SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 106

 

1. Info

To:    soma pavamāna
From:   1-3, 10-14: agni cakṣuṣa;
4-6: cakṣus mānava;
7-9: manu āpsava
Metres:   1st set of styles: nicṛduṣṇik (1, 3, 4, 8, 10, 14); uṣṇik (2, 5-7, 11, 12); virāḍuṣnik (9, 13)

2nd set of styles: uṣṇih
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.106.01   (Mandala. Sukta. Rik)

7.5.09.01    (Ashtaka. Adhyaya. Varga. Rik)

09.07.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॒मच्छ॑ सु॒ता इ॒मे वृष॑णं यंतु॒ हर॑यः ।

श्रु॒ष्टी जा॒तास॒ इंद॑वः स्व॒र्विदः॑ ॥

Samhita Devanagari Nonaccented

इंद्रमच्छ सुता इमे वृषणं यंतु हरयः ।

श्रुष्टी जातास इंदवः स्वर्विदः ॥

Samhita Transcription Accented

índramáccha sutā́ imé vṛ́ṣaṇam yantu hárayaḥ ǀ

śruṣṭī́ jātā́sa índavaḥ svarvídaḥ ǁ

Samhita Transcription Nonaccented

indramaccha sutā ime vṛṣaṇam yantu harayaḥ ǀ

śruṣṭī jātāsa indavaḥ svarvidaḥ ǁ

Padapatha Devanagari Accented

इन्द्र॑म् । अच्छ॑ । सु॒ताः । इ॒मे । वृष॑णम् । य॒न्तु॒ । हर॑यः ।

श्रु॒ष्टी । जा॒तासः॑ । इन्द॑वः । स्वः॒ऽविदः॑ ॥

Padapatha Devanagari Nonaccented

इन्द्रम् । अच्छ । सुताः । इमे । वृषणम् । यन्तु । हरयः ।

श्रुष्टी । जातासः । इन्दवः । स्वःऽविदः ॥

Padapatha Transcription Accented

índram ǀ áccha ǀ sutā́ḥ ǀ imé ǀ vṛ́ṣaṇam ǀ yantu ǀ hárayaḥ ǀ

śruṣṭī́ ǀ jātā́saḥ ǀ índavaḥ ǀ svaḥ-vídaḥ ǁ

Padapatha Transcription Nonaccented

indram ǀ accha ǀ sutāḥ ǀ ime ǀ vṛṣaṇam ǀ yantu ǀ harayaḥ ǀ

śruṣṭī ǀ jātāsaḥ ǀ indavaḥ ǀ svaḥ-vidaḥ ǁ

09.106.02   (Mandala. Sukta. Rik)

7.5.09.02    (Ashtaka. Adhyaya. Varga. Rik)

09.07.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं भरा॑य सान॒सिरिंद्रा॑य पवते सु॒तः ।

सोमो॒ जैत्र॑स्य चेतति॒ यथा॑ वि॒दे ॥

Samhita Devanagari Nonaccented

अयं भराय सानसिरिंद्राय पवते सुतः ।

सोमो जैत्रस्य चेतति यथा विदे ॥

Samhita Transcription Accented

ayám bhárāya sānasíríndrāya pavate sutáḥ ǀ

sómo jáitrasya cetati yáthā vidé ǁ

Samhita Transcription Nonaccented

ayam bharāya sānasirindrāya pavate sutaḥ ǀ

somo jaitrasya cetati yathā vide ǁ

Padapatha Devanagari Accented

अ॒यम् । भरा॑य । सा॒न॒सिः । इन्द्रा॑य । प॒व॒ते॒ । सु॒तः ।

सोमः॑ । जैत्र॑स्य । चे॒त॒ति॒ । यथा॑ । वि॒दे ॥

Padapatha Devanagari Nonaccented

अयम् । भराय । सानसिः । इन्द्राय । पवते । सुतः ।

सोमः । जैत्रस्य । चेतति । यथा । विदे ॥

Padapatha Transcription Accented

ayám ǀ bhárāya ǀ sānasíḥ ǀ índrāya ǀ pavate ǀ sutáḥ ǀ

sómaḥ ǀ jáitrasya ǀ cetati ǀ yáthā ǀ vidé ǁ

Padapatha Transcription Nonaccented

ayam ǀ bharāya ǀ sānasiḥ ǀ indrāya ǀ pavate ǀ sutaḥ ǀ

somaḥ ǀ jaitrasya ǀ cetati ǀ yathā ǀ vide ǁ

09.106.03   (Mandala. Sukta. Rik)

7.5.09.03    (Ashtaka. Adhyaya. Varga. Rik)

09.07.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्येदिंद्रो॒ मदे॒ष्वा ग्रा॒भं गृ॑भ्णीत सान॒सिं ।

वज्रं॑ च॒ वृष॑णं भर॒त्सम॑प्सु॒जित् ॥

Samhita Devanagari Nonaccented

अस्येदिंद्रो मदेष्वा ग्राभं गृभ्णीत सानसिं ।

वज्रं च वृषणं भरत्समप्सुजित् ॥

Samhita Transcription Accented

asyédíndro mádeṣvā́ grābhám gṛbhṇīta sānasím ǀ

vájram ca vṛ́ṣaṇam bharatsámapsujít ǁ

Samhita Transcription Nonaccented

asyedindro madeṣvā grābham gṛbhṇīta sānasim ǀ

vajram ca vṛṣaṇam bharatsamapsujit ǁ

Padapatha Devanagari Accented

अ॒स्य । इत् । इन्द्रः॑ । मदे॑षु । आ । ग्रा॒भम् । गृ॒भ्णी॒त॒ । सा॒न॒सिम् ।

वज्र॑म् । च॒ । वृष॑णम् । भ॒र॒त् । सम् । अ॒प्सु॒ऽजित् ॥

Padapatha Devanagari Nonaccented

अस्य । इत् । इन्द्रः । मदेषु । आ । ग्राभम् । गृभ्णीत । सानसिम् ।

वज्रम् । च । वृषणम् । भरत् । सम् । अप्सुऽजित् ॥

Padapatha Transcription Accented

asyá ǀ ít ǀ índraḥ ǀ mádeṣu ǀ ā́ ǀ grābhám ǀ gṛbhṇīta ǀ sānasím ǀ

vájram ǀ ca ǀ vṛ́ṣaṇam ǀ bharat ǀ sám ǀ apsu-jít ǁ

Padapatha Transcription Nonaccented

asya ǀ it ǀ indraḥ ǀ madeṣu ǀ ā ǀ grābham ǀ gṛbhṇīta ǀ sānasim ǀ

vajram ǀ ca ǀ vṛṣaṇam ǀ bharat ǀ sam ǀ apsu-jit ǁ

09.106.04   (Mandala. Sukta. Rik)

7.5.09.04    (Ashtaka. Adhyaya. Varga. Rik)

09.07.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र ध॑न्वा सोम॒ जागृ॑वि॒रिंद्रा॑येंदो॒ परि॑ स्रव ।

द्यु॒मंतं॒ शुष्म॒मा भ॑रा स्व॒र्विदं॑ ॥

Samhita Devanagari Nonaccented

प्र धन्वा सोम जागृविरिंद्रायेंदो परि स्रव ।

द्युमंतं शुष्ममा भरा स्वर्विदं ॥

Samhita Transcription Accented

prá dhanvā soma jā́gṛviríndrāyendo pári srava ǀ

dyumántam śúṣmamā́ bharā svarvídam ǁ

Samhita Transcription Nonaccented

pra dhanvā soma jāgṛvirindrāyendo pari srava ǀ

dyumantam śuṣmamā bharā svarvidam ǁ

Padapatha Devanagari Accented

प्र । ध॒न्व॒ । सो॒म॒ । जागृ॑विः । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ।

द्यु॒ऽमन्त॑म् । शुष्म॑म् । आ । भ॒र॒ । स्वः॒ऽविद॑म् ॥

Padapatha Devanagari Nonaccented

प्र । धन्व । सोम । जागृविः । इन्द्राय । इन्दो इति । परि । स्रव ।

द्युऽमन्तम् । शुष्मम् । आ । भर । स्वःऽविदम् ॥

Padapatha Transcription Accented

prá ǀ dhanva ǀ soma ǀ jā́gṛviḥ ǀ índrāya ǀ indo íti ǀ pári ǀ srava ǀ

dyu-mántam ǀ śúṣmam ǀ ā́ ǀ bhara ǀ svaḥ-vídam ǁ

Padapatha Transcription Nonaccented

pra ǀ dhanva ǀ soma ǀ jāgṛviḥ ǀ indrāya ǀ indo iti ǀ pari ǀ srava ǀ

dyu-mantam ǀ śuṣmam ǀ ā ǀ bhara ǀ svaḥ-vidam ǁ

09.106.05   (Mandala. Sukta. Rik)

7.5.09.05    (Ashtaka. Adhyaya. Varga. Rik)

09.07.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑य॒ वृष॑णं॒ मदं॒ पव॑स्व वि॒श्वद॑र्शतः ।

स॒हस्र॑यामा पथि॒कृद्वि॑चक्ष॒णः ॥

Samhita Devanagari Nonaccented

इंद्राय वृषणं मदं पवस्व विश्वदर्शतः ।

सहस्रयामा पथिकृद्विचक्षणः ॥

Samhita Transcription Accented

índrāya vṛ́ṣaṇam mádam pávasva viśvádarśataḥ ǀ

sahásrayāmā pathikṛ́dvicakṣaṇáḥ ǁ

Samhita Transcription Nonaccented

indrāya vṛṣaṇam madam pavasva viśvadarśataḥ ǀ

sahasrayāmā pathikṛdvicakṣaṇaḥ ǁ

Padapatha Devanagari Accented

इन्द्रा॑य । वृष॑णम् । मद॑म् । पव॑स्व । वि॒श्वऽद॑र्शतः ।

स॒हस्र॑ऽयामा । प॒थि॒ऽकृत् । वि॒ऽच॒क्ष॒णः ॥

Padapatha Devanagari Nonaccented

इन्द्राय । वृषणम् । मदम् । पवस्व । विश्वऽदर्शतः ।

सहस्रऽयामा । पथिऽकृत् । विऽचक्षणः ॥

Padapatha Transcription Accented

índrāya ǀ vṛ́ṣaṇam ǀ mádam ǀ pávasva ǀ viśvá-darśataḥ ǀ

sahásra-yāmā ǀ pathi-kṛ́t ǀ vi-cakṣaṇáḥ ǁ

Padapatha Transcription Nonaccented

indrāya ǀ vṛṣaṇam ǀ madam ǀ pavasva ǀ viśva-darśataḥ ǀ

sahasra-yāmā ǀ pathi-kṛt ǀ vi-cakṣaṇaḥ ǁ

09.106.06   (Mandala. Sukta. Rik)

7.5.10.01    (Ashtaka. Adhyaya. Varga. Rik)

09.07.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मभ्यं॑ गातु॒वित्त॑मो दे॒वेभ्यो॒ मधु॑मत्तमः ।

स॒हस्रं॑ याहि प॒थिभिः॒ कनि॑क्रदत् ॥

Samhita Devanagari Nonaccented

अस्मभ्यं गातुवित्तमो देवेभ्यो मधुमत्तमः ।

सहस्रं याहि पथिभिः कनिक्रदत् ॥

Samhita Transcription Accented

asmábhyam gātuvíttamo devébhyo mádhumattamaḥ ǀ

sahásram yāhi pathíbhiḥ kánikradat ǁ

Samhita Transcription Nonaccented

asmabhyam gātuvittamo devebhyo madhumattamaḥ ǀ

sahasram yāhi pathibhiḥ kanikradat ǁ

Padapatha Devanagari Accented

अ॒स्मभ्य॑म् । गा॒तु॒वित्ऽत॑मः । दे॒वेभ्यः॑ । मधु॑मत्ऽतमः ।

स॒हस्र॑म् । या॒हि॒ । प॒थिऽभिः॑ । कनि॑क्रदत् ॥

Padapatha Devanagari Nonaccented

अस्मभ्यम् । गातुवित्ऽतमः । देवेभ्यः । मधुमत्ऽतमः ।

सहस्रम् । याहि । पथिऽभिः । कनिक्रदत् ॥

Padapatha Transcription Accented

asmábhyam ǀ gātuvít-tamaḥ ǀ devébhyaḥ ǀ mádhumat-tamaḥ ǀ

sahásram ǀ yāhi ǀ pathí-bhiḥ ǀ kánikradat ǁ

Padapatha Transcription Nonaccented

asmabhyam ǀ gātuvit-tamaḥ ǀ devebhyaḥ ǀ madhumat-tamaḥ ǀ

sahasram ǀ yāhi ǀ pathi-bhiḥ ǀ kanikradat ǁ

09.106.07   (Mandala. Sukta. Rik)

7.5.10.02    (Ashtaka. Adhyaya. Varga. Rik)

09.07.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑स्व दे॒ववी॑तय॒ इंदो॒ धारा॑भि॒रोज॑सा ।

आ क॒लशं॒ मधु॑मान्त्सोम नः सदः ॥

Samhita Devanagari Nonaccented

पवस्व देववीतय इंदो धाराभिरोजसा ।

आ कलशं मधुमान्त्सोम नः सदः ॥

Samhita Transcription Accented

pávasva devávītaya índo dhā́rābhirójasā ǀ

ā́ kaláśam mádhumāntsoma naḥ sadaḥ ǁ

Samhita Transcription Nonaccented

pavasva devavītaya indo dhārābhirojasā ǀ

ā kalaśam madhumāntsoma naḥ sadaḥ ǁ

Padapatha Devanagari Accented

पव॑स्व । दे॒वऽवी॑तये । इन्दो॒ इति॑ । धारा॑भिः । ओज॑सा ।

आ । क॒लश॑म् । मधु॑ऽमान् । सो॒म॒ । नः॒ । स॒दः॒ ॥

Padapatha Devanagari Nonaccented

पवस्व । देवऽवीतये । इन्दो इति । धाराभिः । ओजसा ।

आ । कलशम् । मधुऽमान् । सोम । नः । सदः ॥

Padapatha Transcription Accented

pávasva ǀ devá-vītaye ǀ índo íti ǀ dhā́rābhiḥ ǀ ójasā ǀ

ā́ ǀ kaláśam ǀ mádhu-mān ǀ soma ǀ naḥ ǀ sadaḥ ǁ

Padapatha Transcription Nonaccented

pavasva ǀ deva-vītaye ǀ indo iti ǀ dhārābhiḥ ǀ ojasā ǀ

ā ǀ kalaśam ǀ madhu-mān ǀ soma ǀ naḥ ǀ sadaḥ ǁ

09.106.08   (Mandala. Sukta. Rik)

7.5.10.03    (Ashtaka. Adhyaya. Varga. Rik)

09.07.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तव॑ द्र॒प्सा उ॑द॒प्रुत॒ इंद्रं॒ मदा॑य वावृधुः ।

त्वां दे॒वासो॑ अ॒मृता॑य॒ कं प॑पुः ॥

Samhita Devanagari Nonaccented

तव द्रप्सा उदप्रुत इंद्रं मदाय वावृधुः ।

त्वां देवासो अमृताय कं पपुः ॥

Samhita Transcription Accented

táva drapsā́ udaprúta índram mádāya vāvṛdhuḥ ǀ

tvā́m devā́so amṛ́tāya kám papuḥ ǁ

Samhita Transcription Nonaccented

tava drapsā udapruta indram madāya vāvṛdhuḥ ǀ

tvām devāso amṛtāya kam papuḥ ǁ

Padapatha Devanagari Accented

तव॑ । द्र॒प्साः । उ॒द॒ऽप्रुतः॑ । इन्द्र॑म् । मदा॑य । व॒वृ॒धुः॒ ।

त्वाम् । दे॒वासः॑ । अ॒मृता॑य । कम् । प॒पुः॒ ॥

Padapatha Devanagari Nonaccented

तव । द्रप्साः । उदऽप्रुतः । इन्द्रम् । मदाय । ववृधुः ।

त्वाम् । देवासः । अमृताय । कम् । पपुः ॥

Padapatha Transcription Accented

táva ǀ drapsā́ḥ ǀ uda-prútaḥ ǀ índram ǀ mádāya ǀ vavṛdhuḥ ǀ

tvā́m ǀ devā́saḥ ǀ amṛ́tāya ǀ kám ǀ papuḥ ǁ

Padapatha Transcription Nonaccented

tava ǀ drapsāḥ ǀ uda-prutaḥ ǀ indram ǀ madāya ǀ vavṛdhuḥ ǀ

tvām ǀ devāsaḥ ǀ amṛtāya ǀ kam ǀ papuḥ ǁ

09.106.09   (Mandala. Sukta. Rik)

7.5.10.04    (Ashtaka. Adhyaya. Varga. Rik)

09.07.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नः॑ सुतास इंदवः पुना॒ना धा॑वता र॒यिं ।

वृ॒ष्टिद्या॑वो रीत्यापः स्व॒र्विदः॑ ॥

Samhita Devanagari Nonaccented

आ नः सुतास इंदवः पुनाना धावता रयिं ।

वृष्टिद्यावो रीत्यापः स्वर्विदः ॥

Samhita Transcription Accented

ā́ naḥ sutāsa indavaḥ punānā́ dhāvatā rayím ǀ

vṛṣṭídyāvo rītyāpaḥ svarvídaḥ ǁ

Samhita Transcription Nonaccented

ā naḥ sutāsa indavaḥ punānā dhāvatā rayim ǀ

vṛṣṭidyāvo rītyāpaḥ svarvidaḥ ǁ

Padapatha Devanagari Accented

आ । नः॒ । सु॒ता॒सः॒ । इ॒न्द॒वः॒ । पु॒ना॒नाः । धा॒व॒त॒ । र॒यिम् ।

वृ॒ष्टिऽद्या॑वः । री॒ति॒ऽआ॒पः॒ । स्वः॒ऽविदः॑ ॥

Padapatha Devanagari Nonaccented

आ । नः । सुतासः । इन्दवः । पुनानाः । धावत । रयिम् ।

वृष्टिऽद्यावः । रीतिऽआपः । स्वःऽविदः ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ sutāsaḥ ǀ indavaḥ ǀ punānā́ḥ ǀ dhāvata ǀ rayím ǀ

vṛṣṭí-dyāvaḥ ǀ rīti-āpaḥ ǀ svaḥ-vídaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ sutāsaḥ ǀ indavaḥ ǀ punānāḥ ǀ dhāvata ǀ rayim ǀ

vṛṣṭi-dyāvaḥ ǀ rīti-āpaḥ ǀ svaḥ-vidaḥ ǁ

09.106.10   (Mandala. Sukta. Rik)

7.5.10.05    (Ashtaka. Adhyaya. Varga. Rik)

09.07.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोमः॑ पुना॒न ऊ॒र्मिणाव्यो॒ वारं॒ वि धा॑वति ।

अग्रे॑ वा॒चः पव॑मानः॒ कनि॑क्रदत् ॥

Samhita Devanagari Nonaccented

सोमः पुनान ऊर्मिणाव्यो वारं वि धावति ।

अग्रे वाचः पवमानः कनिक्रदत् ॥

Samhita Transcription Accented

sómaḥ punāná ūrmíṇā́vyo vā́ram ví dhāvati ǀ

ágre vācáḥ pávamānaḥ kánikradat ǁ

Samhita Transcription Nonaccented

somaḥ punāna ūrmiṇāvyo vāram vi dhāvati ǀ

agre vācaḥ pavamānaḥ kanikradat ǁ

Padapatha Devanagari Accented

सोमः॑ । पु॒ना॒नः । ऊ॒र्मिणा॑ । अव्यः॑ । वार॑म् । वि । धा॒व॒ति॒ ।

अग्रे॑ । वा॒चः । पव॑मानः । कनि॑क्रदत् ॥

Padapatha Devanagari Nonaccented

सोमः । पुनानः । ऊर्मिणा । अव्यः । वारम् । वि । धावति ।

अग्रे । वाचः । पवमानः । कनिक्रदत् ॥

Padapatha Transcription Accented

sómaḥ ǀ punānáḥ ǀ ūrmíṇā ǀ ávyaḥ ǀ vā́ram ǀ ví ǀ dhāvati ǀ

ágre ǀ vācáḥ ǀ pávamānaḥ ǀ kánikradat ǁ

Padapatha Transcription Nonaccented

somaḥ ǀ punānaḥ ǀ ūrmiṇā ǀ avyaḥ ǀ vāram ǀ vi ǀ dhāvati ǀ

agre ǀ vācaḥ ǀ pavamānaḥ ǀ kanikradat ǁ

09.106.11   (Mandala. Sukta. Rik)

7.5.11.01    (Ashtaka. Adhyaya. Varga. Rik)

09.07.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

धी॒भिर्हि॑न्वंति वा॒जिनं॒ वने॒ क्रीळं॑त॒मत्य॑विं ।

अ॒भि त्रि॑पृ॒ष्ठं म॒तयः॒ सम॑स्वरन् ॥

Samhita Devanagari Nonaccented

धीभिर्हिन्वंति वाजिनं वने क्रीळंतमत्यविं ।

अभि त्रिपृष्ठं मतयः समस्वरन् ॥

Samhita Transcription Accented

dhībhírhinvanti vājínam váne krī́ḷantamátyavim ǀ

abhí tripṛṣṭhám matáyaḥ sámasvaran ǁ

Samhita Transcription Nonaccented

dhībhirhinvanti vājinam vane krīḷantamatyavim ǀ

abhi tripṛṣṭham matayaḥ samasvaran ǁ

Padapatha Devanagari Accented

धी॒भिः । हि॒न्व॒न्ति॒ । वा॒जिन॑म् । वने॑ । क्रीळ॑न्तम् । अति॑ऽअविम् ।

अ॒भि । त्रि॒ऽपृ॒ष्ठम् । म॒तयः॑ । सम् । अ॒स्व॒र॒न् ॥

Padapatha Devanagari Nonaccented

धीभिः । हिन्वन्ति । वाजिनम् । वने । क्रीळन्तम् । अतिऽअविम् ।

अभि । त्रिऽपृष्ठम् । मतयः । सम् । अस्वरन् ॥

Padapatha Transcription Accented

dhībhíḥ ǀ hinvanti ǀ vājínam ǀ váne ǀ krī́ḷantam ǀ áti-avim ǀ

abhí ǀ tri-pṛṣṭhám ǀ matáyaḥ ǀ sám ǀ asvaran ǁ

Padapatha Transcription Nonaccented

dhībhiḥ ǀ hinvanti ǀ vājinam ǀ vane ǀ krīḷantam ǀ ati-avim ǀ

abhi ǀ tri-pṛṣṭham ǀ matayaḥ ǀ sam ǀ asvaran ǁ

09.106.12   (Mandala. Sukta. Rik)

7.5.11.02    (Ashtaka. Adhyaya. Varga. Rik)

09.07.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अस॑र्जि क॒लशाँ॑ अ॒भि मी॒ळ्हे सप्ति॒र्न वा॑ज॒युः ।

पु॒ना॒नो वाचं॑ ज॒नय॑न्नसिष्यदत् ॥

Samhita Devanagari Nonaccented

असर्जि कलशाँ अभि मीळ्हे सप्तिर्न वाजयुः ।

पुनानो वाचं जनयन्नसिष्यदत् ॥

Samhita Transcription Accented

ásarji kaláśām̐ abhí mīḷhé sáptirná vājayúḥ ǀ

punānó vā́cam janáyannasiṣyadat ǁ

Samhita Transcription Nonaccented

asarji kalaśām̐ abhi mīḷhe saptirna vājayuḥ ǀ

punāno vācam janayannasiṣyadat ǁ

Padapatha Devanagari Accented

अस॑र्जि । क॒लशा॑न् । अ॒भि । मी॒ळ्हे । सप्तिः॑ । न । वा॒ज॒ऽयुः ।

पु॒ना॒नः । वाच॑म् । ज॒नय॑न् । अ॒सि॒स्य॒द॒त् ॥

Padapatha Devanagari Nonaccented

असर्जि । कलशान् । अभि । मीळ्हे । सप्तिः । न । वाजऽयुः ।

पुनानः । वाचम् । जनयन् । असिस्यदत् ॥

Padapatha Transcription Accented

ásarji ǀ kaláśān ǀ abhí ǀ mīḷhé ǀ sáptiḥ ǀ ná ǀ vāja-yúḥ ǀ

punānáḥ ǀ vā́cam ǀ janáyan ǀ asisyadat ǁ

Padapatha Transcription Nonaccented

asarji ǀ kalaśān ǀ abhi ǀ mīḷhe ǀ saptiḥ ǀ na ǀ vāja-yuḥ ǀ

punānaḥ ǀ vācam ǀ janayan ǀ asisyadat ǁ

09.106.13   (Mandala. Sukta. Rik)

7.5.11.03    (Ashtaka. Adhyaya. Varga. Rik)

09.07.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑ते हर्य॒तो हरि॒रति॒ ह्वरां॑सि॒ रंह्या॑ ।

अ॒भ्यर्ष॑न्त्स्तो॒तृभ्यो॑ वी॒रव॒द्यशः॑ ॥

Samhita Devanagari Nonaccented

पवते हर्यतो हरिरति ह्वरांसि रंह्या ।

अभ्यर्षन्त्स्तोतृभ्यो वीरवद्यशः ॥

Samhita Transcription Accented

pávate haryató háriráti hvárāṃsi ráṃhyā ǀ

abhyárṣantstotṛ́bhyo vīrávadyáśaḥ ǁ

Samhita Transcription Nonaccented

pavate haryato harirati hvarāṃsi raṃhyā ǀ

abhyarṣantstotṛbhyo vīravadyaśaḥ ǁ

Padapatha Devanagari Accented

पव॑ते । ह॒र्य॒तः । हरिः॑ । अति॑ । ह्वरां॑सि । रंह्या॑ ।

अ॒भि॒ऽअर्ष॑न् । स्तो॒तृऽभ्यः॑ । वी॒रऽव॑त् । यशः॑ ॥

Padapatha Devanagari Nonaccented

पवते । हर्यतः । हरिः । अति । ह्वरांसि । रंह्या ।

अभिऽअर्षन् । स्तोतृऽभ्यः । वीरऽवत् । यशः ॥

Padapatha Transcription Accented

pávate ǀ haryatáḥ ǀ háriḥ ǀ áti ǀ hvárāṃsi ǀ ráṃhyā ǀ

abhi-árṣan ǀ stotṛ́-bhyaḥ ǀ vīrá-vat ǀ yáśaḥ ǁ

Padapatha Transcription Nonaccented

pavate ǀ haryataḥ ǀ hariḥ ǀ ati ǀ hvarāṃsi ǀ raṃhyā ǀ

abhi-arṣan ǀ stotṛ-bhyaḥ ǀ vīra-vat ǀ yaśaḥ ǁ

09.106.14   (Mandala. Sukta. Rik)

7.5.11.04    (Ashtaka. Adhyaya. Varga. Rik)

09.07.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒या प॑वस्व देव॒युर्मधो॒र्धारा॑ असृक्षत ।

रेभ॑न्प॒वित्रं॒ पर्ये॑षि वि॒श्वतः॑ ॥

Samhita Devanagari Nonaccented

अया पवस्व देवयुर्मधोर्धारा असृक्षत ।

रेभन्पवित्रं पर्येषि विश्वतः ॥

Samhita Transcription Accented

ayā́ pavasva devayúrmádhordhā́rā asṛkṣata ǀ

rébhanpavítram páryeṣi viśvátaḥ ǁ

Samhita Transcription Nonaccented

ayā pavasva devayurmadhordhārā asṛkṣata ǀ

rebhanpavitram paryeṣi viśvataḥ ǁ

Padapatha Devanagari Accented

अ॒या । प॒व॒स्व॒ । दे॒व॒ऽयुः । मधोः॑ । धाराः॑ । अ॒सृ॒क्ष॒त॒ ।

रेभ॑न् । प॒वित्र॑म् । परि॑ । ए॒षि॒ । वि॒श्वतः॑ ॥

Padapatha Devanagari Nonaccented

अया । पवस्व । देवऽयुः । मधोः । धाराः । असृक्षत ।

रेभन् । पवित्रम् । परि । एषि । विश्वतः ॥

Padapatha Transcription Accented

ayā́ ǀ pavasva ǀ deva-yúḥ ǀ mádhoḥ ǀ dhā́rāḥ ǀ asṛkṣata ǀ

rébhan ǀ pavítram ǀ pári ǀ eṣi ǀ viśvátaḥ ǁ

Padapatha Transcription Nonaccented

ayā ǀ pavasva ǀ deva-yuḥ ǀ madhoḥ ǀ dhārāḥ ǀ asṛkṣata ǀ

rebhan ǀ pavitram ǀ pari ǀ eṣi ǀ viśvataḥ ǁ