SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 101

 

1. Info

To:    soma pavamāna
From:   1-3: andhīgu śyāvāśvi;
4-6: yayāti nāhuṣa;
7-9: nahuṣa mānava;
10-12: manu sāṃvaraṇa;
13-16: prajāpati
Metres:   1st set of styles: nicṛdanuṣṭup (1, 6, 7, 9, 11-14); anuṣṭup (4, 5, 8, 15, 16); nicṛdgāyatrī (2); virāḍgāyatrī (3); pādanicṛdanuṣṭup (10)

2nd set of styles: anuṣṭubh (1, 4-16); gāyatrī (2, 3)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.101.01   (Mandala. Sukta. Rik)

7.5.01.01    (Ashtaka. Adhyaya. Varga. Rik)

09.06.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒रोजि॑ती वो॒ अंध॑सः सु॒ताय॑ मादयि॒त्नवे॑ ।

अप॒ श्वानं॑ श्नथिष्टन॒ सखा॑यो दीर्घजि॒ह्व्यं॑ ॥

Samhita Devanagari Nonaccented

पुरोजिती वो अंधसः सुताय मादयित्नवे ।

अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यं ॥

Samhita Transcription Accented

purójitī vo ándhasaḥ sutā́ya mādayitnáve ǀ

ápa śvā́nam śnathiṣṭana sákhāyo dīrghajihvyám ǁ

Samhita Transcription Nonaccented

purojitī vo andhasaḥ sutāya mādayitnave ǀ

apa śvānam śnathiṣṭana sakhāyo dīrghajihvyam ǁ

Padapatha Devanagari Accented

पु॒रःऽजि॑ती । वः॒ । अन्ध॑सः । सु॒ताय॑ । मा॒द॒यि॒त्नवे॑ ।

अप॑ । श्वान॑म् । श्न॒थि॒ष्ट॒न॒ । सखा॑यः । दी॒र्घ॒ऽजि॒ह्व्य॑म् ॥

Padapatha Devanagari Nonaccented

पुरःऽजिती । वः । अन्धसः । सुताय । मादयित्नवे ।

अप । श्वानम् । श्नथिष्टन । सखायः । दीर्घऽजिह्व्यम् ॥

Padapatha Transcription Accented

puráḥ-jitī ǀ vaḥ ǀ ándhasaḥ ǀ sutā́ya ǀ mādayitnáve ǀ

ápa ǀ śvā́nam ǀ śnathiṣṭana ǀ sákhāyaḥ ǀ dīrgha-jihvyám ǁ

Padapatha Transcription Nonaccented

puraḥ-jitī ǀ vaḥ ǀ andhasaḥ ǀ sutāya ǀ mādayitnave ǀ

apa ǀ śvānam ǀ śnathiṣṭana ǀ sakhāyaḥ ǀ dīrgha-jihvyam ǁ

09.101.02   (Mandala. Sukta. Rik)

7.5.01.02    (Ashtaka. Adhyaya. Varga. Rik)

09.06.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो धार॑या पाव॒कया॑ परिप्र॒स्यंद॑ते सु॒तः ।

इंदु॒रश्वो॒ न कृत्व्यः॑ ॥

Samhita Devanagari Nonaccented

यो धारया पावकया परिप्रस्यंदते सुतः ।

इंदुरश्वो न कृत्व्यः ॥

Samhita Transcription Accented

yó dhā́rayā pāvakáyā pariprasyándate sutáḥ ǀ

índuráśvo ná kṛ́tvyaḥ ǁ

Samhita Transcription Nonaccented

yo dhārayā pāvakayā pariprasyandate sutaḥ ǀ

induraśvo na kṛtvyaḥ ǁ

Padapatha Devanagari Accented

यः । धार॑या । पा॒व॒कया॑ । प॒रि॒ऽप्र॒स्यन्द॑ते । सु॒तः ।

इन्दुः॑ । अश्वः॑ । न । कृत्व्यः॑ ॥

Padapatha Devanagari Nonaccented

यः । धारया । पावकया । परिऽप्रस्यन्दते । सुतः ।

इन्दुः । अश्वः । न । कृत्व्यः ॥

Padapatha Transcription Accented

yáḥ ǀ dhā́rayā ǀ pāvakáyā ǀ pari-prasyándate ǀ sutáḥ ǀ

índuḥ ǀ áśvaḥ ǀ ná ǀ kṛ́tvyaḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ dhārayā ǀ pāvakayā ǀ pari-prasyandate ǀ sutaḥ ǀ

induḥ ǀ aśvaḥ ǀ na ǀ kṛtvyaḥ ǁ

09.101.03   (Mandala. Sukta. Rik)

7.5.01.03    (Ashtaka. Adhyaya. Varga. Rik)

09.06.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं दु॒रोष॑म॒भी नरः॒ सोमं॑ वि॒श्वाच्या॑ धि॒या ।

य॒ज्ञं हि॑न्वं॒त्यद्रि॑भिः ॥

Samhita Devanagari Nonaccented

तं दुरोषमभी नरः सोमं विश्वाच्या धिया ।

यज्ञं हिन्वंत्यद्रिभिः ॥

Samhita Transcription Accented

tám duróṣamabhī́ náraḥ sómam viśvā́cyā dhiyā́ ǀ

yajñám hinvantyádribhiḥ ǁ

Samhita Transcription Nonaccented

tam duroṣamabhī naraḥ somam viśvācyā dhiyā ǀ

yajñam hinvantyadribhiḥ ǁ

Padapatha Devanagari Accented

तम् । दु॒रोष॑म् । अ॒भि । नरः॑ । सोम॑म् । वि॒श्वाच्या॑ । धि॒या ।

य॒ज्ञम् । हि॒न्व॒न्ति॒ । अद्रि॑ऽभिः ॥

Padapatha Devanagari Nonaccented

तम् । दुरोषम् । अभि । नरः । सोमम् । विश्वाच्या । धिया ।

यज्ञम् । हिन्वन्ति । अद्रिऽभिः ॥

Padapatha Transcription Accented

tám ǀ duróṣam ǀ abhí ǀ náraḥ ǀ sómam ǀ viśvā́cyā ǀ dhiyā́ ǀ

yajñám ǀ hinvanti ǀ ádri-bhiḥ ǁ

Padapatha Transcription Nonaccented

tam ǀ duroṣam ǀ abhi ǀ naraḥ ǀ somam ǀ viśvācyā ǀ dhiyā ǀ

yajñam ǀ hinvanti ǀ adri-bhiḥ ǁ

09.101.04   (Mandala. Sukta. Rik)

7.5.01.04    (Ashtaka. Adhyaya. Varga. Rik)

09.06.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒तासो॒ मधु॑मत्तमाः॒ सोमा॒ इंद्रा॑य मं॒दिनः॑ ।

प॒वित्र॑वंतो अक्षरंदे॒वान्ग॑च्छंतु वो॒ मदाः॑ ॥

Samhita Devanagari Nonaccented

सुतासो मधुमत्तमाः सोमा इंद्राय मंदिनः ।

पवित्रवंतो अक्षरंदेवान्गच्छंतु वो मदाः ॥

Samhita Transcription Accented

sutā́so mádhumattamāḥ sómā índrāya mandínaḥ ǀ

pavítravanto akṣarandevā́ngacchantu vo mádāḥ ǁ

Samhita Transcription Nonaccented

sutāso madhumattamāḥ somā indrāya mandinaḥ ǀ

pavitravanto akṣarandevāngacchantu vo madāḥ ǁ

Padapatha Devanagari Accented

सु॒तासः॑ । मधु॑मत्ऽतमाः । सोमाः॑ । इन्द्रा॑य । म॒न्दिनः॑ ।

प॒वित्र॑ऽवन्तः । अ॒क्ष॒र॒न् । दे॒वान् । ग॒च्छ॒न्तु॒ । वः॒ । मदाः॑ ॥

Padapatha Devanagari Nonaccented

सुतासः । मधुमत्ऽतमाः । सोमाः । इन्द्राय । मन्दिनः ।

पवित्रऽवन्तः । अक्षरन् । देवान् । गच्छन्तु । वः । मदाः ॥

Padapatha Transcription Accented

sutā́saḥ ǀ mádhumat-tamāḥ ǀ sómāḥ ǀ índrāya ǀ mandínaḥ ǀ

pavítra-vantaḥ ǀ akṣaran ǀ devā́n ǀ gacchantu ǀ vaḥ ǀ mádāḥ ǁ

Padapatha Transcription Nonaccented

sutāsaḥ ǀ madhumat-tamāḥ ǀ somāḥ ǀ indrāya ǀ mandinaḥ ǀ

pavitra-vantaḥ ǀ akṣaran ǀ devān ǀ gacchantu ǀ vaḥ ǀ madāḥ ǁ

09.101.05   (Mandala. Sukta. Rik)

7.5.01.05    (Ashtaka. Adhyaya. Varga. Rik)

09.06.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंदु॒रिंद्रा॑य पवत॒ इति॑ दे॒वासो॑ अब्रुवन् ।

वा॒चस्पति॑र्मखस्यते॒ विश्व॒स्येशा॑न॒ ओज॑सा ॥

Samhita Devanagari Nonaccented

इंदुरिंद्राय पवत इति देवासो अब्रुवन् ।

वाचस्पतिर्मखस्यते विश्वस्येशान ओजसा ॥

Samhita Transcription Accented

índuríndrāya pavata íti devā́so abruvan ǀ

vācáspátirmakhasyate víśvasyéśāna ójasā ǁ

Samhita Transcription Nonaccented

indurindrāya pavata iti devāso abruvan ǀ

vācaspatirmakhasyate viśvasyeśāna ojasā ǁ

Padapatha Devanagari Accented

इन्दुः॑ । इन्द्रा॑य । प॒व॒ते॒ । इति॑ । दे॒वासः॑ । अ॒ब्रु॒व॒न् ।

वा॒चः । पतिः॑ । म॒ख॒स्य॒ते॒ । विश्व॑स्य । ईशा॑नः । ओज॑सा ॥

Padapatha Devanagari Nonaccented

इन्दुः । इन्द्राय । पवते । इति । देवासः । अब्रुवन् ।

वाचः । पतिः । मखस्यते । विश्वस्य । ईशानः । ओजसा ॥

Padapatha Transcription Accented

índuḥ ǀ índrāya ǀ pavate ǀ íti ǀ devā́saḥ ǀ abruvan ǀ

vācáḥ ǀ pátiḥ ǀ makhasyate ǀ víśvasya ǀ ī́śānaḥ ǀ ójasā ǁ

Padapatha Transcription Nonaccented

induḥ ǀ indrāya ǀ pavate ǀ iti ǀ devāsaḥ ǀ abruvan ǀ

vācaḥ ǀ patiḥ ǀ makhasyate ǀ viśvasya ǀ īśānaḥ ǀ ojasā ǁ

09.101.06   (Mandala. Sukta. Rik)

7.5.02.01    (Ashtaka. Adhyaya. Varga. Rik)

09.06.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒हस्र॑धारः पवते समु॒द्रो वा॑चमींख॒यः ।

सोमः॒ पती॑ रयी॒णां सखेंद्र॑स्य दि॒वेदि॑वे ॥

Samhita Devanagari Nonaccented

सहस्रधारः पवते समुद्रो वाचमींखयः ।

सोमः पती रयीणां सखेंद्रस्य दिवेदिवे ॥

Samhita Transcription Accented

sahásradhāraḥ pavate samudró vācamīṅkhayáḥ ǀ

sómaḥ pátī rayīṇā́m sákhéndrasya divédive ǁ

Samhita Transcription Nonaccented

sahasradhāraḥ pavate samudro vācamīṅkhayaḥ ǀ

somaḥ patī rayīṇām sakhendrasya divedive ǁ

Padapatha Devanagari Accented

स॒हस्र॑ऽधारः । प॒व॒ते॒ । स॒मु॒द्रः । वा॒च॒म्ऽई॒ङ्ख॒यः ।

सोमः॑ । पतिः॑ । र॒यी॒णाम् । सखा॑ । इन्द्र॑स्य । दि॒वेऽदि॑वे ॥

Padapatha Devanagari Nonaccented

सहस्रऽधारः । पवते । समुद्रः । वाचम्ऽईङ्खयः ।

सोमः । पतिः । रयीणाम् । सखा । इन्द्रस्य । दिवेऽदिवे ॥

Padapatha Transcription Accented

sahásra-dhāraḥ ǀ pavate ǀ samudráḥ ǀ vācam-īṅkhayáḥ ǀ

sómaḥ ǀ pátiḥ ǀ rayīṇā́m ǀ sákhā ǀ índrasya ǀ divé-dive ǁ

Padapatha Transcription Nonaccented

sahasra-dhāraḥ ǀ pavate ǀ samudraḥ ǀ vācam-īṅkhayaḥ ǀ

somaḥ ǀ patiḥ ǀ rayīṇām ǀ sakhā ǀ indrasya ǀ dive-dive ǁ

09.101.07   (Mandala. Sukta. Rik)

7.5.02.02    (Ashtaka. Adhyaya. Varga. Rik)

09.06.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं पू॒षा र॒यिर्भगः॒ सोमः॑ पुना॒नो अ॑र्षति ।

पति॒र्विश्व॑स्य॒ भूम॑नो॒ व्य॑ख्य॒द्रोद॑सी उ॒भे ॥

Samhita Devanagari Nonaccented

अयं पूषा रयिर्भगः सोमः पुनानो अर्षति ।

पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे ॥

Samhita Transcription Accented

ayám pūṣā́ rayírbhágaḥ sómaḥ punānó arṣati ǀ

pátirvíśvasya bhū́mano vyákhyadródasī ubhé ǁ

Samhita Transcription Nonaccented

ayam pūṣā rayirbhagaḥ somaḥ punāno arṣati ǀ

patirviśvasya bhūmano vyakhyadrodasī ubhe ǁ

Padapatha Devanagari Accented

अ॒यम् । पू॒षा । र॒यिः । भगः॑ । सोमः॑ । पु॒ना॒नः । अ॒र्ष॒ति॒ ।

पतिः॑ । विश्व॑स्य । भूम॑नः । वि । अ॒ख्य॒त् । रोद॑सी॒ इति॑ । उ॒भे इति॑ ॥

Padapatha Devanagari Nonaccented

अयम् । पूषा । रयिः । भगः । सोमः । पुनानः । अर्षति ।

पतिः । विश्वस्य । भूमनः । वि । अख्यत् । रोदसी इति । उभे इति ॥

Padapatha Transcription Accented

ayám ǀ pūṣā́ ǀ rayíḥ ǀ bhágaḥ ǀ sómaḥ ǀ punānáḥ ǀ arṣati ǀ

pátiḥ ǀ víśvasya ǀ bhū́manaḥ ǀ ví ǀ akhyat ǀ ródasī íti ǀ ubhé íti ǁ

Padapatha Transcription Nonaccented

ayam ǀ pūṣā ǀ rayiḥ ǀ bhagaḥ ǀ somaḥ ǀ punānaḥ ǀ arṣati ǀ

patiḥ ǀ viśvasya ǀ bhūmanaḥ ǀ vi ǀ akhyat ǀ rodasī iti ǀ ubhe iti ǁ

09.101.08   (Mandala. Sukta. Rik)

7.5.02.03    (Ashtaka. Adhyaya. Varga. Rik)

09.06.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

समु॑ प्रि॒या अ॑नूषत॒ गावो॒ मदा॑य॒ घृष्व॑यः ।

सोमा॑सः कृण्वते प॒थः पव॑मानास॒ इंद॑वः ॥

Samhita Devanagari Nonaccented

समु प्रिया अनूषत गावो मदाय घृष्वयः ।

सोमासः कृण्वते पथः पवमानास इंदवः ॥

Samhita Transcription Accented

sámu priyā́ anūṣata gā́vo mádāya ghṛ́ṣvayaḥ ǀ

sómāsaḥ kṛṇvate patháḥ pávamānāsa índavaḥ ǁ

Samhita Transcription Nonaccented

samu priyā anūṣata gāvo madāya ghṛṣvayaḥ ǀ

somāsaḥ kṛṇvate pathaḥ pavamānāsa indavaḥ ǁ

Padapatha Devanagari Accented

सम् । ऊं॒ इति॑ । प्रि॒याः । अ॒नू॒ष॒त॒ । गावः॑ । मदा॑य । घृष्व॑यः ।

सोमा॑सः । कृ॒ण्व॒ते॒ । प॒थः । पव॑मानासः । इन्द॑वः ॥

Padapatha Devanagari Nonaccented

सम् । ऊं इति । प्रियाः । अनूषत । गावः । मदाय । घृष्वयः ।

सोमासः । कृण्वते । पथः । पवमानासः । इन्दवः ॥

Padapatha Transcription Accented

sám ǀ ūṃ íti ǀ priyā́ḥ ǀ anūṣata ǀ gā́vaḥ ǀ mádāya ǀ ghṛ́ṣvayaḥ ǀ

sómāsaḥ ǀ kṛṇvate ǀ patháḥ ǀ pávamānāsaḥ ǀ índavaḥ ǁ

Padapatha Transcription Nonaccented

sam ǀ ūṃ iti ǀ priyāḥ ǀ anūṣata ǀ gāvaḥ ǀ madāya ǀ ghṛṣvayaḥ ǀ

somāsaḥ ǀ kṛṇvate ǀ pathaḥ ǀ pavamānāsaḥ ǀ indavaḥ ǁ

09.101.09   (Mandala. Sukta. Rik)

7.5.02.04    (Ashtaka. Adhyaya. Varga. Rik)

09.06.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य ओजि॑ष्ठ॒स्तमा भ॑र॒ पव॑मान श्र॒वाय्यं॑ ।

यः पंच॑ चर्ष॒णीर॒भि र॒यिं येन॒ वना॑महै ॥

Samhita Devanagari Nonaccented

य ओजिष्ठस्तमा भर पवमान श्रवाय्यं ।

यः पंच चर्षणीरभि रयिं येन वनामहै ॥

Samhita Transcription Accented

yá ójiṣṭhastámā́ bhara pávamāna śravā́yyam ǀ

yáḥ páñca carṣaṇī́rabhí rayím yéna vánāmahai ǁ

Samhita Transcription Nonaccented

ya ojiṣṭhastamā bhara pavamāna śravāyyam ǀ

yaḥ pañca carṣaṇīrabhi rayim yena vanāmahai ǁ

Padapatha Devanagari Accented

यः । ओजि॑ष्ठः । तम् । आ । भ॒र॒ । पव॑मान । श्र॒वाय्य॑म् ।

यः । पञ्च॑ । च॒र्ष॒णीः । अ॒भि । र॒यिम् । येन॑ । वना॑महै ॥

Padapatha Devanagari Nonaccented

यः । ओजिष्ठः । तम् । आ । भर । पवमान । श्रवाय्यम् ।

यः । पञ्च । चर्षणीः । अभि । रयिम् । येन । वनामहै ॥

Padapatha Transcription Accented

yáḥ ǀ ójiṣṭhaḥ ǀ tám ǀ ā́ ǀ bhara ǀ pávamāna ǀ śravā́yyam ǀ

yáḥ ǀ páñca ǀ carṣaṇī́ḥ ǀ abhí ǀ rayím ǀ yéna ǀ vánāmahai ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ ojiṣṭhaḥ ǀ tam ǀ ā ǀ bhara ǀ pavamāna ǀ śravāyyam ǀ

yaḥ ǀ pañca ǀ carṣaṇīḥ ǀ abhi ǀ rayim ǀ yena ǀ vanāmahai ǁ

09.101.10   (Mandala. Sukta. Rik)

7.5.02.05    (Ashtaka. Adhyaya. Varga. Rik)

09.06.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोमाः॑ पवंत॒ इंद॑वो॒ऽस्मभ्यं॑ गातु॒वित्त॑माः ।

मि॒त्राः सु॑वा॒ना अ॑रे॒पसः॑ स्वा॒ध्यः॑ स्व॒र्विदः॑ ॥

Samhita Devanagari Nonaccented

सोमाः पवंत इंदवोऽस्मभ्यं गातुवित्तमाः ।

मित्राः सुवाना अरेपसः स्वाध्यः स्वर्विदः ॥

Samhita Transcription Accented

sómāḥ pavanta índavo’smábhyam gātuvíttamāḥ ǀ

mitrā́ḥ suvānā́ arepásaḥ svādhyáḥ svarvídaḥ ǁ

Samhita Transcription Nonaccented

somāḥ pavanta indavo’smabhyam gātuvittamāḥ ǀ

mitrāḥ suvānā arepasaḥ svādhyaḥ svarvidaḥ ǁ

Padapatha Devanagari Accented

सोमाः॑ । प॒व॒न्ते॒ । इन्द॑वः । अ॒स्मभ्य॑म् । गा॒तु॒वित्ऽत॑माः ।

मि॒त्राः । सु॒वा॒नाः । अ॒रे॒पसः॑ । सु॒ऽआ॒ध्यः॑ । स्वः॒ऽविदः॑ ॥

Padapatha Devanagari Nonaccented

सोमाः । पवन्ते । इन्दवः । अस्मभ्यम् । गातुवित्ऽतमाः ।

मित्राः । सुवानाः । अरेपसः । सुऽआध्यः । स्वःऽविदः ॥

Padapatha Transcription Accented

sómāḥ ǀ pavante ǀ índavaḥ ǀ asmábhyam ǀ gātuvít-tamāḥ ǀ

mitrā́ḥ ǀ suvānā́ḥ ǀ arepásaḥ ǀ su-ādhyáḥ ǀ svaḥ-vídaḥ ǁ

Padapatha Transcription Nonaccented

somāḥ ǀ pavante ǀ indavaḥ ǀ asmabhyam ǀ gātuvit-tamāḥ ǀ

mitrāḥ ǀ suvānāḥ ǀ arepasaḥ ǀ su-ādhyaḥ ǀ svaḥ-vidaḥ ǁ

09.101.11   (Mandala. Sukta. Rik)

7.5.03.01    (Ashtaka. Adhyaya. Varga. Rik)

09.06.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒ष्वा॒णासो॒ व्यद्रि॑भि॒श्चिता॑ना॒ गोरधि॑ त्व॒चि ।

इष॑म॒स्मभ्य॑म॒भितः॒ सम॑स्वरन्वसु॒विदः॑ ॥

Samhita Devanagari Nonaccented

सुष्वाणासो व्यद्रिभिश्चिताना गोरधि त्वचि ।

इषमस्मभ्यमभितः समस्वरन्वसुविदः ॥

Samhita Transcription Accented

suṣvāṇā́so vyádribhiścítānā górádhi tvací ǀ

íṣamasmábhyamabhítaḥ sámasvaranvasuvídaḥ ǁ

Samhita Transcription Nonaccented

suṣvāṇāso vyadribhiścitānā goradhi tvaci ǀ

iṣamasmabhyamabhitaḥ samasvaranvasuvidaḥ ǁ

Padapatha Devanagari Accented

सु॒स्वा॒नासः॑ । वि । अद्रि॑ऽभिः । चिता॑नाः । गोः । अधि॑ । त्व॒चि ।

इष॑म् । अ॒स्मभ्य॑म् । अ॒भितः॑ । सम् । अ॒स्व॒र॒न् । व॒सु॒ऽविदः॑ ॥

Padapatha Devanagari Nonaccented

सुस्वानासः । वि । अद्रिऽभिः । चितानाः । गोः । अधि । त्वचि ।

इषम् । अस्मभ्यम् । अभितः । सम् । अस्वरन् । वसुऽविदः ॥

Padapatha Transcription Accented

susvānā́saḥ ǀ ví ǀ ádri-bhiḥ ǀ cítānāḥ ǀ góḥ ǀ ádhi ǀ tvací ǀ

íṣam ǀ asmábhyam ǀ abhítaḥ ǀ sám ǀ asvaran ǀ vasu-vídaḥ ǁ

Padapatha Transcription Nonaccented

susvānāsaḥ ǀ vi ǀ adri-bhiḥ ǀ citānāḥ ǀ goḥ ǀ adhi ǀ tvaci ǀ

iṣam ǀ asmabhyam ǀ abhitaḥ ǀ sam ǀ asvaran ǀ vasu-vidaḥ ǁ

09.101.12   (Mandala. Sukta. Rik)

7.5.03.02    (Ashtaka. Adhyaya. Varga. Rik)

09.06.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ते पू॒ता वि॑प॒श्चितः॒ सोमा॑सो॒ दध्या॑शिरः ।

सूर्या॑सो॒ न द॑र्श॒तासो॑ जिग॒त्नवो॑ ध्रु॒वा घृ॒ते ॥

Samhita Devanagari Nonaccented

एते पूता विपश्चितः सोमासो दध्याशिरः ।

सूर्यासो न दर्शतासो जिगत्नवो ध्रुवा घृते ॥

Samhita Transcription Accented

eté pūtā́ vipaścítaḥ sómāso dádhyāśiraḥ ǀ

sū́ryāso ná darśatā́so jigatnávo dhruvā́ ghṛté ǁ

Samhita Transcription Nonaccented

ete pūtā vipaścitaḥ somāso dadhyāśiraḥ ǀ

sūryāso na darśatāso jigatnavo dhruvā ghṛte ǁ

Padapatha Devanagari Accented

ए॒ते । पू॒ताः । वि॒पः॒ऽचितः॑ । सोमा॑सः । दधि॑ऽआशिरः ।

सूर्या॑सः । न । द॒र्श॒तासः॑ । जि॒ग॒त्नवः॑ । ध्रु॒वाः । घृ॒ते ॥

Padapatha Devanagari Nonaccented

एते । पूताः । विपःऽचितः । सोमासः । दधिऽआशिरः ।

सूर्यासः । न । दर्शतासः । जिगत्नवः । ध्रुवाः । घृते ॥

Padapatha Transcription Accented

eté ǀ pūtā́ḥ ǀ vipaḥ-cítaḥ ǀ sómāsaḥ ǀ dádhi-āśiraḥ ǀ

sū́ryāsaḥ ǀ ná ǀ darśatā́saḥ ǀ jigatnávaḥ ǀ dhruvā́ḥ ǀ ghṛté ǁ

Padapatha Transcription Nonaccented

ete ǀ pūtāḥ ǀ vipaḥ-citaḥ ǀ somāsaḥ ǀ dadhi-āśiraḥ ǀ

sūryāsaḥ ǀ na ǀ darśatāsaḥ ǀ jigatnavaḥ ǀ dhruvāḥ ǀ ghṛte ǁ

09.101.13   (Mandala. Sukta. Rik)

7.5.03.03    (Ashtaka. Adhyaya. Varga. Rik)

09.06.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र सु॑न्वा॒नस्यांध॑सो॒ मर्तो॒ न वृ॑त॒ तद्वचः॑ ।

अप॒ श्वान॑मरा॒धसं॑ ह॒ता म॒खं न भृग॑वः ॥

Samhita Devanagari Nonaccented

प्र सुन्वानस्यांधसो मर्तो न वृत तद्वचः ।

अप श्वानमराधसं हता मखं न भृगवः ॥

Samhita Transcription Accented

prá sunvānásyā́ndhaso márto ná vṛta tádvácaḥ ǀ

ápa śvā́namarādhásam hatā́ makhám ná bhṛ́gavaḥ ǁ

Samhita Transcription Nonaccented

pra sunvānasyāndhaso marto na vṛta tadvacaḥ ǀ

apa śvānamarādhasam hatā makham na bhṛgavaḥ ǁ

Padapatha Devanagari Accented

प्र । सु॒न्वा॒नस्य॑ । अन्ध॑सः । मर्तः॑ । न । वृ॒त॒ । तत् । वचः॑ ।

अप॑ । श्वान॑म् । अ॒रा॒धस॑म् । ह॒त । म॒खम् । न । भृग॑वः ॥

Padapatha Devanagari Nonaccented

प्र । सुन्वानस्य । अन्धसः । मर्तः । न । वृत । तत् । वचः ।

अप । श्वानम् । अराधसम् । हत । मखम् । न । भृगवः ॥

Padapatha Transcription Accented

prá ǀ sunvānásya ǀ ándhasaḥ ǀ mártaḥ ǀ ná ǀ vṛta ǀ tát ǀ vácaḥ ǀ

ápa ǀ śvā́nam ǀ arādhásam ǀ hatá ǀ makhám ǀ ná ǀ bhṛ́gavaḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ sunvānasya ǀ andhasaḥ ǀ martaḥ ǀ na ǀ vṛta ǀ tat ǀ vacaḥ ǀ

apa ǀ śvānam ǀ arādhasam ǀ hata ǀ makham ǀ na ǀ bhṛgavaḥ ǁ

09.101.14   (Mandala. Sukta. Rik)

7.5.03.04    (Ashtaka. Adhyaya. Varga. Rik)

09.06.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ जा॒मिरत्के॑ अव्यत भु॒जे न पु॒त्र ओ॒ण्योः॑ ।

सर॑ज्जा॒रो न योष॑णां व॒रो न योनि॑मा॒सदं॑ ॥

Samhita Devanagari Nonaccented

आ जामिरत्के अव्यत भुजे न पुत्र ओण्योः ।

सरज्जारो न योषणां वरो न योनिमासदं ॥

Samhita Transcription Accented

ā́ jāmírátke avyata bhujé ná putrá oṇyóḥ ǀ

sárajjāró ná yóṣaṇām varó ná yónimāsádam ǁ

Samhita Transcription Nonaccented

ā jāmiratke avyata bhuje na putra oṇyoḥ ǀ

sarajjāro na yoṣaṇām varo na yonimāsadam ǁ

Padapatha Devanagari Accented

आ । जा॒मिः । अत्के॑ । अ॒व्य॒त॒ । भु॒जे । न । पु॒त्रः । ओ॒ण्योः॑ ।

सर॑त् । जा॒रः । न । योष॑णाम् । व॒रः । न । योनि॑म् । आ॒ऽसद॑म् ॥

Padapatha Devanagari Nonaccented

आ । जामिः । अत्के । अव्यत । भुजे । न । पुत्रः । ओण्योः ।

सरत् । जारः । न । योषणाम् । वरः । न । योनिम् । आऽसदम् ॥

Padapatha Transcription Accented

ā́ ǀ jāmíḥ ǀ átke ǀ avyata ǀ bhujé ǀ ná ǀ putráḥ ǀ oṇyóḥ ǀ

sárat ǀ jāráḥ ǀ ná ǀ yóṣaṇām ǀ varáḥ ǀ ná ǀ yónim ǀ ā-sádam ǁ

Padapatha Transcription Nonaccented

ā ǀ jāmiḥ ǀ atke ǀ avyata ǀ bhuje ǀ na ǀ putraḥ ǀ oṇyoḥ ǀ

sarat ǀ jāraḥ ǀ na ǀ yoṣaṇām ǀ varaḥ ǀ na ǀ yonim ǀ ā-sadam ǁ

09.101.15   (Mandala. Sukta. Rik)

7.5.03.05    (Ashtaka. Adhyaya. Varga. Rik)

09.06.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स वी॒रो द॑क्ष॒साध॑नो॒ वि यस्त॒स्तंभ॒ रोद॑सी ।

हरिः॑ प॒वित्रे॑ अव्यत वे॒धा न योनि॑मा॒सदं॑ ॥

Samhita Devanagari Nonaccented

स वीरो दक्षसाधनो वि यस्तस्तंभ रोदसी ।

हरिः पवित्रे अव्यत वेधा न योनिमासदं ॥

Samhita Transcription Accented

sá vīró dakṣasā́dhano ví yástastámbha ródasī ǀ

háriḥ pavítre avyata vedhā́ ná yónimāsádam ǁ

Samhita Transcription Nonaccented

sa vīro dakṣasādhano vi yastastambha rodasī ǀ

hariḥ pavitre avyata vedhā na yonimāsadam ǁ

Padapatha Devanagari Accented

सः । वी॒रः । द॒क्ष॒ऽसाध॑नः । वि । यः । त॒स्तम्भ॑ । रोद॑सी॒ इति॑ ।

हरिः॑ । प॒वित्रे॑ । अ॒व्य॒त॒ । वे॒धाः । न । योनि॑म् । आ॒ऽसद॑म् ॥

Padapatha Devanagari Nonaccented

सः । वीरः । दक्षऽसाधनः । वि । यः । तस्तम्भ । रोदसी इति ।

हरिः । पवित्रे । अव्यत । वेधाः । न । योनिम् । आऽसदम् ॥

Padapatha Transcription Accented

sáḥ ǀ vīráḥ ǀ dakṣa-sā́dhanaḥ ǀ ví ǀ yáḥ ǀ tastámbha ǀ ródasī íti ǀ

háriḥ ǀ pavítre ǀ avyata ǀ vedhā́ḥ ǀ ná ǀ yónim ǀ ā-sádam ǁ

Padapatha Transcription Nonaccented

saḥ ǀ vīraḥ ǀ dakṣa-sādhanaḥ ǀ vi ǀ yaḥ ǀ tastambha ǀ rodasī iti ǀ

hariḥ ǀ pavitre ǀ avyata ǀ vedhāḥ ǀ na ǀ yonim ǀ ā-sadam ǁ

09.101.16   (Mandala. Sukta. Rik)

7.5.03.06    (Ashtaka. Adhyaya. Varga. Rik)

09.06.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अव्यो॒ वारे॑भिः पवते॒ सोमो॒ गव्ये॒ अधि॑ त्व॒चि ।

कनि॑क्रद॒द्वृषा॒ हरि॒रिंद्र॑स्या॒भ्ये॑ति निष्कृ॒तं ॥

Samhita Devanagari Nonaccented

अव्यो वारेभिः पवते सोमो गव्ये अधि त्वचि ।

कनिक्रदद्वृषा हरिरिंद्रस्याभ्येति निष्कृतं ॥

Samhita Transcription Accented

ávyo vā́rebhiḥ pavate sómo gávye ádhi tvací ǀ

kánikradadvṛ́ṣā háriríndrasyābhyeti niṣkṛtám ǁ

Samhita Transcription Nonaccented

avyo vārebhiḥ pavate somo gavye adhi tvaci ǀ

kanikradadvṛṣā haririndrasyābhyeti niṣkṛtam ǁ

Padapatha Devanagari Accented

अव्यः॑ । वारे॑भिः । प॒व॒ते॒ । सोमः॑ । गव्ये॑ । अधि॑ । त्व॒चि ।

कनि॑क्रदत् । वृषा॑ । हरिः । इन्द्र॑स्य । अ॒भि । ए॒ति॒ । निः॒ऽकृ॒तम् ॥

Padapatha Devanagari Nonaccented

अव्यः । वारेभिः । पवते । सोमः । गव्ये । अधि । त्वचि ।

कनिक्रदत् । वृषा । हरिः । इन्द्रस्य । अभि । एति । निःऽकृतम् ॥

Padapatha Transcription Accented

ávyaḥ ǀ vā́rebhiḥ ǀ pavate ǀ sómaḥ ǀ gávye ǀ ádhi ǀ tvací ǀ

kánikradat ǀ vṛ́ṣā ǀ háríḥ ǀ índrasya ǀ abhí ǀ eti ǀ niḥ-kṛtám ǁ

Padapatha Transcription Nonaccented

avyaḥ ǀ vārebhiḥ ǀ pavate ǀ somaḥ ǀ gavye ǀ adhi ǀ tvaci ǀ

kanikradat ǀ vṛṣā ǀ hariḥ ǀ indrasya ǀ abhi ǀ eti ǀ niḥ-kṛtam ǁ