राजा ।

द्रप्सान् । ईरयन् । विदथेषु । इन्दुः । वि । वारम् । अव्यम् । समया । अति । याति ॥

Padapatha Transcription Accented

eṣáḥ ǀ viśva-vít ǀ pavate ǀ manīṣī́ ǀ sómaḥ ǀ víśvasya ǀ bhúvanasya ǀ rā́jā ǀ

drapsā́n ǀ īráyan ǀ vidátheṣu ǀ índuḥ ǀ ví ǀ vā́ram ǀ ávyam ǀ samáyā ǀ áti ǀ yāti ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ viśva-vit ǀ pavate ǀ manīṣī ǀ somaḥ ǀ viśvasya ǀ bhuvanasya ǀ rājā ǀ

drapsān ǀ īrayan ǀ vidatheṣu ǀ induḥ ǀ vi ǀ vāram ǀ avyam ǀ samayā ǀ ati ǀ yāti ǁ

09.097.57   (Mandala. Sukta. Rik)

7.4.22.02    (Ashtaka. Adhyaya. Varga. Rik)

09.06.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंदुं॑ रिहंति महि॒षा अद॑ब्धाः प॒दे रे॑भंति क॒वयो॒ न गृध्राः॑ ।

हि॒न्वंति॒ धीरा॑ द॒शभिः॒ क्षिपा॑भिः॒ समं॑जते रू॒पम॒पां रसे॑न ॥

Samhita Devanagari Nonaccented

इंदुं रिहंति महिषा अदब्धाः पदे रेभंति कवयो न गृध्राः ।

हिन्वंति धीरा दशभिः क्षिपाभिः समंजते रूपमपां रसेन ॥

Samhita Transcription Accented

índum rihanti mahiṣā́ ádabdhāḥ padé rebhanti kaváyo ná gṛ́dhrāḥ ǀ

hinvánti dhī́rā daśábhiḥ kṣípābhiḥ sámañjate rūpámapā́m rásena ǁ

Samhita Transcription Nonaccented

indum rihanti mahiṣā adabdhāḥ pade rebhanti kavayo na gṛdhrāḥ ǀ

hinvanti dhīrā daśabhiḥ kṣipābhiḥ samañjate rūpamapām rasena ǁ

Padapatha Devanagari Accented

इन्दु॑म् । रि॒ह॒न्ति॒ । म॒हि॒षाः । अद॑ब्धाः । प॒दे । रे॒भ॒न्ति॒ । क॒वयः॑ । न । गृध्राः॑ ।

हि॒न्वन्ति॑ । धीराः॑ । द॒शऽभिः॑ । क्षिपा॑भिः । सम् । अ॒ञ्ज॒ते॒ । रू॒पम् । अ॒पाम् । रसे॑न ॥

Padapatha Devanagari Nonaccented

इन्दुम् । रिहन्ति । महिषाः । अदब्धाः । पदे । रेभन्ति । कवयः । न । गृध्राः ।

हिन्वन्ति । धीराः । दशऽभिः । क्षिपाभिः । सम् । अञ्जते । रूपम् । अपाम् । रसेन ॥

Padapatha Transcription Accented

índum ǀ rihanti ǀ mahiṣā́ḥ ǀ ádabdhāḥ ǀ padé ǀ rebhanti ǀ kaváyaḥ ǀ ná ǀ gṛ́dhrāḥ ǀ

hinvánti ǀ dhī́rāḥ ǀ daśá-bhiḥ ǀ kṣípābhiḥ ǀ sám ǀ añjate ǀ rūpám ǀ apā́m ǀ rásena ǁ

Padapatha Transcription Nonaccented

indum ǀ rihanti ǀ mahiṣāḥ ǀ adabdhāḥ ǀ pade ǀ rebhanti ǀ kavayaḥ ǀ na ǀ gṛdhrāḥ ǀ

hinvanti ǀ dhīrāḥ ǀ daśa-bhiḥ ǀ kṣipābhiḥ ǀ sam ǀ añjate ǀ rūpam ǀ apām ǀ rasena ǁ

09.097.58   (Mandala. Sukta. Rik)

7.4.22.03    (Ashtaka. Adhyaya. Varga. Rik)

09.06.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वया॑ व॒यं पव॑मानेन सोम॒ भरे॑ कृ॒तं वि चि॑नुयाम॒ शश्व॑त् ।

तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥

Samhita Devanagari Nonaccented

त्वया वयं पवमानेन सोम भरे कृतं वि चिनुयाम शश्वत् ।

तन्नो मित्रो वरुणो मामहंतामदितिः सिंधुः पृथिवी उत द्यौः ॥

Samhita Transcription Accented

tváyā vayám pávamānena soma bháre kṛtám ví cinuyāma śáśvat ǀ

tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyáuḥ ǁ

Samhita Transcription Nonaccented

tvayā vayam pavamānena soma bhare kṛtam vi cinuyāma śaśvat ǀ

tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ǁ

Padapatha Devanagari Accented

त्वया॑ । व॒यम् । पव॑मानेन । सो॒म॒ । भरे॑ । कृ॒तम् । वि । चि॒नु॒या॒म॒ । शश्व॑त् ।

तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥

Padapatha Devanagari Nonaccented

त्वया । वयम् । पवमानेन । सोम । भरे । कृतम् । वि । चिनुयाम । शश्वत् ।

तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥

Padapatha Transcription Accented

tváyā ǀ vayám ǀ pávamānena ǀ soma ǀ bháre ǀ kṛtám ǀ ví ǀ cinuyāma ǀ śáśvat ǀ

tát ǀ naḥ ǀ mitráḥ ǀ váruṇaḥ ǀ mamahantām ǀ áditiḥ ǀ síndhuḥ ǀ pṛthivī́ ǀ utá ǀ dyáuḥ ǁ

Padapatha Transcription Nonaccented

tvayā ǀ vayam ǀ pavamānena ǀ soma ǀ bhare ǀ kṛtam ǀ vi ǀ cinuyāma ǀ śaśvat ǀ

tat ǀ naḥ ǀ mitraḥ ǀ varuṇaḥ ǀ mamahantām ǀ aditiḥ ǀ sindhuḥ ǀ pṛthivī ǀ uta ǀ dyauḥ ǁ