SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 108

 

1. Info

To:    soma pavamāna
From:   1, 2: gaurivīti śāktya;
3, 14-16: śakti vāsiṣṭha;
4, 5: ūru āṅgirasa;
6, 7: ṛjiśvan bhāradvāja;
8, 9: ūrdhvasadman āṅgirasa;
10, 11: kṛtayaśas āṅgirasa;
12, 13: ṛṇaṃcaya
Metres:   1st set of styles: svarāḍbṛhatī (4, 6, 10, 12); kakubuṣṇik (1, 9, 11); nicṛduṣṇik (5, 7, 15); paṅktiḥ (8, 16); nicṛdbṛhatī (2); pādanicṛduṣṇik (3); gāyatrī (13); nicṛtpaṅkti (14)

2nd set of styles: satobṛhatī (2, 4, 6, 8, 10, 12, 14, 16); kakubh (1, 3, 5, 7, 9, 11, 15); gāyatrī yavamadhyā (13)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.108.01   (Mandala. Sukta. Rik)

7.5.17.01    (Ashtaka. Adhyaya. Varga. Rik)

09.07.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑स्व॒ मधु॑मत्तम॒ इंद्रा॑य सोम क्रतु॒वित्त॑मो॒ मदः॑ ।

महि॑ द्यु॒क्षत॑मो॒ मदः॑ ॥

Samhita Devanagari Nonaccented

पवस्व मधुमत्तम इंद्राय सोम क्रतुवित्तमो मदः ।

महि द्युक्षतमो मदः ॥

Samhita Transcription Accented

pávasva mádhumattama índrāya soma kratuvíttamo mádaḥ ǀ

máhi dyukṣátamo mádaḥ ǁ

Samhita Transcription Nonaccented

pavasva madhumattama indrāya soma kratuvittamo madaḥ ǀ

mahi dyukṣatamo madaḥ ǁ

Padapatha Devanagari Accented

पव॑स्व । मधु॑मत्ऽतमः । इन्द्रा॑य । सो॒म॒ । क्र॒तु॒वित्ऽत॑मः । मदः॑ ।

महि॑ । द्यु॒क्षऽत॑मः । मदः॑ ॥

Padapatha Devanagari Nonaccented

पवस्व । मधुमत्ऽतमः । इन्द्राय । सोम । क्रतुवित्ऽतमः । मदः ।

महि । द्युक्षऽतमः । मदः ॥

Padapatha Transcription Accented

pávasva ǀ mádhumat-tamaḥ ǀ índrāya ǀ soma ǀ kratuvít-tamaḥ ǀ mádaḥ ǀ

máhi ǀ dyukṣá-tamaḥ ǀ mádaḥ ǁ

Padapatha Transcription Nonaccented

pavasva ǀ madhumat-tamaḥ ǀ indrāya ǀ soma ǀ kratuvit-tamaḥ ǀ madaḥ ǀ

mahi ǀ dyukṣa-tamaḥ ǀ madaḥ ǁ

09.108.02   (Mandala. Sukta. Rik)

7.5.17.02    (Ashtaka. Adhyaya. Varga. Rik)

09.07.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्य॑ ते पी॒त्वा वृ॑ष॒भो वृ॑षा॒यते॒ऽस्य पी॒ता स्व॒र्विदः॑ ।

स सु॒प्रके॑तो अ॒भ्य॑क्रमी॒दिषोऽच्छा॒ वाजं॒ नैत॑शः ॥

Samhita Devanagari Nonaccented

यस्य ते पीत्वा वृषभो वृषायतेऽस्य पीता स्वर्विदः ।

स सुप्रकेतो अभ्यक्रमीदिषोऽच्छा वाजं नैतशः ॥

Samhita Transcription Accented

yásya te pītvā́ vṛṣabhó vṛṣāyáte’syá pītā́ svarvídaḥ ǀ

sá supráketo abhyákramīdíṣó’cchā vā́jam náitaśaḥ ǁ

Samhita Transcription Nonaccented

yasya te pītvā vṛṣabho vṛṣāyate’sya pītā svarvidaḥ ǀ

sa supraketo abhyakramīdiṣo’cchā vājam naitaśaḥ ǁ

Padapatha Devanagari Accented

यस्य॑ । ते॒ । पी॒त्वा । वृ॒ष॒भः । वृ॒ष॒ऽयते॑ । अ॒स्य । पी॒ता । स्वः॒ऽविदः॑ ।

सः । सु॒ऽप्रके॑तः । अ॒भि । अ॒क्र॒मी॒त् । इषः॑ । अच्छ॑ । वाज॑म् । न । एत॑शः ॥

Padapatha Devanagari Nonaccented

यस्य । ते । पीत्वा । वृषभः । वृषऽयते । अस्य । पीता । स्वःऽविदः ।

सः । सुऽप्रकेतः । अभि । अक्रमीत् । इषः । अच्छ । वाजम् । न । एतशः ॥

Padapatha Transcription Accented

yásya ǀ te ǀ pītvā́ ǀ vṛṣabháḥ ǀ vṛṣa-yáte ǀ asyá ǀ pītā́ ǀ svaḥ-vídaḥ ǀ

sáḥ ǀ su-práketaḥ ǀ abhí ǀ akramīt ǀ íṣaḥ ǀ áccha ǀ vā́jam ǀ ná ǀ étaśaḥ ǁ

Padapatha Transcription Nonaccented

yasya ǀ te ǀ pītvā ǀ vṛṣabhaḥ ǀ vṛṣa-yate ǀ asya ǀ pītā ǀ svaḥ-vidaḥ ǀ

saḥ ǀ su-praketaḥ ǀ abhi ǀ akramīt ǀ iṣaḥ ǀ accha ǀ vājam ǀ na ǀ etaśaḥ ǁ

09.108.03   (Mandala. Sukta. Rik)

7.5.17.03    (Ashtaka. Adhyaya. Varga. Rik)

09.07.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं ह्यं१॒॑ग दैव्या॒ पव॑मान॒ जनि॑मानि द्यु॒मत्त॑मः ।

अ॒मृ॒त॒त्वाय॑ घो॒षयः॑ ॥

Samhita Devanagari Nonaccented

त्वं ह्यंग दैव्या पवमान जनिमानि द्युमत्तमः ।

अमृतत्वाय घोषयः ॥

Samhita Transcription Accented

tvám hyáṅgá dáivyā pávamāna jánimāni dyumáttamaḥ ǀ

amṛtatvā́ya ghoṣáyaḥ ǁ

Samhita Transcription Nonaccented

tvam hyaṅga daivyā pavamāna janimāni dyumattamaḥ ǀ

amṛtatvāya ghoṣayaḥ ǁ

Padapatha Devanagari Accented

त्वम् । हि । अ॒ङ्ग । दैव्या॑ । पव॑मान । जनि॑मानि । द्यु॒मत्ऽत॑मः ।

अ॒मृ॒त॒ऽत्वाय॑ । घो॒षयः॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । हि । अङ्ग । दैव्या । पवमान । जनिमानि । द्युमत्ऽतमः ।

अमृतऽत्वाय । घोषयः ॥

Padapatha Transcription Accented

tvám ǀ hí ǀ aṅgá ǀ dáivyā ǀ pávamāna ǀ jánimāni ǀ dyumát-tamaḥ ǀ

amṛta-tvā́ya ǀ ghoṣáyaḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ hi ǀ aṅga ǀ daivyā ǀ pavamāna ǀ janimāni ǀ dyumat-tamaḥ ǀ

amṛta-tvāya ǀ ghoṣayaḥ ǁ

09.108.04   (Mandala. Sukta. Rik)

7.5.17.04    (Ashtaka. Adhyaya. Varga. Rik)

09.07.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

येना॒ नव॑ग्वो द॒ध्यङ्ङ॑पोर्णु॒ते येन॒ विप्रा॑स आपि॒रे ।

दे॒वानां॑ सु॒म्ने अ॒मृत॑स्य॒ चारु॑णो॒ येन॒ श्रवां॑स्यान॒शुः ॥

Samhita Devanagari Nonaccented

येना नवग्वो दध्यङ्ङपोर्णुते येन विप्रास आपिरे ।

देवानां सुम्ने अमृतस्य चारुणो येन श्रवांस्यानशुः ॥

Samhita Transcription Accented

yénā návagvo dadhyáṅṅaporṇuté yéna víprāsa āpiré ǀ

devā́nām sumné amṛ́tasya cā́ruṇo yéna śrávāṃsyānaśúḥ ǁ

Samhita Transcription Nonaccented

yenā navagvo dadhyaṅṅaporṇute yena viprāsa āpire ǀ

devānām sumne amṛtasya cāruṇo yena śravāṃsyānaśuḥ ǁ

Padapatha Devanagari Accented

येन॑ । नव॑ऽग्वः । द॒ध्यङ् । अ॒प॒ऽऊ॒र्णु॒ते । येन॑ । विप्रा॑सः । आ॒पि॒रे ।

दे॒वाना॑म् । सु॒म्ने । अ॒मृत॑स्य । चारु॑णः । येन॑ । श्रवां॑सि । आ॒न॒शुः ॥

Padapatha Devanagari Nonaccented

येन । नवऽग्वः । दध्यङ् । अपऽऊर्णुते । येन । विप्रासः । आपिरे ।

देवानाम् । सुम्ने । अमृतस्य । चारुणः । येन । श्रवांसि । आनशुः ॥

Padapatha Transcription Accented

yéna ǀ náva-gvaḥ ǀ dadhyáṅ ǀ apa-ūrṇuté ǀ yéna ǀ víprāsaḥ ǀ āpiré ǀ

devā́nām ǀ sumné ǀ amṛ́tasya ǀ cā́ruṇaḥ ǀ yéna ǀ śrávāṃsi ǀ ānaśúḥ ǁ

Padapatha Transcription Nonaccented

yena ǀ nava-gvaḥ ǀ dadhyaṅ ǀ apa-ūrṇute ǀ yena ǀ viprāsaḥ ǀ āpire ǀ

devānām ǀ sumne ǀ amṛtasya ǀ cāruṇaḥ ǀ yena ǀ śravāṃsi ǀ ānaśuḥ ǁ

09.108.05   (Mandala. Sukta. Rik)

7.5.17.05    (Ashtaka. Adhyaya. Varga. Rik)

09.07.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष स्य धार॑या सु॒तोऽव्यो॒ वारे॑भिः पवते म॒दिंत॑मः ।

क्रीळ॑न्नू॒र्मिर॒पामि॑व ॥

Samhita Devanagari Nonaccented

एष स्य धारया सुतोऽव्यो वारेभिः पवते मदिंतमः ।

क्रीळन्नूर्मिरपामिव ॥

Samhita Transcription Accented

eṣá syá dhā́rayā sutó’vyo vā́rebhiḥ pavate madíntamaḥ ǀ

krī́ḷannūrmírapā́miva ǁ

Samhita Transcription Nonaccented

eṣa sya dhārayā suto’vyo vārebhiḥ pavate madintamaḥ ǀ

krīḷannūrmirapāmiva ǁ

Padapatha Devanagari Accented

ए॒षः । स्यः । धार॑या । सु॒तः । अव्यः॑ । वारे॑भिः । प॒व॒ते॒ । म॒दिन्ऽत॑मः ।

क्रीळ॑न् । ऊ॒र्मिः । अ॒पाम्ऽइ॑व ॥

Padapatha Devanagari Nonaccented

एषः । स्यः । धारया । सुतः । अव्यः । वारेभिः । पवते । मदिन्ऽतमः ।

क्रीळन् । ऊर्मिः । अपाम्ऽइव ॥

Padapatha Transcription Accented

eṣáḥ ǀ syáḥ ǀ dhā́rayā ǀ sutáḥ ǀ ávyaḥ ǀ vā́rebhiḥ ǀ pavate ǀ madín-tamaḥ ǀ

krī́ḷan ǀ ūrmíḥ ǀ apā́m-iva ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ syaḥ ǀ dhārayā ǀ sutaḥ ǀ avyaḥ ǀ vārebhiḥ ǀ pavate ǀ madin-tamaḥ ǀ

krīḷan ǀ ūrmiḥ ǀ apām-iva ǁ

09.108.06   (Mandala. Sukta. Rik)

7.5.18.01    (Ashtaka. Adhyaya. Varga. Rik)

09.07.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य उ॒स्रिया॒ अप्या॑ अं॒तरश्म॑नो॒ निर्गा अकृं॑त॒दोज॑सा ।

अ॒भि व्र॒जं त॑त्निषे॒ गव्य॒मश्व्यं॑ व॒र्मीव॑ धृष्ण॒वा रु॑ज ॥

Samhita Devanagari Nonaccented

य उस्रिया अप्या अंतरश्मनो निर्गा अकृंतदोजसा ।

अभि व्रजं तत्निषे गव्यमश्व्यं वर्मीव धृष्णवा रुज ॥

Samhita Transcription Accented

yá usríyā ápyā antáráśmano nírgā́ ákṛntadójasā ǀ

abhí vrajám tatniṣe gávyamáśvyam varmī́va dhṛṣṇavā́ ruja ǁ

Samhita Transcription Nonaccented

ya usriyā apyā antaraśmano nirgā akṛntadojasā ǀ

abhi vrajam tatniṣe gavyamaśvyam varmīva dhṛṣṇavā ruja ǁ

Padapatha Devanagari Accented

यः । उ॒स्रियाः॑ । अप्याः॑ । अ॒न्तः । अश्म॑नः । निः । गाः । अकृ॑न्तत् । ओज॑सा ।

अ॒भि । व्र॒जम् । त॒त्नि॒षे॒ । गव्य॑म् । अश्व्य॑म् । व॒र्मीऽइ॑व । धृ॒ष्णो॒ इति॑ । आ । रु॒ज॒ ॥

Padapatha Devanagari Nonaccented

यः । उस्रियाः । अप्याः । अन्तः । अश्मनः । निः । गाः । अकृन्तत् । ओजसा ।

अभि । व्रजम् । तत्निषे । गव्यम् । अश्व्यम् । वर्मीऽइव । धृष्णो इति । आ । रुज ॥

Padapatha Transcription Accented

yáḥ ǀ usríyāḥ ǀ ápyāḥ ǀ antáḥ ǀ áśmanaḥ ǀ níḥ ǀ gā́ḥ ǀ ákṛntat ǀ ójasā ǀ

abhí ǀ vrajám ǀ tatniṣe ǀ gávyam ǀ áśvyam ǀ varmī́-iva ǀ dhṛṣṇo íti ǀ ā́ ǀ ruja ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ usriyāḥ ǀ apyāḥ ǀ antaḥ ǀ aśmanaḥ ǀ niḥ ǀ gāḥ ǀ akṛntat ǀ ojasā ǀ

abhi ǀ vrajam ǀ tatniṣe ǀ gavyam ǀ aśvyam ǀ varmī-iva ǀ dhṛṣṇo iti ǀ ā ǀ ruja ǁ

09.108.07   (Mandala. Sukta. Rik)

7.5.18.02    (Ashtaka. Adhyaya. Varga. Rik)

09.07.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ सो॑ता॒ परि॑ षिंच॒ताश्वं॒ न स्तोम॑म॒प्तुरं॑ रज॒स्तुरं॑ ।

व॒न॒क्र॒क्षमु॑द॒प्रुतं॑ ॥

Samhita Devanagari Nonaccented

आ सोता परि षिंचताश्वं न स्तोममप्तुरं रजस्तुरं ।

वनक्रक्षमुदप्रुतं ॥

Samhita Transcription Accented

ā́ sotā pári ṣiñcatā́śvam ná stómamaptúram rajastúram ǀ

vanakrakṣámudaprútam ǁ

Samhita Transcription Nonaccented

ā sotā pari ṣiñcatāśvam na stomamapturam rajasturam ǀ

vanakrakṣamudaprutam ǁ

Padapatha Devanagari Accented

आ । सो॒त॒ । परि॑ । सि॒ञ्च॒त॒ । अश्व॑म् । न । स्तोम॑म् । अ॒प्ऽतुर॑म् । र॒जः॒ऽतुर॑म् ।

व॒न॒ऽक्र॒क्षम् । उ॒द॒ऽप्रुत॑म् ॥

Padapatha Devanagari Nonaccented

आ । सोत । परि । सिञ्चत । अश्वम् । न । स्तोमम् । अप्ऽतुरम् । रजःऽतुरम् ।

वनऽक्रक्षम् । उदऽप्रुतम् ॥

Padapatha Transcription Accented

ā́ ǀ sota ǀ pári ǀ siñcata ǀ áśvam ǀ ná ǀ stómam ǀ ap-túram ǀ rajaḥ-túram ǀ

vana-krakṣám ǀ uda-prútam ǁ

Padapatha Transcription Nonaccented

ā ǀ sota ǀ pari ǀ siñcata ǀ aśvam ǀ na ǀ stomam ǀ ap-turam ǀ rajaḥ-turam ǀ

vana-krakṣam ǀ uda-prutam ǁ

09.108.08   (Mandala. Sukta. Rik)

7.5.18.03    (Ashtaka. Adhyaya. Varga. Rik)

09.07.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒हस्र॑धारं वृष॒भं प॑यो॒वृधं॑ प्रि॒यं दे॒वाय॒ जन्म॑ने ।

ऋ॒तेन॒ य ऋ॒तजा॑तो विवावृ॒धे राजा॑ दे॒व ऋ॒तं बृ॒हत् ॥

Samhita Devanagari Nonaccented

सहस्रधारं वृषभं पयोवृधं प्रियं देवाय जन्मने ।

ऋतेन य ऋतजातो विवावृधे राजा देव ऋतं बृहत् ॥

Samhita Transcription Accented

sahásradhāram vṛṣabhám payovṛ́dham priyám devā́ya jánmane ǀ

ṛténa yá ṛtájāto vivāvṛdhé rā́jā devá ṛtám bṛhát ǁ

Samhita Transcription Nonaccented

sahasradhāram vṛṣabham payovṛdham priyam devāya janmane ǀ

ṛtena ya ṛtajāto vivāvṛdhe rājā deva ṛtam bṛhat ǁ

Padapatha Devanagari Accented

स॒हस्र॑ऽधारम् । वृ॒ष॒भम् । प॒यः॒ऽवृध॑म् । प्रि॒यम् । दे॒वाय॑ । जन्म॑ने ।

ऋ॒तेन॑ । यः । ऋ॒तऽजा॑तः । वि॒ऽव॒वृ॒धे । राजा॑ । दे॒वः । ऋ॒तम् । बृ॒हत् ॥

Padapatha Devanagari Nonaccented

सहस्रऽधारम् । वृषभम् । पयःऽवृधम् । प्रियम् । देवाय । जन्मने ।

ऋतेन । यः । ऋतऽजातः । विऽववृधे । राजा । देवः । ऋतम् । बृहत् ॥

Padapatha Transcription Accented

sahásra-dhāram ǀ vṛṣabhám ǀ payaḥ-vṛ́dham ǀ priyám ǀ devā́ya ǀ jánmane ǀ

ṛténa ǀ yáḥ ǀ ṛtá-jātaḥ ǀ vi-vavṛdhé ǀ rā́jā ǀ deváḥ ǀ ṛtám ǀ bṛhát ǁ

Padapatha Transcription Nonaccented

sahasra-dhāram ǀ vṛṣabham ǀ payaḥ-vṛdham ǀ priyam ǀ devāya ǀ janmane ǀ

ṛtena ǀ yaḥ ǀ ṛta-jātaḥ ǀ vi-vavṛdhe ǀ rājā ǀ devaḥ ǀ ṛtam ǀ bṛhat ǁ

09.108.09   (Mandala. Sukta. Rik)

7.5.18.04    (Ashtaka. Adhyaya. Varga. Rik)

09.07.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि द्यु॒म्नं बृ॒हद्यश॒ इष॑स्पते दिदी॒हि दे॑व देव॒युः ।

वि कोशं॑ मध्य॒मं यु॑व ॥

Samhita Devanagari Nonaccented

अभि द्युम्नं बृहद्यश इषस्पते दिदीहि देव देवयुः ।

वि कोशं मध्यमं युव ॥

Samhita Transcription Accented

abhí dyumnám bṛhádyáśa íṣaspate didīhí deva devayúḥ ǀ

ví kóśam madhyamám yuva ǁ

Samhita Transcription Nonaccented

abhi dyumnam bṛhadyaśa iṣaspate didīhi deva devayuḥ ǀ

vi kośam madhyamam yuva ǁ

Padapatha Devanagari Accented

अ॒भि । द्यु॒म्नम् । बृ॒हत् । यशः॑ । इषः॑ । प॒ते॒ । दि॒दी॒हि । दे॒व॒ । दे॒व॒ऽयुः ।

वि । कोश॑म् । म॒ध्य॒मम् । यु॒व॒ ॥

Padapatha Devanagari Nonaccented

अभि । द्युम्नम् । बृहत् । यशः । इषः । पते । दिदीहि । देव । देवऽयुः ।

वि । कोशम् । मध्यमम् । युव ॥

Padapatha Transcription Accented

abhí ǀ dyumnám ǀ bṛhát ǀ yáśaḥ ǀ íṣaḥ ǀ pate ǀ didīhí ǀ deva ǀ deva-yúḥ ǀ

ví ǀ kóśam ǀ madhyamám ǀ yuva ǁ

Padapatha Transcription Nonaccented

abhi ǀ dyumnam ǀ bṛhat ǀ yaśaḥ ǀ iṣaḥ ǀ pate ǀ didīhi ǀ deva ǀ deva-yuḥ ǀ

vi ǀ kośam ǀ madhyamam ǀ yuva ǁ

09.108.10   (Mandala. Sukta. Rik)

7.5.18.05    (Ashtaka. Adhyaya. Varga. Rik)

09.07.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ व॑च्यस्व सुदक्ष च॒म्वोः॑ सु॒तो वि॒शां वह्नि॒र्न वि॒श्पतिः॑ ।

वृ॒ष्टिं दि॒वः प॑वस्व री॒तिम॒पां जिन्वा॒ गवि॑ष्टये॒ धियः॑ ॥

Samhita Devanagari Nonaccented

आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर्न विश्पतिः ।

वृष्टिं दिवः पवस्व रीतिमपां जिन्वा गविष्टये धियः ॥

Samhita Transcription Accented

ā́ vacyasva sudakṣa camvóḥ sutó viśā́m váhnirná viśpátiḥ ǀ

vṛṣṭím diváḥ pavasva rītímapā́m jínvā gáviṣṭaye dhíyaḥ ǁ

Samhita Transcription Nonaccented

ā vacyasva sudakṣa camvoḥ suto viśām vahnirna viśpatiḥ ǀ

vṛṣṭim divaḥ pavasva rītimapām jinvā gaviṣṭaye dhiyaḥ ǁ

Padapatha Devanagari Accented

आ । व॒च्य॒स्व॒ । सु॒ऽद॒क्ष॒ । च॒म्वोः॑ । सु॒तः । वि॒शाम् । वह्निः॑ । न । वि॒श्पतिः॑ ।

वृ॒ष्टिम् । दि॒वः । प॒व॒स्व॒ । री॒तिम् । अ॒पाम् । जिन्व॑ । गोऽइ॑ष्टये । धियः॑ ॥

Padapatha Devanagari Nonaccented

आ । वच्यस्व । सुऽदक्ष । चम्वोः । सुतः । विशाम् । वह्निः । न । विश्पतिः ।

वृष्टिम् । दिवः । पवस्व । रीतिम् । अपाम् । जिन्व । गोऽइष्टये । धियः ॥

Padapatha Transcription Accented

ā́ ǀ vacyasva ǀ su-dakṣa ǀ camvóḥ ǀ sutáḥ ǀ viśā́m ǀ váhniḥ ǀ ná ǀ viśpátiḥ ǀ

vṛṣṭím ǀ diváḥ ǀ pavasva ǀ rītím ǀ apā́m ǀ jínva ǀ gó-iṣṭaye ǀ dhíyaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ vacyasva ǀ su-dakṣa ǀ camvoḥ ǀ sutaḥ ǀ viśām ǀ vahniḥ ǀ na ǀ viśpatiḥ ǀ

vṛṣṭim ǀ divaḥ ǀ pavasva ǀ rītim ǀ apām ǀ jinva ǀ go-iṣṭaye ǀ dhiyaḥ ǁ

09.108.11   (Mandala. Sukta. Rik)

7.5.19.01    (Ashtaka. Adhyaya. Varga. Rik)

09.07.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒तमु॒ त्यं म॑द॒च्युतं॑ स॒हस्र॑धारं वृष॒भं दिवो॑ दुहुः ।

विश्वा॒ वसू॑नि॒ बिभ्र॑तं ॥

Samhita Devanagari Nonaccented

एतमु त्यं मदच्युतं सहस्रधारं वृषभं दिवो दुहुः ।

विश्वा वसूनि बिभ्रतं ॥

Samhita Transcription Accented

etámu tyám madacyútam sahásradhāram vṛṣabhám dívo duhuḥ ǀ

víśvā vásūni bíbhratam ǁ

Samhita Transcription Nonaccented

etamu tyam madacyutam sahasradhāram vṛṣabham divo duhuḥ ǀ

viśvā vasūni bibhratam ǁ

Padapatha Devanagari Accented

ए॒तम् । ऊं॒ इति॑ । त्यम् । म॒द॒ऽच्युत॑म् । स॒हस्र॑ऽधारम् । वृ॒ष॒भम् । दिवः॑ । दु॒हुः॒ ।

विश्वा॑ । वसू॑नि । बिभ्र॑तम् ॥

Padapatha Devanagari Nonaccented

एतम् । ऊं इति । त्यम् । मदऽच्युतम् । सहस्रऽधारम् । वृषभम् । दिवः । दुहुः ।

विश्वा । वसूनि । बिभ्रतम् ॥

Padapatha Transcription Accented

etám ǀ ūṃ íti ǀ tyám ǀ mada-cyútam ǀ sahásra-dhāram ǀ vṛṣabhám ǀ dívaḥ ǀ duhuḥ ǀ

víśvā ǀ vásūni ǀ bíbhratam ǁ

Padapatha Transcription Nonaccented

etam ǀ ūṃ iti ǀ tyam ǀ mada-cyutam ǀ sahasra-dhāram ǀ vṛṣabham ǀ divaḥ ǀ duhuḥ ǀ

viśvā ǀ vasūni ǀ bibhratam ǁ

09.108.12   (Mandala. Sukta. Rik)

7.5.19.02    (Ashtaka. Adhyaya. Varga. Rik)

09.07.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृषा॒ वि ज॑ज्ञे ज॒नय॒न्नम॑र्त्यः प्र॒तपं॒ज्योति॑षा॒ तमः॑ ।

स सुष्टु॑तः क॒विभि॑र्नि॒र्णिजं॑ दधे त्रि॒धात्व॑स्य॒ दंस॑सा ॥

Samhita Devanagari Nonaccented

वृषा वि जज्ञे जनयन्नमर्त्यः प्रतपंज्योतिषा तमः ।

स सुष्टुतः कविभिर्निर्णिजं दधे त्रिधात्वस्य दंससा ॥

Samhita Transcription Accented

vṛ́ṣā ví jajñe janáyannámartyaḥ pratápañjyótiṣā támaḥ ǀ

sá súṣṭutaḥ kavíbhirnirṇíjam dadhe tridhā́tvasya dáṃsasā ǁ

Samhita Transcription Nonaccented

vṛṣā vi jajñe janayannamartyaḥ pratapañjyotiṣā tamaḥ ǀ

sa suṣṭutaḥ kavibhirnirṇijam dadhe tridhātvasya daṃsasā ǁ

Padapatha Devanagari Accented

वृषा॑ । वि । ज॒ज्ञे॒ । ज॒नय॑न् । अम॑र्त्यः । प्र॒ऽतप॑न् । ज्योति॑षा । तमः॑ ।

सः । सुऽस्तु॑तः । क॒विऽभिः॑ । निः॒ऽनिज॑म् । द॒धे॒ । त्रि॒ऽधातु॑ । अ॒स्य॒ । दंस॑सा ॥

Padapatha Devanagari Nonaccented

वृषा । वि । जज्ञे । जनयन् । अमर्त्यः । प्रऽतपन् । ज्योतिषा । तमः ।

सः । सुऽस्तुतः । कविऽभिः । निःऽनिजम् । दधे । त्रिऽधातु । अस्य । दंससा ॥

Padapatha Transcription Accented

vṛ́ṣā ǀ ví ǀ jajñe ǀ janáyan ǀ ámartyaḥ ǀ pra-tápan ǀ jyótiṣā ǀ támaḥ ǀ

sáḥ ǀ sú-stutaḥ ǀ kaví-bhiḥ ǀ niḥ-níjam ǀ dadhe ǀ tri-dhā́tu ǀ asya ǀ dáṃsasā ǁ

Padapatha Transcription Nonaccented

vṛṣā ǀ vi ǀ jajñe ǀ janayan ǀ amartyaḥ ǀ pra-tapan ǀ jyotiṣā ǀ tamaḥ ǀ

saḥ ǀ su-stutaḥ ǀ kavi-bhiḥ ǀ niḥ-nijam ǀ dadhe ǀ tri-dhātu ǀ asya ǀ daṃsasā ǁ

09.108.13   (Mandala. Sukta. Rik)

7.5.19.03    (Ashtaka. Adhyaya. Varga. Rik)

09.07.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स सु॑न्वे॒ यो वसू॑नां॒ यो रा॒यामा॑ने॒ता य इळा॑नां ।

सोमो॒ यः सु॑क्षिती॒नां ॥

Samhita Devanagari Nonaccented

स सुन्वे यो वसूनां यो रायामानेता य इळानां ।

सोमो यः सुक्षितीनां ॥

Samhita Transcription Accented

sá sunve yó vásūnām yó rāyā́mānetā́ yá íḷānām ǀ

sómo yáḥ sukṣitīnā́m ǁ

Samhita Transcription Nonaccented

sa sunve yo vasūnām yo rāyāmānetā ya iḷānām ǀ

somo yaḥ sukṣitīnām ǁ

Padapatha Devanagari Accented

सः । सु॒न्वे॒ । यः । वसू॑नाम् । यः । रा॒याम् । आ॒ऽने॒ता । यः । इळा॑नाम् ।

सोमः॑ । यः । सु॒ऽक्षि॒ती॒नाम् ॥

Padapatha Devanagari Nonaccented

सः । सुन्वे । यः । वसूनाम् । यः । रायाम् । आऽनेता । यः । इळानाम् ।

सोमः । यः । सुऽक्षितीनाम् ॥

Padapatha Transcription Accented

sáḥ ǀ sunve ǀ yáḥ ǀ vásūnām ǀ yáḥ ǀ rāyā́m ǀ ā-netā́ ǀ yáḥ ǀ íḷānām ǀ

sómaḥ ǀ yáḥ ǀ su-kṣitīnā́m ǁ

Padapatha Transcription Nonaccented

saḥ ǀ sunve ǀ yaḥ ǀ vasūnām ǀ yaḥ ǀ rāyām ǀ ā-netā ǀ yaḥ ǀ iḷānām ǀ

somaḥ ǀ yaḥ ǀ su-kṣitīnām ǁ

09.108.14   (Mandala. Sukta. Rik)

7.5.19.04    (Ashtaka. Adhyaya. Varga. Rik)

09.07.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्य॑ न॒ इंद्रः॒ पिबा॒द्यस्य॑ म॒रुतो॒ यस्य॑ वार्य॒मणा॒ भगः॑ ।

आ येन॑ मि॒त्रावरु॑णा॒ करा॑मह॒ एंद्र॒मव॑से म॒हे ॥

Samhita Devanagari Nonaccented

यस्य न इंद्रः पिबाद्यस्य मरुतो यस्य वार्यमणा भगः ।

आ येन मित्रावरुणा करामह एंद्रमवसे महे ॥

Samhita Transcription Accented

yásya na índraḥ píbādyásya marúto yásya vāryamáṇā bhágaḥ ǀ

ā́ yéna mitrā́váruṇā kárāmaha éndramávase mahé ǁ

Samhita Transcription Nonaccented

yasya na indraḥ pibādyasya maruto yasya vāryamaṇā bhagaḥ ǀ

ā yena mitrāvaruṇā karāmaha endramavase mahe ǁ

Padapatha Devanagari Accented

यस्य॑ । नः॒ । इन्द्रः॑ । पिबा॑त् । यस्य॑ । म॒रुतः॑ । यस्य॑ । वा॒ । अ॒र्य॒मणा॑ । भगः॑ ।

आ । येन॑ । मि॒त्रावरु॑णा । करा॑महे । आ । इन्द्र॑म् । अव॑से । म॒हे ॥

Padapatha Devanagari Nonaccented

यस्य । नः । इन्द्रः । पिबात् । यस्य । मरुतः । यस्य । वा । अर्यमणा । भगः ।

आ । येन । मित्रावरुणा । करामहे । आ । इन्द्रम् । अवसे । महे ॥

Padapatha Transcription Accented

yásya ǀ naḥ ǀ índraḥ ǀ píbāt ǀ yásya ǀ marútaḥ ǀ yásya ǀ vā ǀ aryamáṇā ǀ bhágaḥ ǀ

ā́ ǀ yéna ǀ mitrā́váruṇā ǀ kárāmahe ǀ ā́ ǀ índram ǀ ávase ǀ mahé ǁ

Padapatha Transcription Nonaccented

yasya ǀ naḥ ǀ indraḥ ǀ pibāt ǀ yasya ǀ marutaḥ ǀ yasya ǀ vā ǀ aryamaṇā ǀ bhagaḥ ǀ

ā ǀ yena ǀ mitrāvaruṇā ǀ karāmahe ǀ ā ǀ indram ǀ avase ǀ mahe ǁ

09.108.15   (Mandala. Sukta. Rik)

7.5.19.05    (Ashtaka. Adhyaya. Varga. Rik)

09.07.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑य सोम॒ पात॑वे॒ नृभि॑र्य॒तः स्वा॑यु॒धो म॒दिंत॑मः ।

पव॑स्व॒ मधु॑मत्तमः ॥

Samhita Devanagari Nonaccented

इंद्राय सोम पातवे नृभिर्यतः स्वायुधो मदिंतमः ।

पवस्व मधुमत्तमः ॥

Samhita Transcription Accented

índrāya soma pā́tave nṛ́bhiryatáḥ svāyudhó madíntamaḥ ǀ

pávasva mádhumattamaḥ ǁ

Samhita Transcription Nonaccented

indrāya soma pātave nṛbhiryataḥ svāyudho madintamaḥ ǀ

pavasva madhumattamaḥ ǁ

Padapatha Devanagari Accented

इन्द्रा॑य । सो॒म॒ । पात॑वे । नृऽभिः॑ । य॒तः । सु॒ऽआ॒यु॒धः । म॒दिन्ऽत॑मः ।

पव॑स्व । मधु॑मत्ऽतमः ॥

Padapatha Devanagari Nonaccented

इन्द्राय । सोम । पातवे । नृऽभिः । यतः । सुऽआयुधः । मदिन्ऽतमः ।

पवस्व । मधुमत्ऽतमः ॥

Padapatha Transcription Accented

índrāya ǀ soma ǀ pā́tave ǀ nṛ́-bhiḥ ǀ yatáḥ ǀ su-āyudháḥ ǀ madín-tamaḥ ǀ

pávasva ǀ mádhumat-tamaḥ ǁ

Padapatha Transcription Nonaccented

indrāya ǀ soma ǀ pātave ǀ nṛ-bhiḥ ǀ yataḥ ǀ su-āyudhaḥ ǀ madin-tamaḥ ǀ

pavasva ǀ madhumat-tamaḥ ǁ

09.108.16   (Mandala. Sukta. Rik)

7.5.19.06    (Ashtaka. Adhyaya. Varga. Rik)

09.07.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑स्य॒ हार्दि॑ सोम॒धान॒मा वि॑श समु॒द्रमि॑व॒ सिंध॑वः ।

जुष्टो॑ मि॒त्राय॒ वरु॑णाय वा॒यवे॑ दि॒वो वि॑ष्टं॒भ उ॑त्त॒मः ॥

Samhita Devanagari Nonaccented

इंद्रस्य हार्दि सोमधानमा विश समुद्रमिव सिंधवः ।

जुष्टो मित्राय वरुणाय वायवे दिवो विष्टंभ उत्तमः ॥

Samhita Transcription Accented

índrasya hā́rdi somadhā́namā́ viśa samudrámiva síndhavaḥ ǀ

júṣṭo mitrā́ya váruṇāya vāyáve divó viṣṭambhá uttamáḥ ǁ

Samhita Transcription Nonaccented

indrasya hārdi somadhānamā viśa samudramiva sindhavaḥ ǀ

juṣṭo mitrāya varuṇāya vāyave divo viṣṭambha uttamaḥ ǁ

Padapatha Devanagari Accented

इन्द्र॑स्य । हार्दि॑ । सो॒म॒ऽधान॑म् । आ । वि॒श॒ । स॒मु॒द्रम्ऽइ॑व । सिन्ध॑वः ।

जुष्टः॑ । मि॒त्राय॑ । वरु॑णाय । वा॒यवे॑ । दि॒वः । वि॒ष्ट॒म्भः । उ॒त्ऽत॒मः ॥

Padapatha Devanagari Nonaccented

इन्द्रस्य । हार्दि । सोमऽधानम् । आ । विश । समुद्रम्ऽइव । सिन्धवः ।

जुष्टः । मित्राय । वरुणाय । वायवे । दिवः । विष्टम्भः । उत्ऽतमः ॥

Padapatha Transcription Accented

índrasya ǀ hā́rdi ǀ soma-dhā́nam ǀ ā́ ǀ viśa ǀ samudrám-iva ǀ síndhavaḥ ǀ

júṣṭaḥ ǀ mitrā́ya ǀ váruṇāya ǀ vāyáve ǀ diváḥ ǀ viṣṭambháḥ ǀ ut-tamáḥ ǁ

Padapatha Transcription Nonaccented

indrasya ǀ hārdi ǀ soma-dhānam ǀ ā ǀ viśa ǀ samudram-iva ǀ sindhavaḥ ǀ

juṣṭaḥ ǀ mitrāya ǀ varuṇāya ǀ vāyave ǀ divaḥ ǀ viṣṭambhaḥ ǀ ut-tamaḥ ǁ