SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 110

 

1. Info

To:    soma pavamāna
From:   trasadasyu paurukutsya sauhotra; tryaruṇa traivṛṣṇa
Metres:   1st set of styles: nicṛdanuṣṭup (1, 2, 12); virāḍbṛhatī (4, 7, 8); pādnicṛdbṛhatī (5, 6); anuṣṭup (10, 11); virāḍanuṣṭup (3); bṛhatī (9)

2nd set of styles: ūrdhvabṛhatī (4-9); anuṣṭubh of pipīlikamadhyā order (1-3); virāj (10-12)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.110.01   (Mandala. Sukta. Rik)

7.5.22.01    (Ashtaka. Adhyaya. Varga. Rik)

09.07.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पर्यू॒ षु प्र ध॑न्व॒ वाज॑सातये॒ परि॑ वृ॒त्राणि॑ स॒क्षणिः॑ ।

द्वि॒षस्त॒रध्या॑ ऋण॒या न॑ ईयसे ॥

Samhita Devanagari Nonaccented

पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः ।

द्विषस्तरध्या ऋणया न ईयसे ॥

Samhita Transcription Accented

páryū ṣú prá dhanva vā́jasātaye pári vṛtrā́ṇi sakṣáṇiḥ ǀ

dviṣástarádhyā ṛṇayā́ na īyase ǁ

Samhita Transcription Nonaccented

paryū ṣu pra dhanva vājasātaye pari vṛtrāṇi sakṣaṇiḥ ǀ

dviṣastaradhyā ṛṇayā na īyase ǁ

Padapatha Devanagari Accented

परि॑ । ऊं॒ इति॑ । सु । प्र । ध॒न्व॒ । वाज॑ऽसातये । परि॑ । वृ॒त्राणि॑ । स॒क्षणिः॑ ।

द्वि॒षः । त॒रध्यै॑ । ऋ॒ण॒ऽयाः । नः॒ । ई॒य॒से॒ ॥

Padapatha Devanagari Nonaccented

परि । ऊं इति । सु । प्र । धन्व । वाजऽसातये । परि । वृत्राणि । सक्षणिः ।

द्विषः । तरध्यै । ऋणऽयाः । नः । ईयसे ॥

Padapatha Transcription Accented

pári ǀ ūṃ íti ǀ sú ǀ prá ǀ dhanva ǀ vā́ja-sātaye ǀ pári ǀ vṛtrā́ṇi ǀ sakṣáṇiḥ ǀ

dviṣáḥ ǀ tarádhyai ǀ ṛṇa-yā́ḥ ǀ naḥ ǀ īyase ǁ

Padapatha Transcription Nonaccented

pari ǀ ūṃ iti ǀ su ǀ pra ǀ dhanva ǀ vāja-sātaye ǀ pari ǀ vṛtrāṇi ǀ sakṣaṇiḥ ǀ

dviṣaḥ ǀ taradhyai ǀ ṛṇa-yāḥ ǀ naḥ ǀ īyase ǁ

09.110.02   (Mandala. Sukta. Rik)

7.5.22.02    (Ashtaka. Adhyaya. Varga. Rik)

09.07.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अनु॒ हि त्वा॑ सु॒तं सो॑म॒ मदा॑मसि म॒हे स॑मर्य॒राज्ये॑ ।

वाजाँ॑ अ॒भि प॑वमान॒ प्र गा॑हसे ॥

Samhita Devanagari Nonaccented

अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये ।

वाजाँ अभि पवमान प्र गाहसे ॥

Samhita Transcription Accented

ánu hí tvā sutám soma mádāmasi mahé samaryarā́jye ǀ

vā́jām̐ abhí pavamāna prá gāhase ǁ

Samhita Transcription Nonaccented

anu hi tvā sutam soma madāmasi mahe samaryarājye ǀ

vājām̐ abhi pavamāna pra gāhase ǁ

Padapatha Devanagari Accented

अनु॑ । हि । त्वा॒ । सु॒तम् । सो॒म॒ । मदा॑मसि । म॒हे । स॒म॒र्य॒ऽराज्ये॑ ।

वाजा॑न् । अ॒भि । प॒व॒मा॒न॒ । प्र । गा॒ह॒से॒ ॥

Padapatha Devanagari Nonaccented

अनु । हि । त्वा । सुतम् । सोम । मदामसि । महे । समर्यऽराज्ये ।

वाजान् । अभि । पवमान । प्र । गाहसे ॥

Padapatha Transcription Accented

ánu ǀ hí ǀ tvā ǀ sutám ǀ soma ǀ mádāmasi ǀ mahé ǀ samarya-rā́jye ǀ

vā́jān ǀ abhí ǀ pavamāna ǀ prá ǀ gāhase ǁ

Padapatha Transcription Nonaccented

anu ǀ hi ǀ tvā ǀ sutam ǀ soma ǀ madāmasi ǀ mahe ǀ samarya-rājye ǀ

vājān ǀ abhi ǀ pavamāna ǀ pra ǀ gāhase ǁ

09.110.03   (Mandala. Sukta. Rik)

7.5.22.03    (Ashtaka. Adhyaya. Varga. Rik)

09.07.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अजी॑जनो॒ हि प॑वमान॒ सूर्यं॑ वि॒धारे॒ शक्म॑ना॒ पयः॑ ।

गोजी॑रया॒ रंह॑माणः॒ पुरं॑ध्या ॥

Samhita Devanagari Nonaccented

अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः ।

गोजीरया रंहमाणः पुरंध्या ॥

Samhita Transcription Accented

ájījano hí pavamāna sū́ryam vidhā́re śákmanā páyaḥ ǀ

gójīrayā ráṃhamāṇaḥ púraṃdhyā ǁ

Samhita Transcription Nonaccented

ajījano hi pavamāna sūryam vidhāre śakmanā payaḥ ǀ

gojīrayā raṃhamāṇaḥ puraṃdhyā ǁ

Padapatha Devanagari Accented

अजी॑जनः । हि । प॒व॒मा॒न॒ । सूर्य॑म् । वि॒ऽधारे॑ । शक्म॑ना । पयः॑ ।

गोऽजी॑रया । रंह॑माणः । पुर॑म्ऽध्या ॥

Padapatha Devanagari Nonaccented

अजीजनः । हि । पवमान । सूर्यम् । विऽधारे । शक्मना । पयः ।

गोऽजीरया । रंहमाणः । पुरम्ऽध्या ॥

Padapatha Transcription Accented

ájījanaḥ ǀ hí ǀ pavamāna ǀ sū́ryam ǀ vi-dhā́re ǀ śákmanā ǀ páyaḥ ǀ

gó-jīrayā ǀ ráṃhamāṇaḥ ǀ púram-dhyā ǁ

Padapatha Transcription Nonaccented

ajījanaḥ ǀ hi ǀ pavamāna ǀ sūryam ǀ vi-dhāre ǀ śakmanā ǀ payaḥ ǀ

go-jīrayā ǀ raṃhamāṇaḥ ǀ puram-dhyā ǁ

09.110.04   (Mandala. Sukta. Rik)

7.5.22.04    (Ashtaka. Adhyaya. Varga. Rik)

09.07.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अजी॑जनो अमृत॒ मर्त्ये॒ष्वाँ ऋ॒तस्य॒ धर्म॑न्न॒मृत॑स्य॒ चारु॑णः ।

सदा॑सरो॒ वाज॒मच्छा॒ सनि॑ष्यदत् ॥

Samhita Devanagari Nonaccented

अजीजनो अमृत मर्त्येष्वाँ ऋतस्य धर्मन्नमृतस्य चारुणः ।

सदासरो वाजमच्छा सनिष्यदत् ॥

Samhita Transcription Accented

ájījano amṛta mártyeṣvā́m̐ ṛtásya dhármannamṛ́tasya cā́ruṇaḥ ǀ

sádāsaro vā́jamácchā sániṣyadat ǁ

Samhita Transcription Nonaccented

ajījano amṛta martyeṣvām̐ ṛtasya dharmannamṛtasya cāruṇaḥ ǀ

sadāsaro vājamacchā saniṣyadat ǁ

Padapatha Devanagari Accented

अजी॑जनः । अ॒मृ॒त॒ । मर्त्ये॑षु । आ । ऋ॒तस्य॑ । धर्म॑न् । अ॒मृत॑स्य । चारु॑णः ।

सदा॑ । अ॒स॒रः॒ । वाज॑म् । अच्छ॑ । सनि॑स्यदत् ॥

Padapatha Devanagari Nonaccented

अजीजनः । अमृत । मर्त्येषु । आ । ऋतस्य । धर्मन् । अमृतस्य । चारुणः ।

सदा । असरः । वाजम् । अच्छ । सनिस्यदत् ॥

Padapatha Transcription Accented

ájījanaḥ ǀ amṛta ǀ mártyeṣu ǀ ā́ ǀ ṛtásya ǀ dhárman ǀ amṛ́tasya ǀ cā́ruṇaḥ ǀ

sádā ǀ asaraḥ ǀ vā́jam ǀ áccha ǀ sánisyadat ǁ

Padapatha Transcription Nonaccented

ajījanaḥ ǀ amṛta ǀ martyeṣu ǀ ā ǀ ṛtasya ǀ dharman ǀ amṛtasya ǀ cāruṇaḥ ǀ

sadā ǀ asaraḥ ǀ vājam ǀ accha ǀ sanisyadat ǁ

09.110.05   (Mandala. Sukta. Rik)

7.5.22.05    (Ashtaka. Adhyaya. Varga. Rik)

09.07.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भ्य॑भि॒ हि श्रव॑सा त॒तर्दि॒थोत्सं॒ न कं चि॑ज्जन॒पान॒मक्षि॑तं ।

शर्या॑भि॒र्न भर॑माणो॒ गभ॑स्त्योः ॥

Samhita Devanagari Nonaccented

अभ्यभि हि श्रवसा ततर्दिथोत्सं न कं चिज्जनपानमक्षितं ।

शर्याभिर्न भरमाणो गभस्त्योः ॥

Samhita Transcription Accented

abhyábhi hí śrávasā tatárdithótsam ná kám cijjanapā́namákṣitam ǀ

śáryābhirná bháramāṇo gábhastyoḥ ǁ

Samhita Transcription Nonaccented

abhyabhi hi śravasā tatardithotsam na kam cijjanapānamakṣitam ǀ

śaryābhirna bharamāṇo gabhastyoḥ ǁ

Padapatha Devanagari Accented

अ॒भिऽअ॑भि । हि । श्रव॑सा । त॒तर्दि॑थ । उत्स॑म् । न । कम् । चि॒त् । ज॒न॒ऽपान॑म् । अक्षि॑तम् ।

शर्या॑भिः । न । भर॑माणः । गभ॑स्त्योः ॥

Padapatha Devanagari Nonaccented

अभिऽअभि । हि । श्रवसा । ततर्दिथ । उत्सम् । न । कम् । चित् । जनऽपानम् । अक्षितम् ।

शर्याभिः । न । भरमाणः । गभस्त्योः ॥

Padapatha Transcription Accented

abhí-abhi ǀ hí ǀ śrávasā ǀ tatárditha ǀ útsam ǀ ná ǀ kám ǀ cit ǀ jana-pā́nam ǀ ákṣitam ǀ

śáryābhiḥ ǀ ná ǀ bháramāṇaḥ ǀ gábhastyoḥ ǁ

Padapatha Transcription Nonaccented

abhi-abhi ǀ hi ǀ śravasā ǀ tatarditha ǀ utsam ǀ na ǀ kam ǀ cit ǀ jana-pānam ǀ akṣitam ǀ

śaryābhiḥ ǀ na ǀ bharamāṇaḥ ǀ gabhastyoḥ ǁ

09.110.06   (Mandala. Sukta. Rik)

7.5.22.06    (Ashtaka. Adhyaya. Varga. Rik)

09.07.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आदीं॒ के चि॒त्पश्य॑मानास॒ आप्यं॑ वसु॒रुचो॑ दि॒व्या अ॒भ्य॑नूषत ।

वारं॒ न दे॒वः स॑वि॒ता व्यू॑र्णुते ॥

Samhita Devanagari Nonaccented

आदीं के चित्पश्यमानास आप्यं वसुरुचो दिव्या अभ्यनूषत ।

वारं न देवः सविता व्यूर्णुते ॥

Samhita Transcription Accented

ā́dīm ké citpáśyamānāsa ā́pyam vasurúco divyā́ abhyánūṣata ǀ

vā́ram ná deváḥ savitā́ vyū́rṇute ǁ

Samhita Transcription Nonaccented

ādīm ke citpaśyamānāsa āpyam vasuruco divyā abhyanūṣata ǀ

vāram na devaḥ savitā vyūrṇute ǁ

Padapatha Devanagari Accented

आत् । ई॒म् । के । चि॒त् । पश्य॑मानासः । आप्य॑म् । व॒सु॒ऽरुचः॑ । दि॒व्याः । अ॒भि । अ॒नू॒ष॒त॒ ।

वार॑म् । न । दे॒वः । स॒वि॒ता । वि । ऊ॒र्णु॒ते॒ ॥

Padapatha Devanagari Nonaccented

आत् । ईम् । के । चित् । पश्यमानासः । आप्यम् । वसुऽरुचः । दिव्याः । अभि । अनूषत ।

वारम् । न । देवः । सविता । वि । ऊर्णुते ॥

Padapatha Transcription Accented

ā́t ǀ īm ǀ ké ǀ cit ǀ páśyamānāsaḥ ǀ ā́pyam ǀ vasu-rúcaḥ ǀ divyā́ḥ ǀ abhí ǀ anūṣata ǀ

vā́ram ǀ ná ǀ deváḥ ǀ savitā́ ǀ ví ǀ ūrṇute ǁ

Padapatha Transcription Nonaccented

āt ǀ īm ǀ ke ǀ cit ǀ paśyamānāsaḥ ǀ āpyam ǀ vasu-rucaḥ ǀ divyāḥ ǀ abhi ǀ anūṣata ǀ

vāram ǀ na ǀ devaḥ ǀ savitā ǀ vi ǀ ūrṇute ǁ

09.110.07   (Mandala. Sukta. Rik)

7.5.23.01    (Ashtaka. Adhyaya. Varga. Rik)

09.07.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वे सो॑म प्रथ॒मा वृ॒क्तब॑र्हिषो म॒हे वाजा॑य॒ श्रव॑से॒ धियं॑ दधुः ।

स त्वं नो॑ वीर वी॒र्या॑य चोदय ॥

Samhita Devanagari Nonaccented

त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियं दधुः ।

स त्वं नो वीर वीर्याय चोदय ॥

Samhita Transcription Accented

tvé soma prathamā́ vṛktábarhiṣo mahé vā́jāya śrávase dhíyam dadhuḥ ǀ

sá tvám no vīra vīryā́ya codaya ǁ

Samhita Transcription Nonaccented

tve soma prathamā vṛktabarhiṣo mahe vājāya śravase dhiyam dadhuḥ ǀ

sa tvam no vīra vīryāya codaya ǁ

Padapatha Devanagari Accented

त्वे इति॑ । सो॒म॒ । प्र॒थ॒माः । वृ॒क्तऽब॑र्हिषः । म॒हे । वाजा॑य । श्रव॑से । धिय॑म् । द॒धुः॒ ।

सः । त्वम् । नः॒ । वी॒र॒ । वी॒र्या॑य । चो॒द॒य॒ ॥

Padapatha Devanagari Nonaccented

त्वे इति । सोम । प्रथमाः । वृक्तऽबर्हिषः । महे । वाजाय । श्रवसे । धियम् । दधुः ।

सः । त्वम् । नः । वीर । वीर्याय । चोदय ॥

Padapatha Transcription Accented

tvé íti ǀ soma ǀ prathamā́ḥ ǀ vṛktá-barhiṣaḥ ǀ mahé ǀ vā́jāya ǀ śrávase ǀ dhíyam ǀ dadhuḥ ǀ

sáḥ ǀ tvám ǀ naḥ ǀ vīra ǀ vīryā́ya ǀ codaya ǁ

Padapatha Transcription Nonaccented

tve iti ǀ soma ǀ prathamāḥ ǀ vṛkta-barhiṣaḥ ǀ mahe ǀ vājāya ǀ śravase ǀ dhiyam ǀ dadhuḥ ǀ

saḥ ǀ tvam ǀ naḥ ǀ vīra ǀ vīryāya ǀ codaya ǁ

09.110.08   (Mandala. Sukta. Rik)

7.5.23.02    (Ashtaka. Adhyaya. Varga. Rik)

09.07.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दि॒वः पी॒यूषं॑ पू॒र्व्यं यदु॒क्थ्यं॑ म॒हो गा॒हाद्दि॒व आ निर॑धुक्षत ।

इंद्र॑म॒भि जाय॑मानं॒ सम॑स्वरन् ॥

Samhita Devanagari Nonaccented

दिवः पीयूषं पूर्व्यं यदुक्थ्यं महो गाहाद्दिव आ निरधुक्षत ।

इंद्रमभि जायमानं समस्वरन् ॥

Samhita Transcription Accented

diváḥ pīyū́ṣam pūrvyám yádukthyám mahó gāhā́ddivá ā́ níradhukṣata ǀ

índramabhí jā́yamānam sámasvaran ǁ

Samhita Transcription Nonaccented

divaḥ pīyūṣam pūrvyam yadukthyam maho gāhāddiva ā niradhukṣata ǀ

indramabhi jāyamānam samasvaran ǁ

Padapatha Devanagari Accented

दि॒वः । पी॒यूष॑म् । पू॒र्व्यम् । यत् । उ॒क्थ्य॑म् । म॒हः । गा॒हात् । दि॒वः । आ । निः । अ॒धु॒क्ष॒त॒ ।

इन्द्र॑म् । अ॒भि । जाय॑मानम् । सम् । अ॒स्व॒र॒न् ॥

Padapatha Devanagari Nonaccented

दिवः । पीयूषम् । पूर्व्यम् । यत् । उक्थ्यम् । महः । गाहात् । दिवः । आ । निः । अधुक्षत ।

इन्द्रम् । अभि । जायमानम् । सम् । अस्वरन् ॥

Padapatha Transcription Accented

diváḥ ǀ pīyū́ṣam ǀ pūrvyám ǀ yát ǀ ukthyám ǀ maháḥ ǀ gāhā́t ǀ diváḥ ǀ ā́ ǀ níḥ ǀ adhukṣata ǀ

índram ǀ abhí ǀ jā́yamānam ǀ sám ǀ asvaran ǁ

Padapatha Transcription Nonaccented

divaḥ ǀ pīyūṣam ǀ pūrvyam ǀ yat ǀ ukthyam ǀ mahaḥ ǀ gāhāt ǀ divaḥ ǀ ā ǀ niḥ ǀ adhukṣata ǀ

indram ǀ abhi ǀ jāyamānam ǀ sam ǀ asvaran ǁ

09.110.09   (Mandala. Sukta. Rik)

7.5.23.03    (Ashtaka. Adhyaya. Varga. Rik)

09.07.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध॒ यदि॒मे प॑वमान॒ रोद॑सी इ॒मा च॒ विश्वा॒ भुव॑ना॒भि म॒ज्मना॑ ।

यू॒थे न नि॒ष्ठा वृ॑ष॒भो वि ति॑ष्ठसे ॥

Samhita Devanagari Nonaccented

अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना ।

यूथे न निष्ठा वृषभो वि तिष्ठसे ॥

Samhita Transcription Accented

ádha yádimé pavamāna ródasī imā́ ca víśvā bhúvanābhí majmánā ǀ

yūthé ná niṣṭhā́ vṛṣabhó ví tiṣṭhase ǁ

Samhita Transcription Nonaccented

adha yadime pavamāna rodasī imā ca viśvā bhuvanābhi majmanā ǀ

yūthe na niṣṭhā vṛṣabho vi tiṣṭhase ǁ

Padapatha Devanagari Accented

अध॑ । यत् । इ॒मे इति॑ । प॒व॒मा॒न॒ । रोद॑सी॒ इति॑ । इ॒मा । च॒ । विश्वा॑ । भुव॑ना । अ॒भि । म॒ज्मना॑ ।

यू॒थे । न । निः॒ऽस्थाः । वृ॒ष॒भः । वि । ति॒ष्ठ॒से॒ ॥

Padapatha Devanagari Nonaccented

अध । यत् । इमे इति । पवमान । रोदसी इति । इमा । च । विश्वा । भुवना । अभि । मज्मना ।

यूथे । न । निःऽस्थाः । वृषभः । वि । तिष्ठसे ॥

Padapatha Transcription Accented

ádha ǀ yát ǀ imé íti ǀ pavamāna ǀ ródasī íti ǀ imā́ ǀ ca ǀ víśvā ǀ bhúvanā ǀ abhí ǀ majmánā ǀ

yūthé ǀ ná ǀ niḥ-sthā́ḥ ǀ vṛṣabháḥ ǀ ví ǀ tiṣṭhase ǁ

Padapatha Transcription Nonaccented

adha ǀ yat ǀ ime iti ǀ pavamāna ǀ rodasī iti ǀ imā ǀ ca ǀ viśvā ǀ bhuvanā ǀ abhi ǀ majmanā ǀ

yūthe ǀ na ǀ niḥ-sthāḥ ǀ vṛṣabhaḥ ǀ vi ǀ tiṣṭhase ǁ

09.110.10   (Mandala. Sukta. Rik)

7.5.23.04    (Ashtaka. Adhyaya. Varga. Rik)

09.07.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोमः॑ पुना॒नो अ॒व्यये॒ वारे॒ शिशु॒र्न क्रीळ॒न्पव॑मानो अक्षाः ।

स॒हस्र॑धारः श॒तवा॑ज॒ इंदुः॑ ॥

Samhita Devanagari Nonaccented

सोमः पुनानो अव्यये वारे शिशुर्न क्रीळन्पवमानो अक्षाः ।

सहस्रधारः शतवाज इंदुः ॥

Samhita Transcription Accented

sómaḥ punānó avyáye vā́re śíśurná krī́ḷanpávamāno akṣāḥ ǀ

sahásradhāraḥ śatávāja índuḥ ǁ

Samhita Transcription Nonaccented

somaḥ punāno avyaye vāre śiśurna krīḷanpavamāno akṣāḥ ǀ

sahasradhāraḥ śatavāja induḥ ǁ

Padapatha Devanagari Accented

सोमः॑ । पु॒ना॒नः । अ॒व्यये॑ । वारे॑ । शिशुः॑ । न । क्रीळ॑न् । पव॑मानः । अ॒क्षा॒रिति॑ ।

स॒हस्र॑ऽधारः । श॒तऽवा॑जः । इन्दुः॑ ॥

Padapatha Devanagari Nonaccented

सोमः । पुनानः । अव्यये । वारे । शिशुः । न । क्रीळन् । पवमानः । अक्षारिति ।

सहस्रऽधारः । शतऽवाजः । इन्दुः ॥

Padapatha Transcription Accented

sómaḥ ǀ punānáḥ ǀ avyáye ǀ vā́re ǀ śíśuḥ ǀ ná ǀ krī́ḷan ǀ pávamānaḥ ǀ akṣāríti ǀ

sahásra-dhāraḥ ǀ śatá-vājaḥ ǀ índuḥ ǁ

Padapatha Transcription Nonaccented

somaḥ ǀ punānaḥ ǀ avyaye ǀ vāre ǀ śiśuḥ ǀ na ǀ krīḷan ǀ pavamānaḥ ǀ akṣāriti ǀ

sahasra-dhāraḥ ǀ śata-vājaḥ ǀ induḥ ǁ

09.110.11   (Mandala. Sukta. Rik)

7.5.23.05    (Ashtaka. Adhyaya. Varga. Rik)

09.07.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष पु॑ना॒नो मधु॑माँ ऋ॒तावेंद्रा॒येंदुः॑ पवते स्वा॒दुरू॒र्मिः ।

वा॒ज॒सनि॑र्वरिवो॒विद्व॑यो॒धाः ॥

Samhita Devanagari Nonaccented

एष पुनानो मधुमाँ ऋतावेंद्रायेंदुः पवते स्वादुरूर्मिः ।

वाजसनिर्वरिवोविद्वयोधाः ॥

Samhita Transcription Accented

eṣá punānó mádhumām̐ ṛtā́véndrāyénduḥ pavate svādúrūrmíḥ ǀ

vājasánirvarivovídvayodhā́ḥ ǁ

Samhita Transcription Nonaccented

eṣa punāno madhumām̐ ṛtāvendrāyenduḥ pavate svādurūrmiḥ ǀ

vājasanirvarivovidvayodhāḥ ǁ

Padapatha Devanagari Accented

ए॒षः । पु॒ना॒नः । मधु॑ऽमान् । ऋ॒तऽवा॑ । इन्द्रा॑य । इन्दुः॑ । प॒व॒ते॒ । स्वा॒दुः । ऊ॒र्मिः ।

वा॒ज॒ऽसनिः॑ । व॒रि॒वः॒ऽवित् । व॒यः॒ऽधाः ॥

Padapatha Devanagari Nonaccented

एषः । पुनानः । मधुऽमान् । ऋतऽवा । इन्द्राय । इन्दुः । पवते । स्वादुः । ऊर्मिः ।

वाजऽसनिः । वरिवःऽवित् । वयःऽधाः ॥

Padapatha Transcription Accented

eṣáḥ ǀ punānáḥ ǀ mádhu-mān ǀ ṛtá-vā ǀ índrāya ǀ índuḥ ǀ pavate ǀ svādúḥ ǀ ūrmíḥ ǀ

vāja-sániḥ ǀ varivaḥ-vít ǀ vayaḥ-dhā́ḥ ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ punānaḥ ǀ madhu-mān ǀ ṛta-vā ǀ indrāya ǀ induḥ ǀ pavate ǀ svāduḥ ǀ ūrmiḥ ǀ

vāja-saniḥ ǀ varivaḥ-vit ǀ vayaḥ-dhāḥ ǁ

09.110.12   (Mandala. Sukta. Rik)

7.5.23.06    (Ashtaka. Adhyaya. Varga. Rik)

09.07.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स प॑वस्व॒ सह॑मानः पृत॒न्यून्त्सेध॒न्रक्षां॒स्यप॑ दु॒र्गहा॑णि ।

स्वा॒यु॒धः सा॑स॒ह्वान्त्सो॑म॒ शत्रू॑न् ॥

Samhita Devanagari Nonaccented

स पवस्व सहमानः पृतन्यून्त्सेधन्रक्षांस्यप दुर्गहाणि ।

स्वायुधः सासह्वान्त्सोम शत्रून् ॥

Samhita Transcription Accented

sá pavasva sáhamānaḥ pṛtanyū́ntsédhanrákṣāṃsyápa durgáhāṇi ǀ

svāyudháḥ sāsahvā́ntsoma śátrūn ǁ

Samhita Transcription Nonaccented

sa pavasva sahamānaḥ pṛtanyūntsedhanrakṣāṃsyapa durgahāṇi ǀ

svāyudhaḥ sāsahvāntsoma śatrūn ǁ

Padapatha Devanagari Accented

सः । प॒व॒स्व॒ । सह॑मानः । पृ॒त॒न्यून् । सेध॑न् । रक्षां॑सि । अप॑ । दुः॒ऽगहा॑नि ।

सु॒ऽआ॒यु॒धः । स॒स॒ह्वान् । सो॒म॒ । शत्रू॑न् ॥

Padapatha Devanagari Nonaccented

सः । पवस्व । सहमानः । पृतन्यून् । सेधन् । रक्षांसि । अप । दुःऽगहानि ।

सुऽआयुधः । ससह्वान् । सोम । शत्रून् ॥

Padapatha Transcription Accented

sáḥ ǀ pavasva ǀ sáhamānaḥ ǀ pṛtanyū́n ǀ sédhan ǀ rákṣāṃsi ǀ ápa ǀ duḥ-gáhāni ǀ

su-āyudháḥ ǀ sasahvā́n ǀ soma ǀ śátrūn ǁ

Padapatha Transcription Nonaccented

saḥ ǀ pavasva ǀ sahamānaḥ ǀ pṛtanyūn ǀ sedhan ǀ rakṣāṃsi ǀ apa ǀ duḥ-gahāni ǀ

su-āyudhaḥ ǀ sasahvān ǀ soma ǀ śatrūn ǁ