SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 98

 

1. Info

To:    soma pavamāna
From:   ambarīṣa vārṣāgira; ṛjiśvan bhāradvāja
Metres:   1st set of styles: anuṣṭup (1, 2, 4, 7, 10); nicṛdanuṣṭup (3, 5, 9); virāḍanuṣṭup (6, 12); aarchiswaraadnushtup (8); nicṛdbṛhatī (11)

2nd set of styles: anuṣṭubh (1-10, 12); bṛhatī (11)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.098.01   (Mandala. Sukta. Rik)

7.4.23.01    (Ashtaka. Adhyaya. Varga. Rik)

09.06.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि नो॑ वाज॒सात॑मं र॒यिम॑र्ष पुरु॒स्पृहं॑ ।

इंदो॑ स॒हस्र॑भर्णसं तुविद्यु॒म्नं वि॑भ्वा॒सहं॑ ॥

Samhita Devanagari Nonaccented

अभि नो वाजसातमं रयिमर्ष पुरुस्पृहं ।

इंदो सहस्रभर्णसं तुविद्युम्नं विभ्वासहं ॥

Samhita Transcription Accented

abhí no vājasā́tamam rayímarṣa puruspṛ́ham ǀ

índo sahásrabharṇasam tuvidyumnám vibhvāsáham ǁ

Samhita Transcription Nonaccented

abhi no vājasātamam rayimarṣa puruspṛham ǀ

indo sahasrabharṇasam tuvidyumnam vibhvāsaham ǁ

Padapatha Devanagari Accented

अ॒भि । नः॒ । वा॒ज॒ऽसात॑मम् । र॒यिम् । अ॒र्ष॒ । पु॒रु॒ऽस्पृह॑म् ।

इन्दो॒ इति॑ । स॒हस्र॑ऽभर्णसम् । तु॒वि॒ऽद्यु॒म्नम् । वि॒भ्व॒ऽसह॑म् ॥

Padapatha Devanagari Nonaccented

अभि । नः । वाजऽसातमम् । रयिम् । अर्ष । पुरुऽस्पृहम् ।

इन्दो इति । सहस्रऽभर्णसम् । तुविऽद्युम्नम् । विभ्वऽसहम् ॥

Padapatha Transcription Accented

abhí ǀ naḥ ǀ vāja-sā́tamam ǀ rayím ǀ arṣa ǀ puru-spṛ́ham ǀ

índo íti ǀ sahásra-bharṇasam ǀ tuvi-dyumnám ǀ vibhva-sáham ǁ

Padapatha Transcription Nonaccented

abhi ǀ naḥ ǀ vāja-sātamam ǀ rayim ǀ arṣa ǀ puru-spṛham ǀ

indo iti ǀ sahasra-bharṇasam ǀ tuvi-dyumnam ǀ vibhva-saham ǁ

09.098.02   (Mandala. Sukta. Rik)

7.4.23.02    (Ashtaka. Adhyaya. Varga. Rik)

09.06.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॒ ष्य सु॑वा॒नो अ॒व्ययं॒ रथे॒ न वर्मा॑व्यत ।

इंदु॑र॒भि द्रुणा॑ हि॒तो हि॑या॒नो धारा॑भिरक्षाः ॥

Samhita Devanagari Nonaccented

परि ष्य सुवानो अव्ययं रथे न वर्माव्यत ।

इंदुरभि द्रुणा हितो हियानो धाराभिरक्षाः ॥

Samhita Transcription Accented

pári ṣyá suvānó avyáyam ráthe ná vármāvyata ǀ

índurabhí drúṇā hitó hiyānó dhā́rābhirakṣāḥ ǁ

Samhita Transcription Nonaccented

pari ṣya suvāno avyayam rathe na varmāvyata ǀ

indurabhi druṇā hito hiyāno dhārābhirakṣāḥ ǁ

Padapatha Devanagari Accented

परि॑ । स्यः । सु॒वा॒नः । अ॒व्यय॑म् । रथे॑ । न । वर्म॑ । अ॒व्य॒त॒ ।

इन्दुः॑ । अ॒भि । द्रुणा॑ । हि॒तः । हि॒या॒नः । धारा॑भिः । अ॒क्षा॒रिति॑ ॥

Padapatha Devanagari Nonaccented

परि । स्यः । सुवानः । अव्ययम् । रथे । न । वर्म । अव्यत ।

इन्दुः । अभि । द्रुणा । हितः । हियानः । धाराभिः । अक्षारिति ॥

Padapatha Transcription Accented

pári ǀ syáḥ ǀ suvānáḥ ǀ avyáyam ǀ ráthe ǀ ná ǀ várma ǀ avyata ǀ

índuḥ ǀ abhí ǀ drúṇā ǀ hitáḥ ǀ hiyānáḥ ǀ dhā́rābhiḥ ǀ akṣāríti ǁ

Padapatha Transcription Nonaccented

pari ǀ syaḥ ǀ suvānaḥ ǀ avyayam ǀ rathe ǀ na ǀ varma ǀ avyata ǀ

induḥ ǀ abhi ǀ druṇā ǀ hitaḥ ǀ hiyānaḥ ǀ dhārābhiḥ ǀ akṣāriti ǁ

09.098.03   (Mandala. Sukta. Rik)

7.4.23.03    (Ashtaka. Adhyaya. Varga. Rik)

09.06.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॒ ष्य सु॑वा॒नो अ॑क्षा॒ इंदु॒रव्ये॒ मद॑च्युतः ।

धारा॒ य ऊ॒र्ध्वो अ॑ध्व॒रे भ्रा॒जा नैति॑ गव्य॒युः ॥

Samhita Devanagari Nonaccented

परि ष्य सुवानो अक्षा इंदुरव्ये मदच्युतः ।

धारा य ऊर्ध्वो अध्वरे भ्राजा नैति गव्ययुः ॥

Samhita Transcription Accented

pári ṣyá suvānó akṣā índurávye mádacyutaḥ ǀ

dhā́rā yá ūrdhvó adhvaré bhrājā́ náiti gavyayúḥ ǁ

Samhita Transcription Nonaccented

pari ṣya suvāno akṣā induravye madacyutaḥ ǀ

dhārā ya ūrdhvo adhvare bhrājā naiti gavyayuḥ ǁ

Padapatha Devanagari Accented

परि॑ । स्यः । सु॒वा॒नः । अ॒क्षा॒रिति॑ । इन्दुः॑ । अव्ये॑ । मद॑ऽच्युतः ।

धारा॑ । यः । ऊ॒र्ध्वः । अ॒ध्व॒रे । भ्रा॒जा । न । एति॑ । ग॒व्य॒ऽयुः ॥

Padapatha Devanagari Nonaccented

परि । स्यः । सुवानः । अक्षारिति । इन्दुः । अव्ये । मदऽच्युतः ।

धारा । यः । ऊर्ध्वः । अध्वरे । भ्राजा । न । एति । गव्यऽयुः ॥

Padapatha Transcription Accented

pári ǀ syáḥ ǀ suvānáḥ ǀ akṣāríti ǀ índuḥ ǀ ávye ǀ máda-cyutaḥ ǀ

dhā́rā ǀ yáḥ ǀ ūrdhváḥ ǀ adhvaré ǀ bhrājā́ ǀ ná ǀ éti ǀ gavya-yúḥ ǁ

Padapatha Transcription Nonaccented

pari ǀ syaḥ ǀ suvānaḥ ǀ akṣāriti ǀ induḥ ǀ avye ǀ mada-cyutaḥ ǀ

dhārā ǀ yaḥ ǀ ūrdhvaḥ ǀ adhvare ǀ bhrājā ǀ na ǀ eti ǀ gavya-yuḥ ǁ

09.098.04   (Mandala. Sukta. Rik)

7.4.23.04    (Ashtaka. Adhyaya. Varga. Rik)

09.06.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स हि त्वं दे॑व॒ शश्व॑ते॒ वसु॒ मर्ता॑य दा॒शुषे॑ ।

इंदो॑ सह॒स्रिणं॑ र॒यिं श॒तात्मा॑नं विवाससि ॥

Samhita Devanagari Nonaccented

स हि त्वं देव शश्वते वसु मर्ताय दाशुषे ।

इंदो सहस्रिणं रयिं शतात्मानं विवाससि ॥

Samhita Transcription Accented

sá hí tvám deva śáśvate vásu mártāya dāśúṣe ǀ

índo sahasríṇam rayím śatā́tmānam vivāsasi ǁ

Samhita Transcription Nonaccented

sa hi tvam deva śaśvate vasu martāya dāśuṣe ǀ

indo sahasriṇam rayim śatātmānam vivāsasi ǁ

Padapatha Devanagari Accented

सः । हि । त्वम् । दे॒व॒ । शश्व॑ते । वसु॑ । मर्ता॑य । दा॒शुषे॑ ।

इन्दो॒ इति॑ । स॒ह॒स्रिण॑म् । र॒यिम् । श॒तऽआ॑त्मानम् । वि॒वा॒स॒सि॒ ॥

Padapatha Devanagari Nonaccented

सः । हि । त्वम् । देव । शश्वते । वसु । मर्ताय । दाशुषे ।

इन्दो इति । सहस्रिणम् । रयिम् । शतऽआत्मानम् । विवाससि ॥

Padapatha Transcription Accented

sáḥ ǀ hí ǀ tvám ǀ deva ǀ śáśvate ǀ vásu ǀ mártāya ǀ dāśúṣe ǀ

índo íti ǀ sahasríṇam ǀ rayím ǀ śatá-ātmānam ǀ vivāsasi ǁ

Padapatha Transcription Nonaccented

saḥ ǀ hi ǀ tvam ǀ deva ǀ śaśvate ǀ vasu ǀ martāya ǀ dāśuṣe ǀ

indo iti ǀ sahasriṇam ǀ rayim ǀ śata-ātmānam ǀ vivāsasi ǁ

09.098.05   (Mandala. Sukta. Rik)

7.4.23.05    (Ashtaka. Adhyaya. Varga. Rik)

09.06.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒यं ते॑ अ॒स्य वृ॑त्रह॒न्वसो॒ वस्वः॑ पुरु॒स्पृहः॑ ।

नि नेदि॑ष्ठतमा इ॒षः स्याम॑ सु॒म्नस्या॑ध्रिगो ॥

Samhita Devanagari Nonaccented

वयं ते अस्य वृत्रहन्वसो वस्वः पुरुस्पृहः ।

नि नेदिष्ठतमा इषः स्याम सुम्नस्याध्रिगो ॥

Samhita Transcription Accented

vayám te asyá vṛtrahanváso vásvaḥ puruspṛ́haḥ ǀ

ní nédiṣṭhatamā iṣáḥ syā́ma sumnásyādhrigo ǁ

Samhita Transcription Nonaccented

vayam te asya vṛtrahanvaso vasvaḥ puruspṛhaḥ ǀ

ni nediṣṭhatamā iṣaḥ syāma sumnasyādhrigo ǁ

Padapatha Devanagari Accented

व॒यम् । ते॒ । अ॒स्य । वृ॒त्र॒ऽह॒न् । वसो॒ इति॑ । वस्वः॑ । पु॒रु॒ऽस्पृहः॑ ।

नि । नेदि॑ष्ठऽतमाः । इ॒षः । स्याम॑ । सु॒म्नस्य॑ । अ॒ध्रि॒गो॒ इत्य॑ध्रिऽगो ॥

Padapatha Devanagari Nonaccented

वयम् । ते । अस्य । वृत्रऽहन् । वसो इति । वस्वः । पुरुऽस्पृहः ।

नि । नेदिष्ठऽतमाः । इषः । स्याम । सुम्नस्य । अध्रिगो इत्यध्रिऽगो ॥

Padapatha Transcription Accented

vayám ǀ te ǀ asyá ǀ vṛtra-han ǀ váso íti ǀ vásvaḥ ǀ puru-spṛ́haḥ ǀ

ní ǀ nédiṣṭha-tamāḥ ǀ iṣáḥ ǀ syā́ma ǀ sumnásya ǀ adhrigo ítyadhri-go ǁ

Padapatha Transcription Nonaccented

vayam ǀ te ǀ asya ǀ vṛtra-han ǀ vaso iti ǀ vasvaḥ ǀ puru-spṛhaḥ ǀ

ni ǀ nediṣṭha-tamāḥ ǀ iṣaḥ ǀ syāma ǀ sumnasya ǀ adhrigo ityadhri-go ǁ

09.098.06   (Mandala. Sukta. Rik)

7.4.23.06    (Ashtaka. Adhyaya. Varga. Rik)

09.06.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्विर्यं पंच॒ स्वय॑शसं॒ स्वसा॑रो॒ अद्रि॑संहतं ।

प्रि॒यमिंद्र॑स्य॒ काम्यं॑ प्रस्ना॒पयं॑त्यू॒र्मिणं॑ ॥

Samhita Devanagari Nonaccented

द्विर्यं पंच स्वयशसं स्वसारो अद्रिसंहतं ।

प्रियमिंद्रस्य काम्यं प्रस्नापयंत्यूर्मिणं ॥

Samhita Transcription Accented

dvíryám páñca sváyaśasam svásāro ádrisaṃhatam ǀ

priyámíndrasya kā́myam prasnāpáyantyūrmíṇam ǁ

Samhita Transcription Nonaccented

dviryam pañca svayaśasam svasāro adrisaṃhatam ǀ

priyamindrasya kāmyam prasnāpayantyūrmiṇam ǁ

Padapatha Devanagari Accented

द्विः । यम् । पञ्च॑ । स्वऽय॑शसम् । स्वसा॑रः । अद्रि॑ऽसंहतम् ।

प्रि॒यम् । इन्द्र॑स्य । काम्य॑म् । प्र॒ऽस्ना॒पय॑न्ति । ऊ॒र्मिण॑म् ॥

Padapatha Devanagari Nonaccented

द्विः । यम् । पञ्च । स्वऽयशसम् । स्वसारः । अद्रिऽसंहतम् ।

प्रियम् । इन्द्रस्य । काम्यम् । प्रऽस्नापयन्ति । ऊर्मिणम् ॥

Padapatha Transcription Accented

dvíḥ ǀ yám ǀ páñca ǀ svá-yaśasam ǀ svásāraḥ ǀ ádri-saṃhatam ǀ

priyám ǀ índrasya ǀ kā́myam ǀ pra-snāpáyanti ǀ ūrmíṇam ǁ

Padapatha Transcription Nonaccented

dviḥ ǀ yam ǀ pañca ǀ sva-yaśasam ǀ svasāraḥ ǀ adri-saṃhatam ǀ

priyam ǀ indrasya ǀ kāmyam ǀ pra-snāpayanti ǀ ūrmiṇam ǁ

09.098.07   (Mandala. Sukta. Rik)

7.4.24.01    (Ashtaka. Adhyaya. Varga. Rik)

09.06.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॒ त्यं ह॑र्य॒तं हरिं॑ ब॒भ्रुं पु॑नंति॒ वारे॑ण ।

यो दे॒वान्विश्वाँ॒ इत्परि॒ मदे॑न स॒ह गच्छ॑ति ॥

Samhita Devanagari Nonaccented

परि त्यं हर्यतं हरिं बभ्रुं पुनंति वारेण ।

यो देवान्विश्वाँ इत्परि मदेन सह गच्छति ॥

Samhita Transcription Accented

pári tyám haryatám hárim babhrúm punanti vā́reṇa ǀ

yó devā́nvíśvām̐ ítpári mádena sahá gácchati ǁ

Samhita Transcription Nonaccented

pari tyam haryatam harim babhrum punanti vāreṇa ǀ

yo devānviśvām̐ itpari madena saha gacchati ǁ

Padapatha Devanagari Accented

परि॑ । त्यम् । ह॒र्य॒तम् । हरि॑म् । ब॒भ्रुम् । पु॒न॒न्ति॒ । वारे॑ण ।

यः । दे॒वान् । विश्वा॑न् । इत् । परि॑ । मदे॑न । स॒ह । गच्छ॑ति ॥

Padapatha Devanagari Nonaccented

परि । त्यम् । हर्यतम् । हरिम् । बभ्रुम् । पुनन्ति । वारेण ।

यः । देवान् । विश्वान् । इत् । परि । मदेन । सह । गच्छति ॥

Padapatha Transcription Accented

pári ǀ tyám ǀ haryatám ǀ hárim ǀ babhrúm ǀ punanti ǀ vā́reṇa ǀ

yáḥ ǀ devā́n ǀ víśvān ǀ ít ǀ pári ǀ mádena ǀ sahá ǀ gácchati ǁ

Padapatha Transcription Nonaccented

pari ǀ tyam ǀ haryatam ǀ harim ǀ babhrum ǀ punanti ǀ vāreṇa ǀ

yaḥ ǀ devān ǀ viśvān ǀ it ǀ pari ǀ madena ǀ saha ǀ gacchati ǁ

09.098.08   (Mandala. Sukta. Rik)

7.4.24.02    (Ashtaka. Adhyaya. Varga. Rik)

09.06.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्य वो॒ ह्यव॑सा॒ पांतो॑ दक्ष॒साध॑नं ।

यः सू॒रिषु॒ श्रवो॑ बृ॒हद्द॒धे स्व१॒॑र्ण ह॑र्य॒तः ॥

Samhita Devanagari Nonaccented

अस्य वो ह्यवसा पांतो दक्षसाधनं ।

यः सूरिषु श्रवो बृहद्दधे स्वर्ण हर्यतः ॥

Samhita Transcription Accented

asyá vo hyávasā pā́nto dakṣasā́dhanam ǀ

yáḥ sūríṣu śrávo bṛháddadhé svárṇá haryatáḥ ǁ

Samhita Transcription Nonaccented

asya vo hyavasā pānto dakṣasādhanam ǀ

yaḥ sūriṣu śravo bṛhaddadhe svarṇa haryataḥ ǁ

Padapatha Devanagari Accented

अ॒स्य । वः॒ । हि । अव॑सा । पान्तः॑ । द॒क्ष॒ऽसाध॑नम् ।

यः । सू॒रिषु॑ । श्रवः॑ । बृ॒हत् । द॒धे । स्वः॑ । न । ह॒र्य॒तः ॥

Padapatha Devanagari Nonaccented

अस्य । वः । हि । अवसा । पान्तः । दक्षऽसाधनम् ।

यः । सूरिषु । श्रवः । बृहत् । दधे । स्वः । न । हर्यतः ॥

Padapatha Transcription Accented

asyá ǀ vaḥ ǀ hí ǀ ávasā ǀ pā́ntaḥ ǀ dakṣa-sā́dhanam ǀ

yáḥ ǀ sūríṣu ǀ śrávaḥ ǀ bṛhát ǀ dadhé ǀ sváḥ ǀ ná ǀ haryatáḥ ǁ

Padapatha Transcription Nonaccented

asya ǀ vaḥ ǀ hi ǀ avasā ǀ pāntaḥ ǀ dakṣa-sādhanam ǀ

yaḥ ǀ sūriṣu ǀ śravaḥ ǀ bṛhat ǀ dadhe ǀ svaḥ ǀ na ǀ haryataḥ ǁ

09.098.09   (Mandala. Sukta. Rik)

7.4.24.03    (Ashtaka. Adhyaya. Varga. Rik)

09.06.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स वां॑ य॒ज्ञेषु॑ मानवी॒ इंदु॑र्जनिष्ट रोदसी ।

दे॒वो दे॑वी गिरि॒ष्ठा अस्रे॑धं॒तं तु॑वि॒ष्वणि॑ ॥

Samhita Devanagari Nonaccented

स वां यज्ञेषु मानवी इंदुर्जनिष्ट रोदसी ।

देवो देवी गिरिष्ठा अस्रेधंतं तुविष्वणि ॥

Samhita Transcription Accented

sá vām yajñéṣu mānavī índurjaniṣṭa rodasī ǀ

devó devī giriṣṭhā́ ásredhantám tuviṣváṇi ǁ

Samhita Transcription Nonaccented

sa vām yajñeṣu mānavī indurjaniṣṭa rodasī ǀ

devo devī giriṣṭhā asredhantam tuviṣvaṇi ǁ

Padapatha Devanagari Accented

सः । वा॒म् । य॒ज्ञेषु॑ । मा॒न॒वी॒ इति॑ । इन्दुः॑ । ज॒नि॒ष्ट॒ । रो॒द॒सी॒ इति॑ ।

दे॒वः । दे॒वी॒ इति॑ । गि॒रि॒ऽस्थाः । अस्रे॑धन् । तम् । तु॒वि॒ऽस्वनि॑ ॥

Padapatha Devanagari Nonaccented

सः । वाम् । यज्ञेषु । मानवी इति । इन्दुः । जनिष्ट । रोदसी इति ।

देवः । देवी इति । गिरिऽस्थाः । अस्रेधन् । तम् । तुविऽस्वनि ॥

Padapatha Transcription Accented

sáḥ ǀ vām ǀ yajñéṣu ǀ mānavī íti ǀ índuḥ ǀ janiṣṭa ǀ rodasī íti ǀ

deváḥ ǀ devī íti ǀ giri-sthā́ḥ ǀ ásredhan ǀ tám ǀ tuvi-sváni ǁ

Padapatha Transcription Nonaccented

saḥ ǀ vām ǀ yajñeṣu ǀ mānavī iti ǀ induḥ ǀ janiṣṭa ǀ rodasī iti ǀ

devaḥ ǀ devī iti ǀ giri-sthāḥ ǀ asredhan ǀ tam ǀ tuvi-svani ǁ

09.098.10   (Mandala. Sukta. Rik)

7.4.24.04    (Ashtaka. Adhyaya. Varga. Rik)

09.06.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑य सोम॒ पात॑वे वृत्र॒घ्ने परि॑ षिच्यसे ।

नरे॑ च॒ दक्षि॑णावते दे॒वाय॑ सदना॒सदे॑ ॥

Samhita Devanagari Nonaccented

इंद्राय सोम पातवे वृत्रघ्ने परि षिच्यसे ।

नरे च दक्षिणावते देवाय सदनासदे ॥

Samhita Transcription Accented

índrāya soma pā́tave vṛtraghné pári ṣicyase ǀ

náre ca dákṣiṇāvate devā́ya sadanāsáde ǁ

Samhita Transcription Nonaccented

indrāya soma pātave vṛtraghne pari ṣicyase ǀ

nare ca dakṣiṇāvate devāya sadanāsade ǁ

Padapatha Devanagari Accented

इन्द्रा॑य । सो॒म॒ । पात॑वे । वृ॒त्र॒ऽघ्ने । परि॑ । सि॒च्य॒से॒ ।

नरे॑ । च॒ । दक्षि॑णाऽवते । दे॒वाय॑ । स॒द॒न॒ऽसदे॑ ॥

Padapatha Devanagari Nonaccented

इन्द्राय । सोम । पातवे । वृत्रऽघ्ने । परि । सिच्यसे ।

नरे । च । दक्षिणाऽवते । देवाय । सदनऽसदे ॥

Padapatha Transcription Accented

índrāya ǀ soma ǀ pā́tave ǀ vṛtra-ghné ǀ pári ǀ sicyase ǀ

náre ǀ ca ǀ dákṣiṇā-vate ǀ devā́ya ǀ sadana-sáde ǁ

Padapatha Transcription Nonaccented

indrāya ǀ soma ǀ pātave ǀ vṛtra-ghne ǀ pari ǀ sicyase ǀ

nare ǀ ca ǀ dakṣiṇā-vate ǀ devāya ǀ sadana-sade ǁ

09.098.11   (Mandala. Sukta. Rik)

7.4.24.05    (Ashtaka. Adhyaya. Varga. Rik)

09.06.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते प्र॒त्नासो॒ व्यु॑ष्टिषु॒ सोमाः॑ प॒वित्रे॑ अक्षरन् ।

अ॒प॒प्रोथं॑तः सनु॒तर्हु॑र॒श्चितः॑ प्रा॒तस्ताँ अप्र॑चेतसः ॥

Samhita Devanagari Nonaccented

ते प्रत्नासो व्युष्टिषु सोमाः पवित्रे अक्षरन् ।

अपप्रोथंतः सनुतर्हुरश्चितः प्रातस्ताँ अप्रचेतसः ॥

Samhita Transcription Accented

té pratnā́so vyúṣṭiṣu sómāḥ pavítre akṣaran ǀ

apapróthantaḥ sanutárhuraścítaḥ prātástā́m̐ ápracetasaḥ ǁ

Samhita Transcription Nonaccented

te pratnāso vyuṣṭiṣu somāḥ pavitre akṣaran ǀ

apaprothantaḥ sanutarhuraścitaḥ prātastām̐ apracetasaḥ ǁ

Padapatha Devanagari Accented

ते । प्र॒त्नासः॑ । विऽउ॑ष्टिषु । सोमाः॑ । प॒वित्रे॑ । अ॒क्ष॒र॒न् ।

अ॒प॒ऽप्रोथ॑न्तः । स॒नु॒तः । हु॒रः॒ऽचितः॑ । प्रा॒तरिति॑ । तान् । अप्र॑ऽचेतसः ॥

Padapatha Devanagari Nonaccented

ते । प्रत्नासः । विऽउष्टिषु । सोमाः । पवित्रे । अक्षरन् ।

अपऽप्रोथन्तः । सनुतः । हुरःऽचितः । प्रातरिति । तान् । अप्रऽचेतसः ॥

Padapatha Transcription Accented

té ǀ pratnā́saḥ ǀ ví-uṣṭiṣu ǀ sómāḥ ǀ pavítre ǀ akṣaran ǀ

apa-próthantaḥ ǀ sanutáḥ ǀ huraḥ-cítaḥ ǀ prātáríti ǀ tā́n ǀ ápra-cetasaḥ ǁ

Padapatha Transcription Nonaccented

te ǀ pratnāsaḥ ǀ vi-uṣṭiṣu ǀ somāḥ ǀ pavitre ǀ akṣaran ǀ

apa-prothantaḥ ǀ sanutaḥ ǀ huraḥ-citaḥ ǀ prātariti ǀ tān ǀ apra-cetasaḥ ǁ

09.098.12   (Mandala. Sukta. Rik)

7.4.24.06    (Ashtaka. Adhyaya. Varga. Rik)

09.06.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं स॑खायः पुरो॒रुचं॑ यू॒यं व॒यं च॑ सू॒रयः॑ ।

अ॒श्याम॒ वाज॑गंध्यं स॒नेम॒ वाज॑पस्त्यं ॥

Samhita Devanagari Nonaccented

तं सखायः पुरोरुचं यूयं वयं च सूरयः ।

अश्याम वाजगंध्यं सनेम वाजपस्त्यं ॥

Samhita Transcription Accented

tám sakhāyaḥ purorúcam yūyám vayám ca sūráyaḥ ǀ

aśyā́ma vā́jagandhyam sanéma vā́japastyam ǁ

Samhita Transcription Nonaccented

tam sakhāyaḥ purorucam yūyam vayam ca sūrayaḥ ǀ

aśyāma vājagandhyam sanema vājapastyam ǁ

Padapatha Devanagari Accented

तम् । स॒खा॒यः॒ । पु॒रः॒ऽरुच॑म् । यू॒यम् । व॒यम् । च॒ । सू॒रयः॑ ।

अ॒श्याम॑ । वाज॑ऽगन्ध्यम् । स॒नेम॑ । वाज॑ऽपस्त्यम् ॥

Padapatha Devanagari Nonaccented

तम् । सखायः । पुरःऽरुचम् । यूयम् । वयम् । च । सूरयः ।

अश्याम । वाजऽगन्ध्यम् । सनेम । वाजऽपस्त्यम् ॥

Padapatha Transcription Accented

tám ǀ sakhāyaḥ ǀ puraḥ-rúcam ǀ yūyám ǀ vayám ǀ ca ǀ sūráyaḥ ǀ

aśyā́ma ǀ vā́ja-gandhyam ǀ sanéma ǀ vā́ja-pastyam ǁ

Padapatha Transcription Nonaccented

tam ǀ sakhāyaḥ ǀ puraḥ-rucam ǀ yūyam ǀ vayam ǀ ca ǀ sūrayaḥ ǀ

aśyāma ǀ vāja-gandhyam ǀ sanema ǀ vāja-pastyam ǁ