SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 111

 

1. Info

To:    soma pavamāna
From:   anānata pārucchepi
Metres:   1st set of styles: nicṛdaṣṭiḥ (1); bhurigaṣṭiḥ (2); aṣṭiḥ (3)

2nd set of styles: atyaṣṭi
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.111.01   (Mandala. Sukta. Rik)

7.5.24.01    (Ashtaka. Adhyaya. Varga. Rik)

09.07.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒या रु॒चा हरि॑ण्या पुना॒नो विश्वा॒ द्वेषां॑सि तरति स्व॒युग्व॑भिः॒ सूरो॒ न स्व॒युग्व॑भिः ।

धारा॑ सु॒तस्य॑ रोचते पुना॒नो अ॑रु॒षो हरिः॑ ।

विश्वा॒ यद्रू॒पा प॑रि॒यात्यृक्व॑भिः स॒प्तास्ये॑भि॒र्ऋक्व॑भिः ॥

Samhita Devanagari Nonaccented

अया रुचा हरिण्या पुनानो विश्वा द्वेषांसि तरति स्वयुग्वभिः सूरो न स्वयुग्वभिः ।

धारा सुतस्य रोचते पुनानो अरुषो हरिः ।

विश्वा यद्रूपा परियात्यृक्वभिः सप्तास्येभिर्ऋक्वभिः ॥

Samhita Transcription Accented

ayā́ rucā́ háriṇyā punānó víśvā dvéṣāṃsi tarati svayúgvabhiḥ sū́ro ná svayúgvabhiḥ ǀ

dhā́rā sutásya rocate punānó aruṣó háriḥ ǀ

víśvā yádrūpā́ pariyā́tyṛ́kvabhiḥ saptā́syebhirṛ́kvabhiḥ ǁ

Samhita Transcription Nonaccented

ayā rucā hariṇyā punāno viśvā dveṣāṃsi tarati svayugvabhiḥ sūro na svayugvabhiḥ ǀ

dhārā sutasya rocate punāno aruṣo hariḥ ǀ

viśvā yadrūpā pariyātyṛkvabhiḥ saptāsyebhirṛkvabhiḥ ǁ

Padapatha Devanagari Accented

अ॒या । रु॒चा । हरि॑ण्या । पु॒ना॒नः । विश्वा॑ । द्वेषां॑सि । त॒र॒ति॒ । स्व॒युग्व॑ऽभिः । सूरः॑ । न । स्व॒युग्व॑ऽभिः ।

धारा॑ । सु॒तस्य॑ । रो॒च॒ते॒ । पु॒ना॒नः । अ॒रु॒षः । हरिः॑ ।

विश्वा॑ । यत् । रू॒पा । प॒रि॒ऽयाति॑ । ऋक्व॑ऽभिः । स॒प्तऽआ॑स्येभिः । ऋक्व॑ऽभिः ॥

Padapatha Devanagari Nonaccented

अया । रुचा । हरिण्या । पुनानः । विश्वा । द्वेषांसि । तरति । स्वयुग्वऽभिः । सूरः । न । स्वयुग्वऽभिः ।

धारा । सुतस्य । रोचते । पुनानः । अरुषः । हरिः ।

विश्वा । यत् । रूपा । परिऽयाति । ऋक्वऽभिः । सप्तऽआस्येभिः । ऋक्वऽभिः ॥

Padapatha Transcription Accented

ayā́ ǀ rucā́ ǀ háriṇyā ǀ punānáḥ ǀ víśvā ǀ dvéṣāṃsi ǀ tarati ǀ svayúgva-bhiḥ ǀ sū́raḥ ǀ ná ǀ svayúgva-bhiḥ ǀ

dhā́rā ǀ sutásya ǀ rocate ǀ punānáḥ ǀ aruṣáḥ ǀ háriḥ ǀ

víśvā ǀ yát ǀ rūpā́ ǀ pari-yā́ti ǀ ṛ́kva-bhiḥ ǀ saptá-āsyebhiḥ ǀ ṛ́kva-bhiḥ ǁ

Padapatha Transcription Nonaccented

ayā ǀ rucā ǀ hariṇyā ǀ punānaḥ ǀ viśvā ǀ dveṣāṃsi ǀ tarati ǀ svayugva-bhiḥ ǀ sūraḥ ǀ na ǀ svayugva-bhiḥ ǀ

dhārā ǀ sutasya ǀ rocate ǀ punānaḥ ǀ aruṣaḥ ǀ hariḥ ǀ

viśvā ǀ yat ǀ rūpā ǀ pari-yāti ǀ ṛkva-bhiḥ ǀ sapta-āsyebhiḥ ǀ ṛkva-bhiḥ ǁ

09.111.02   (Mandala. Sukta. Rik)

7.5.24.02    (Ashtaka. Adhyaya. Varga. Rik)

09.07.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं त्यत्प॑णी॒नां वि॑दो॒ वसु॒ सं मा॒तृभि॑र्मर्जयसि॒ स्व आ दम॑ ऋ॒तस्य॑ धी॒तिभि॒र्दमे॑ ।

प॒रा॒वतो॒ न साम॒ तद्यत्रा॒ रणं॑ति धी॒तयः॑ ।

त्रि॒धातु॑भि॒ररु॑षीभि॒र्वयो॑ दधे॒ रोच॑मानो॒ वयो॑ दधे ॥

Samhita Devanagari Nonaccented

त्वं त्यत्पणीनां विदो वसु सं मातृभिर्मर्जयसि स्व आ दम ऋतस्य धीतिभिर्दमे ।

परावतो न साम तद्यत्रा रणंति धीतयः ।

त्रिधातुभिररुषीभिर्वयो दधे रोचमानो वयो दधे ॥

Samhita Transcription Accented

tvám tyátpaṇīnā́m vido vásu sám mātṛ́bhirmarjayasi svá ā́ dáma ṛtásya dhītíbhirdáme ǀ

parāváto ná sā́ma tádyátrā ráṇanti dhītáyaḥ ǀ

tridhā́tubhiráruṣībhirváyo dadhe rócamāno váyo dadhe ǁ

Samhita Transcription Nonaccented

tvam tyatpaṇīnām vido vasu sam mātṛbhirmarjayasi sva ā dama ṛtasya dhītibhirdame ǀ

parāvato na sāma tadyatrā raṇanti dhītayaḥ ǀ

tridhātubhiraruṣībhirvayo dadhe rocamāno vayo dadhe ǁ

Padapatha Devanagari Accented

त्वम् । त्यत् । प॒णी॒नाम् । वि॒दः॒ । वसु॑ । सम् । मा॒तृऽभिः॑ । म॒र्ज॒य॒सि॒ । स्वे । आ । दमे॑ । ऋ॒तस्य॑ । धी॒तिऽभिः॑ । दमे॑ ।

प॒रा॒ऽवतः॑ । न । साम॑ । तत् । यत्र॑ । रण॑न्ति । धी॒तयः॑ ।

त्रि॒धातु॑ऽभिः । अरु॑षीभिः । वयः॑ । द॒धे॒ । रोच॑मानः । वयः॑ । द॒धे॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । त्यत् । पणीनाम् । विदः । वसु । सम् । मातृऽभिः । मर्जयसि । स्वे । आ । दमे । ऋतस्य । धीतिऽभिः । दमे ।

पराऽवतः । न । साम । तत् । यत्र । रणन्ति । धीतयः ।

त्रिधातुऽभिः । अरुषीभिः । वयः । दधे । रोचमानः । वयः । दधे ॥

Padapatha Transcription Accented

tvám ǀ tyát ǀ paṇīnā́m ǀ vidaḥ ǀ vásu ǀ sám ǀ mātṛ́-bhiḥ ǀ marjayasi ǀ své ǀ ā́ ǀ dáme ǀ ṛtásya ǀ dhītí-bhiḥ ǀ dáme ǀ

parā-vátaḥ ǀ ná ǀ sā́ma ǀ tát ǀ yátra ǀ ráṇanti ǀ dhītáyaḥ ǀ

tridhā́tu-bhiḥ ǀ áruṣībhiḥ ǀ váyaḥ ǀ dadhe ǀ rócamānaḥ ǀ váyaḥ ǀ dadhe ǁ

Padapatha Transcription Nonaccented

tvam ǀ tyat ǀ paṇīnām ǀ vidaḥ ǀ vasu ǀ sam ǀ mātṛ-bhiḥ ǀ marjayasi ǀ sve ǀ ā ǀ dame ǀ ṛtasya ǀ dhīti-bhiḥ ǀ dame ǀ

parā-vataḥ ǀ na ǀ sāma ǀ tat ǀ yatra ǀ raṇanti ǀ dhītayaḥ ǀ

tridhātu-bhiḥ ǀ aruṣībhiḥ ǀ vayaḥ ǀ dadhe ǀ rocamānaḥ ǀ vayaḥ ǀ dadhe ǁ

09.111.03   (Mandala. Sukta. Rik)

7.5.24.03    (Ashtaka. Adhyaya. Varga. Rik)

09.07.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पूर्वा॒मनु॑ प्र॒दिशं॑ याति॒ चेकि॑त॒त्सं र॒श्मिभि॑र्यतते दर्श॒तो रथो॒ दैव्यो॑ दर्श॒तो रथः॑ ।

अग्म॑न्नु॒क्थानि॒ पौंस्येंद्रं॒ जैत्रा॑य हर्षयन् ।

वज्र॑श्च॒ यद्भव॑थो॒ अन॑पच्युता स॒मत्स्वन॑पच्युता ॥

Samhita Devanagari Nonaccented

पूर्वामनु प्रदिशं याति चेकितत्सं रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथः ।

अग्मन्नुक्थानि पौंस्येंद्रं जैत्राय हर्षयन् ।

वज्रश्च यद्भवथो अनपच्युता समत्स्वनपच्युता ॥

Samhita Transcription Accented

pū́rvāmánu pradíśam yāti cékitatsám raśmíbhiryatate darśató rátho dáivyo darśató ráthaḥ ǀ

ágmannukthā́ni páuṃsyéndram jáitrāya harṣayan ǀ

vájraśca yádbhávatho ánapacyutā samátsvánapacyutā ǁ

Samhita Transcription Nonaccented

pūrvāmanu pradiśam yāti cekitatsam raśmibhiryatate darśato ratho daivyo darśato rathaḥ ǀ

agmannukthāni pauṃsyendram jaitrāya harṣayan ǀ

vajraśca yadbhavatho anapacyutā samatsvanapacyutā ǁ

Padapatha Devanagari Accented

पूर्वा॑म् । अनु॑ । प्र॒ऽदिश॑म् । या॒ति॒ । चेकि॑तत् । सम् । र॒श्मिऽभिः॑ । य॒त॒ते॒ । द॒र्श॒तः । रथः॑ । दैव्यः॑ । द॒र्श॒तः । रथः॑ ।

अग्म॑न् । उ॒क्थानि॑ । पौंस्या॑ । इन्द्र॑म् । जैत्रा॑य । ह॒र्ष॒य॒न् ।

वज्रः॑ । च॒ । यत् । भव॑थः । अन॑पऽच्युता । स॒मत्ऽसु॑ । अन॑पऽच्युता ॥

Padapatha Devanagari Nonaccented

पूर्वाम् । अनु । प्रऽदिशम् । याति । चेकितत् । सम् । रश्मिऽभिः । यतते । दर्शतः । रथः । दैव्यः । दर्शतः । रथः ।

अग्मन् । उक्थानि । पौंस्या । इन्द्रम् । जैत्राय । हर्षयन् ।

वज्रः । च । यत् । भवथः । अनपऽच्युता । समत्ऽसु । अनपऽच्युता ॥

Padapatha Transcription Accented

pū́rvām ǀ ánu ǀ pra-díśam ǀ yāti ǀ cékitat ǀ sám ǀ raśmí-bhiḥ ǀ yatate ǀ darśatáḥ ǀ ráthaḥ ǀ dáivyaḥ ǀ darśatáḥ ǀ ráthaḥ ǀ

ágman ǀ ukthā́ni ǀ páuṃsyā ǀ índram ǀ jáitrāya ǀ harṣayan ǀ

vájraḥ ǀ ca ǀ yát ǀ bhávathaḥ ǀ ánapa-cyutā ǀ samát-su ǀ ánapa-cyutā ǁ

Padapatha Transcription Nonaccented

pūrvām ǀ anu ǀ pra-diśam ǀ yāti ǀ cekitat ǀ sam ǀ raśmi-bhiḥ ǀ yatate ǀ darśataḥ ǀ rathaḥ ǀ daivyaḥ ǀ darśataḥ ǀ rathaḥ ǀ

agman ǀ ukthāni ǀ pauṃsyā ǀ indram ǀ jaitrāya ǀ harṣayan ǀ

vajraḥ ǀ ca ǀ yat ǀ bhavathaḥ ǀ anapa-cyutā ǀ samat-su ǀ anapa-cyutā ǁ