SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 107

 

1. Info

To:    soma pavamāna
From:   sapta ṛṣayaḥ
Metres:   1st set of styles: virāḍbṛhatī (1, 4, 6, 9, 14, 17, 21); nicṛtpaṅkti (7, 11, 18, 20, 24, 26); bṛhatī (8, 10, 12, 13, 19, 25); bhurigbṛhatī (2, 5); pipīlikāmadhyāgāyatrī (3, 16); paṅktiḥ (15, 22); pādnicṛdbṛhatī (23)

2nd set of styles: bṛhatī (1, 4, 6, 8-10, 12, 14, 17, 19, 21, 23, 25); satobṛhatī (2, 5, 7, 11, 13, 15, 18, 20, 22, 24, 26); dvipadā virāj bhurij (3); dvipadā virāj (16)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.107.01   (Mandala. Sukta. Rik)

7.5.12.01    (Ashtaka. Adhyaya. Varga. Rik)

09.07.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परी॒तो षिं॑चता सु॒तं सोमो॒ य उ॑त्त॒मं ह॒विः ।

द॒ध॒न्वाँ यो नर्यो॑ अ॒प्स्वं१॒॑तरा सु॒षाव॒ सोम॒मद्रि॑भिः ॥

Samhita Devanagari Nonaccented

परीतो षिंचता सुतं सोमो य उत्तमं हविः ।

दधन्वाँ यो नर्यो अप्स्वंतरा सुषाव सोममद्रिभिः ॥

Samhita Transcription Accented

párītó ṣiñcatā sutám sómo yá uttamám havíḥ ǀ

dadhanvā́m̐ yó náryo apsvántárā́ suṣā́va sómamádribhiḥ ǁ

Samhita Transcription Nonaccented

parīto ṣiñcatā sutam somo ya uttamam haviḥ ǀ

dadhanvām̐ yo naryo apsvantarā suṣāva somamadribhiḥ ǁ

Padapatha Devanagari Accented

परि॑ । इ॒तः । सि॒ञ्च॒त॒ । सु॒तम् । सोमः॑ । यः । उ॒त्ऽत॒मम् । ह॒विः ।

द॒ध॒न्वान् । यः । नर्यः॑ । अ॒प्ऽसु । अ॒न्तः । आ । सु॒साव॑ । सोम॑म् । अद्रि॑ऽभिः ॥

Padapatha Devanagari Nonaccented

परि । इतः । सिञ्चत । सुतम् । सोमः । यः । उत्ऽतमम् । हविः ।

दधन्वान् । यः । नर्यः । अप्ऽसु । अन्तः । आ । सुसाव । सोमम् । अद्रिऽभिः ॥

Padapatha Transcription Accented

pári ǀ itáḥ ǀ siñcata ǀ sutám ǀ sómaḥ ǀ yáḥ ǀ ut-tamám ǀ havíḥ ǀ

dadhanvā́n ǀ yáḥ ǀ náryaḥ ǀ ap-sú ǀ antáḥ ǀ ā́ ǀ susā́va ǀ sómam ǀ ádri-bhiḥ ǁ

Padapatha Transcription Nonaccented

pari ǀ itaḥ ǀ siñcata ǀ sutam ǀ somaḥ ǀ yaḥ ǀ ut-tamam ǀ haviḥ ǀ

dadhanvān ǀ yaḥ ǀ naryaḥ ǀ ap-su ǀ antaḥ ǀ ā ǀ susāva ǀ somam ǀ adri-bhiḥ ǁ

09.107.02   (Mandala. Sukta. Rik)

7.5.12.02    (Ashtaka. Adhyaya. Varga. Rik)

09.07.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू॒नं पु॑ना॒नोऽवि॑भिः॒ परि॑ स्र॒वाद॑ब्धः सुर॒भिंत॑रः ।

सु॒ते चि॑त्त्वा॒प्सु म॑दामो॒ अंध॑सा श्री॒णंतो॒ गोभि॒रुत्त॑रं ॥

Samhita Devanagari Nonaccented

नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिंतरः ।

सुते चित्त्वाप्सु मदामो अंधसा श्रीणंतो गोभिरुत्तरं ॥

Samhita Transcription Accented

nūnám punānó’vibhiḥ pári sravā́dabdhaḥ surabhíntaraḥ ǀ

suté cittvāpsú madāmo ándhasā śrīṇánto góbhirúttaram ǁ

Samhita Transcription Nonaccented

nūnam punāno’vibhiḥ pari sravādabdhaḥ surabhintaraḥ ǀ

sute cittvāpsu madāmo andhasā śrīṇanto gobhiruttaram ǁ

Padapatha Devanagari Accented

नू॒नम् । पु॒ना॒नः । अवि॑ऽभिः । परि॑ । स्र॒व॒ । अद॑ब्धः । सु॒र॒भिम्ऽत॑रः ।

सु॒ते । चि॒त् । त्वा॒ । अ॒प्ऽसु । म॒दा॒मः॒ । अन्ध॑सा । श्री॒णन्तः॑ । गोभिः॑ । उत्ऽत॑रम् ॥

Padapatha Devanagari Nonaccented

नूनम् । पुनानः । अविऽभिः । परि । स्रव । अदब्धः । सुरभिम्ऽतरः ।

सुते । चित् । त्वा । अप्ऽसु । मदामः । अन्धसा । श्रीणन्तः । गोभिः । उत्ऽतरम् ॥

Padapatha Transcription Accented

nūnám ǀ punānáḥ ǀ ávi-bhiḥ ǀ pári ǀ srava ǀ ádabdhaḥ ǀ surabhím-taraḥ ǀ

suté ǀ cit ǀ tvā ǀ ap-sú ǀ madāmaḥ ǀ ándhasā ǀ śrīṇántaḥ ǀ góbhiḥ ǀ út-taram ǁ

Padapatha Transcription Nonaccented

nūnam ǀ punānaḥ ǀ avi-bhiḥ ǀ pari ǀ srava ǀ adabdhaḥ ǀ surabhim-taraḥ ǀ

sute ǀ cit ǀ tvā ǀ ap-su ǀ madāmaḥ ǀ andhasā ǀ śrīṇantaḥ ǀ gobhiḥ ǀ ut-taram ǁ

09.107.03   (Mandala. Sukta. Rik)

7.5.12.03    (Ashtaka. Adhyaya. Varga. Rik)

09.07.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॑ सुवा॒नश्चक्ष॑से देव॒माद॑नः॒ क्रतु॒रिंदु॑र्विचक्ष॒णः ॥

Samhita Devanagari Nonaccented

परि सुवानश्चक्षसे देवमादनः क्रतुरिंदुर्विचक्षणः ॥

Samhita Transcription Accented

pári suvānáścákṣase devamā́danaḥ kráturíndurvicakṣaṇáḥ ǁ

Samhita Transcription Nonaccented

pari suvānaścakṣase devamādanaḥ kraturindurvicakṣaṇaḥ ǁ

Padapatha Devanagari Accented

परि॑ । सु॒वा॒नः । चक्ष॑से । दे॒व॒ऽमाद॑नः । क्रतुः॑ । इन्दुः॑ । वि॒ऽच॒क्ष॒णः ॥

Padapatha Devanagari Nonaccented

परि । सुवानः । चक्षसे । देवऽमादनः । क्रतुः । इन्दुः । विऽचक्षणः ॥

Padapatha Transcription Accented

pári ǀ suvānáḥ ǀ cákṣase ǀ deva-mā́danaḥ ǀ krátuḥ ǀ índuḥ ǀ vi-cakṣaṇáḥ ǁ

Padapatha Transcription Nonaccented

pari ǀ suvānaḥ ǀ cakṣase ǀ deva-mādanaḥ ǀ kratuḥ ǀ induḥ ǀ vi-cakṣaṇaḥ ǁ

09.107.04   (Mandala. Sukta. Rik)

7.5.12.04    (Ashtaka. Adhyaya. Varga. Rik)

09.07.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒ना॒नः सो॑म॒ धार॑या॒पो वसा॑नो अर्षसि ।

आ र॑त्न॒धा योनि॑मृ॒तस्य॑ सीद॒स्युत्सो॑ देव हिर॒ण्ययः॑ ॥

Samhita Devanagari Nonaccented

पुनानः सोम धारयापो वसानो अर्षसि ।

आ रत्नधा योनिमृतस्य सीदस्युत्सो देव हिरण्ययः ॥

Samhita Transcription Accented

punānáḥ soma dhā́rayāpó vásāno arṣasi ǀ

ā́ ratnadhā́ yónimṛtásya sīdasyútso deva hiraṇyáyaḥ ǁ

Samhita Transcription Nonaccented

punānaḥ soma dhārayāpo vasāno arṣasi ǀ

ā ratnadhā yonimṛtasya sīdasyutso deva hiraṇyayaḥ ǁ

Padapatha Devanagari Accented

पु॒ना॒नः । सो॒म॒ । धार॑या । अ॒पः । वसा॑नः । अ॒र्ष॒सि॒ ।

आ । र॒त्न॒ऽधाः । योनि॑म् । ऋ॒तस्य॑ । सी॒द॒सि॒ । उत्सः॑ । दे॒व॒ । हि॒र॒ण्ययः॑ ॥

Padapatha Devanagari Nonaccented

पुनानः । सोम । धारया । अपः । वसानः । अर्षसि ।

आ । रत्नऽधाः । योनिम् । ऋतस्य । सीदसि । उत्सः । देव । हिरण्ययः ॥

Padapatha Transcription Accented

punānáḥ ǀ soma ǀ dhā́rayā ǀ apáḥ ǀ vásānaḥ ǀ arṣasi ǀ

ā́ ǀ ratna-dhā́ḥ ǀ yónim ǀ ṛtásya ǀ sīdasi ǀ útsaḥ ǀ deva ǀ hiraṇyáyaḥ ǁ

Padapatha Transcription Nonaccented

punānaḥ ǀ soma ǀ dhārayā ǀ apaḥ ǀ vasānaḥ ǀ arṣasi ǀ

ā ǀ ratna-dhāḥ ǀ yonim ǀ ṛtasya ǀ sīdasi ǀ utsaḥ ǀ deva ǀ hiraṇyayaḥ ǁ

09.107.05   (Mandala. Sukta. Rik)

7.5.12.05    (Ashtaka. Adhyaya. Varga. Rik)

09.07.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दु॒हा॒न ऊध॑र्दि॒व्यं मधु॑ प्रि॒यं प्र॒त्नं स॒धस्थ॒मास॑दत् ।

आ॒पृच्छ्यं॑ ध॒रुणं॑ वा॒ज्य॑र्षति॒ नृभि॑र्धू॒तो वि॑चक्ष॒णः ॥

Samhita Devanagari Nonaccented

दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नं सधस्थमासदत् ।

आपृच्छ्यं धरुणं वाज्यर्षति नृभिर्धूतो विचक्षणः ॥

Samhita Transcription Accented

duhāná ū́dhardivyám mádhu priyám pratnám sadhásthamā́sadat ǀ

āpṛ́cchyam dharúṇam vājyárṣati nṛ́bhirdhūtó vicakṣaṇáḥ ǁ

Samhita Transcription Nonaccented

duhāna ūdhardivyam madhu priyam pratnam sadhasthamāsadat ǀ

āpṛcchyam dharuṇam vājyarṣati nṛbhirdhūto vicakṣaṇaḥ ǁ

Padapatha Devanagari Accented

दु॒हा॒नः । ऊधः॑ । दि॒व्यम् । मधु॑ । प्रि॒यम् । प्र॒त्नम् । स॒धऽस्थ॑म् । आ । अ॒स॒द॒त् ।

आ॒ऽपृच्छ्य॑म् । ध॒रुण॑म् । वा॒जी । अ॒र्ष॒ति॒ । नृऽभिः॑ । धू॒तः । वि॒ऽच॒क्ष॒णः ॥

Padapatha Devanagari Nonaccented

दुहानः । ऊधः । दिव्यम् । मधु । प्रियम् । प्रत्नम् । सधऽस्थम् । आ । असदत् ।

आऽपृच्छ्यम् । धरुणम् । वाजी । अर्षति । नृऽभिः । धूतः । विऽचक्षणः ॥

Padapatha Transcription Accented

duhānáḥ ǀ ū́dhaḥ ǀ divyám ǀ mádhu ǀ priyám ǀ pratnám ǀ sadhá-stham ǀ ā́ ǀ asadat ǀ

ā-pṛ́cchyam ǀ dharúṇam ǀ vājī́ ǀ arṣati ǀ nṛ́-bhiḥ ǀ dhūtáḥ ǀ vi-cakṣaṇáḥ ǁ

Padapatha Transcription Nonaccented

duhānaḥ ǀ ūdhaḥ ǀ divyam ǀ madhu ǀ priyam ǀ pratnam ǀ sadha-stham ǀ ā ǀ asadat ǀ

ā-pṛcchyam ǀ dharuṇam ǀ vājī ǀ arṣati ǀ nṛ-bhiḥ ǀ dhūtaḥ ǀ vi-cakṣaṇaḥ ǁ

09.107.06   (Mandala. Sukta. Rik)

7.5.13.01    (Ashtaka. Adhyaya. Varga. Rik)

09.07.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒ना॒नः सो॑म॒ जागृ॑वि॒रव्यो॒ वारे॒ परि॑ प्रि॒यः ।

त्वं विप्रो॑ अभ॒वोऽंगि॑रस्तमो॒ मध्वा॑ य॒ज्ञं मि॑मिक्ष नः ॥

Samhita Devanagari Nonaccented

पुनानः सोम जागृविरव्यो वारे परि प्रियः ।

त्वं विप्रो अभवोऽंगिरस्तमो मध्वा यज्ञं मिमिक्ष नः ॥

Samhita Transcription Accented

punānáḥ soma jā́gṛvirávyo vā́re pári priyáḥ ǀ

tvám vípro abhavó’ṅgirastamo mádhvā yajñám mimikṣa naḥ ǁ

Samhita Transcription Nonaccented

punānaḥ soma jāgṛviravyo vāre pari priyaḥ ǀ

tvam vipro abhavo’ṅgirastamo madhvā yajñam mimikṣa naḥ ǁ

Padapatha Devanagari Accented

पु॒ना॒नः । सो॒म॒ । जागृ॑विः । अव्यः॑ । वारे॑ । परि॑ । प्रि॒यः ।

त्वम् । विप्रः॑ । अ॒भ॒वः॒ । अङ्गि॑रःऽतमः । मध्वा॑ । य॒ज्ञम् । मि॒मि॒क्ष॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

पुनानः । सोम । जागृविः । अव्यः । वारे । परि । प्रियः ।

त्वम् । विप्रः । अभवः । अङ्गिरःऽतमः । मध्वा । यज्ञम् । मिमिक्ष । नः ॥

Padapatha Transcription Accented

punānáḥ ǀ soma ǀ jā́gṛviḥ ǀ ávyaḥ ǀ vā́re ǀ pári ǀ priyáḥ ǀ

tvám ǀ vípraḥ ǀ abhavaḥ ǀ áṅgiraḥ-tamaḥ ǀ mádhvā ǀ yajñám ǀ mimikṣa ǀ naḥ ǁ

Padapatha Transcription Nonaccented

punānaḥ ǀ soma ǀ jāgṛviḥ ǀ avyaḥ ǀ vāre ǀ pari ǀ priyaḥ ǀ

tvam ǀ vipraḥ ǀ abhavaḥ ǀ aṅgiraḥ-tamaḥ ǀ madhvā ǀ yajñam ǀ mimikṣa ǀ naḥ ǁ

09.107.07   (Mandala. Sukta. Rik)

7.5.13.02    (Ashtaka. Adhyaya. Varga. Rik)

09.07.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोमो॑ मी॒ढ्वान्प॑वते गातु॒वित्त॑म॒ ऋषि॒र्विप्रो॑ विचक्ष॒णः ।

त्वं क॒विर॑भवो देव॒वीत॑म॒ आ सूर्यं॑ रोहयो दि॒वि ॥

Samhita Devanagari Nonaccented

सोमो मीढ्वान्पवते गातुवित्तम ऋषिर्विप्रो विचक्षणः ।

त्वं कविरभवो देववीतम आ सूर्यं रोहयो दिवि ॥

Samhita Transcription Accented

sómo mīḍhvā́npavate gātuvíttama ṛ́ṣirvípro vicakṣaṇáḥ ǀ

tvám kavírabhavo devavī́tama ā́ sū́ryam rohayo diví ǁ

Samhita Transcription Nonaccented

somo mīḍhvānpavate gātuvittama ṛṣirvipro vicakṣaṇaḥ ǀ

tvam kavirabhavo devavītama ā sūryam rohayo divi ǁ

Padapatha Devanagari Accented

सोमः॑ । मी॒ढ्वान् । प॒व॒ते॒ । गा॒तु॒वित्ऽत॑मः । ऋषिः॑ । विप्रः॑ । वि॒ऽच॒क्ष॒णः ।

त्वम् । क॒विः । अ॒भ॒वः॒ । दे॒व॒ऽवीत॑मः । आ । सूर्य॑म् । रो॒ह॒यः॒ । दि॒वि ॥

Padapatha Devanagari Nonaccented

सोमः । मीढ्वान् । पवते । गातुवित्ऽतमः । ऋषिः । विप्रः । विऽचक्षणः ।

त्वम् । कविः । अभवः । देवऽवीतमः । आ । सूर्यम् । रोहयः । दिवि ॥

Padapatha Transcription Accented

sómaḥ ǀ mīḍhvā́n ǀ pavate ǀ gātuvít-tamaḥ ǀ ṛ́ṣiḥ ǀ vípraḥ ǀ vi-cakṣaṇáḥ ǀ

tvám ǀ kavíḥ ǀ abhavaḥ ǀ deva-vī́tamaḥ ǀ ā́ ǀ sū́ryam ǀ rohayaḥ ǀ diví ǁ

Padapatha Transcription Nonaccented

somaḥ ǀ mīḍhvān ǀ pavate ǀ gātuvit-tamaḥ ǀ ṛṣiḥ ǀ vipraḥ ǀ vi-cakṣaṇaḥ ǀ

tvam ǀ kaviḥ ǀ abhavaḥ ǀ deva-vītamaḥ ǀ ā ǀ sūryam ǀ rohayaḥ ǀ divi ǁ

09.107.08   (Mandala. Sukta. Rik)

7.5.13.03    (Ashtaka. Adhyaya. Varga. Rik)

09.07.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोम॑ उ षुवा॒णः सो॒तृभि॒रधि॒ ष्णुभि॒रवी॑नां ।

अश्व॑येव ह॒रिता॑ याति॒ धार॑या मं॒द्रया॑ याति॒ धार॑या ॥

Samhita Devanagari Nonaccented

सोम उ षुवाणः सोतृभिरधि ष्णुभिरवीनां ।

अश्वयेव हरिता याति धारया मंद्रया याति धारया ॥

Samhita Transcription Accented

sóma u ṣuvāṇáḥ sotṛ́bhirádhi ṣṇúbhirávīnām ǀ

áśvayeva harítā yāti dhā́rayā mandráyā yāti dhā́rayā ǁ

Samhita Transcription Nonaccented

soma u ṣuvāṇaḥ sotṛbhiradhi ṣṇubhiravīnām ǀ

aśvayeva haritā yāti dhārayā mandrayā yāti dhārayā ǁ

Padapatha Devanagari Accented

सोमः॑ । ऊं॒ इति॑ । सु॒वा॒नः । सो॒तृऽभिः॑ । अधि॑ । स्नुऽभिः॑ । अवी॑नाम् ।

अश्व॑याऽइव । ह॒रिता॑ । या॒ति॒ । धार॑या । म॒न्द्रया॑ । या॒ति॒ । धार॑या ॥

Padapatha Devanagari Nonaccented

सोमः । ऊं इति । सुवानः । सोतृऽभिः । अधि । स्नुऽभिः । अवीनाम् ।

अश्वयाऽइव । हरिता । याति । धारया । मन्द्रया । याति । धारया ॥

Padapatha Transcription Accented

sómaḥ ǀ ūṃ íti ǀ suvānáḥ ǀ sotṛ́-bhiḥ ǀ ádhi ǀ snú-bhiḥ ǀ ávīnām ǀ

áśvayā-iva ǀ harítā ǀ yāti ǀ dhā́rayā ǀ mandráyā ǀ yāti ǀ dhā́rayā ǁ

Padapatha Transcription Nonaccented

somaḥ ǀ ūṃ iti ǀ suvānaḥ ǀ sotṛ-bhiḥ ǀ adhi ǀ snu-bhiḥ ǀ avīnām ǀ

aśvayā-iva ǀ haritā ǀ yāti ǀ dhārayā ǀ mandrayā ǀ yāti ǀ dhārayā ǁ

09.107.09   (Mandala. Sukta. Rik)

7.5.13.04    (Ashtaka. Adhyaya. Varga. Rik)

09.07.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒नू॒पे गोमा॒न्गोभि॑रक्षाः॒ सोमो॑ दु॒ग्धाभि॑रक्षाः ।

स॒मु॒द्रं न सं॒वर॑णान्यग्मन्मं॒दी मदा॑य तोशते ॥

Samhita Devanagari Nonaccented

अनूपे गोमान्गोभिरक्षाः सोमो दुग्धाभिरक्षाः ।

समुद्रं न संवरणान्यग्मन्मंदी मदाय तोशते ॥

Samhita Transcription Accented

anūpé gómāngóbhirakṣāḥ sómo dugdhā́bhirakṣāḥ ǀ

samudrám ná saṃváraṇānyagmanmandī́ mádāya tośate ǁ

Samhita Transcription Nonaccented

anūpe gomāngobhirakṣāḥ somo dugdhābhirakṣāḥ ǀ

samudram na saṃvaraṇānyagmanmandī madāya tośate ǁ

Padapatha Devanagari Accented

अ॒नू॒पे । गोऽमा॑न् । गोभिः॑ । अ॒क्षा॒रिति॑ । सोमः॑ । दु॒ग्धाभिः॑ । अ॒क्षा॒रिति॑ ।

स॒मु॒द्रम् । न । स॒म्ऽवर॑णानि । अ॒ग्म॒न् । म॒न्दी । मदा॑य । तो॒श॒ते॒ ॥

Padapatha Devanagari Nonaccented

अनूपे । गोऽमान् । गोभिः । अक्षारिति । सोमः । दुग्धाभिः । अक्षारिति ।

समुद्रम् । न । सम्ऽवरणानि । अग्मन् । मन्दी । मदाय । तोशते ॥

Padapatha Transcription Accented

anūpé ǀ gó-mān ǀ góbhiḥ ǀ akṣāríti ǀ sómaḥ ǀ dugdhā́bhiḥ ǀ akṣāríti ǀ

samudrám ǀ ná ǀ sam-váraṇāni ǀ agman ǀ mandī́ ǀ mádāya ǀ tośate ǁ

Padapatha Transcription Nonaccented

anūpe ǀ go-mān ǀ gobhiḥ ǀ akṣāriti ǀ somaḥ ǀ dugdhābhiḥ ǀ akṣāriti ǀ

samudram ǀ na ǀ sam-varaṇāni ǀ agman ǀ mandī ǀ madāya ǀ tośate ǁ

09.107.10   (Mandala. Sukta. Rik)

7.5.13.05    (Ashtaka. Adhyaya. Varga. Rik)

09.07.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ सो॑म सुवा॒नो अद्रि॑भिस्ति॒रो वारा॑ण्य॒व्यया॑ ।

जनो॒ न पु॒रि च॒म्वो॑र्विश॒द्धरिः॒ सदो॒ वने॑षु दधिषे ॥

Samhita Devanagari Nonaccented

आ सोम सुवानो अद्रिभिस्तिरो वाराण्यव्यया ।

जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दधिषे ॥

Samhita Transcription Accented

ā́ soma suvānó ádribhistiró vā́rāṇyavyáyā ǀ

jáno ná purí camvórviśaddháriḥ sádo váneṣu dadhiṣe ǁ

Samhita Transcription Nonaccented

ā soma suvāno adribhistiro vārāṇyavyayā ǀ

jano na puri camvorviśaddhariḥ sado vaneṣu dadhiṣe ǁ

Padapatha Devanagari Accented

आ । सो॒म॒ । सु॒वा॒नः । अद्रि॑ऽभिः । ति॒रः । वारा॑णि । अ॒व्यया॑ ।

जनः॑ । न । पु॒रि । च॒म्वोः॑ । वि॒श॒त् । हरिः॑ । सदः॑ । वने॑षु । द॒धि॒षे॒ ॥

Padapatha Devanagari Nonaccented

आ । सोम । सुवानः । अद्रिऽभिः । तिरः । वाराणि । अव्यया ।

जनः । न । पुरि । चम्वोः । विशत् । हरिः । सदः । वनेषु । दधिषे ॥

Padapatha Transcription Accented

ā́ ǀ soma ǀ suvānáḥ ǀ ádri-bhiḥ ǀ tiráḥ ǀ vā́rāṇi ǀ avyáyā ǀ

jánaḥ ǀ ná ǀ purí ǀ camvóḥ ǀ viśat ǀ háriḥ ǀ sádaḥ ǀ váneṣu ǀ dadhiṣe ǁ

Padapatha Transcription Nonaccented

ā ǀ soma ǀ suvānaḥ ǀ adri-bhiḥ ǀ tiraḥ ǀ vārāṇi ǀ avyayā ǀ

janaḥ ǀ na ǀ puri ǀ camvoḥ ǀ viśat ǀ hariḥ ǀ sadaḥ ǀ vaneṣu ǀ dadhiṣe ǁ

09.107.11   (Mandala. Sukta. Rik)

7.5.14.01    (Ashtaka. Adhyaya. Varga. Rik)

09.07.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स मा॑मृजे ति॒रो अण्वा॑नि मे॒ष्यो॑ मी॒ळ्हे सप्ति॒र्न वा॑ज॒युः ।

अ॒नु॒माद्यः॒ पव॑मानो मनी॒षिभिः॒ सोमो॒ विप्रे॑भि॒र्ऋक्व॑भिः ॥

Samhita Devanagari Nonaccented

स मामृजे तिरो अण्वानि मेष्यो मीळ्हे सप्तिर्न वाजयुः ।

अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिर्ऋक्वभिः ॥

Samhita Transcription Accented

sá māmṛje tiró áṇvāni meṣyó mīḷhé sáptirná vājayúḥ ǀ

anumā́dyaḥ pávamāno manīṣíbhiḥ sómo víprebhirṛ́kvabhiḥ ǁ

Samhita Transcription Nonaccented

sa māmṛje tiro aṇvāni meṣyo mīḷhe saptirna vājayuḥ ǀ

anumādyaḥ pavamāno manīṣibhiḥ somo viprebhirṛkvabhiḥ ǁ

Padapatha Devanagari Accented

सः । म॒मृ॒जे॒ । ति॒रः । अण्वा॑नि । मे॒ष्यः॑ । मी॒ळ्हे । सप्तिः॑ । न । वा॒ज॒ऽयुः ।

अ॒नु॒ऽमाद्यः॑ । पव॑मानः । म॒नी॒षिऽभिः॑ । सोमः॑ । विप्रे॑भिः । ऋक्व॑ऽभिः ॥

Padapatha Devanagari Nonaccented

सः । ममृजे । तिरः । अण्वानि । मेष्यः । मीळ्हे । सप्तिः । न । वाजऽयुः ।

अनुऽमाद्यः । पवमानः । मनीषिऽभिः । सोमः । विप्रेभिः । ऋक्वऽभिः ॥

Padapatha Transcription Accented

sáḥ ǀ mamṛje ǀ tiráḥ ǀ áṇvāni ǀ meṣyáḥ ǀ mīḷhé ǀ sáptiḥ ǀ ná ǀ vāja-yúḥ ǀ

anu-mā́dyaḥ ǀ pávamānaḥ ǀ manīṣí-bhiḥ ǀ sómaḥ ǀ víprebhiḥ ǀ ṛ́kva-bhiḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ mamṛje ǀ tiraḥ ǀ aṇvāni ǀ meṣyaḥ ǀ mīḷhe ǀ saptiḥ ǀ na ǀ vāja-yuḥ ǀ

anu-mādyaḥ ǀ pavamānaḥ ǀ manīṣi-bhiḥ ǀ somaḥ ǀ viprebhiḥ ǀ ṛkva-bhiḥ ǁ

09.107.12   (Mandala. Sukta. Rik)

7.5.14.02    (Ashtaka. Adhyaya. Varga. Rik)

09.07.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र सो॑म दे॒ववी॑तये॒ सिंधु॒र्न पि॑प्ये॒ अर्ण॑सा ।

अं॒शोः पय॑सा मदि॒रो न जागृ॑वि॒रच्छा॒ कोशं॑ मधु॒श्चुतं॑ ॥

Samhita Devanagari Nonaccented

प्र सोम देववीतये सिंधुर्न पिप्ये अर्णसा ।

अंशोः पयसा मदिरो न जागृविरच्छा कोशं मधुश्चुतं ॥

Samhita Transcription Accented

prá soma devávītaye síndhurná pipye árṇasā ǀ

aṃśóḥ páyasā madiró ná jā́gṛvirácchā kóśam madhuścútam ǁ

Samhita Transcription Nonaccented

pra soma devavītaye sindhurna pipye arṇasā ǀ

aṃśoḥ payasā madiro na jāgṛviracchā kośam madhuścutam ǁ

Padapatha Devanagari Accented

प्र । सो॒म॒ । दे॒वऽवी॑तये । सिन्धुः॑ । न । पि॒प्ये॒ । अर्ण॑सा ।

अं॒शोः । पय॑सा । म॒दि॒रः । न । जागृ॑विः । अच्छ॑ । कोश॑म् । म॒धु॒ऽश्चुत॑म् ॥

Padapatha Devanagari Nonaccented

प्र । सोम । देवऽवीतये । सिन्धुः । न । पिप्ये । अर्णसा ।

अंशोः । पयसा । मदिरः । न । जागृविः । अच्छ । कोशम् । मधुऽश्चुतम् ॥

Padapatha Transcription Accented

prá ǀ soma ǀ devá-vītaye ǀ síndhuḥ ǀ ná ǀ pipye ǀ árṇasā ǀ

aṃśóḥ ǀ páyasā ǀ madiráḥ ǀ ná ǀ jā́gṛviḥ ǀ áccha ǀ kóśam ǀ madhu-ścútam ǁ

Padapatha Transcription Nonaccented

pra ǀ soma ǀ deva-vītaye ǀ sindhuḥ ǀ na ǀ pipye ǀ arṇasā ǀ

aṃśoḥ ǀ payasā ǀ madiraḥ ǀ na ǀ jāgṛviḥ ǀ accha ǀ kośam ǀ madhu-ścutam ǁ

09.107.13   (Mandala. Sukta. Rik)

7.5.14.03    (Ashtaka. Adhyaya. Varga. Rik)

09.07.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ ह॑र्य॒तो अर्जु॑ने॒ अत्के॑ अव्यत प्रि॒यः सू॒नुर्न मर्ज्यः॑ ।

तमीं॑ हिन्वंत्य॒पसो॒ यथा॒ रथं॑ न॒दीष्वा गभ॑स्त्योः ॥

Samhita Devanagari Nonaccented

आ हर्यतो अर्जुने अत्के अव्यत प्रियः सूनुर्न मर्ज्यः ।

तमीं हिन्वंत्यपसो यथा रथं नदीष्वा गभस्त्योः ॥

Samhita Transcription Accented

ā́ haryató árjune átke avyata priyáḥ sūnúrná márjyaḥ ǀ

támīm hinvantyapáso yáthā rátham nadī́ṣvā́ gábhastyoḥ ǁ

Samhita Transcription Nonaccented

ā haryato arjune atke avyata priyaḥ sūnurna marjyaḥ ǀ

tamīm hinvantyapaso yathā ratham nadīṣvā gabhastyoḥ ǁ

Padapatha Devanagari Accented

आ । ह॒र्य॒तः । अर्जु॑ने । अत्के॑ । अ॒व्य॒त॒ । प्रि॒यः । सू॒नुः । न । मर्ज्यः॑ ।

तम् । ई॒म् । हि॒न्व॒न्ति॒ । अ॒पसः॑ । यथा॑ । रथ॑म् । न॒दीषु॑ । आ । गभ॑स्त्योः ॥

Padapatha Devanagari Nonaccented

आ । हर्यतः । अर्जुने । अत्के । अव्यत । प्रियः । सूनुः । न । मर्ज्यः ।

तम् । ईम् । हिन्वन्ति । अपसः । यथा । रथम् । नदीषु । आ । गभस्त्योः ॥

Padapatha Transcription Accented

ā́ ǀ haryatáḥ ǀ árjune ǀ átke ǀ avyata ǀ priyáḥ ǀ sūnúḥ ǀ ná ǀ márjyaḥ ǀ

tám ǀ īm ǀ hinvanti ǀ apásaḥ ǀ yáthā ǀ rátham ǀ nadī́ṣu ǀ ā́ ǀ gábhastyoḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ haryataḥ ǀ arjune ǀ atke ǀ avyata ǀ priyaḥ ǀ sūnuḥ ǀ na ǀ marjyaḥ ǀ

tam ǀ īm ǀ hinvanti ǀ apasaḥ ǀ yathā ǀ ratham ǀ nadīṣu ǀ ā ǀ gabhastyoḥ ǁ

09.107.14   (Mandala. Sukta. Rik)

7.5.14.04    (Ashtaka. Adhyaya. Varga. Rik)

09.07.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि सोमा॑स आ॒यवः॒ पवं॑ते॒ मद्यं॒ मदं॑ ।

स॒मु॒द्रस्याधि॑ वि॒ष्टपि॑ मनी॒षिणो॑ मत्स॒रासः॑ स्व॒र्विदः॑ ॥

Samhita Devanagari Nonaccented

अभि सोमास आयवः पवंते मद्यं मदं ।

समुद्रस्याधि विष्टपि मनीषिणो मत्सरासः स्वर्विदः ॥

Samhita Transcription Accented

abhí sómāsa āyávaḥ pávante mádyam mádam ǀ

samudrásyā́dhi viṣṭápi manīṣíṇo matsarā́saḥ svarvídaḥ ǁ

Samhita Transcription Nonaccented

abhi somāsa āyavaḥ pavante madyam madam ǀ

samudrasyādhi viṣṭapi manīṣiṇo matsarāsaḥ svarvidaḥ ǁ

Padapatha Devanagari Accented

अ॒भि । सोमा॑सः । आ॒यवः॑ । पव॑न्ते । मद्य॑म् । मद॑म् ।

स॒मु॒द्रस्य॑ । अधि॑ । वि॒ष्टपि॑ । म॒नी॒षिणः॑ । म॒त्स॒रासः॑ । स्वः॒ऽविदः॑ ॥

Padapatha Devanagari Nonaccented

अभि । सोमासः । आयवः । पवन्ते । मद्यम् । मदम् ।

समुद्रस्य । अधि । विष्टपि । मनीषिणः । मत्सरासः । स्वःऽविदः ॥

Padapatha Transcription Accented

abhí ǀ sómāsaḥ ǀ āyávaḥ ǀ pávante ǀ mádyam ǀ mádam ǀ

samudrásya ǀ ádhi ǀ viṣṭápi ǀ manīṣíṇaḥ ǀ matsarā́saḥ ǀ svaḥ-vídaḥ ǁ

Padapatha Transcription Nonaccented

abhi ǀ somāsaḥ ǀ āyavaḥ ǀ pavante ǀ madyam ǀ madam ǀ

samudrasya ǀ adhi ǀ viṣṭapi ǀ manīṣiṇaḥ ǀ matsarāsaḥ ǀ svaḥ-vidaḥ ǁ

09.107.15   (Mandala. Sukta. Rik)

7.5.14.05    (Ashtaka. Adhyaya. Varga. Rik)

09.07.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तर॑त्समु॒द्रं पव॑मान ऊ॒र्मिणा॒ राजा॑ दे॒व ऋ॒तं बृ॒हत् ।

अर्ष॑न्मि॒त्रस्य॒ वरु॑णस्य॒ धर्म॑णा॒ प्र हि॑न्वा॒न ऋ॒तं बृ॒हत् ॥

Samhita Devanagari Nonaccented

तरत्समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत् ।

अर्षन्मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत् ॥

Samhita Transcription Accented

táratsamudrám pávamāna ūrmíṇā rā́jā devá ṛtám bṛhát ǀ

árṣanmitrásya váruṇasya dhármaṇā prá hinvāná ṛtám bṛhát ǁ

Samhita Transcription Nonaccented

taratsamudram pavamāna ūrmiṇā rājā deva ṛtam bṛhat ǀ

arṣanmitrasya varuṇasya dharmaṇā pra hinvāna ṛtam bṛhat ǁ

Padapatha Devanagari Accented

तर॑त् । स॒मु॒द्रम् । पव॑मानः । ऊ॒र्मिणा॑ । राजा॑ । दे॒वः । ऋ॒तम् । बृ॒हत् ।

अर्ष॑त् । मि॒त्रस्य॑ । वरु॑णस्य । धर्म॑णा । प्र । हि॒न्वा॒नः । ऋ॒तम् । बृ॒हत् ॥

Padapatha Devanagari Nonaccented

तरत् । समुद्रम् । पवमानः । ऊर्मिणा । राजा । देवः । ऋतम् । बृहत् ।

अर्षत् । मित्रस्य । वरुणस्य । धर्मणा । प्र । हिन्वानः । ऋतम् । बृहत् ॥

Padapatha Transcription Accented

tárat ǀ samudrám ǀ pávamānaḥ ǀ ūrmíṇā ǀ rā́jā ǀ deváḥ ǀ ṛtám ǀ bṛhát ǀ

árṣat ǀ mitrásya ǀ váruṇasya ǀ dhármaṇā ǀ prá ǀ hinvānáḥ ǀ ṛtám ǀ bṛhát ǁ

Padapatha Transcription Nonaccented

tarat ǀ samudram ǀ pavamānaḥ ǀ ūrmiṇā ǀ rājā ǀ devaḥ ǀ ṛtam ǀ bṛhat ǀ

arṣat ǀ mitrasya ǀ varuṇasya ǀ dharmaṇā ǀ pra ǀ hinvānaḥ ǀ ṛtam ǀ bṛhat ǁ

09.107.16   (Mandala. Sukta. Rik)

7.5.15.01    (Ashtaka. Adhyaya. Varga. Rik)

09.07.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नृभि॑र्येमा॒नो ह॑र्य॒तो वि॑चक्ष॒णो राजा॑ दे॒वः स॑मु॒द्रियः॑ ॥

Samhita Devanagari Nonaccented

नृभिर्येमानो हर्यतो विचक्षणो राजा देवः समुद्रियः ॥

Samhita Transcription Accented

nṛ́bhiryemānó haryató vicakṣaṇó rā́jā deváḥ samudríyaḥ ǁ

Samhita Transcription Nonaccented

nṛbhiryemāno haryato vicakṣaṇo rājā devaḥ samudriyaḥ ǁ

Padapatha Devanagari Accented

नृऽभिः॑ । ये॒मा॒नः । ह॒र्य॒तः । वि॒ऽच॒क्ष॒णः । राजा॑ । दे॒वः । स॒मु॒द्रियः॑ ॥

Padapatha Devanagari Nonaccented

नृऽभिः । येमानः । हर्यतः । विऽचक्षणः । राजा । देवः । समुद्रियः ॥

Padapatha Transcription Accented

nṛ́-bhiḥ ǀ yemānáḥ ǀ haryatáḥ ǀ vi-cakṣaṇáḥ ǀ rā́jā ǀ deváḥ ǀ samudríyaḥ ǁ

Padapatha Transcription Nonaccented

nṛ-bhiḥ ǀ yemānaḥ ǀ haryataḥ ǀ vi-cakṣaṇaḥ ǀ rājā ǀ devaḥ ǀ samudriyaḥ ǁ

09.107.17   (Mandala. Sukta. Rik)

7.5.15.02    (Ashtaka. Adhyaya. Varga. Rik)

09.07.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑य पवते॒ मदः॒ सोमो॑ म॒रुत्व॑ते सु॒तः ।

स॒हस्र॑धारो॒ अत्यव्य॑मर्षति॒ तमी॑ मृजंत्या॒यवः॑ ॥

Samhita Devanagari Nonaccented

इंद्राय पवते मदः सोमो मरुत्वते सुतः ।

सहस्रधारो अत्यव्यमर्षति तमी मृजंत्यायवः ॥

Samhita Transcription Accented

índrāya pavate mádaḥ sómo marútvate sutáḥ ǀ

sahásradhāro átyávyamarṣati támī mṛjantyāyávaḥ ǁ

Samhita Transcription Nonaccented

indrāya pavate madaḥ somo marutvate sutaḥ ǀ

sahasradhāro atyavyamarṣati tamī mṛjantyāyavaḥ ǁ

Padapatha Devanagari Accented

इन्द्रा॑य । प॒व॒ते॒ । मदः॑ । सोमः॑ । म॒रुत्व॑ते । सु॒तः ।

स॒हस्र॑ऽधारः । अति॑ । अव्य॑म् । अ॒र्ष॒ति॒ । तम् । ई॒मिति॑ । मृ॒ज॒न्ति॒ । आ॒यवः॑ ॥

Padapatha Devanagari Nonaccented

इन्द्राय । पवते । मदः । सोमः । मरुत्वते । सुतः ।

सहस्रऽधारः । अति । अव्यम् । अर्षति । तम् । ईमिति । मृजन्ति । आयवः ॥

Padapatha Transcription Accented

índrāya ǀ pavate ǀ mádaḥ ǀ sómaḥ ǀ marútvate ǀ sutáḥ ǀ

sahásra-dhāraḥ ǀ áti ǀ ávyam ǀ arṣati ǀ tám ǀ īmíti ǀ mṛjanti ǀ āyávaḥ ǁ

Padapatha Transcription Nonaccented

indrāya ǀ pavate ǀ madaḥ ǀ somaḥ ǀ marutvate ǀ sutaḥ ǀ

sahasra-dhāraḥ ǀ ati ǀ avyam ǀ arṣati ǀ tam ǀ īmiti ǀ mṛjanti ǀ āyavaḥ ǁ

09.107.18   (Mandala. Sukta. Rik)

7.5.15.03    (Ashtaka. Adhyaya. Varga. Rik)

09.07.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒ना॒नश्च॒मू ज॒नय॑न्म॒तिं क॒विः सोमो॑ दे॒वेषु॑ रण्यति ।

अ॒पो वसा॑नः॒ परि॒ गोभि॒रुत्त॑रः॒ सीद॒न्वने॑ष्वव्यत ॥

Samhita Devanagari Nonaccented

पुनानश्चमू जनयन्मतिं कविः सोमो देवेषु रण्यति ।

अपो वसानः परि गोभिरुत्तरः सीदन्वनेष्वव्यत ॥

Samhita Transcription Accented

punānáścamū́ janáyanmatím kavíḥ sómo devéṣu raṇyati ǀ

apó vásānaḥ pári góbhirúttaraḥ sī́danváneṣvavyata ǁ

Samhita Transcription Nonaccented

punānaścamū janayanmatim kaviḥ somo deveṣu raṇyati ǀ

apo vasānaḥ pari gobhiruttaraḥ sīdanvaneṣvavyata ǁ

Padapatha Devanagari Accented

पु॒ना॒नः । च॒मू इति॑ । ज॒नय॑न् । म॒तिम् । क॒विः । सोमः॑ । दे॒वेषु॑ । र॒ण्य॒ति॒ ।

अ॒पः । वसा॑नः । परि॑ । गोभिः॑ । उत्ऽत॑रः । सीद॑न् । वने॑षु । अ॒व्य॒त॒ ॥

Padapatha Devanagari Nonaccented

पुनानः । चमू इति । जनयन् । मतिम् । कविः । सोमः । देवेषु । रण्यति ।

अपः । वसानः । परि । गोभिः । उत्ऽतरः । सीदन् । वनेषु । अव्यत ॥

Padapatha Transcription Accented

punānáḥ ǀ camū́ íti ǀ janáyan ǀ matím ǀ kavíḥ ǀ sómaḥ ǀ devéṣu ǀ raṇyati ǀ

apáḥ ǀ vásānaḥ ǀ pári ǀ góbhiḥ ǀ út-taraḥ ǀ sī́dan ǀ váneṣu ǀ avyata ǁ

Padapatha Transcription Nonaccented

punānaḥ ǀ camū iti ǀ janayan ǀ matim ǀ kaviḥ ǀ somaḥ ǀ deveṣu ǀ raṇyati ǀ

apaḥ ǀ vasānaḥ ǀ pari ǀ gobhiḥ ǀ ut-taraḥ ǀ sīdan ǀ vaneṣu ǀ avyata ǁ

09.107.19   (Mandala. Sukta. Rik)

7.5.15.04    (Ashtaka. Adhyaya. Varga. Rik)

09.07.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तवा॒हं सो॑म रारण स॒ख्य इं॑दो दि॒वेदि॑वे ।

पु॒रूणि॑ बभ्रो॒ नि च॑रंति॒ मामव॑ परि॒धीँरति॒ ताँ इ॑हि ॥

Samhita Devanagari Nonaccented

तवाहं सोम रारण सख्य इंदो दिवेदिवे ।

पुरूणि बभ्रो नि चरंति मामव परिधीँरति ताँ इहि ॥

Samhita Transcription Accented

távāhám soma rāraṇa sakhyá indo divédive ǀ

purū́ṇi babhro ní caranti mā́máva paridhī́m̐ráti tā́m̐ ihi ǁ

Samhita Transcription Nonaccented

tavāham soma rāraṇa sakhya indo divedive ǀ

purūṇi babhro ni caranti māmava paridhīm̐rati tām̐ ihi ǁ

Padapatha Devanagari Accented

तव॑ । अ॒हम् । सो॒म॒ । र॒र॒ण॒ । स॒ख्ये । इ॒न्दो॒ इति॑ । दि॒वेऽदि॑वे ।

पु॒रूणि॑ । ब॒भ्रो॒ इति॑ । नि । च॒र॒न्ति॒ । माम् । अव॑ । प॒रि॒ऽधीन् । अति॑ । तान् । इ॒हि॒ ॥

Padapatha Devanagari Nonaccented

तव । अहम् । सोम । ररण । सख्ये । इन्दो इति । दिवेऽदिवे ।

पुरूणि । बभ्रो इति । नि । चरन्ति । माम् । अव । परिऽधीन् । अति । तान् । इहि ॥

Padapatha Transcription Accented

táva ǀ ahám ǀ soma ǀ raraṇa ǀ sakhyé ǀ indo íti ǀ divé-dive ǀ

purū́ṇi ǀ babhro íti ǀ ní ǀ caranti ǀ mā́m ǀ áva ǀ pari-dhī́n ǀ áti ǀ tā́n ǀ ihi ǁ

Padapatha Transcription Nonaccented

tava ǀ aham ǀ soma ǀ raraṇa ǀ sakhye ǀ indo iti ǀ dive-dive ǀ

purūṇi ǀ babhro iti ǀ ni ǀ caranti ǀ mām ǀ ava ǀ pari-dhīn ǀ ati ǀ tān ǀ ihi ǁ

09.107.20   (Mandala. Sukta. Rik)

7.5.15.05    (Ashtaka. Adhyaya. Varga. Rik)

09.07.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒ताहं नक्त॑मु॒त सो॑म ते॒ दिवा॑ स॒ख्याय॑ बभ्र॒ ऊध॑नि ।

घृ॒णा तपं॑त॒मति॒ सूर्यं॑ प॒रः श॑कु॒ना इ॑व पप्तिम ॥

Samhita Devanagari Nonaccented

उताहं नक्तमुत सोम ते दिवा सख्याय बभ्र ऊधनि ।

घृणा तपंतमति सूर्यं परः शकुना इव पप्तिम ॥

Samhita Transcription Accented

utā́hám náktamutá soma te dívā sakhyā́ya babhra ū́dhani ǀ

ghṛṇā́ tápantamáti sū́ryam paráḥ śakunā́ iva paptima ǁ

Samhita Transcription Nonaccented

utāham naktamuta soma te divā sakhyāya babhra ūdhani ǀ

ghṛṇā tapantamati sūryam paraḥ śakunā iva paptima ǁ

Padapatha Devanagari Accented

उ॒त । अ॒हम् । नक्त॑म् । उ॒त । सो॒म॒ । ते॒ । दिवा॑ । स॒ख्याय॑ । ब॒भ्रो॒ इति॑ । ऊध॑नि ।

घृ॒णा । तप॑न्तम् । अति॑ । सूर्य॑म् । प॒रः । श॒कु॒नाःऽइ॑व । प॒प्ति॒म॒ ॥

Padapatha Devanagari Nonaccented

उत । अहम् । नक्तम् । उत । सोम । ते । दिवा । सख्याय । बभ्रो इति । ऊधनि ।

घृणा । तपन्तम् । अति । सूर्यम् । परः । शकुनाःऽइव । पप्तिम ॥

Padapatha Transcription Accented

utá ǀ ahám ǀ náktam ǀ utá ǀ soma ǀ te ǀ dívā ǀ sakhyā́ya ǀ babhro íti ǀ ū́dhani ǀ

ghṛṇā́ ǀ tápantam ǀ áti ǀ sū́ryam ǀ paráḥ ǀ śakunā́ḥ-iva ǀ paptima ǁ

Padapatha Transcription Nonaccented

uta ǀ aham ǀ naktam ǀ uta ǀ soma ǀ te ǀ divā ǀ sakhyāya ǀ babhro iti ǀ ūdhani ǀ

ghṛṇā ǀ tapantam ǀ ati ǀ sūryam ǀ paraḥ ǀ śakunāḥ-iva ǀ paptima ǁ

09.107.21   (Mandala. Sukta. Rik)

7.5.16.01    (Ashtaka. Adhyaya. Varga. Rik)

09.07.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मृ॒ज्यमा॑नः सुहस्त्य समु॒द्रे वाच॑मिन्वसि ।

र॒यिं पि॒शंगं॑ बहु॒लं पु॑रु॒स्पृहं॒ पव॑माना॒भ्य॑र्षसि ॥

Samhita Devanagari Nonaccented

मृज्यमानः सुहस्त्य समुद्रे वाचमिन्वसि ।

रयिं पिशंगं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि ॥

Samhita Transcription Accented

mṛjyámānaḥ suhastya samudré vā́caminvasi ǀ

rayím piśáṅgam bahulám puruspṛ́ham pávamānābhyárṣasi ǁ

Samhita Transcription Nonaccented

mṛjyamānaḥ suhastya samudre vācaminvasi ǀ

rayim piśaṅgam bahulam puruspṛham pavamānābhyarṣasi ǁ

Padapatha Devanagari Accented

मृ॒ज्यमा॑नः । सु॒ऽह॒स्त्य॒ । स॒मु॒द्रे । वाच॑म् । इ॒न्व॒सि॒ ।

र॒यिम् । पि॒शङ्ग॑म् । ब॒हु॒लम् । पु॒रु॒ऽस्पृह॑म् । पव॑मान । अ॒भि । अ॒र्ष॒सि॒ ॥

Padapatha Devanagari Nonaccented

मृज्यमानः । सुऽहस्त्य । समुद्रे । वाचम् । इन्वसि ।

रयिम् । पिशङ्गम् । बहुलम् । पुरुऽस्पृहम् । पवमान । अभि । अर्षसि ॥

Padapatha Transcription Accented

mṛjyámānaḥ ǀ su-hastya ǀ samudré ǀ vā́cam ǀ invasi ǀ

rayím ǀ piśáṅgam ǀ bahulám ǀ puru-spṛ́ham ǀ pávamāna ǀ abhí ǀ arṣasi ǁ

Padapatha Transcription Nonaccented

mṛjyamānaḥ ǀ su-hastya ǀ samudre ǀ vācam ǀ invasi ǀ

rayim ǀ piśaṅgam ǀ bahulam ǀ puru-spṛham ǀ pavamāna ǀ abhi ǀ arṣasi ǁ

09.107.22   (Mandala. Sukta. Rik)

7.5.16.02    (Ashtaka. Adhyaya. Varga. Rik)

09.07.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मृ॒जा॒नो वारे॒ पव॑मानो अ॒व्यये॒ वृषाव॑ चक्रदो॒ वने॑ ।

दे॒वानां॑ सोम पवमान निष्कृ॒तं गोभि॑रंजा॒नो अ॑र्षसि ॥

Samhita Devanagari Nonaccented

मृजानो वारे पवमानो अव्यये वृषाव चक्रदो वने ।

देवानां सोम पवमान निष्कृतं गोभिरंजानो अर्षसि ॥

Samhita Transcription Accented

mṛjānó vā́re pávamāno avyáye vṛ́ṣā́va cakrado váne ǀ

devā́nām soma pavamāna niṣkṛtám góbhirañjānó arṣasi ǁ

Samhita Transcription Nonaccented

mṛjāno vāre pavamāno avyaye vṛṣāva cakrado vane ǀ

devānām soma pavamāna niṣkṛtam gobhirañjāno arṣasi ǁ

Padapatha Devanagari Accented

मृ॒जा॒नः । वारे॑ । पव॑मानः । अ॒व्यये॑ । वृषा॑ । अव॑ । च॒क्र॒दः॒ । वने॑ ।

दे॒वाना॑म् । सो॒म॒ । प॒व॒मा॒न॒ । निः॒ऽकृ॒तम् । गोभिः॑ । अ॒ञ्जा॒नः । अ॒र्ष॒सि॒ ॥

Padapatha Devanagari Nonaccented

मृजानः । वारे । पवमानः । अव्यये । वृषा । अव । चक्रदः । वने ।

देवानाम् । सोम । पवमान । निःऽकृतम् । गोभिः । अञ्जानः । अर्षसि ॥

Padapatha Transcription Accented

mṛjānáḥ ǀ vā́re ǀ pávamānaḥ ǀ avyáye ǀ vṛ́ṣā ǀ áva ǀ cakradaḥ ǀ váne ǀ

devā́nām ǀ soma ǀ pavamāna ǀ niḥ-kṛtám ǀ góbhiḥ ǀ añjānáḥ ǀ arṣasi ǁ

Padapatha Transcription Nonaccented

mṛjānaḥ ǀ vāre ǀ pavamānaḥ ǀ avyaye ǀ vṛṣā ǀ ava ǀ cakradaḥ ǀ vane ǀ

devānām ǀ soma ǀ pavamāna ǀ niḥ-kṛtam ǀ gobhiḥ ǀ añjānaḥ ǀ arṣasi ǁ

09.107.23   (Mandala. Sukta. Rik)

7.5.16.03    (Ashtaka. Adhyaya. Varga. Rik)

09.07.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑स्व॒ वाज॑सातये॒ऽभि विश्वा॑नि॒ काव्या॑ ।

त्वं स॑मु॒द्रं प्र॑थ॒मो वि धा॑रयो दे॒वेभ्यः॑ सोम मत्स॒रः ॥

Samhita Devanagari Nonaccented

पवस्व वाजसातयेऽभि विश्वानि काव्या ।

त्वं समुद्रं प्रथमो वि धारयो देवेभ्यः सोम मत्सरः ॥

Samhita Transcription Accented

pávasva vā́jasātaye’bhí víśvāni kā́vyā ǀ

tvám samudrám prathamó ví dhārayo devébhyaḥ soma matsaráḥ ǁ

Samhita Transcription Nonaccented

pavasva vājasātaye’bhi viśvāni kāvyā ǀ

tvam samudram prathamo vi dhārayo devebhyaḥ soma matsaraḥ ǁ

Padapatha Devanagari Accented

पव॑स्व । वाज॑ऽसातये । अ॒भि । विश्वा॑नि । काव्या॑ ।

त्वम् । स॒मु॒द्रम् । प्र॒थ॒मः । वि । धा॒र॒यः॒ । दे॒वेभ्यः॑ । सो॒म॒ । म॒त्स॒रः ॥

Padapatha Devanagari Nonaccented

पवस्व । वाजऽसातये । अभि । विश्वानि । काव्या ।

त्वम् । समुद्रम् । प्रथमः । वि । धारयः । देवेभ्यः । सोम । मत्सरः ॥

Padapatha Transcription Accented

pávasva ǀ vā́ja-sātaye ǀ abhí ǀ víśvāni ǀ kā́vyā ǀ

tvám ǀ samudrám ǀ prathamáḥ ǀ ví ǀ dhārayaḥ ǀ devébhyaḥ ǀ soma ǀ matsaráḥ ǁ

Padapatha Transcription Nonaccented

pavasva ǀ vāja-sātaye ǀ abhi ǀ viśvāni ǀ kāvyā ǀ

tvam ǀ samudram ǀ prathamaḥ ǀ vi ǀ dhārayaḥ ǀ devebhyaḥ ǀ soma ǀ matsaraḥ ǁ

09.107.24   (Mandala. Sukta. Rik)

7.5.16.04    (Ashtaka. Adhyaya. Varga. Rik)

09.07.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स तू प॑वस्व॒ परि॒ पार्थि॑वं॒ रजो॑ दि॒व्या च॑ सोम॒ धर्म॑भिः ।

त्वां विप्रा॑सो म॒तिभि॑र्विचक्षण शु॒भ्रं हि॑न्वंति धी॒तिभिः॑ ॥

Samhita Devanagari Nonaccented

स तू पवस्व परि पार्थिवं रजो दिव्या च सोम धर्मभिः ।

त्वां विप्रासो मतिभिर्विचक्षण शुभ्रं हिन्वंति धीतिभिः ॥

Samhita Transcription Accented

sá tū́ pavasva pári pā́rthivam rájo divyā́ ca soma dhármabhiḥ ǀ

tvā́m víprāso matíbhirvicakṣaṇa śubhrám hinvanti dhītíbhiḥ ǁ

Samhita Transcription Nonaccented

sa tū pavasva pari pārthivam rajo divyā ca soma dharmabhiḥ ǀ

tvām viprāso matibhirvicakṣaṇa śubhram hinvanti dhītibhiḥ ǁ

Padapatha Devanagari Accented

सः । तु । प॒व॒स्व॒ । परि॑ । पार्थि॑वम् । रजः॑ । दि॒व्या । च॒ । सो॒म॒ । धर्म॑ऽभिः ।

त्वाम् । विप्रा॑सः । म॒तिऽभिः॑ । वि॒ऽच॒क्ष॒ण॒ । शु॒भ्रम् । हि॒न्व॒न्ति॒ । धी॒तिऽभिः॑ ॥

Padapatha Devanagari Nonaccented

सः । तु । पवस्व । परि । पार्थिवम् । रजः । दिव्या । च । सोम । धर्मऽभिः ।

त्वाम् । विप्रासः । मतिऽभिः । विऽचक्षण । शुभ्रम् । हिन्वन्ति । धीतिऽभिः ॥

Padapatha Transcription Accented

sáḥ ǀ tú ǀ pavasva ǀ pári ǀ pā́rthivam ǀ rájaḥ ǀ divyā́ ǀ ca ǀ soma ǀ dhárma-bhiḥ ǀ

tvā́m ǀ víprāsaḥ ǀ matí-bhiḥ ǀ vi-cakṣaṇa ǀ śubhrám ǀ hinvanti ǀ dhītí-bhiḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ tu ǀ pavasva ǀ pari ǀ pārthivam ǀ rajaḥ ǀ divyā ǀ ca ǀ soma ǀ dharma-bhiḥ ǀ

tvām ǀ viprāsaḥ ǀ mati-bhiḥ ǀ vi-cakṣaṇa ǀ śubhram ǀ hinvanti ǀ dhīti-bhiḥ ǁ

09.107.25   (Mandala. Sukta. Rik)

7.5.16.05    (Ashtaka. Adhyaya. Varga. Rik)

09.07.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑माना असृक्षत प॒वित्र॒मति॒ धार॑या ।

म॒रुत्वं॑तो मत्स॒रा इं॑द्रि॒या हया॑ मे॒धाम॒भि प्रयां॑सि च ॥

Samhita Devanagari Nonaccented

पवमाना असृक्षत पवित्रमति धारया ।

मरुत्वंतो मत्सरा इंद्रिया हया मेधामभि प्रयांसि च ॥

Samhita Transcription Accented

pávamānā asṛkṣata pavítramáti dhā́rayā ǀ

marútvanto matsarā́ indriyā́ háyā medhā́mabhí práyāṃsi ca ǁ

Samhita Transcription Nonaccented

pavamānā asṛkṣata pavitramati dhārayā ǀ

marutvanto matsarā indriyā hayā medhāmabhi prayāṃsi ca ǁ

Padapatha Devanagari Accented

पव॑मानाः । अ॒सृ॒क्ष॒त॒ । प॒वित्र॑म् । अति॑ । धार॑या ।

म॒रुत्व॑न्तः । म॒त्स॒राः । इ॒न्द्रि॒याः । हयाः॑ । मे॒धाम् । अ॒भि । प्रयां॑सि । च॒ ॥

Padapatha Devanagari Nonaccented

पवमानाः । असृक्षत । पवित्रम् । अति । धारया ।

मरुत्वन्तः । मत्सराः । इन्द्रियाः । हयाः । मेधाम् । अभि । प्रयांसि । च ॥

Padapatha Transcription Accented

pávamānāḥ ǀ asṛkṣata ǀ pavítram ǀ áti ǀ dhā́rayā ǀ

marútvantaḥ ǀ matsarā́ḥ ǀ indriyā́ḥ ǀ háyāḥ ǀ medhā́m ǀ abhí ǀ práyāṃsi ǀ ca ǁ

Padapatha Transcription Nonaccented

pavamānāḥ ǀ asṛkṣata ǀ pavitram ǀ ati ǀ dhārayā ǀ

marutvantaḥ ǀ matsarāḥ ǀ indriyāḥ ǀ hayāḥ ǀ medhām ǀ abhi ǀ prayāṃsi ǀ ca ǁ

09.107.26   (Mandala. Sukta. Rik)

7.5.16.06    (Ashtaka. Adhyaya. Varga. Rik)

09.07.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒पो वसा॑नः॒ परि॒ कोश॑मर्ष॒तींदु॑र्हिया॒नः सो॒तृभिः॑ ।

ज॒नयं॒ज्योति॑र्मं॒दना॑ अवीवश॒द्गाः कृ॑ण्वा॒नो न नि॒र्णिजं॑ ॥

Samhita Devanagari Nonaccented

अपो वसानः परि कोशमर्षतींदुर्हियानः सोतृभिः ।

जनयंज्योतिर्मंदना अवीवशद्गाः कृण्वानो न निर्णिजं ॥

Samhita Transcription Accented

apó vásānaḥ pári kóśamarṣatī́ndurhiyānáḥ sotṛ́bhiḥ ǀ

janáyañjyótirmandánā avīvaśadgā́ḥ kṛṇvānó ná nirṇíjam ǁ

Samhita Transcription Nonaccented

apo vasānaḥ pari kośamarṣatīndurhiyānaḥ sotṛbhiḥ ǀ

janayañjyotirmandanā avīvaśadgāḥ kṛṇvāno na nirṇijam ǁ

Padapatha Devanagari Accented

अ॒पः । वसा॑नः । परि॑ । कोश॑म् । अ॒र्ष॒ति॒ । इन्दुः॑ । हि॒या॒नः । सो॒तृऽभिः॑ ।

ज॒नय॑न् । ज्योतिः॑ । म॒न्दनाः॑ । अ॒वी॒व॒श॒त् । गाः । कृ॒ण्वा॒नः । न । निः॒ऽनिज॑म् ॥

Padapatha Devanagari Nonaccented

अपः । वसानः । परि । कोशम् । अर्षति । इन्दुः । हियानः । सोतृऽभिः ।

जनयन् । ज्योतिः । मन्दनाः । अवीवशत् । गाः । कृण्वानः । न । निःऽनिजम् ॥

Padapatha Transcription Accented

apáḥ ǀ vásānaḥ ǀ pári ǀ kóśam ǀ arṣati ǀ índuḥ ǀ hiyānáḥ ǀ sotṛ́-bhiḥ ǀ

janáyan ǀ jyótiḥ ǀ mandánāḥ ǀ avīvaśat ǀ gā́ḥ ǀ kṛṇvānáḥ ǀ ná ǀ niḥ-níjam ǁ

Padapatha Transcription Nonaccented

apaḥ ǀ vasānaḥ ǀ pari ǀ kośam ǀ arṣati ǀ induḥ ǀ hiyānaḥ ǀ sotṛ-bhiḥ ǀ

janayan ǀ jyotiḥ ǀ mandanāḥ ǀ avīvaśat ǀ gāḥ ǀ kṛṇvānaḥ ǀ na ǀ niḥ-nijam ǁ