SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 100

 

1. Info

To:    soma pavamāna
From:   raibhau (kāśyapas, rebha’s two sons)
Metres:   1st set of styles: nicṛdanuṣṭup (1, 2, 4, 7, 9); anuṣṭup (5, 6, 8); virāḍanuṣṭup (3)

2nd set of styles: anuṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.100.01   (Mandala. Sukta. Rik)

7.4.27.01    (Ashtaka. Adhyaya. Varga. Rik)

09.06.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भी न॑वंते अ॒द्रुहः॑ प्रि॒यमिंद्र॑स्य॒ काम्यं॑ ।

व॒त्सं न पूर्व॒ आयु॑नि जा॒तं रि॑हंति मा॒तरः॑ ॥

Samhita Devanagari Nonaccented

अभी नवंते अद्रुहः प्रियमिंद्रस्य काम्यं ।

वत्सं न पूर्व आयुनि जातं रिहंति मातरः ॥

Samhita Transcription Accented

abhī́ navante adrúhaḥ priyámíndrasya kā́myam ǀ

vatsám ná pū́rva ā́yuni jātám rihanti mātáraḥ ǁ

Samhita Transcription Nonaccented

abhī navante adruhaḥ priyamindrasya kāmyam ǀ

vatsam na pūrva āyuni jātam rihanti mātaraḥ ǁ

Padapatha Devanagari Accented

अ॒भि । न॒व॒न्ते॒ । अ॒द्रुहः॑ । प्रि॒यम् । इन्द्र॑स्य । काम्य॑म् ।

व॒त्सम् । न । पूर्वे॑ । आयु॑नि । जा॒तम् । रि॒ह॒न्ति॒ । मा॒तरः॑ ॥

Padapatha Devanagari Nonaccented

अभि । नवन्ते । अद्रुहः । प्रियम् । इन्द्रस्य । काम्यम् ।

वत्सम् । न । पूर्वे । आयुनि । जातम् । रिहन्ति । मातरः ॥

Padapatha Transcription Accented

abhí ǀ navante ǀ adrúhaḥ ǀ priyám ǀ índrasya ǀ kā́myam ǀ

vatsám ǀ ná ǀ pū́rve ǀ ā́yuni ǀ jātám ǀ rihanti ǀ mātáraḥ ǁ

Padapatha Transcription Nonaccented

abhi ǀ navante ǀ adruhaḥ ǀ priyam ǀ indrasya ǀ kāmyam ǀ

vatsam ǀ na ǀ pūrve ǀ āyuni ǀ jātam ǀ rihanti ǀ mātaraḥ ǁ

09.100.02   (Mandala. Sukta. Rik)

7.4.27.02    (Ashtaka. Adhyaya. Varga. Rik)

09.06.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒ना॒न इं॑द॒वा भ॑र॒ सोम॑ द्वि॒बर्ह॑सं र॒यिं ।

त्वं वसू॑नि पुष्यसि॒ विश्वा॑नि दा॒शुषो॑ गृ॒हे ॥

Samhita Devanagari Nonaccented

पुनान इंदवा भर सोम द्विबर्हसं रयिं ।

त्वं वसूनि पुष्यसि विश्वानि दाशुषो गृहे ॥

Samhita Transcription Accented

punāná indavā́ bhara sóma dvibárhasam rayím ǀ

tvám vásūni puṣyasi víśvāni dāśúṣo gṛhé ǁ

Samhita Transcription Nonaccented

punāna indavā bhara soma dvibarhasam rayim ǀ

tvam vasūni puṣyasi viśvāni dāśuṣo gṛhe ǁ

Padapatha Devanagari Accented

पु॒ना॒नः । इ॒न्दो॒ इति॑ । आ । भ॒र॒ । सोम॑ । द्वि॒ऽबर्ह॑सम् । र॒यिम् ।

त्वम् । वसू॑नि । पु॒ष्य॒सि॒ । विश्वा॑नि । दा॒शुषः॑ । गृ॒हे ॥

Padapatha Devanagari Nonaccented

पुनानः । इन्दो इति । आ । भर । सोम । द्विऽबर्हसम् । रयिम् ।

त्वम् । वसूनि । पुष्यसि । विश्वानि । दाशुषः । गृहे ॥

Padapatha Transcription Accented

punānáḥ ǀ indo íti ǀ ā́ ǀ bhara ǀ sóma ǀ dvi-bárhasam ǀ rayím ǀ

tvám ǀ vásūni ǀ puṣyasi ǀ víśvāni ǀ dāśúṣaḥ ǀ gṛhé ǁ

Padapatha Transcription Nonaccented

punānaḥ ǀ indo iti ǀ ā ǀ bhara ǀ soma ǀ dvi-barhasam ǀ rayim ǀ

tvam ǀ vasūni ǀ puṣyasi ǀ viśvāni ǀ dāśuṣaḥ ǀ gṛhe ǁ

09.100.03   (Mandala. Sukta. Rik)

7.4.27.03    (Ashtaka. Adhyaya. Varga. Rik)

09.06.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं धियं॑ मनो॒युजं॑ सृ॒जा वृ॒ष्टिं न त॑न्य॒तुः ।

त्वं वसू॑नि॒ पार्थि॑वा दि॒व्या च॑ सोम पुष्यसि ॥

Samhita Devanagari Nonaccented

त्वं धियं मनोयुजं सृजा वृष्टिं न तन्यतुः ।

त्वं वसूनि पार्थिवा दिव्या च सोम पुष्यसि ॥

Samhita Transcription Accented

tvám dhíyam manoyújam sṛjā́ vṛṣṭím ná tanyatúḥ ǀ

tvám vásūni pā́rthivā divyā́ ca soma puṣyasi ǁ

Samhita Transcription Nonaccented

tvam dhiyam manoyujam sṛjā vṛṣṭim na tanyatuḥ ǀ

tvam vasūni pārthivā divyā ca soma puṣyasi ǁ

Padapatha Devanagari Accented

त्वम् । धिय॑म् । म॒नः॒ऽयुज॑म् । सृ॒ज । वृ॒ष्टिम् । न । त॒न्य॒तुः ।

त्वम् । वसू॑नि । पार्थि॑वा । दि॒व्या । च॒ । सो॒म॒ । पु॒ष्य॒सि॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । धियम् । मनःऽयुजम् । सृज । वृष्टिम् । न । तन्यतुः ।

त्वम् । वसूनि । पार्थिवा । दिव्या । च । सोम । पुष्यसि ॥

Padapatha Transcription Accented

tvám ǀ dhíyam ǀ manaḥ-yújam ǀ sṛjá ǀ vṛṣṭím ǀ ná ǀ tanyatúḥ ǀ

tvám ǀ vásūni ǀ pā́rthivā ǀ divyā́ ǀ ca ǀ soma ǀ puṣyasi ǁ

Padapatha Transcription Nonaccented

tvam ǀ dhiyam ǀ manaḥ-yujam ǀ sṛja ǀ vṛṣṭim ǀ na ǀ tanyatuḥ ǀ

tvam ǀ vasūni ǀ pārthivā ǀ divyā ǀ ca ǀ soma ǀ puṣyasi ǁ

09.100.04   (Mandala. Sukta. Rik)

7.4.27.04    (Ashtaka. Adhyaya. Varga. Rik)

09.06.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॑ ते जि॒ग्युषो॑ यथा॒ धारा॑ सु॒तस्य॑ धावति ।

रंह॑माणा॒ व्य१॒॑व्ययं॒ वारं॑ वा॒जीव॑ सान॒सिः ॥

Samhita Devanagari Nonaccented

परि ते जिग्युषो यथा धारा सुतस्य धावति ।

रंहमाणा व्यव्ययं वारं वाजीव सानसिः ॥

Samhita Transcription Accented

pári te jigyúṣo yathā dhā́rā sutásya dhāvati ǀ

ráṃhamāṇā vyávyáyam vā́ram vājī́va sānasíḥ ǁ

Samhita Transcription Nonaccented

pari te jigyuṣo yathā dhārā sutasya dhāvati ǀ

raṃhamāṇā vyavyayam vāram vājīva sānasiḥ ǁ

Padapatha Devanagari Accented

परि॑ । ते॒ । जि॒ग्युषः॑ । य॒था॒ । धारा॑ । सु॒तस्य॑ । धा॒व॒ति॒ ।

रंह॑माणा । वि । अ॒व्यय॑म् । वार॑म् । वा॒जीऽइ॑व । सा॒न॒सिः ॥

Padapatha Devanagari Nonaccented

परि । ते । जिग्युषः । यथा । धारा । सुतस्य । धावति ।

रंहमाणा । वि । अव्ययम् । वारम् । वाजीऽइव । सानसिः ॥

Padapatha Transcription Accented

pári ǀ te ǀ jigyúṣaḥ ǀ yathā ǀ dhā́rā ǀ sutásya ǀ dhāvati ǀ

ráṃhamāṇā ǀ ví ǀ avyáyam ǀ vā́ram ǀ vājī́-iva ǀ sānasíḥ ǁ

Padapatha Transcription Nonaccented

pari ǀ te ǀ jigyuṣaḥ ǀ yathā ǀ dhārā ǀ sutasya ǀ dhāvati ǀ

raṃhamāṇā ǀ vi ǀ avyayam ǀ vāram ǀ vājī-iva ǀ sānasiḥ ǁ

09.100.05   (Mandala. Sukta. Rik)

7.4.27.05    (Ashtaka. Adhyaya. Varga. Rik)

09.06.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क्रत्वे॒ दक्षा॑य नः कवे॒ पव॑स्व सोम॒ धार॑या ।

इंद्रा॑य॒ पात॑वे सु॒तो मि॒त्राय॒ वरु॑णाय च ॥

Samhita Devanagari Nonaccented

क्रत्वे दक्षाय नः कवे पवस्व सोम धारया ।

इंद्राय पातवे सुतो मित्राय वरुणाय च ॥

Samhita Transcription Accented

krátve dákṣāya naḥ kave pávasva soma dhā́rayā ǀ

índrāya pā́tave sutó mitrā́ya váruṇāya ca ǁ

Samhita Transcription Nonaccented

kratve dakṣāya naḥ kave pavasva soma dhārayā ǀ

indrāya pātave suto mitrāya varuṇāya ca ǁ

Padapatha Devanagari Accented

क्रत्वे॑ । दक्षा॑य । नः॒ । क॒वे॒ । पव॑स्व । सो॒म॒ । धार॑या ।

इन्द्रा॑य । पात॑वे । सु॒तः । मि॒त्राय॑ । वरु॑णाय । च॒ ॥

Padapatha Devanagari Nonaccented

क्रत्वे । दक्षाय । नः । कवे । पवस्व । सोम । धारया ।

इन्द्राय । पातवे । सुतः । मित्राय । वरुणाय । च ॥

Padapatha Transcription Accented

krátve ǀ dákṣāya ǀ naḥ ǀ kave ǀ pávasva ǀ soma ǀ dhā́rayā ǀ

índrāya ǀ pā́tave ǀ sutáḥ ǀ mitrā́ya ǀ váruṇāya ǀ ca ǁ

Padapatha Transcription Nonaccented

kratve ǀ dakṣāya ǀ naḥ ǀ kave ǀ pavasva ǀ soma ǀ dhārayā ǀ

indrāya ǀ pātave ǀ sutaḥ ǀ mitrāya ǀ varuṇāya ǀ ca ǁ

09.100.06   (Mandala. Sukta. Rik)

7.4.28.01    (Ashtaka. Adhyaya. Varga. Rik)

09.06.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑स्व वाज॒सात॑मः प॒वित्रे॒ धार॑या सु॒तः ।

इंद्रा॑य सोम॒ विष्ण॑वे दे॒वेभ्यो॒ मधु॑मत्तमः ॥

Samhita Devanagari Nonaccented

पवस्व वाजसातमः पवित्रे धारया सुतः ।

इंद्राय सोम विष्णवे देवेभ्यो मधुमत्तमः ॥

Samhita Transcription Accented

pávasva vājasā́tamaḥ pavítre dhā́rayā sutáḥ ǀ

índrāya soma víṣṇave devébhyo mádhumattamaḥ ǁ

Samhita Transcription Nonaccented

pavasva vājasātamaḥ pavitre dhārayā sutaḥ ǀ

indrāya soma viṣṇave devebhyo madhumattamaḥ ǁ

Padapatha Devanagari Accented

पव॑स्व । वा॒ज॒ऽसात॑मः । प॒वित्रे॑ । धार॑या । सु॒तः ।

इन्द्रा॑य । सो॒म॒ । विष्ण॑वे । दे॒वेभ्यः॑ । मधु॑मत्ऽतमः ॥

Padapatha Devanagari Nonaccented

पवस्व । वाजऽसातमः । पवित्रे । धारया । सुतः ।

इन्द्राय । सोम । विष्णवे । देवेभ्यः । मधुमत्ऽतमः ॥

Padapatha Transcription Accented

pávasva ǀ vāja-sā́tamaḥ ǀ pavítre ǀ dhā́rayā ǀ sutáḥ ǀ

índrāya ǀ soma ǀ víṣṇave ǀ devébhyaḥ ǀ mádhumat-tamaḥ ǁ

Padapatha Transcription Nonaccented

pavasva ǀ vāja-sātamaḥ ǀ pavitre ǀ dhārayā ǀ sutaḥ ǀ

indrāya ǀ soma ǀ viṣṇave ǀ devebhyaḥ ǀ madhumat-tamaḥ ǁ

09.100.07   (Mandala. Sukta. Rik)

7.4.28.02    (Ashtaka. Adhyaya. Varga. Rik)

09.06.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वां रि॑हंति मा॒तरो॒ हरिं॑ प॒वित्रे॑ अ॒द्रुहः॑ ।

व॒त्सं जा॒तं न धे॒नवः॒ पव॑मान॒ विध॑र्मणि ॥

Samhita Devanagari Nonaccented

त्वां रिहंति मातरो हरिं पवित्रे अद्रुहः ।

वत्सं जातं न धेनवः पवमान विधर्मणि ॥

Samhita Transcription Accented

tvā́m rihanti mātáro hárim pavítre adrúhaḥ ǀ

vatsám jātám ná dhenávaḥ pávamāna vídharmaṇi ǁ

Samhita Transcription Nonaccented

tvām rihanti mātaro harim pavitre adruhaḥ ǀ

vatsam jātam na dhenavaḥ pavamāna vidharmaṇi ǁ

Padapatha Devanagari Accented

त्वाम् । रि॒ह॒न्ति॒ । मा॒तरः॑ । हरि॑म् । प॒वित्रे॑ । अ॒द्रुहः॑ ।

व॒त्सम् । जा॒तम् । न । धे॒नवः॑ । पव॑मान । विऽध॑र्मणि ॥

Padapatha Devanagari Nonaccented

त्वाम् । रिहन्ति । मातरः । हरिम् । पवित्रे । अद्रुहः ।

वत्सम् । जातम् । न । धेनवः । पवमान । विऽधर्मणि ॥

Padapatha Transcription Accented

tvā́m ǀ rihanti ǀ mātáraḥ ǀ hárim ǀ pavítre ǀ adrúhaḥ ǀ

vatsám ǀ jātám ǀ ná ǀ dhenávaḥ ǀ pávamāna ǀ ví-dharmaṇi ǁ

Padapatha Transcription Nonaccented

tvām ǀ rihanti ǀ mātaraḥ ǀ harim ǀ pavitre ǀ adruhaḥ ǀ

vatsam ǀ jātam ǀ na ǀ dhenavaḥ ǀ pavamāna ǀ vi-dharmaṇi ǁ

09.100.08   (Mandala. Sukta. Rik)

7.4.28.03    (Ashtaka. Adhyaya. Varga. Rik)

09.06.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑मान॒ महि॒ श्रव॑श्चि॒त्रेभि॑र्यासि र॒श्मिभिः॑ ।

शर्धं॒तमां॑सि जिघ्नसे॒ विश्वा॑नि दा॒शुषो॑ गृ॒हे ॥

Samhita Devanagari Nonaccented

पवमान महि श्रवश्चित्रेभिर्यासि रश्मिभिः ।

शर्धंतमांसि जिघ्नसे विश्वानि दाशुषो गृहे ॥

Samhita Transcription Accented

pávamāna máhi śrávaścitrébhiryāsi raśmíbhiḥ ǀ

śárdhantámāṃsi jighnase víśvāni dāśúṣo gṛhé ǁ

Samhita Transcription Nonaccented

pavamāna mahi śravaścitrebhiryāsi raśmibhiḥ ǀ

śardhantamāṃsi jighnase viśvāni dāśuṣo gṛhe ǁ

Padapatha Devanagari Accented

पव॑मान । महि॑ । श्रवः॑ । चि॒त्रेभिः॑ । या॒सि॒ । र॒श्मिऽभिः॑ ।

शर्ध॑न् । तमां॑सि । जि॒घ्न॒से॒ । विश्वा॑नि । दा॒शुषः॑ । गृ॒हे ॥

Padapatha Devanagari Nonaccented

पवमान । महि । श्रवः । चित्रेभिः । यासि । रश्मिऽभिः ।

शर्धन् । तमांसि । जिघ्नसे । विश्वानि । दाशुषः । गृहे ॥

Padapatha Transcription Accented

pávamāna ǀ máhi ǀ śrávaḥ ǀ citrébhiḥ ǀ yāsi ǀ raśmí-bhiḥ ǀ

śárdhan ǀ támāṃsi ǀ jighnase ǀ víśvāni ǀ dāśúṣaḥ ǀ gṛhé ǁ

Padapatha Transcription Nonaccented

pavamāna ǀ mahi ǀ śravaḥ ǀ citrebhiḥ ǀ yāsi ǀ raśmi-bhiḥ ǀ

śardhan ǀ tamāṃsi ǀ jighnase ǀ viśvāni ǀ dāśuṣaḥ ǀ gṛhe ǁ

09.100.09   (Mandala. Sukta. Rik)

7.4.28.04    (Ashtaka. Adhyaya. Varga. Rik)

09.06.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं द्यां च॑ महिव्रत पृथि॒वीं चाति॑ जभ्रिषे ।

प्रति॑ द्रा॒पिम॑मुंचथाः॒ पव॑मान महित्व॒ना ॥

Samhita Devanagari Nonaccented

त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे ।

प्रति द्रापिममुंचथाः पवमान महित्वना ॥

Samhita Transcription Accented

tvám dyā́m ca mahivrata pṛthivī́m cā́ti jabhriṣe ǀ

práti drāpímamuñcathāḥ pávamāna mahitvanā́ ǁ

Samhita Transcription Nonaccented

tvam dyām ca mahivrata pṛthivīm cāti jabhriṣe ǀ

prati drāpimamuñcathāḥ pavamāna mahitvanā ǁ

Padapatha Devanagari Accented

त्वम् । द्याम् । च॒ । म॒हि॒ऽव्र॒त॒ । पृ॒थि॒वीम् । च॒ । अति॑ । ज॒भ्रि॒षे॒ ।

प्रति॑ । द्रा॒पिम् । अ॒मु॒ञ्च॒थाः॒ । पव॑मान । म॒हि॒ऽत्व॒ना ॥

Padapatha Devanagari Nonaccented

त्वम् । द्याम् । च । महिऽव्रत । पृथिवीम् । च । अति । जभ्रिषे ।

प्रति । द्रापिम् । अमुञ्चथाः । पवमान । महिऽत्वना ॥

Padapatha Transcription Accented

tvám ǀ dyā́m ǀ ca ǀ mahi-vrata ǀ pṛthivī́m ǀ ca ǀ áti ǀ jabhriṣe ǀ

práti ǀ drāpím ǀ amuñcathāḥ ǀ pávamāna ǀ mahi-tvanā́ ǁ

Padapatha Transcription Nonaccented

tvam ǀ dyām ǀ ca ǀ mahi-vrata ǀ pṛthivīm ǀ ca ǀ ati ǀ jabhriṣe ǀ

prati ǀ drāpim ǀ amuñcathāḥ ǀ pavamāna ǀ mahi-tvanā ǁ