SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 109

 

1. Info

To:    soma pavamāna
From:   agni dhiṣṇya aiśvaryaḥ
Metres:   1st set of styles: svarāḍārcīgāyatrī (2-6, 9, 11, 12, 19, 22); bhurigārcīgāyatrī (1, 7, 8, 10, 13-15, 17, 18); ārcīgāyatrī (20, 21); gāyatrī (pādanicṛdgāyatrī) (16)

2nd set of styles: dvipadā virāj
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.109.01   (Mandala. Sukta. Rik)

7.5.20.01    (Ashtaka. Adhyaya. Varga. Rik)

09.07.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॒ प्र ध॒न्वेंद्रा॑य सोम स्वा॒दुर्मि॒त्राय॑ पू॒ष्णे भगा॑य ॥

Samhita Devanagari Nonaccented

परि प्र धन्वेंद्राय सोम स्वादुर्मित्राय पूष्णे भगाय ॥

Samhita Transcription Accented

pári prá dhanvéndrāya soma svādúrmitrā́ya pūṣṇé bhágāya ǁ

Samhita Transcription Nonaccented

pari pra dhanvendrāya soma svādurmitrāya pūṣṇe bhagāya ǁ

Padapatha Devanagari Accented

परि॑ । प्र । ध॒न्व॒ । इन्द्रा॑य । सो॒म॒ । स्वा॒दुः । मि॒त्राय॑ । पू॒ष्णे । भगा॑य ॥

Padapatha Devanagari Nonaccented

परि । प्र । धन्व । इन्द्राय । सोम । स्वादुः । मित्राय । पूष्णे । भगाय ॥

Padapatha Transcription Accented

pári ǀ prá ǀ dhanva ǀ índrāya ǀ soma ǀ svādúḥ ǀ mitrā́ya ǀ pūṣṇé ǀ bhágāya ǁ

Padapatha Transcription Nonaccented

pari ǀ pra ǀ dhanva ǀ indrāya ǀ soma ǀ svāduḥ ǀ mitrāya ǀ pūṣṇe ǀ bhagāya ǁ

09.109.02   (Mandala. Sukta. Rik)

7.5.20.02    (Ashtaka. Adhyaya. Varga. Rik)

09.07.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑स्ते सोम सु॒तस्य॑ पेयाः॒ क्रत्वे॒ दक्षा॑य॒ विश्वे॑ च दे॒वाः ॥

Samhita Devanagari Nonaccented

इंद्रस्ते सोम सुतस्य पेयाः क्रत्वे दक्षाय विश्वे च देवाः ॥

Samhita Transcription Accented

índraste soma sutásya peyāḥ krátve dákṣāya víśve ca devā́ḥ ǁ

Samhita Transcription Nonaccented

indraste soma sutasya peyāḥ kratve dakṣāya viśve ca devāḥ ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । ते॒ । सो॒म॒ । सु॒तस्य॑ । पे॒याः॒ । क्रत्वे॑ । दक्षा॑य । विश्वे॑ । च॒ । दे॒वाः ॥

Padapatha Devanagari Nonaccented

इन्द्रः । ते । सोम । सुतस्य । पेयाः । क्रत्वे । दक्षाय । विश्वे । च । देवाः ॥

Padapatha Transcription Accented

índraḥ ǀ te ǀ soma ǀ sutásya ǀ peyāḥ ǀ krátve ǀ dákṣāya ǀ víśve ǀ ca ǀ devā́ḥ ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ te ǀ soma ǀ sutasya ǀ peyāḥ ǀ kratve ǀ dakṣāya ǀ viśve ǀ ca ǀ devāḥ ǁ

09.109.03   (Mandala. Sukta. Rik)

7.5.20.03    (Ashtaka. Adhyaya. Varga. Rik)

09.07.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वामृता॑य म॒हे क्षया॑य॒ स शु॒क्रो अ॑र्ष दि॒व्यः पी॒यूषः॑ ॥

Samhita Devanagari Nonaccented

एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः पीयूषः ॥

Samhita Transcription Accented

evā́mṛ́tāya mahé kṣáyāya sá śukró arṣa divyáḥ pīyū́ṣaḥ ǁ

Samhita Transcription Nonaccented

evāmṛtāya mahe kṣayāya sa śukro arṣa divyaḥ pīyūṣaḥ ǁ

Padapatha Devanagari Accented

ए॒व । अ॒मृता॑य । म॒हे । क्षया॑य । सः । शु॒क्रः । अ॒र्ष॒ । दि॒व्यः । पी॒यूषः॑ ॥

Padapatha Devanagari Nonaccented

एव । अमृताय । महे । क्षयाय । सः । शुक्रः । अर्ष । दिव्यः । पीयूषः ॥

Padapatha Transcription Accented

evá ǀ amṛ́tāya ǀ mahé ǀ kṣáyāya ǀ sáḥ ǀ śukráḥ ǀ arṣa ǀ divyáḥ ǀ pīyū́ṣaḥ ǁ

Padapatha Transcription Nonaccented

eva ǀ amṛtāya ǀ mahe ǀ kṣayāya ǀ saḥ ǀ śukraḥ ǀ arṣa ǀ divyaḥ ǀ pīyūṣaḥ ǁ

09.109.04   (Mandala. Sukta. Rik)

7.5.20.04    (Ashtaka. Adhyaya. Varga. Rik)

09.07.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑स्व सोम म॒हान्त्स॑मु॒द्रः पि॒ता दे॒वानां॒ विश्वा॒भि धाम॑ ॥

Samhita Devanagari Nonaccented

पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम ॥

Samhita Transcription Accented

pávasva soma mahā́ntsamudráḥ pitā́ devā́nām víśvābhí dhā́ma ǁ

Samhita Transcription Nonaccented

pavasva soma mahāntsamudraḥ pitā devānām viśvābhi dhāma ǁ

Padapatha Devanagari Accented

पव॑स्व । सो॒म॒ । म॒हान् । स॒मु॒द्रः । पि॒ता । दे॒वाना॑म् । विश्वा॑ । अ॒भि । धाम॑ ॥

Padapatha Devanagari Nonaccented

पवस्व । सोम । महान् । समुद्रः । पिता । देवानाम् । विश्वा । अभि । धाम ॥

Padapatha Transcription Accented

pávasva ǀ soma ǀ mahā́n ǀ samudráḥ ǀ pitā́ ǀ devā́nām ǀ víśvā ǀ abhí ǀ dhā́ma ǁ

Padapatha Transcription Nonaccented

pavasva ǀ soma ǀ mahān ǀ samudraḥ ǀ pitā ǀ devānām ǀ viśvā ǀ abhi ǀ dhāma ǁ

09.109.05   (Mandala. Sukta. Rik)

7.5.20.05    (Ashtaka. Adhyaya. Varga. Rik)

09.07.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शु॒क्रः प॑वस्व दे॒वेभ्यः॑ सोम दि॒वे पृ॑थि॒व्यै शं च॑ प्र॒जायै॑ ॥

Samhita Devanagari Nonaccented

शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजायै ॥

Samhita Transcription Accented

śukráḥ pavasva devébhyaḥ soma divé pṛthivyái śám ca prajā́yai ǁ

Samhita Transcription Nonaccented

śukraḥ pavasva devebhyaḥ soma dive pṛthivyai śam ca prajāyai ǁ

Padapatha Devanagari Accented

शु॒क्रः । प॒व॒स्व॒ । दे॒वेभ्यः॑ । सो॒म॒ । दि॒वे । पृ॒थि॒व्यै । शम् । च॒ । प्र॒ऽजायै॑ ॥

Padapatha Devanagari Nonaccented

शुक्रः । पवस्व । देवेभ्यः । सोम । दिवे । पृथिव्यै । शम् । च । प्रऽजायै ॥

Padapatha Transcription Accented

śukráḥ ǀ pavasva ǀ devébhyaḥ ǀ soma ǀ divé ǀ pṛthivyái ǀ śám ǀ ca ǀ pra-jā́yai ǁ

Padapatha Transcription Nonaccented

śukraḥ ǀ pavasva ǀ devebhyaḥ ǀ soma ǀ dive ǀ pṛthivyai ǀ śam ǀ ca ǀ pra-jāyai ǁ

09.109.06   (Mandala. Sukta. Rik)

7.5.20.06    (Ashtaka. Adhyaya. Varga. Rik)

09.07.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दि॒वो ध॒र्तासि॑ शु॒क्रः पी॒यूषः॑ स॒त्ये विध॑र्मन्वा॒जी प॑वस्व ॥

Samhita Devanagari Nonaccented

दिवो धर्तासि शुक्रः पीयूषः सत्ये विधर्मन्वाजी पवस्व ॥

Samhita Transcription Accented

divó dhartā́si śukráḥ pīyū́ṣaḥ satyé vídharmanvājī́ pavasva ǁ

Samhita Transcription Nonaccented

divo dhartāsi śukraḥ pīyūṣaḥ satye vidharmanvājī pavasva ǁ

Padapatha Devanagari Accented

दि॒वः । ध॒र्ता । अ॒सि॒ । शु॒क्रः । पी॒यूषः॑ । स॒त्ये । विऽध॑र्मन् । वा॒जी । प॒व॒स्व॒ ॥

Padapatha Devanagari Nonaccented

दिवः । धर्ता । असि । शुक्रः । पीयूषः । सत्ये । विऽधर्मन् । वाजी । पवस्व ॥

Padapatha Transcription Accented

diváḥ ǀ dhartā́ ǀ asi ǀ śukráḥ ǀ pīyū́ṣaḥ ǀ satyé ǀ ví-dharman ǀ vājī́ ǀ pavasva ǁ

Padapatha Transcription Nonaccented

divaḥ ǀ dhartā ǀ asi ǀ śukraḥ ǀ pīyūṣaḥ ǀ satye ǀ vi-dharman ǀ vājī ǀ pavasva ǁ

09.109.07   (Mandala. Sukta. Rik)

7.5.20.07    (Ashtaka. Adhyaya. Varga. Rik)

09.07.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑स्व सोम द्यु॒म्नी सु॑धा॒रो म॒हामवी॑ना॒मनु॑ पू॒र्व्यः ॥

Samhita Devanagari Nonaccented

पवस्व सोम द्युम्नी सुधारो महामवीनामनु पूर्व्यः ॥

Samhita Transcription Accented

pávasva soma dyumnī́ sudhāró mahā́mávīnāmánu pūrvyáḥ ǁ

Samhita Transcription Nonaccented

pavasva soma dyumnī sudhāro mahāmavīnāmanu pūrvyaḥ ǁ

Padapatha Devanagari Accented

पव॑स्व । सो॒म॒ । द्यु॒म्नी । सु॒ऽधा॒रः । म॒हाम् । अवी॑नाम् । अनु॑ । पू॒र्व्यः ॥

Padapatha Devanagari Nonaccented

पवस्व । सोम । द्युम्नी । सुऽधारः । महाम् । अवीनाम् । अनु । पूर्व्यः ॥

Padapatha Transcription Accented

pávasva ǀ soma ǀ dyumnī́ ǀ su-dhāráḥ ǀ mahā́m ǀ ávīnām ǀ ánu ǀ pūrvyáḥ ǁ

Padapatha Transcription Nonaccented

pavasva ǀ soma ǀ dyumnī ǀ su-dhāraḥ ǀ mahām ǀ avīnām ǀ anu ǀ pūrvyaḥ ǁ

09.109.08   (Mandala. Sukta. Rik)

7.5.20.08    (Ashtaka. Adhyaya. Varga. Rik)

09.07.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नृभि॑र्येमा॒नो ज॑ज्ञा॒नः पू॒तः क्षर॒द्विश्वा॑नि मं॒द्रः स्व॒र्वित् ॥

Samhita Devanagari Nonaccented

नृभिर्येमानो जज्ञानः पूतः क्षरद्विश्वानि मंद्रः स्वर्वित् ॥

Samhita Transcription Accented

nṛ́bhiryemānó jajñānáḥ pūtáḥ kṣáradvíśvāni mandráḥ svarvít ǁ

Samhita Transcription Nonaccented

nṛbhiryemāno jajñānaḥ pūtaḥ kṣaradviśvāni mandraḥ svarvit ǁ

Padapatha Devanagari Accented

नृऽभिः॑ । ये॒मा॒नः । ज॒ज्ञा॒नः । पू॒तः । क्षर॑त् । विश्वा॑नि । म॒न्द्रः । स्वः॒ऽवित् ॥

Padapatha Devanagari Nonaccented

नृऽभिः । येमानः । जज्ञानः । पूतः । क्षरत् । विश्वानि । मन्द्रः । स्वःऽवित् ॥

Padapatha Transcription Accented

nṛ́-bhiḥ ǀ yemānáḥ ǀ jajñānáḥ ǀ pūtáḥ ǀ kṣárat ǀ víśvāni ǀ mandráḥ ǀ svaḥ-vít ǁ

Padapatha Transcription Nonaccented

nṛ-bhiḥ ǀ yemānaḥ ǀ jajñānaḥ ǀ pūtaḥ ǀ kṣarat ǀ viśvāni ǀ mandraḥ ǀ svaḥ-vit ǁ

09.109.09   (Mandala. Sukta. Rik)

7.5.20.09    (Ashtaka. Adhyaya. Varga. Rik)

09.07.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंदुः॑ पुना॒नः प्र॒जामु॑रा॒णः कर॒द्विश्वा॑नि॒ द्रवि॑णानि नः ॥

Samhita Devanagari Nonaccented

इंदुः पुनानः प्रजामुराणः करद्विश्वानि द्रविणानि नः ॥

Samhita Transcription Accented

índuḥ punānáḥ prajā́murāṇáḥ káradvíśvāni dráviṇāni naḥ ǁ

Samhita Transcription Nonaccented

induḥ punānaḥ prajāmurāṇaḥ karadviśvāni draviṇāni naḥ ǁ

Padapatha Devanagari Accented

इन्दुः॑ । पु॒ना॒नः । प्र॒ऽजाम् । उ॒रा॒णः । कर॑त् । विश्वा॑नि । द्रवि॑णानि । नः॒ ॥

Padapatha Devanagari Nonaccented

इन्दुः । पुनानः । प्रऽजाम् । उराणः । करत् । विश्वानि । द्रविणानि । नः ॥

Padapatha Transcription Accented

índuḥ ǀ punānáḥ ǀ pra-jā́m ǀ urāṇáḥ ǀ kárat ǀ víśvāni ǀ dráviṇāni ǀ naḥ ǁ

Padapatha Transcription Nonaccented

induḥ ǀ punānaḥ ǀ pra-jām ǀ urāṇaḥ ǀ karat ǀ viśvāni ǀ draviṇāni ǀ naḥ ǁ

09.109.10   (Mandala. Sukta. Rik)

7.5.20.10    (Ashtaka. Adhyaya. Varga. Rik)

09.07.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑स्व सोम॒ क्रत्वे॒ दक्षा॒याश्वो॒ न नि॒क्तो वा॒जी धना॑य ॥

Samhita Devanagari Nonaccented

पवस्व सोम क्रत्वे दक्षायाश्वो न निक्तो वाजी धनाय ॥

Samhita Transcription Accented

pávasva soma krátve dákṣāyā́śvo ná niktó vājī́ dhánāya ǁ

Samhita Transcription Nonaccented

pavasva soma kratve dakṣāyāśvo na nikto vājī dhanāya ǁ

Padapatha Devanagari Accented

पव॑स्व । सो॒म॒ । क्रत्वे॑ । दक्षा॑य । अश्वः॑ । न । नि॒क्तः । वा॒जी । धना॑य ॥

Padapatha Devanagari Nonaccented

पवस्व । सोम । क्रत्वे । दक्षाय । अश्वः । न । निक्तः । वाजी । धनाय ॥

Padapatha Transcription Accented

pávasva ǀ soma ǀ krátve ǀ dákṣāya ǀ áśvaḥ ǀ ná ǀ niktáḥ ǀ vājī́ ǀ dhánāya ǁ

Padapatha Transcription Nonaccented

pavasva ǀ soma ǀ kratve ǀ dakṣāya ǀ aśvaḥ ǀ na ǀ niktaḥ ǀ vājī ǀ dhanāya ǁ

09.109.11   (Mandala. Sukta. Rik)

7.5.21.01    (Ashtaka. Adhyaya. Varga. Rik)

09.07.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं ते॑ सो॒तारो॒ रसं॒ मदा॑य पु॒नंति॒ सोमं॑ म॒हे द्यु॒म्नाय॑ ॥

Samhita Devanagari Nonaccented

तं ते सोतारो रसं मदाय पुनंति सोमं महे द्युम्नाय ॥

Samhita Transcription Accented

tám te sotā́ro rásam mádāya punánti sómam mahé dyumnā́ya ǁ

Samhita Transcription Nonaccented

tam te sotāro rasam madāya punanti somam mahe dyumnāya ǁ

Padapatha Devanagari Accented

तम् । ते॒ । सो॒तारः॑ । रस॑म् । मदा॑य । पु॒नन्ति॑ । सोम॑म् । म॒हे । द्यु॒म्नाय॑ ॥

Padapatha Devanagari Nonaccented

तम् । ते । सोतारः । रसम् । मदाय । पुनन्ति । सोमम् । महे । द्युम्नाय ॥

Padapatha Transcription Accented

tám ǀ te ǀ sotā́raḥ ǀ rásam ǀ mádāya ǀ punánti ǀ sómam ǀ mahé ǀ dyumnā́ya ǁ

Padapatha Transcription Nonaccented

tam ǀ te ǀ sotāraḥ ǀ rasam ǀ madāya ǀ punanti ǀ somam ǀ mahe ǀ dyumnāya ǁ

09.109.12   (Mandala. Sukta. Rik)

7.5.21.02    (Ashtaka. Adhyaya. Varga. Rik)

09.07.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शिशुं॑ जज्ञा॒नं हरिं॑ मृजंति प॒वित्रे॒ सोमं॑ दे॒वेभ्य॒ इंदुं॑ ॥

Samhita Devanagari Nonaccented

शिशुं जज्ञानं हरिं मृजंति पवित्रे सोमं देवेभ्य इंदुं ॥

Samhita Transcription Accented

śíśum jajñānám hárim mṛjanti pavítre sómam devébhya índum ǁ

Samhita Transcription Nonaccented

śiśum jajñānam harim mṛjanti pavitre somam devebhya indum ǁ

Padapatha Devanagari Accented

शिशु॑म् । ज॒ज्ञा॒नम् । हरि॑म् । मृ॒ज॒न्ति॒ । प॒वित्रे॑ । सोम॑म् । दे॒वेभ्यः॑ । इन्दु॑म् ॥

Padapatha Devanagari Nonaccented

शिशुम् । जज्ञानम् । हरिम् । मृजन्ति । पवित्रे । सोमम् । देवेभ्यः । इन्दुम् ॥

Padapatha Transcription Accented

śíśum ǀ jajñānám ǀ hárim ǀ mṛjanti ǀ pavítre ǀ sómam ǀ devébhyaḥ ǀ índum ǁ

Padapatha Transcription Nonaccented

śiśum ǀ jajñānam ǀ harim ǀ mṛjanti ǀ pavitre ǀ somam ǀ devebhyaḥ ǀ indum ǁ

09.109.13   (Mandala. Sukta. Rik)

7.5.21.03    (Ashtaka. Adhyaya. Varga. Rik)

09.07.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंदुः॑ पविष्ट॒ चारु॒र्मदा॑या॒पामु॒पस्थे॑ क॒विर्भगा॑य ॥

Samhita Devanagari Nonaccented

इंदुः पविष्ट चारुर्मदायापामुपस्थे कविर्भगाय ॥

Samhita Transcription Accented

índuḥ paviṣṭa cā́rurmádāyāpā́mupásthe kavírbhágāya ǁ

Samhita Transcription Nonaccented

induḥ paviṣṭa cārurmadāyāpāmupasthe kavirbhagāya ǁ

Padapatha Devanagari Accented

इन्दुः॑ । प॒वि॒ष्ट॒ । चारुः॑ । मदा॑य । अ॒पाम् । उ॒पऽस्थे॑ । क॒विः । भगा॑य ॥

Padapatha Devanagari Nonaccented

इन्दुः । पविष्ट । चारुः । मदाय । अपाम् । उपऽस्थे । कविः । भगाय ॥

Padapatha Transcription Accented

índuḥ ǀ paviṣṭa ǀ cā́ruḥ ǀ mádāya ǀ apā́m ǀ upá-sthe ǀ kavíḥ ǀ bhágāya ǁ

Padapatha Transcription Nonaccented

induḥ ǀ paviṣṭa ǀ cāruḥ ǀ madāya ǀ apām ǀ upa-sthe ǀ kaviḥ ǀ bhagāya ǁ

09.109.14   (Mandala. Sukta. Rik)

7.5.21.04    (Ashtaka. Adhyaya. Varga. Rik)

09.07.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बिभ॑र्ति॒ चार्विंद्र॑स्य॒ नाम॒ येन॒ विश्वा॑नि वृ॒त्रा ज॒घान॑ ॥

Samhita Devanagari Nonaccented

बिभर्ति चार्विंद्रस्य नाम येन विश्वानि वृत्रा जघान ॥

Samhita Transcription Accented

bíbharti cā́rvíndrasya nā́ma yéna víśvāni vṛtrā́ jaghā́na ǁ

Samhita Transcription Nonaccented

bibharti cārvindrasya nāma yena viśvāni vṛtrā jaghāna ǁ

Padapatha Devanagari Accented

बिभ॑र्ति । चारु॑ । इन्द्र॑स्य । नाम॑ । येन॑ । विश्वा॑नि । वृ॒त्रा । ज॒घान॑ ॥

Padapatha Devanagari Nonaccented

बिभर्ति । चारु । इन्द्रस्य । नाम । येन । विश्वानि । वृत्रा । जघान ॥

Padapatha Transcription Accented

bíbharti ǀ cā́ru ǀ índrasya ǀ nā́ma ǀ yéna ǀ víśvāni ǀ vṛtrā́ ǀ jaghā́na ǁ

Padapatha Transcription Nonaccented

bibharti ǀ cāru ǀ indrasya ǀ nāma ǀ yena ǀ viśvāni ǀ vṛtrā ǀ jaghāna ǁ

09.109.15   (Mandala. Sukta. Rik)

7.5.21.05    (Ashtaka. Adhyaya. Varga. Rik)

09.07.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पिबं॑त्यस्य॒ विश्वे॑ दे॒वासो॒ गोभिः॑ श्री॒तस्य॒ नृभिः॑ सु॒तस्य॑ ॥

Samhita Devanagari Nonaccented

पिबंत्यस्य विश्वे देवासो गोभिः श्रीतस्य नृभिः सुतस्य ॥

Samhita Transcription Accented

píbantyasya víśve devā́so góbhiḥ śrītásya nṛ́bhiḥ sutásya ǁ

Samhita Transcription Nonaccented

pibantyasya viśve devāso gobhiḥ śrītasya nṛbhiḥ sutasya ǁ

Padapatha Devanagari Accented

पिब॑न्ति । अ॒स्य॒ । विश्वे॑ । दे॒वासः॑ । गोभिः॑ । श्री॒तस्य॑ । नृऽभिः॑ । सु॒तस्य॑ ॥

Padapatha Devanagari Nonaccented

पिबन्ति । अस्य । विश्वे । देवासः । गोभिः । श्रीतस्य । नृऽभिः । सुतस्य ॥

Padapatha Transcription Accented

píbanti ǀ asya ǀ víśve ǀ devā́saḥ ǀ góbhiḥ ǀ śrītásya ǀ nṛ́-bhiḥ ǀ sutásya ǁ

Padapatha Transcription Nonaccented

pibanti ǀ asya ǀ viśve ǀ devāsaḥ ǀ gobhiḥ ǀ śrītasya ǀ nṛ-bhiḥ ǀ sutasya ǁ

09.109.16   (Mandala. Sukta. Rik)

7.5.21.06    (Ashtaka. Adhyaya. Varga. Rik)

09.07.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र सु॑वा॒नो अ॑क्षाः स॒हस्र॑धारस्ति॒रः प॒वित्रं॒ वि वार॒मव्यं॑ ॥

Samhita Devanagari Nonaccented

प्र सुवानो अक्षाः सहस्रधारस्तिरः पवित्रं वि वारमव्यं ॥

Samhita Transcription Accented

prá suvānó akṣāḥ sahásradhārastiráḥ pavítram ví vā́ramávyam ǁ

Samhita Transcription Nonaccented

pra suvāno akṣāḥ sahasradhārastiraḥ pavitram vi vāramavyam ǁ

Padapatha Devanagari Accented

प्र । सु॒वा॒नः । अ॒क्षा॒रिति॑ । स॒हस्र॑ऽधारः । ति॒रः । प॒वित्र॑म् । वि । वार॑म् । अव्य॑म् ॥

Padapatha Devanagari Nonaccented

प्र । सुवानः । अक्षारिति । सहस्रऽधारः । तिरः । पवित्रम् । वि । वारम् । अव्यम् ॥

Padapatha Transcription Accented

prá ǀ suvānáḥ ǀ akṣāríti ǀ sahásra-dhāraḥ ǀ tiráḥ ǀ pavítram ǀ ví ǀ vā́ram ǀ ávyam ǁ

Padapatha Transcription Nonaccented

pra ǀ suvānaḥ ǀ akṣāriti ǀ sahasra-dhāraḥ ǀ tiraḥ ǀ pavitram ǀ vi ǀ vāram ǀ avyam ǁ

09.109.17   (Mandala. Sukta. Rik)

7.5.21.07    (Ashtaka. Adhyaya. Varga. Rik)

09.07.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स वा॒ज्य॑क्षाः स॒हस्र॑रेता अ॒द्भिर्मृ॑जा॒नो गोभिः॑ श्रीणा॒नः ॥

Samhita Devanagari Nonaccented

स वाज्यक्षाः सहस्ररेता अद्भिर्मृजानो गोभिः श्रीणानः ॥

Samhita Transcription Accented

sá vājyákṣāḥ sahásraretā adbhírmṛjānó góbhiḥ śrīṇānáḥ ǁ

Samhita Transcription Nonaccented

sa vājyakṣāḥ sahasraretā adbhirmṛjāno gobhiḥ śrīṇānaḥ ǁ

Padapatha Devanagari Accented

सः । वा॒जी । अ॒क्षा॒रिति॑ । स॒हस्र॑ऽरेताः । अ॒त्ऽभिः । मृ॒जा॒नः । गोभिः॑ । श्री॒णा॒नः ॥

Padapatha Devanagari Nonaccented

सः । वाजी । अक्षारिति । सहस्रऽरेताः । अत्ऽभिः । मृजानः । गोभिः । श्रीणानः ॥

Padapatha Transcription Accented

sáḥ ǀ vājī́ ǀ akṣāríti ǀ sahásra-retāḥ ǀ at-bhíḥ ǀ mṛjānáḥ ǀ góbhiḥ ǀ śrīṇānáḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ vājī ǀ akṣāriti ǀ sahasra-retāḥ ǀ at-bhiḥ ǀ mṛjānaḥ ǀ gobhiḥ ǀ śrīṇānaḥ ǁ

09.109.18   (Mandala. Sukta. Rik)

7.5.21.08    (Ashtaka. Adhyaya. Varga. Rik)

09.07.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र सो॑म या॒हींद्र॑स्य कु॒क्षा नृभि॑र्येमा॒नो अद्रि॑भिः सु॒तः ॥

Samhita Devanagari Nonaccented

प्र सोम याहींद्रस्य कुक्षा नृभिर्येमानो अद्रिभिः सुतः ॥

Samhita Transcription Accented

prá soma yāhī́ndrasya kukṣā́ nṛ́bhiryemānó ádribhiḥ sutáḥ ǁ

Samhita Transcription Nonaccented

pra soma yāhīndrasya kukṣā nṛbhiryemāno adribhiḥ sutaḥ ǁ

Padapatha Devanagari Accented

प्र । सो॒म॒ । या॒हि॒ । इन्द्र॑स्य । कु॒क्षा । नृऽभिः॑ । ये॒मा॒नः । अद्रि॑ऽभिः । सु॒तः ॥

Padapatha Devanagari Nonaccented

प्र । सोम । याहि । इन्द्रस्य । कुक्षा । नृऽभिः । येमानः । अद्रिऽभिः । सुतः ॥

Padapatha Transcription Accented

prá ǀ soma ǀ yāhi ǀ índrasya ǀ kukṣā́ ǀ nṛ́-bhiḥ ǀ yemānáḥ ǀ ádri-bhiḥ ǀ sutáḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ soma ǀ yāhi ǀ indrasya ǀ kukṣā ǀ nṛ-bhiḥ ǀ yemānaḥ ǀ adri-bhiḥ ǀ sutaḥ ǁ

09.109.19   (Mandala. Sukta. Rik)

7.5.21.09    (Ashtaka. Adhyaya. Varga. Rik)

09.07.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अस॑र्जि वा॒जी ति॒रः प॒वित्र॒मिंद्रा॑य॒ सोमः॑ स॒हस्र॑धारः ॥

Samhita Devanagari Nonaccented

असर्जि वाजी तिरः पवित्रमिंद्राय सोमः सहस्रधारः ॥

Samhita Transcription Accented

ásarji vājī́ tiráḥ pavítramíndrāya sómaḥ sahásradhāraḥ ǁ

Samhita Transcription Nonaccented

asarji vājī tiraḥ pavitramindrāya somaḥ sahasradhāraḥ ǁ

Padapatha Devanagari Accented

अस॑र्जि । वा॒जी । ति॒रः । प॒वित्र॑म् । इन्द्रा॑य । सोमः॑ । स॒हस्र॑ऽधारः ॥

Padapatha Devanagari Nonaccented

असर्जि । वाजी । तिरः । पवित्रम् । इन्द्राय । सोमः । सहस्रऽधारः ॥

Padapatha Transcription Accented

ásarji ǀ vājī́ ǀ tiráḥ ǀ pavítram ǀ índrāya ǀ sómaḥ ǀ sahásra-dhāraḥ ǁ

Padapatha Transcription Nonaccented

asarji ǀ vājī ǀ tiraḥ ǀ pavitram ǀ indrāya ǀ somaḥ ǀ sahasra-dhāraḥ ǁ

09.109.20   (Mandala. Sukta. Rik)

7.5.21.10    (Ashtaka. Adhyaya. Varga. Rik)

09.07.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अं॒जंत्ये॑नं॒ मध्वो॒ रसे॒नेंद्रा॑य॒ वृष्ण॒ इंदुं॒ मदा॑य ॥

Samhita Devanagari Nonaccented

अंजंत्येनं मध्वो रसेनेंद्राय वृष्ण इंदुं मदाय ॥

Samhita Transcription Accented

añjántyenam mádhvo rásenéndrāya vṛ́ṣṇa índum mádāya ǁ

Samhita Transcription Nonaccented

añjantyenam madhvo rasenendrāya vṛṣṇa indum madāya ǁ

Padapatha Devanagari Accented

अ॒ञ्जन्ति॑ । ए॒न॒म् । मध्वः॑ । रसे॑न । इन्द्रा॑य । वृष्णे॑ । इन्दु॑म् । मदा॑य ॥

Padapatha Devanagari Nonaccented

अञ्जन्ति । एनम् । मध्वः । रसेन । इन्द्राय । वृष्णे । इन्दुम् । मदाय ॥

Padapatha Transcription Accented

añjánti ǀ enam ǀ mádhvaḥ ǀ rásena ǀ índrāya ǀ vṛ́ṣṇe ǀ índum ǀ mádāya ǁ

Padapatha Transcription Nonaccented

añjanti ǀ enam ǀ madhvaḥ ǀ rasena ǀ indrāya ǀ vṛṣṇe ǀ indum ǀ madāya ǁ

09.109.21   (Mandala. Sukta. Rik)

7.5.21.11    (Ashtaka. Adhyaya. Varga. Rik)

09.07.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वेभ्य॑स्त्वा॒ वृथा॒ पाज॑से॒ऽपो वसा॑नं॒ हरिं॑ मृजंति ॥

Samhita Devanagari Nonaccented

देवेभ्यस्त्वा वृथा पाजसेऽपो वसानं हरिं मृजंति ॥

Samhita Transcription Accented

devébhyastvā vṛ́thā pā́jase’pó vásānam hárim mṛjanti ǁ

Samhita Transcription Nonaccented

devebhyastvā vṛthā pājase’po vasānam harim mṛjanti ǁ

Padapatha Devanagari Accented

दे॒वेभ्यः॑ । त्वा॒ । वृथा॑ । पाज॑से । अ॒पः । वसा॑नम् । हरि॑म् । मृ॒ज॒न्ति॒ ॥

Padapatha Devanagari Nonaccented

देवेभ्यः । त्वा । वृथा । पाजसे । अपः । वसानम् । हरिम् । मृजन्ति ॥

Padapatha Transcription Accented

devébhyaḥ ǀ tvā ǀ vṛ́thā ǀ pā́jase ǀ apáḥ ǀ vásānam ǀ hárim ǀ mṛjanti ǁ

Padapatha Transcription Nonaccented

devebhyaḥ ǀ tvā ǀ vṛthā ǀ pājase ǀ apaḥ ǀ vasānam ǀ harim ǀ mṛjanti ǁ

09.109.22   (Mandala. Sukta. Rik)

7.5.21.12    (Ashtaka. Adhyaya. Varga. Rik)

09.07.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंदु॒रिंद्रा॑य तोशते॒ नि तो॑शते श्री॒णन्नु॒ग्रो रि॒णन्न॒पः ॥

Samhita Devanagari Nonaccented

इंदुरिंद्राय तोशते नि तोशते श्रीणन्नुग्रो रिणन्नपः ॥

Samhita Transcription Accented

índuríndrāya tośate ní tośate śrīṇánnugró riṇánnapáḥ ǁ

Samhita Transcription Nonaccented

indurindrāya tośate ni tośate śrīṇannugro riṇannapaḥ ǁ

Padapatha Devanagari Accented

इन्दुः॑ । इन्द्रा॑य । तो॒श॒ते॒ । नि । तो॒श॒ते॒ । श्री॒णन् । उ॒ग्रः । रि॒णन् । अ॒पः ॥

Padapatha Devanagari Nonaccented

इन्दुः । इन्द्राय । तोशते । नि । तोशते । श्रीणन् । उग्रः । रिणन् । अपः ॥

Padapatha Transcription Accented

índuḥ ǀ índrāya ǀ tośate ǀ ní ǀ tośate ǀ śrīṇán ǀ ugráḥ ǀ riṇán ǀ apáḥ ǁ

Padapatha Transcription Nonaccented

induḥ ǀ indrāya ǀ tośate ǀ ni ǀ tośate ǀ śrīṇan ǀ ugraḥ ǀ riṇan ǀ apaḥ ǁ