SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 99

 

1. Info

To:    soma pavamāna
From:   raibhau (kāśyapas, rebha’s two sons)
Metres:   1st set of styles: anuṣṭup (2, 3, 5, 6); nicṛdanuṣṭup (4, 7, 8); virāḍbṛhatī (1)

2nd set of styles: anuṣṭubh (2-8); bṛhatī (1)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.099.01   (Mandala. Sukta. Rik)

7.4.25.01    (Ashtaka. Adhyaya. Varga. Rik)

09.06.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ ह॑र्य॒ताय॑ धृ॒ष्णवे॒ धनु॑स्तन्वंति॒ पौंस्यं॑ ।

शु॒क्रां व॑यं॒त्यसु॑राय नि॒र्णिजं॑ वि॒पामग्रे॑ मही॒युवः॑ ॥

Samhita Devanagari Nonaccented

आ हर्यताय धृष्णवे धनुस्तन्वंति पौंस्यं ।

शुक्रां वयंत्यसुराय निर्णिजं विपामग्रे महीयुवः ॥

Samhita Transcription Accented

ā́ haryatā́ya dhṛṣṇáve dhánustanvanti páuṃsyam ǀ

śukrā́m vayantyásurāya nirṇíjam vipā́mágre mahīyúvaḥ ǁ

Samhita Transcription Nonaccented

ā haryatāya dhṛṣṇave dhanustanvanti pauṃsyam ǀ

śukrām vayantyasurāya nirṇijam vipāmagre mahīyuvaḥ ǁ

Padapatha Devanagari Accented

आ । ह॒र्य॒ताय॑ । धृ॒ष्णवे॑ । धनुः॑ । त॒न्व॒न्ति॒ । पौंस्य॑म् ।

शु॒क्राम् । व॒य॒न्ति॒ । असु॑राय । निः॒ऽनिज॑म् । वि॒पाम् । अग्रे॑ । म॒ही॒युवः॑ ॥

Padapatha Devanagari Nonaccented

आ । हर्यताय । धृष्णवे । धनुः । तन्वन्ति । पौंस्यम् ।

शुक्राम् । वयन्ति । असुराय । निःऽनिजम् । विपाम् । अग्रे । महीयुवः ॥

Padapatha Transcription Accented

ā́ ǀ haryatā́ya ǀ dhṛṣṇáve ǀ dhánuḥ ǀ tanvanti ǀ páuṃsyam ǀ

śukrā́m ǀ vayanti ǀ ásurāya ǀ niḥ-níjam ǀ vipā́m ǀ ágre ǀ mahīyúvaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ haryatāya ǀ dhṛṣṇave ǀ dhanuḥ ǀ tanvanti ǀ pauṃsyam ǀ

śukrām ǀ vayanti ǀ asurāya ǀ niḥ-nijam ǀ vipām ǀ agre ǀ mahīyuvaḥ ǁ

09.099.02   (Mandala. Sukta. Rik)

7.4.25.02    (Ashtaka. Adhyaya. Varga. Rik)

09.06.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध॑ क्ष॒पा परि॑ष्कृतो॒ वाजाँ॑ अ॒भि प्र गा॑हते ।

यदी॑ वि॒वस्व॑तो॒ धियो॒ हरिं॑ हि॒न्वंति॒ यात॑वे ॥

Samhita Devanagari Nonaccented

अध क्षपा परिष्कृतो वाजाँ अभि प्र गाहते ।

यदी विवस्वतो धियो हरिं हिन्वंति यातवे ॥

Samhita Transcription Accented

ádha kṣapā́ páriṣkṛto vā́jām̐ abhí prá gāhate ǀ

yádī vivásvato dhíyo hárim hinvánti yā́tave ǁ

Samhita Transcription Nonaccented

adha kṣapā pariṣkṛto vājām̐ abhi pra gāhate ǀ

yadī vivasvato dhiyo harim hinvanti yātave ǁ

Padapatha Devanagari Accented

अध॑ । क्ष॒पा । परि॑ऽकृतः । वाजा॑न् । अ॒भि । प्र । गा॒ह॒ते॒ ।

यदि॑ । वि॒वस्व॑तः । धियः॑ । हरि॑म् । हि॒न्वन्ति॑ । यात॑वे ॥

Padapatha Devanagari Nonaccented

अध । क्षपा । परिऽकृतः । वाजान् । अभि । प्र । गाहते ।

यदि । विवस्वतः । धियः । हरिम् । हिन्वन्ति । यातवे ॥

Padapatha Transcription Accented

ádha ǀ kṣapā́ ǀ pári-kṛtaḥ ǀ vā́jān ǀ abhí ǀ prá ǀ gāhate ǀ

yádi ǀ vivásvataḥ ǀ dhíyaḥ ǀ hárim ǀ hinvánti ǀ yā́tave ǁ

Padapatha Transcription Nonaccented

adha ǀ kṣapā ǀ pari-kṛtaḥ ǀ vājān ǀ abhi ǀ pra ǀ gāhate ǀ

yadi ǀ vivasvataḥ ǀ dhiyaḥ ǀ harim ǀ hinvanti ǀ yātave ǁ

09.099.03   (Mandala. Sukta. Rik)

7.4.25.03    (Ashtaka. Adhyaya. Varga. Rik)

09.06.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तम॑स्य मर्जयामसि॒ मदो॒ य इं॑द्र॒पात॑मः ।

यं गाव॑ आ॒सभि॑र्द॒धुः पु॒रा नू॒नं च॑ सू॒रयः॑ ॥

Samhita Devanagari Nonaccented

तमस्य मर्जयामसि मदो य इंद्रपातमः ।

यं गाव आसभिर्दधुः पुरा नूनं च सूरयः ॥

Samhita Transcription Accented

támasya marjayāmasi mádo yá indrapā́tamaḥ ǀ

yám gā́va āsábhirdadhúḥ purā́ nūnám ca sūráyaḥ ǁ

Samhita Transcription Nonaccented

tamasya marjayāmasi mado ya indrapātamaḥ ǀ

yam gāva āsabhirdadhuḥ purā nūnam ca sūrayaḥ ǁ

Padapatha Devanagari Accented

तम् । अ॒स्य॒ । म॒र्ज॒या॒म॒सि॒ । मदः॑ । यः । इ॒न्द्र॒ऽपात॑मः ।

यम् । गावः॑ । आ॒सऽभिः॑ । द॒धुः । पु॒रा । नू॒नम् । च॒ । सू॒रयः॑ ॥

Padapatha Devanagari Nonaccented

तम् । अस्य । मर्जयामसि । मदः । यः । इन्द्रऽपातमः ।

यम् । गावः । आसऽभिः । दधुः । पुरा । नूनम् । च । सूरयः ॥

Padapatha Transcription Accented

tám ǀ asya ǀ marjayāmasi ǀ mádaḥ ǀ yáḥ ǀ indra-pā́tamaḥ ǀ

yám ǀ gā́vaḥ ǀ āsá-bhiḥ ǀ dadhúḥ ǀ purā́ ǀ nūnám ǀ ca ǀ sūráyaḥ ǁ

Padapatha Transcription Nonaccented

tam ǀ asya ǀ marjayāmasi ǀ madaḥ ǀ yaḥ ǀ indra-pātamaḥ ǀ

yam ǀ gāvaḥ ǀ āsa-bhiḥ ǀ dadhuḥ ǀ purā ǀ nūnam ǀ ca ǀ sūrayaḥ ǁ

09.099.04   (Mandala. Sukta. Rik)

7.4.25.04    (Ashtaka. Adhyaya. Varga. Rik)

09.06.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं गाथ॑या पुरा॒ण्या पु॑ना॒नम॒भ्य॑नूषत ।

उ॒तो कृ॑पंत धी॒तयो॑ दे॒वानां॒ नाम॒ बिभ्र॑तीः ॥

Samhita Devanagari Nonaccented

तं गाथया पुराण्या पुनानमभ्यनूषत ।

उतो कृपंत धीतयो देवानां नाम बिभ्रतीः ॥

Samhita Transcription Accented

tám gā́thayā purāṇyā́ punānámabhyánūṣata ǀ

utó kṛpanta dhītáyo devā́nām nā́ma bíbhratīḥ ǁ

Samhita Transcription Nonaccented

tam gāthayā purāṇyā punānamabhyanūṣata ǀ

uto kṛpanta dhītayo devānām nāma bibhratīḥ ǁ

Padapatha Devanagari Accented

तम् । गाथ॑या । पु॒रा॒ण्या । पु॒ना॒नम् । अ॒भि । अ॒नू॒ष॒त॒ ।

उ॒तो इति॑ । कृ॒प॒न्त॒ । धी॒तयः॑ । दे॒वाना॑म् । नाम॑ । बिभ्र॑तीः ॥

Padapatha Devanagari Nonaccented

तम् । गाथया । पुराण्या । पुनानम् । अभि । अनूषत ।

उतो इति । कृपन्त । धीतयः । देवानाम् । नाम । बिभ्रतीः ॥

Padapatha Transcription Accented

tám ǀ gā́thayā ǀ purāṇyā́ ǀ punānám ǀ abhí ǀ anūṣata ǀ

utó íti ǀ kṛpanta ǀ dhītáyaḥ ǀ devā́nām ǀ nā́ma ǀ bíbhratīḥ ǁ

Padapatha Transcription Nonaccented

tam ǀ gāthayā ǀ purāṇyā ǀ punānam ǀ abhi ǀ anūṣata ǀ

uto iti ǀ kṛpanta ǀ dhītayaḥ ǀ devānām ǀ nāma ǀ bibhratīḥ ǁ

09.099.05   (Mandala. Sukta. Rik)

7.4.25.05    (Ashtaka. Adhyaya. Varga. Rik)

09.06.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमु॒क्षमा॑णम॒व्यये॒ वारे॑ पुनंति धर्ण॒सिं ।

दू॒तं न पू॒र्वचि॑त्तय॒ आ शा॑सते मनी॒षिणः॑ ॥

Samhita Devanagari Nonaccented

तमुक्षमाणमव्यये वारे पुनंति धर्णसिं ।

दूतं न पूर्वचित्तय आ शासते मनीषिणः ॥

Samhita Transcription Accented

támukṣámāṇamavyáye vā́re punanti dharṇasím ǀ

dūtám ná pūrvácittaya ā́ śāsate manīṣíṇaḥ ǁ

Samhita Transcription Nonaccented

tamukṣamāṇamavyaye vāre punanti dharṇasim ǀ

dūtam na pūrvacittaya ā śāsate manīṣiṇaḥ ǁ

Padapatha Devanagari Accented

तम् । उ॒क्षमा॑णम् । अ॒व्यये॑ । वारे॑ । पु॒न॒न्ति॒ । ध॒र्ण॒सिम् ।

दू॒तम् । न । पू॒र्वऽचि॑त्तये । आ । शा॒स॒ते॒ । म॒नी॒षिणः॑ ॥

Padapatha Devanagari Nonaccented

तम् । उक्षमाणम् । अव्यये । वारे । पुनन्ति । धर्णसिम् ।

दूतम् । न । पूर्वऽचित्तये । आ । शासते । मनीषिणः ॥

Padapatha Transcription Accented

tám ǀ ukṣámāṇam ǀ avyáye ǀ vā́re ǀ punanti ǀ dharṇasím ǀ

dūtám ǀ ná ǀ pūrvá-cittaye ǀ ā́ ǀ śāsate ǀ manīṣíṇaḥ ǁ

Padapatha Transcription Nonaccented

tam ǀ ukṣamāṇam ǀ avyaye ǀ vāre ǀ punanti ǀ dharṇasim ǀ

dūtam ǀ na ǀ pūrva-cittaye ǀ ā ǀ śāsate ǀ manīṣiṇaḥ ǁ

09.099.06   (Mandala. Sukta. Rik)

7.4.26.01    (Ashtaka. Adhyaya. Varga. Rik)

09.06.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स पु॑ना॒नो म॒दिंत॑मः॒ सोम॑श्च॒मूषु॑ सीदति ।

प॒शौ न रेत॑ आ॒दध॒त्पति॑र्वचस्यते धि॒यः ॥

Samhita Devanagari Nonaccented

स पुनानो मदिंतमः सोमश्चमूषु सीदति ।

पशौ न रेत आदधत्पतिर्वचस्यते धियः ॥

Samhita Transcription Accented

sá punānó madíntamaḥ sómaścamū́ṣu sīdati ǀ

paśáu ná réta ādádhatpátirvacasyate dhiyáḥ ǁ

Samhita Transcription Nonaccented

sa punāno madintamaḥ somaścamūṣu sīdati ǀ

paśau na reta ādadhatpatirvacasyate dhiyaḥ ǁ

Padapatha Devanagari Accented

सः । पु॒ना॒नः । म॒दिन्ऽत॑मः । सोमः॑ । च॒मूषु॑ । सी॒द॒ति॒ ।

प॒शौ । न । रेतः॑ । आ॒ऽदध॑त् । पतिः॑ । व॒च॒स्य॒ते॒ । धि॒यः ॥

Padapatha Devanagari Nonaccented

सः । पुनानः । मदिन्ऽतमः । सोमः । चमूषु । सीदति ।

पशौ । न । रेतः । आऽदधत् । पतिः । वचस्यते । धियः ॥

Padapatha Transcription Accented

sáḥ ǀ punānáḥ ǀ madín-tamaḥ ǀ sómaḥ ǀ camū́ṣu ǀ sīdati ǀ

paśáu ǀ ná ǀ rétaḥ ǀ ā-dádhat ǀ pátiḥ ǀ vacasyate ǀ dhiyáḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ punānaḥ ǀ madin-tamaḥ ǀ somaḥ ǀ camūṣu ǀ sīdati ǀ

paśau ǀ na ǀ retaḥ ǀ ā-dadhat ǀ patiḥ ǀ vacasyate ǀ dhiyaḥ ǁ

09.099.07   (Mandala. Sukta. Rik)

7.4.26.02    (Ashtaka. Adhyaya. Varga. Rik)

09.06.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स मृ॑ज्यते सु॒कर्म॑भिर्दे॒वो दे॒वेभ्यः॑ सु॒तः ।

वि॒दे यदा॑सु संद॒दिर्म॒हीर॒पो वि गा॑हते ॥

Samhita Devanagari Nonaccented

स मृज्यते सुकर्मभिर्देवो देवेभ्यः सुतः ।

विदे यदासु संददिर्महीरपो वि गाहते ॥

Samhita Transcription Accented

sá mṛjyate sukármabhirdevó devébhyaḥ sutáḥ ǀ

vidé yádāsu saṃdadírmahī́rapó ví gāhate ǁ

Samhita Transcription Nonaccented

sa mṛjyate sukarmabhirdevo devebhyaḥ sutaḥ ǀ

vide yadāsu saṃdadirmahīrapo vi gāhate ǁ

Padapatha Devanagari Accented

सः । मृ॒ज्य॒ते॒ । सु॒कर्म॑ऽभिः । दे॒वः । दे॒वेभ्यः॑ । सु॒तः ।

वि॒दे । यत् । आ॒सु॒ । स॒म्ऽद॒दिः । म॒हीः । अ॒पः । वि । गा॒ह॒ते॒ ॥

Padapatha Devanagari Nonaccented

सः । मृज्यते । सुकर्मऽभिः । देवः । देवेभ्यः । सुतः ।

विदे । यत् । आसु । सम्ऽददिः । महीः । अपः । वि । गाहते ॥

Padapatha Transcription Accented

sáḥ ǀ mṛjyate ǀ sukárma-bhiḥ ǀ deváḥ ǀ devébhyaḥ ǀ sutáḥ ǀ

vidé ǀ yát ǀ āsu ǀ sam-dadíḥ ǀ mahī́ḥ ǀ apáḥ ǀ ví ǀ gāhate ǁ

Padapatha Transcription Nonaccented

saḥ ǀ mṛjyate ǀ sukarma-bhiḥ ǀ devaḥ ǀ devebhyaḥ ǀ sutaḥ ǀ

vide ǀ yat ǀ āsu ǀ sam-dadiḥ ǀ mahīḥ ǀ apaḥ ǀ vi ǀ gāhate ǁ

09.099.08   (Mandala. Sukta. Rik)

7.4.26.03    (Ashtaka. Adhyaya. Varga. Rik)

09.06.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒त इं॑दो प॒वित्र॒ आ नृभि॑र्य॒तो वि नी॑यसे ।

इंद्रा॑य मत्स॒रिंत॑मश्च॒मूष्वा नि षी॑दसि ॥

Samhita Devanagari Nonaccented

सुत इंदो पवित्र आ नृभिर्यतो वि नीयसे ।

इंद्राय मत्सरिंतमश्चमूष्वा नि षीदसि ॥

Samhita Transcription Accented

sutá indo pavítra ā́ nṛ́bhiryató ví nīyase ǀ

índrāya matsaríntamaścamū́ṣvā́ ní ṣīdasi ǁ

Samhita Transcription Nonaccented

suta indo pavitra ā nṛbhiryato vi nīyase ǀ

indrāya matsarintamaścamūṣvā ni ṣīdasi ǁ

Padapatha Devanagari Accented

सु॒तः । इ॒न्दो॒ इति॑ । प॒वित्रे॑ । आ । नृऽभिः॑ । य॒तः । वि । नी॒य॒से॒ ।

इन्द्रा॑य । म॒त्स॒रिन्ऽत॑मः । च॒मूषु॑ । आ । नि । सी॒द॒सि॒ ॥

Padapatha Devanagari Nonaccented

सुतः । इन्दो इति । पवित्रे । आ । नृऽभिः । यतः । वि । नीयसे ।

इन्द्राय । मत्सरिन्ऽतमः । चमूषु । आ । नि । सीदसि ॥

Padapatha Transcription Accented

sutáḥ ǀ indo íti ǀ pavítre ǀ ā́ ǀ nṛ́-bhiḥ ǀ yatáḥ ǀ ví ǀ nīyase ǀ

índrāya ǀ matsarín-tamaḥ ǀ camū́ṣu ǀ ā́ ǀ ní ǀ sīdasi ǁ

Padapatha Transcription Nonaccented

sutaḥ ǀ indo iti ǀ pavitre ǀ ā ǀ nṛ-bhiḥ ǀ yataḥ ǀ vi ǀ nīyase ǀ

indrāya ǀ matsarin-tamaḥ ǀ camūṣu ǀ ā ǀ ni ǀ sīdasi ǁ